________________
श्री मन्त्राधिराज-यन्त्रोद्धारः
श्रीपद्मदेवसुगुरोस्तपसोत्तमस्य,
विस्फूर्त योऽद्भुततमाहि यतो बभूवुः। यस्याक्षरासि तुरगावनि१७ संमितानि,
___ काष्टौषधीपति १८ मितानि वदन्ति चान्ये ॥१४॥ यस्मात्स्फुरन्ति भविनां भुवि सिद्धयो-ऽष्टौ,
' कष्टं विनश्यति समस्तमपीहं यस्मात । तन्मन्त्रवर्णनिचयं स्थिति-वर्ण-कर्म
भेदैर्भणाम्यहमिहात्महिताय बालः ॥१५॥ भाले नीलं . दक्षिणेऽशे च रक्तं,
वामस्कन्धे पञ्चवर्णन्तु हस्ते । सिन्दूराभं वामकुक्षौ तु धूम्र,
.. मेघश्यामं . वामकटयामरिघ्नम् ॥१६॥ भूयो वामे जानुनीहापि धूम्र, -
वामे पादे पीतवणं वदन्ति । . . नाभौ विद्धि स्वामिनः पञ्चवर्ण,
. धूम्र बर्ण लिङ्गसङ्ग भणन्ति ।।१७।।
: . याम्ये पादे जानु-कट्योः सुवर्ण- . -
वर्णान् कुक्षौ दक्षिणे कृष्णवर्णम् । ....याम्ये हस्ते . नीलवर्णं तमाहु
... श्चेतौ प्राहुः सूरयोऽमू हृदिस्थौ ॥१८॥ मुक्तावस्थं मस्तके श्वेतमेव,
वर्णानेवं प्राहुरष्टादशा ऽपि । .. यन्त्रस्यान्तः षडबहिः षडषडेव
कोणोद्धयं स्यात्क्रमः सर्वदैव ॥१९॥ भाले नोलं दक्षिणेऽशे च रक्तं, . .. नाभौ वर्णं पञ्चवर्णं वदन्ति ।