SearchBrowseAboutContactDonate
Page Preview
Page 14
Loading...
Download File
Download File
Page Text
________________ श्री मन्त्राधिराज-यन्त्रोद्धारः श्रीपद्मदेवसुगुरोस्तपसोत्तमस्य, विस्फूर्त योऽद्भुततमाहि यतो बभूवुः। यस्याक्षरासि तुरगावनि१७ संमितानि, ___ काष्टौषधीपति १८ मितानि वदन्ति चान्ये ॥१४॥ यस्मात्स्फुरन्ति भविनां भुवि सिद्धयो-ऽष्टौ, ' कष्टं विनश्यति समस्तमपीहं यस्मात । तन्मन्त्रवर्णनिचयं स्थिति-वर्ण-कर्म भेदैर्भणाम्यहमिहात्महिताय बालः ॥१५॥ भाले नीलं . दक्षिणेऽशे च रक्तं, वामस्कन्धे पञ्चवर्णन्तु हस्ते । सिन्दूराभं वामकुक्षौ तु धूम्र, .. मेघश्यामं . वामकटयामरिघ्नम् ॥१६॥ भूयो वामे जानुनीहापि धूम्र, - वामे पादे पीतवणं वदन्ति । . . नाभौ विद्धि स्वामिनः पञ्चवर्ण, . धूम्र बर्ण लिङ्गसङ्ग भणन्ति ।।१७।। : . याम्ये पादे जानु-कट्योः सुवर्ण- . - वर्णान् कुक्षौ दक्षिणे कृष्णवर्णम् । ....याम्ये हस्ते . नीलवर्णं तमाहु ... श्चेतौ प्राहुः सूरयोऽमू हृदिस्थौ ॥१८॥ मुक्तावस्थं मस्तके श्वेतमेव, वर्णानेवं प्राहुरष्टादशा ऽपि । .. यन्त्रस्यान्तः षडबहिः षडषडेव कोणोद्धयं स्यात्क्रमः सर्वदैव ॥१९॥ भाले नोलं दक्षिणेऽशे च रक्तं, . .. नाभौ वर्णं पञ्चवर्णं वदन्ति ।
SR No.002243
Book TitleMantrakalpa Sangraha tatha Gandhar Jayghoshstotradi
Original Sutra AuthorN/A
AuthorKalyanvijay Gani
PublisherMandavala Jain Sangh
Publication Year1974
Total Pages184
LanguageSanskrit
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy