________________
चिन्तामणियन्त्रपूजन
मन्त्राधिराजजिन रान तवप्रसादा
दासादयन्ति यदिहाभि-मतातिभव्याः ।। चिशे किमत्र सुरमानवसर्पनाथ संप्राथितं निजपदं हि यतो ददासि ।। वामेय ! वाक्पति मति प्रकरोजितोऽपि
को वक्तुमत्र भवतोऽतिशयान्प्रगल्भः । यस्य प्रभावलवतोऽप्यचिरान्प्रसूते
. वन्ध्या तनूज-मभिपश्यति दृष्टिहीनः ।। १००।। त्वद्धयान सन्धान सुधानिपानपीना न दीनाननतां भजन्ते । कीनाशसेनाभगदान्विजित्य मृत्युजितो यान्ति शिवालयन्ते ।।१०१।। सौभाग्यमारोग्यमवन्ध्यभाग्यम् श्रीकीतिविस्फूत्तिमनात्ति मन्तः । तन्नाममन्त्रस्मरंणाल्लभन्ते सद्यः समुद्यद्वर भक्तिभाजः ॥१२॥ त्वदङ्गसङ्गा ति यामुनाम्भस्स्नानेपि गङ्गाजलवद्विशुद्धाः । चकासति त्वां समुपासते ये प्रभोः प्रभूणां महिमा गरीयान् ।। १०३।। सेवालतावत्फलशालिनीते सेवालतालस्यमयी न यस्य ।। तृणाति ते. ध्यानसरो विशालं पिपासितां संसृति तापभेदि ।।१०४।। संसार कान्तारचिरप्रचार निवारणे कारणमामनन्ति । त्वामेकमेवेति नमामि तेंऽह्री भक्या भवभ्रान्तिविवारको तु ॥१०५।। श्रीवामेय गुणरमेयमहिमा कि मादृशेनामुना। .
वारणीगोचरमत्र तत्र भवतस्त्वानीयते ते विभो । सर्वज्ञस्मरणस्तवार्चननति ध्यानप्रभावाद्यतो।।
... मूको जल्पति संश्रृणोति बधिरः पङ्ग नरीनत्ति च ॥१०६।। जम्बूद्वीपसर: सरोरुह समुल्लासायमानामरः । - क्षोणीभद्वरविष्टरं स्थिरतरं यत्तिष्ठते प्रष्ठमम् ।। यस्तत्रास्ति भुजङ्गपुङ्गवफणा रत्नप्रभा भास्वरः ।
.. श्रीमत्पावं जिनेश्वरः स्वरसतस्तस्य स्तुतिः प्रस्तुता ॥१०७।। त्रिसन्ध्यं संधत्ते मनसि विशदां यः स्तुतिमिमा
ममानध्यान श्री प्रणयपरिणिद्ध प्रणितिभिः । श्रीयोदेव्या वाचामपि च सममासाद्यविभुताम् । धुतान्तः कमौंधः प्रणयति शिवश्री प्रणयिताम् ।। १०८।।
( इति स्तवनम् )