________________
६२]
मंन्त्रकल्प संग्रह
बवावामभुजस्य तु मुष्टीकृत्वा तु तर्जनी वक्राम ।
___संदर्शयेदमुष्यतु मुद्रासावङ्क शाख्येति ।।१०६।। (इत्यंकुशमुद्रा) युतमणिबन्धौपाणी सरलप्रसितांगुलीद्ध मुखौ।
कुर्याद्यन्त्रस्याग्रे विधिविज्ञः पद्ममुद्रेति ।। ११०।। (इतिपद्ममुद्रा) । दक्षिणभुजेन वामा वामभुजेनापि दक्षिणायुगपत् ।
प्रसृतांगुलिना ग्राह्या कलाचिका वज्रमुद्रेति ॥१११।। (इतिवज्रमुद्रा) ... क्षिप्त्वांगुष्ठौ मध्ये मीलित सरलांगुलीत्रयो यत्र । वक्रिततर्जनिकावथ भुजो विदध्यात्तु शंखमुद्रति ॥११२।। ..
(इति शङ्खमुद्रा.) वज्र कनिष्टा नामा व्यस्तांगुष्टाययोर्यदिह भुजयोः । सरलतलेतर्जनिकामध्यमस्त केभ्यः प्रवालमुद्रेति ।।११।।..
__ । (इति प्रवालमुद्रा) तिस्रोंगुलीस्तु सरलास्तर्जन्यंगुष्ठको च समिलितो। .. कुर्याद्यत्रप्रवचन बोधाख्येति ज्ञानमुद्राख्या । ११४।।
( इति ज्ञानमुद्रा) किनेष्टाभिरिहासने किमु तपो जापैस्तु कि सेवया।
कि होमेन किमम्बरेण कुसुमैः किं कि संभोगैरपि। एकं सुस्थिरमानसे तु विधृतं ब्रह्मव्रतं कारणम् ।
सिद्धिनामिहमन्त्रायन्त्रवियोमोघा यदेकं विना ।।१५।। .वनिता शिरस्सु पदवी सीमन्तकस्य स्फुट, .... मुखास्तुदुर्गतिपदे ... नृ.णिनेत्रायपि । ..." भनुरुरगी च काल कुटिल "क्षाध्वसंरोधकृत् । यद्देह मलगेहमेवमनसि ध्यात्वेति नारी त्यज ।।१६।। नोदाक्षिण्यवशान्नलोभवशतो नोवाभयात्स्नेहतो,
नोकस्मा अति विस्मयार्थ जनको मन्त्राधिराजः प्रभुः । देयः किन्तुपरीक्ष्य मास षट्कं सत्त्वं शुचित्वं मते,
र्गाम्भीर्यं च कुलादिकं तु गुरुभिः शिष्यस्य यत्नादिति ॥१७॥