________________
श्री उपसर्गहरस्तोत्र ___[६३
उपसर्गहरस्तोत्र-लघुवृत्तिः आवश्यकादिनियुक्ति, - विधानाल्लब्धकीर्तये । .. भद्रबाहुमुनीन्द्राय, श्रुतकेवलिने नमः । १।। उपसर्गहरस्तोत्रं, वराहविहितोपसर्गदलनाय ।
श्रीसंघशान्ति हेतु, ततान यस्तं गुरु वन्दे ।।२।। उवमग्गहरं पासं, पासं वदामि कम्मधणमुक्कं ।
विसहरविसनिन्नासं, मंगलकल्लाणआवासं ॥१।। विसहरफुलिंगमंतं, कंठे धारेइ जो सया मणुप्रो।
तस्स गहरोगमारी, हुट्ठजरा जंति उवसामं ।।२।। चिठठउ दूरे मंतो, तुज्झ पणामोवि बहुफलो होइ ।
नरतिरिएसु वि जीवा, पावंति न दुक्खदोहग्गं ।।३।। तुह सम्मत्तं सद्ध चिंतामणि कप्पपायवन्भहिए।
__. “पावंति अविग्घेणं, जीवा अयरामरं ठाणं ।।४।। इय संथुप्रो महायस ! , भत्तिभरनिभरेण हियएण ।
: ता देव दिज्ज बोहिं, भवे भवे पास जिण चन्द ।। ५ । • धरणेन्द्रनतं नत्त्वा, श्रीपार्श्व मुनिपुङ्गवम्।
उपसर्गहरस्तोत्रे वृति वक्ष्ये समासतः ।।१।। .. . प्रणतसुरासुरललाटविन्यस्तमुकुटश्रेणिसमाश्रितमेचकक्रचूड़ा
मणिदंभोलिप्रमुख रत्नप्रभाप्राग्भारप्रकाशितपादपंकेरुहस्य श्रीपार्श्व..'नाथस्य सबन्धिमंत्रस्तोत्र "उपसर्गहरं" नामप्रख्यातं पंचगाथाप्रमाणं तस्य मया कथितवृद्धयोपदेशेन अस्यैव स्तोत्रककल्पनानुसारेण चात्मनः स्फुटावबोधनिमित्तं संक्षिप्तवृत्तिविधीयते ।
प्राद्यगाथा व्याख्यातुकाम पाह-- उवसग्गहरं पासं पासं वदामि कम्मघरण मुक्क।
विसहरविसनिन्नासं, मंगलकल्लाणावासं ।।१।। अस्या व्याख्या-बंदामि-स्तौमि, कं कर्मतापन्नं पार्श्वनाथं स्वामिनं अशोकाद्यष्टमहाप्रातिहार्यपूजा- समन्दितं चतुस्त्रिशदतिशयोपेतं त्रयोविंशातितमं तीर्थङ्करं श्रीपार्श्वनाथस्वामिनम् । समवसरणं भूतलांतः