________________
मन्त्रकल्प संग्रह
स्वर्ण सोदरसहस्रफणाभिरातपत्रमतुलं तु दधानः ।
योगिभिजिनवरस्मृतिकाले सन्ततं मनसि संस्मरणीयः ।८५ उत्तप्तकनकमरकतविद्रुम घनचन्द्रबिम्ब सच्छायम् ।
____ मायावर्णव्याजाद्यदातपत्रं विभोरुपरि ।।६।। तद्विभया निजदेहं छादितमभितोऽपि सन्ततं ध्यायेत् ।
यः पार्श्वनाथजिनवरपदपङ्कजमधुकरो हि नरः ।।८।। सप्तविधा डाकिन्यः सदस्यवो हस्तिनोऽग्नयः सिंहाः ।
अरयः किरयोभूमीपतयो रक्षोऽधिपतयश्च ।।८८।। भूतप्रेतपिशाचग्रहमुद्गल खेचराः सवेतालाः । ... फणिनोदुर्जननिवहास्तमभिद्रोतु न शक्ताः स्युः ।।६।।
_ ( इति छत्रप्रभाव:) मन्त्राधिराजजिनपतिचरणाम्बुजसेवना सततमेव ।
ज्वरवातसन्निपातश्लेष्माद्याः शममयन्ति गदाः ।।६०॥ शाकिन्यो यक्षिण्यः कूष्माण्डिन्यो जलनिवासिन्यः ।
वनवासिन्योऽथ नभोगामिन्योऽरण्यचारिण्यः ।।११।। रेवत्यः क्षेत्रभवा ग्रामभवाः शैलभवाश्चापि ।
सप्ताक्षतकणनिकराज्झटिती विमुचन्ति देवता एताः ।।१२।। नित्य ध्यान विधानाद्विधिना सिध्यन्ति सिद्धयोऽष्टौ हि ।
___ दहनसमीरणसलिलस्तम्भनमपि चिन्तितः कुरुते ॥६३।। दौर्भाग्योपहतानां सौभाग्यं रोगीनामथारोग्यम्।
वन्ध्यानां सन्ततिमपि मृतवत्सानां सजोवसन्ततिताम् ।।१४।। विजयार्थिनां तु विजयं धनार्थिनामिह महद्विभवम् ।
जायार्थिनान्तु जायां नियोगिनां निजपद नियोगम् ।।१५।। निजदेशभ्रष्टानां भूमिपतीनां स्वभूमि लाभञ्च।
विद्यार्थिनां च विद्या बहुपुत्रान् पुत्रकामानाम् ।।६।। अपद द्विपद चतुष्पद जनपद वशतां वशार्थिनां सततम् ।
अभिजातिजने निधनं स्तम्भनमथ मोहन सुमहत् ।।१७।। ऋद्धि बुद्धि सिद्धि गति वृति संस्मृति जने प्रीतिम् । कोत्ति स्फूर्तिमनोत्ति दत्ते कामासूतोः ध्यानः ।।१८।।
कुलकम् ।।