________________
१४६]
मन्त्रकल्प संग्रह
अकॉनमः
कानमा
युप्रेशन करवर
पधारमोनमः
नेऊलिन
उरलॉलोवर २ वाग्वादिनी नमः ANJAY LEEL
श्रीनमः
अथ मायाबीजाक्षरस्तोत्रम्
सवर्णपावं लयमध्यसिद्धमधीश्वरं भास्वररूपभासम् ।। खण्डेन्दुबिंबस्फटनादशोभं, त्वां शक्तिबीजं प्रमनाः प्रणौमि ।।१।। ह्रींकारमेकाक्षरमादिरूपं, मायाक्षरं कामदमादिमंत्रम । त्रैलोक्यवर्णं परमेष्ठिबीजं, धन्याः रतुवन्तीह भवन्तमीशम । २।। शैक्षः सुशिक्षा सुगुरोरवाप्य, शुचिर्वशी धीरमनाश्च मौनी।
तदात्मबोजस्य तनोति जापमुपांशु नित्यं विधिना विधिज्ञः ।।३।। त्वां चितयन् श्वेतकरानकार, ज्योत्स्नामयं पश्यति यस्त्रिलोक्याम् । श्रयंति तं तत्क्षरणतोऽनवद्या,-विद्याः कला: शांतिकपौष्टिकाद्याः ।।४।।
त्वामेव बालारुणमंडलाभ, स्मृत्वा जगत्तत्करजालदीप्रम् । विलोकते यः किल तस्य विश्वविश्वं भवेद्वश्यमवश्यमेव ।।५।। यस्तप्तचामीकरचारुदीपं, पिंगप्रभं त्वां कलयेत्समंतात् । . सदा मुदा तस्य गृहे सहेलं, करोति केलि कमला चलापि ॥६॥