________________
श्री प्रादिजिनस्तवसंग्रह
मोहादिभूमीधवचक्रवालं,
सिद्धाचलेशस्य तथा न राज्ये । द्धादिर्न धातु वि धातुपाठे,
णंकारपूर्वो नहि सिद्धशब्दः ।।३।। नन्दन्ति भव्या भुवि चञ्चरीका,
- मोदं लभन्ते च तथैव धीराः । प्रास्याऽम्बुजं वीक्ष्य लसच्छवीक,
यदीयमानन्दकरं सुराणाम् ।।४।। रिरंसुमप्याश्वरिरं सुबुद्धि
· या भारती यस्य करोति लोकम् । णं रान्तमादीश्वरमात्मरूपं,
. नमामि विश्वकविभाकरं तम ।।५।। मोदं दानः प्रणमन्नरेभ्य,
. . उज्झन्नघं पादयुगं श्रितानाम् । वरं प्रमोदं मुनिपः स दद्या.. ज्झाङ्कारकृद्भयोऽब्जमिव प्रफुल्लम् ॥६॥ यामो वयं मित्रगणै हि शीघ्र,
प्राप्नुमो नाभिसुतं निरीक्ष्य । न कं. ब्र वारणा इति देवतेषा, . मोदं निबभ्र स्तव केवलाऽऽप्तौ ।।७।। लोकीय ! योगीय ! सुरीय ! गुण्य !
एषोऽस्तु दूरे तव भक्तिलेशः । स प्रत्ययोऽप्यानतभूपते ! ति
व्वत्कस्य नास्तीह गणस्य हेतुः ।।८।। सानन्दचित्तं स्तव जन्मनीश !,
हूहूभिराताडिततूर्यनादः । णं कारभाकारमुखो न चक्र,
एवं नभोवमविलोचनं कम् ।।६।।