SearchBrowseAboutContactDonate
Page Preview
Page 69
Loading...
Download File
Download File
Page Text
________________ ६२) मन्त्रकल्प संग्रह ।। २१॥ आहतस्य मनोऽपहृत्य ददुर्न कस्य मुदं रवा, दर्शनाय च त े व्यधुनं कमुत्कमोश ! जनं जवात नष्टाः कामकषायमोहसुभटाः शार्दूलविक्रीडित कर्मद्विट्समराङ्गणे धृतवति त्वय्येककेऽमि द्रुतम् । हत्वा कर्म नृपं ततश्च विदधे निष्कण्टकं निर्वृते मार्गं तत्र गतश्च लब्धकुशलो जातोऽसि मुक्तामयः ॥ २२ ॥ . जननोत्सवाय तवेन्द्रनुन्नचतुनिक। यसुरैर्नति विदधद्भिरीश ! गणेन निर्जरयोषितामथ गीतिकाः । वरगायता परिपूरिते नरलोक आशु शशङ्करे, मनुजा नृधानि सुराssलयोरगधामनी नुं समागते ||२३| भव्या भव्याऽब्ज षण्डेऽर्यमकिरणततिः शर्मदामामदामाऽ पायात्पायाद, मनुष्यान्प्रतिकृतिरथ ते भूतिदात्रीतिदात्री । नव्या नव्याऽमरेन्द्र र्भत्रसलिलनिधो नजिताराजितारा, वारी वारीतिवह्नौ मदनमदनदात स्त्रग्धराऽवाधरा वा ॥ १२४॥ भद्र कर्म विकृत्यभेदकुठरः सारप्रभाऽविक्रियः, सत्कल्याणरत प्रनष्टकुमतिः शस्तप्रमाजन्मभूः । 'यं प्रीणन्त्यभिवीक्ष्य तेपि कुमताः सोऽवः सदायप्रभुः, दत्तां वै भविनां सदक्षयमलो यः सर्वभूशर्मदः ||२५|| (चक्रबन्धः ) (इति समाप्तः ) नमस्कार मन्त्रकवचितः श्री आदिजिनस्तवः नतामरं विश्वविवेकहेतु, मोहान्तकं रामहरि जिघत्सुम् । अनन्तविज्ञानपद कुकर्मा रिकन्दनं नाभिसुतं स्तवानि ॥ | १ || हंसो जगद्बोधनतश्चिदात्मा, तातो जगत्पालनतो भवाब्धेः । गं रान्नृणां यो विजहार दीर्घ, नमामि तं सिद्धगिरेर्वतंसम् ॥२॥
SR No.002243
Book TitleMantrakalpa Sangraha tatha Gandhar Jayghoshstotradi
Original Sutra AuthorN/A
AuthorKalyanvijay Gani
PublisherMandavala Jain Sangh
Publication Year1974
Total Pages184
LanguageSanskrit
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy