________________
६२)
मन्त्रकल्प संग्रह
।। २१॥
आहतस्य मनोऽपहृत्य ददुर्न कस्य मुदं रवा, दर्शनाय च त े व्यधुनं कमुत्कमोश ! जनं जवात नष्टाः कामकषायमोहसुभटाः शार्दूलविक्रीडित कर्मद्विट्समराङ्गणे धृतवति त्वय्येककेऽमि द्रुतम् ।
हत्वा कर्म नृपं ततश्च विदधे निष्कण्टकं निर्वृते
मार्गं तत्र गतश्च लब्धकुशलो जातोऽसि मुक्तामयः ॥ २२ ॥ . जननोत्सवाय तवेन्द्रनुन्नचतुनिक। यसुरैर्नति विदधद्भिरीश ! गणेन निर्जरयोषितामथ गीतिकाः । वरगायता परिपूरिते नरलोक आशु शशङ्करे,
मनुजा नृधानि सुराssलयोरगधामनी नुं समागते ||२३| भव्या भव्याऽब्ज षण्डेऽर्यमकिरणततिः शर्मदामामदामाऽ
पायात्पायाद, मनुष्यान्प्रतिकृतिरथ ते भूतिदात्रीतिदात्री । नव्या नव्याऽमरेन्द्र र्भत्रसलिलनिधो नजिताराजितारा,
वारी वारीतिवह्नौ मदनमदनदात स्त्रग्धराऽवाधरा वा ॥ १२४॥ भद्र कर्म विकृत्यभेदकुठरः सारप्रभाऽविक्रियः,
सत्कल्याणरत प्रनष्टकुमतिः शस्तप्रमाजन्मभूः ।
'यं प्रीणन्त्यभिवीक्ष्य तेपि कुमताः सोऽवः सदायप्रभुः,
दत्तां वै भविनां सदक्षयमलो यः सर्वभूशर्मदः ||२५|| (चक्रबन्धः )
(इति समाप्तः )
नमस्कार मन्त्रकवचितः श्री आदिजिनस्तवः
नतामरं विश्वविवेकहेतु,
मोहान्तकं रामहरि जिघत्सुम् ।
अनन्तविज्ञानपद कुकर्मा
रिकन्दनं नाभिसुतं स्तवानि ॥ | १ ||
हंसो जगद्बोधनतश्चिदात्मा,
तातो जगत्पालनतो भवाब्धेः ।
गं रान्नृणां यो विजहार दीर्घ,
नमामि तं सिद्धगिरेर्वतंसम् ॥२॥