________________
श्री जिनस्तोत्रसंग्रह
नाऽन्यः समर्थो जिन ! भावशत्रुतः,
कतु जनो रक्षणमत्र भूत्रये ।।१४।। द्रतविलम्बितमध्यगतिर्भवेत्,
स्वजनितस्य मलीमसकर्मणः । इति ममापि तथैव भवेद्धव
मव ततो दुरिताच्चपलं मम ॥१५।। ताल्लोकान् भवजलधौ निमज्जतोऽह
__ मालोक्याऽहमपि तथैव चेति भीतः । श्रुत्वा त्वामलमतितारणाय तेषां,
बुद्धिर्म भवति ततः प्रहर्षिणीयम् ।।१६।। दुष्कर्मभूपतिरमात्यवरश्च मोहः,
सिंहोद्धता कुमतिवेत्रधरी च यत्र । दुर्नीतिधाम च कषायकुभृत्यवर्गः,
सौख्यं प्रभो! भवपुरे न मयाऽत्रदृष्टम् ॥१७॥ नरपतिरपि देव ! प्राप्तवान्यो न सेवां,
__तव पदजलजानां निष्फलं तस्य जन्म । जगति भवति धन्या मालिनी संव यस्याः,
करचितसुमनोभिः पूज्यते तेऽह्रियुग्मम् ।।१८।। अशोकदेव पुष्पवृष्टि दिव्यनाद दुन्दुभि, . . गतप्रपञ्च ! चामरं तथाऽऽसनं प्रभाऽऽस्पदम् । . सिताऽऽतपत्रमित्यमीभिरष्टप्रातिहार्यक
..... निषेव्यसे त्वमीश साधकः सदेव सिद्धिभिः ।।१९।। नमदभव्याम्भोजावलिविकसनं कुर्वति सति,
. निविश्याऽऽसन्याऽऽशूदयशिखरिणोवाऽऽर्यवचनैः । पदाद् भ्रष्टं ज्ञात्वा निजमिव ययो त्वत्पदकजं,
रविर्वानाऽऽश्चयं भवति महतां भूतिरनघा ।।२० । .. तावके जनने प्रमोदितनिर्जरावलिभिर्मुदा,
चर्चरीमुरजाऽऽनकादिसभेरितूर्यगणस्य ते ।