________________
मन्त्रकल्प संग्रह
.. यद्वा न चियं भुवि किंवदन्ती
भवेन्नु यच्चेतसि तन्मयः स्यात् ।।७।। कनकप्रभा जिनपते तवाऽऽकृति
दंदती मुदं सुरनरादिदेहिनाम । अवलोकितैव दिविषगिरेरपि,
भवति स्म किं न सुदे मनोरमा ।।८॥ . सकृदपि सुकृतेन येन ते,
" वदनमशि नरेण मुक्तिदम्। विनिहतकुमतिः स वीक्षते,
किमपरवक्रमनङ्गविक्रियम् ।।६।। प्रमाणिका जिनेन्द्र ! त,
सु . भारतो . सुरैर्नता। श्रुतौ गता न जायते,
__ न कामवैरिणी ध्र वम् ।।१०।। भुजगशशिभृता भूति
___ स्तव पदकजनुत्याऽऽपे। उत भवति न कि जल्पः,
सुरनति महतां सेवां ॥११।।
चम्पकमालाभाक्तव
आ
____संहरतीशांहस्तनुभाजाम् । धर्ममथो दत्तेऽमृतवासं,
प्रापयति व्यापारवती सा ॥१२॥ उपेन्द्र वज्राधिपती नराश्च,
नमन्ति यत्त्वत्पदपङ्कजेभ्यः । न मेऽद्भुत तद्भुवनैकनाथ !,
निजार्थसिद्धयं न हि के यतन्त ॥१३॥ भूमीन्द्रवशार्णवशीतदीधित !,
___ त्रायस्व लोकान् यमवक्रकोटरात् ।