SearchBrowseAboutContactDonate
Page Preview
Page 67
Loading...
Download File
Download File
Page Text
________________ मन्त्रकल्प संग्रह .. यद्वा न चियं भुवि किंवदन्ती भवेन्नु यच्चेतसि तन्मयः स्यात् ।।७।। कनकप्रभा जिनपते तवाऽऽकृति दंदती मुदं सुरनरादिदेहिनाम । अवलोकितैव दिविषगिरेरपि, भवति स्म किं न सुदे मनोरमा ।।८॥ . सकृदपि सुकृतेन येन ते, " वदनमशि नरेण मुक्तिदम्। विनिहतकुमतिः स वीक्षते, किमपरवक्रमनङ्गविक्रियम् ।।६।। प्रमाणिका जिनेन्द्र ! त, सु . भारतो . सुरैर्नता। श्रुतौ गता न जायते, __ न कामवैरिणी ध्र वम् ।।१०।। भुजगशशिभृता भूति ___ स्तव पदकजनुत्याऽऽपे। उत भवति न कि जल्पः, सुरनति महतां सेवां ॥११।। चम्पकमालाभाक्तव आ ____संहरतीशांहस्तनुभाजाम् । धर्ममथो दत्तेऽमृतवासं, प्रापयति व्यापारवती सा ॥१२॥ उपेन्द्र वज्राधिपती नराश्च, नमन्ति यत्त्वत्पदपङ्कजेभ्यः । न मेऽद्भुत तद्भुवनैकनाथ !, निजार्थसिद्धयं न हि के यतन्त ॥१३॥ भूमीन्द्रवशार्णवशीतदीधित !, ___ त्रायस्व लोकान् यमवक्रकोटरात् ।
SR No.002243
Book TitleMantrakalpa Sangraha tatha Gandhar Jayghoshstotradi
Original Sutra AuthorN/A
AuthorKalyanvijay Gani
PublisherMandavala Jain Sangh
Publication Year1974
Total Pages184
LanguageSanskrit
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy