SearchBrowseAboutContactDonate
Page Preview
Page 71
Loading...
Download File
Download File
Page Text
________________ ६४] मन्त्रकल्प संग्रह सोऽपि त्वया संहृतिमापितोऽ हो, पंचेषुकः श्रीजननी यदीया। चतुर्भुजो यस्य पिता प्रसिद्धो, . नमोऽस्तु ते वीतभयाय तस्मै ॥१०।। मुनीश ! त्वत्सापि रतिस्तु तां धि कालं गते जीवति जीवितेशे। रोषादितीव प्रणनाश यस्मात्, . सभक्ति तुभ्यं प्रणमामि नित्यम् ।।११।। व्वव्वेति यः संकथनेऽप्यशक्तः, पादाम्बुजं सोऽपि तवाऽऽप्य भक्त्या । वशंवदब्रह्मसुतश्च किनाs प्पतिर्व गाम्भीर्ययुताऽऽशयः स्यात् ॥१२।। रणाऽऽनन्दकारोऽसि तथाऽप्रपञ्चः, , सस्नेहमूर्ति विगतस्पृहोऽपि । णोपाधिकत्वे निरुपाधिकत्व ____महोविभदिस्तव चित्रमेतत् ।।१३। गजारिरप्येति यदीयदेह- , लावण्यराशौ प्रशमं निमज्जन् । णं वः स दद्यात्प्रविधूतपाप्मा, चतुर्गतिच्छेदनधर्मदेशी ॥१४॥ सतामघानामभिनाशकः स्त्राक, व्वेत्ता जगद्भावमनारतं यः। सिंहासनस्थो नहि कैः प्रणेमेऽ परद्वितीयेन्दुरिवाशु लोकः ।।१५।। ढक्कारवोत्कण्ठितयोषिदोघोऽ मंस्तात्र हि मैदशसौख्यलीलां। हतान्धकारे तव दोक्षणाहे, .... वज्रयाज्ञया ताडिततूर्यरामे ॥१६॥ .
SR No.002243
Book TitleMantrakalpa Sangraha tatha Gandhar Jayghoshstotradi
Original Sutra AuthorN/A
AuthorKalyanvijay Gani
PublisherMandavala Jain Sangh
Publication Year1974
Total Pages184
LanguageSanskrit
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy