SearchBrowseAboutContactDonate
Page Preview
Page 72
Loading...
Download File
Download File
Page Text
________________ श्री सुविधिनाथस्तोत्रम इन्द्र न्दुचक्र शमहीपतीना मशप्रभो! रुद्रबलादिकानाम् । गताऽगसां मौलिरजोऽभिरक्ताऽ लंपदा तिस्ते जनताः पुनातु ।।१७।। इति स्तुतः श्रीपरमेष्ठिमन्त्र वर्णादिपद्य: प्रभुरादिनाथः । सिद्धाचलस्थापितपुण्यमूर्तिः, करोतु कल्याणासुखं जनेभ्यः ।।१८।। श्री सुविधिनाथस्तोत्रम् .. (द्रुतविलम्बितवृत्तम् ) सुविधिनाथजिनेश्वरसेवन, ___ भविकभृङ्गमनोमहसे वनम् । दददनारतमिद्धयशोधन, प्रविदधेऽशुभमानसशोधनम् ।।१।। विजिततामरस भ्रमदायक, • सजनतामरसंभ्रमदायकम् । भजत भव्यजना! जिननायक, चरणयुक्शुभनिर्वृतिनायकम् ॥२॥ द्रुतविलम्बितमध्यमयानकै विततकर्मभरैरवियानकैः । सकिमदाहि जनो विपुलालस __स्तव पदाम्बुनिषेवणलालसः ।३।। (इति सुविधिनाथजिनस्तोत्रम् ।) श्री शीतलजिनस्तोत्रम् (रथोद्धतावृत्तम्) शीतलं मलयजातिशीतलं, नन्दनं दृढरथस्य मन्दनम्। दर्शनादिगुणकल्पभूरुहं, दर्शनाय प्रति यान्तु सज्जनाः ! ॥१॥
SR No.002243
Book TitleMantrakalpa Sangraha tatha Gandhar Jayghoshstotradi
Original Sutra AuthorN/A
AuthorKalyanvijay Gani
PublisherMandavala Jain Sangh
Publication Year1974
Total Pages184
LanguageSanskrit
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy