________________
श्री सुविधिनाथस्तोत्रम
इन्द्र न्दुचक्र शमहीपतीना
मशप्रभो! रुद्रबलादिकानाम् । गताऽगसां मौलिरजोऽभिरक्ताऽ
लंपदा तिस्ते जनताः पुनातु ।।१७।। इति स्तुतः श्रीपरमेष्ठिमन्त्र
वर्णादिपद्य: प्रभुरादिनाथः । सिद्धाचलस्थापितपुण्यमूर्तिः,
करोतु कल्याणासुखं जनेभ्यः ।।१८।।
श्री सुविधिनाथस्तोत्रम् .. (द्रुतविलम्बितवृत्तम् ) सुविधिनाथजिनेश्वरसेवन,
___ भविकभृङ्गमनोमहसे वनम् । दददनारतमिद्धयशोधन,
प्रविदधेऽशुभमानसशोधनम् ।।१।। विजिततामरस भ्रमदायक,
• सजनतामरसंभ्रमदायकम् । भजत भव्यजना! जिननायक,
चरणयुक्शुभनिर्वृतिनायकम् ॥२॥ द्रुतविलम्बितमध्यमयानकै
विततकर्मभरैरवियानकैः । सकिमदाहि जनो विपुलालस
__स्तव पदाम्बुनिषेवणलालसः ।३।। (इति सुविधिनाथजिनस्तोत्रम् ।) श्री शीतलजिनस्तोत्रम्
(रथोद्धतावृत्तम्) शीतलं मलयजातिशीतलं,
नन्दनं दृढरथस्य मन्दनम्। दर्शनादिगुणकल्पभूरुहं,
दर्शनाय प्रति यान्तु सज्जनाः ! ॥१॥