________________
६६
मन्त्रकल्प संग्रह
विद्यते प्रशमलालसा यदि,
विद्यते ! तत इमं निषेवताम् ।
येन मे भवति तापहीनता,
ये नरमवजिता हि ते ॥ २॥
यस्य जन्मसमये द्य जातपाः,
स्वागतं विदधतेऽविजातपाः ।
कृत्तराग ! जनता तवानति
कृत्तराsस्ति विभवैरथोद्धता ||३|| ( इति श्री शीतलजिन स्तोत्रम )
अगुप्तकारकं नाम जिनस्तोत्रम् (अनुष्टुब्वृत्तम्
जिनेन्द्र तव पादाब्जं, शुभसा रविराजितम् ।
भजन्ते विगतम्लानि, पद्मपुष्पमिवाऽलयः ||१|| - ( कर्तृ गुप्तम ) देवलोकमनोहारि - त्वदास्यनिर्गतं वचः ।
करोति शान्तसंतापं, वारिवाहो महीमिव । २।। ( कर्मगुप्तम् ) तारकेनास्ति मे भक्ति-स्त्वयि विश्वैकवत्सले । '
जातापि खण्डिता पूर्व मया तार्यः कथं भवः ॥ ३ (करण गुप्तम् ) प्रणतिक्रियया युक्ता, भवन्ति ते महोदयाः ।
अरूपविग्रहायेन, नमन्ति ते ज्ञशेखराः ||४) ( सम्प्रदानगुप्तम् ) समादरं जिने कुर्याद विशेषं यः सुखार्थिकः ।
मनोऽभीष्टप्रसिद्ध्यर्थं, सेव्यश्चिन्तामणिर्यतः ||५|| (अपादान गुप्तम्
मुक्तिसौख्याशया येन, भवत्यागो विधीयते ।
यदि नमेद् भवन्तं स तदा मोक्षो न दुर्लभः ॥ ६ ॥ (अधिकरणगुप्तम् )
जिनेन्द्रस्तवमानन्द - दर्शनं सुमतिः सदा ।
करोति भबदावाग्नि - पुष्करावतंसोदरम् ||७|| (संबन्ध गुप्तम् ) जिनोनास्ति शुभ रिण - मंदीयहृदयाम्बुजे ।
तेनेयं यातुधानीव, विपत्तिरनुधावति ||८|| ( आमन्त्रित गुप्तम् )