SearchBrowseAboutContactDonate
Page Preview
Page 74
Loading...
Download File
Download File
Page Text
________________ श्री विहरमाणजिनस्तोत्रम [६७ गुप्तकारकभावस्य, गुप्तकारकसंज्ञितः । जिनेन्द्रस्य स्तषः कुर्यात् कल्याणं शुभचेतसाम् ।।६।। (इति गुप्तकारकाख्यं जिनस्तोत्रम् ) *** श्री विंशतिविहरमाणजिनस्तोत्रम् ___(उपजातिवृत्तम् ) सीमन्धरं मन्दरधीरभावं, युगंधरं बाहुजिनं सुबाहुम् । जम्बूविदेहाद्भ तचन्द्रसूर्यान्, हतान्धकारान्प्रणमामि भक्तया ।।१।। देवं सुजातं नतनाकिजातं, .. स्वयंप्रभं प्रास्तविरोचनाभम् । जिनेन्द्रचन्द्र वृषभाननं स मनन्तवीर्यं विजितारिवोर्यम् ।।२।। सुरप्रभं श्रीलविशालबज्र घरौ च चन्द्रानन मष्ट संख्यान् । श्रीधातकीखण्डललामभूतान्, जिनेश्वरानौमि सुपुण्यपूतान् ।।३।। युग्मम् । श्रीचन्द्रबाहुं गुणिसार्थनार्थ, . भुजङ्गनाथं कृतमारमाथम् । श्रीईश्वरं मुक्तिरमाहृदीशं नेमिप्रभं भव्यमयरमेघम ॥४॥ श्रीवीरसेनं नतमानवेनं, . - जिनं महाभद्रमभद्रभेदम् । कल्याणदौ देवयशोऽजितादि . वीर्यो स्तुवे संप्रति पुष्कराद्ध ॥५।। युग्मम् । ( इति विहरमाणजिनस्तोत्रम् )
SR No.002243
Book TitleMantrakalpa Sangraha tatha Gandhar Jayghoshstotradi
Original Sutra AuthorN/A
AuthorKalyanvijay Gani
PublisherMandavala Jain Sangh
Publication Year1974
Total Pages184
LanguageSanskrit
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy