________________
श्री विहरमाणजिनस्तोत्रम
[६७ गुप्तकारकभावस्य, गुप्तकारकसंज्ञितः । जिनेन्द्रस्य स्तषः कुर्यात् कल्याणं शुभचेतसाम् ।।६।। (इति गुप्तकारकाख्यं जिनस्तोत्रम् )
*** श्री विंशतिविहरमाणजिनस्तोत्रम्
___(उपजातिवृत्तम् ) सीमन्धरं मन्दरधीरभावं,
युगंधरं बाहुजिनं सुबाहुम् । जम्बूविदेहाद्भ तचन्द्रसूर्यान्,
हतान्धकारान्प्रणमामि भक्तया ।।१।। देवं सुजातं नतनाकिजातं,
.. स्वयंप्रभं प्रास्तविरोचनाभम् । जिनेन्द्रचन्द्र वृषभाननं स
मनन्तवीर्यं विजितारिवोर्यम् ।।२।। सुरप्रभं श्रीलविशालबज्र
घरौ च चन्द्रानन मष्ट संख्यान् । श्रीधातकीखण्डललामभूतान्,
जिनेश्वरानौमि सुपुण्यपूतान् ।।३।। युग्मम् । श्रीचन्द्रबाहुं गुणिसार्थनार्थ,
. भुजङ्गनाथं कृतमारमाथम् । श्रीईश्वरं मुक्तिरमाहृदीशं
नेमिप्रभं भव्यमयरमेघम ॥४॥ श्रीवीरसेनं नतमानवेनं, .
- जिनं महाभद्रमभद्रभेदम् । कल्याणदौ देवयशोऽजितादि
. वीर्यो स्तुवे संप्रति पुष्कराद्ध ॥५।। युग्मम् । ( इति विहरमाणजिनस्तोत्रम् )