________________
६]
वत् ६, यन्त्रं षष्ट हुकार नाम गर्भितस्य बाह्य मायया वेष्ट बहिः ॐ पार्श्वनाथाय स्वाहा वेष्टयं त्रिगुणमायया च वेष्टय इति सप्तमं यन्त्र ं७ एतेषां सप्तयंत्राणामपि कुंकुमगोरोचनया भूर्यपत्र संलिख्य कुमारीसूत्रेणावेष्ट्य वामभुजदण्डे धारणीयं जगद्वल्लभः सौभाग्ययशोलक्ष्मीवृद्धिः भूत पिशाचराक्षसज्वर ग्रहदोष शाकिनी विषविषधरप्रभृति भयरक्षा भवति । ॐ ह्रीं श्रीं हर हर स्वाहा त्रिसंध्यं अष्टोत्तर शतश्वेतपुष्पैः दिनत्रयं श्रीपार्श्वनाथसम पे जापात् सिद्धयति अयं सर्वयन्त्रपूजामन्त्रः अनेन सर्वसम्पदादिक भवति । ॐ व्यू गरः त्रिशूलमुद्रया ग्रां ग्रीं ग्रू ग्रौं ग्रां हर हर छिंदर भिंदर विदारयर वाल्व्य व्रां व्रीं द्रू व्रौं व्रः हाः २ ताडय२ व्यघ्रां घ्रीं घ्र घौं घ्रः यू २ है २ फट् २ लभ्य ह्रीं ह्रीं
. ह्रौं ह्रः हार घे२ कठोरमुद्रया ज्वलर ज्वालय२ प्रज्वल२ प्रज्वालय२ ॐ नमो भगवते पार्श्वयक्षाय चंडक्रोधाय सप्तफटाय
6
मन्त्रकल्प संग्रह
क्षू म्य् श्रां श्रीं श्रीं श्रीं श्रः हार घेर वज्रासि त्रिशूल -
2
2
धारया हन२ इदं भूतं हन२ दहर पचर त्रासय २ ख २ खाहिर मन्त्रराज प्राज्ञापयति हुँ फट् स्वाहा पार्श्वयक्षमन्त्रः । अधुना भूतपिशाचप्रतप्रभृतिरक्षामाह - - आज्ञेो यमण्डलत्रयं त्रिकोणेषु रंकार दातव्यं ज्वालाग्रे रेफस्वस्तिकं भूषित ं तन्मध्ये सम्व्यू संलिख्य बाहो ॐ र्ररररररर रां रां ह्रां २ ह्रीं २ ग्रां
क्ष्वीं ह्रीं क्लीं व्लं द्रां द्रीं पार्श्व यक्षिणी ज्वल २ प्रज्वल २ दह २ पच २ इदं भूतं निर्घाटय २ धूमांधकारिणी ज्वलन शिखे हैं फट् ३ यः मातृदूतिका सहिते पार्श्व यक्षिणी प्राज्ञापयति स्वहा । एतनमंत्रण वेष्टये दुच्चाटयेच्च दोष इमं पिंडं ललाटे ध्यायेदग्निवणं सर्वांगे भूतज्वर' शाकिनी प्रभृतीनाशयतीत्यर्थः । इदं मन्त्रद्वयं भूततिथावुपोष्य