________________
श्री उपसर्ग हरस्तोत्र
·
[६५
साध्यते इति यावत अथवा मगेति धर्माभिधानं रा ला आदाने इत्यस्य त्रातोर्मङ्ग उपपदे आतोनुपसर्गात्क इति क प्रत्ययांतस्य अतो लोप इट किङिति अनेन सूत्रेणाकारः लोपे च कृते प्रथमैकवचनान्तस्यै व मङ्गलं शुभं सिद्धमिति कल्याणमिति कः शब्दार्थ उच्यतेअण रण इत्यादिदंडकघातोः कल्य शब्दपूर्वकस्य कल्यमणतीति कल्याणं कर्मण्यरण अस्योपधाया इत्यनेन सूत्रेण अकार-दीर्घत्वं, समानः सवर्णे दीर्घो भवतोत्यनेन दीव कृते आकार लोपे च कृते द्वितीयेकवचनान्तस्यैव कल्याणं सिद्धमिति ! आवासमिति कः शब्दार्थः उच्यते - वसं निवासे इत्यस्य धातोः प्राङ शब्दपूर्वकस्य आवासनमावासः भावे घञि कृते च अस्योपधाया इत्यनेन सूत्रेण दीर्घे कृते आवास निवासं रमणीयस्थानं श्रीपार्श्वनाथ जिनालयमिति गाथार्थः । अधुना वृद्धसंप्रदायः उपसर्गहरं पार्श्व प्रत्येकमष्टयंत्र मन्त्र प्रदर्शनायाह
1
ॐकार नामभितस्य बाह्य चत ुर्दलेषु पार्श्वनाथेति दातव्यं, दलायेषु हर इति न्यसेच बाह्येह हा हि ही हु हु हैं है हो हो है ह - वेष्टयेत् मायाबीज त्रिगुरण वेष्टित यन्त्र प्रथमम् १ तथा ईकारं नामगर्भित शेषं पूर्ववत द्वितीयं यन्त्रम् २, मायाबीजस्य नामगमितस्य बहिः चतर्दनेषु पार्श्वनाथदातव्यं बहिः हर हर निरन्तरं, . पूरयेत बाह्य द्वादश हहा इत्यादिभिर्वेष्टयेत बाह्य प्रकारादिक्षकारपर्यन्तैर्वेष्टयेत मायाबीजं त्रिगुणं वेष्ट्यं तृतीयं यन्त्र३,
C
हूं कारस्य नामगर्भितस्य शेषं पूर्ववत् सर्वं द्रष्टव्यं ४, हूं क्षू नाम गर्भितस्य वकार वेष्टयेत, बाह्य षोडशस्वरयुतं षोडशदलं ततो त्रिमसिया वेष्टय पञ्चमं ५, वंशं नामगर्भितस्य वरिष्टदलेषु पार्श्वनाथाय स्वाहा दातव्यं शेष पूर्व