SearchBrowseAboutContactDonate
Page Preview
Page 102
Loading...
Download File
Download File
Page Text
________________ श्री उपसर्ग हरस्तोत्र · [६५ साध्यते इति यावत अथवा मगेति धर्माभिधानं रा ला आदाने इत्यस्य त्रातोर्मङ्ग उपपदे आतोनुपसर्गात्क इति क प्रत्ययांतस्य अतो लोप इट किङिति अनेन सूत्रेणाकारः लोपे च कृते प्रथमैकवचनान्तस्यै व मङ्गलं शुभं सिद्धमिति कल्याणमिति कः शब्दार्थ उच्यतेअण रण इत्यादिदंडकघातोः कल्य शब्दपूर्वकस्य कल्यमणतीति कल्याणं कर्मण्यरण अस्योपधाया इत्यनेन सूत्रेण अकार-दीर्घत्वं, समानः सवर्णे दीर्घो भवतोत्यनेन दीव कृते आकार लोपे च कृते द्वितीयेकवचनान्तस्यैव कल्याणं सिद्धमिति ! आवासमिति कः शब्दार्थः उच्यते - वसं निवासे इत्यस्य धातोः प्राङ शब्दपूर्वकस्य आवासनमावासः भावे घञि कृते च अस्योपधाया इत्यनेन सूत्रेण दीर्घे कृते आवास निवासं रमणीयस्थानं श्रीपार्श्वनाथ जिनालयमिति गाथार्थः । अधुना वृद्धसंप्रदायः उपसर्गहरं पार्श्व प्रत्येकमष्टयंत्र मन्त्र प्रदर्शनायाह 1 ॐकार नामभितस्य बाह्य चत ुर्दलेषु पार्श्वनाथेति दातव्यं, दलायेषु हर इति न्यसेच बाह्येह हा हि ही हु हु हैं है हो हो है ह - वेष्टयेत् मायाबीज त्रिगुरण वेष्टित यन्त्र प्रथमम् १ तथा ईकारं नामगर्भित शेषं पूर्ववत द्वितीयं यन्त्रम् २, मायाबीजस्य नामगमितस्य बहिः चतर्दनेषु पार्श्वनाथदातव्यं बहिः हर हर निरन्तरं, . पूरयेत बाह्य द्वादश हहा इत्यादिभिर्वेष्टयेत बाह्य प्रकारादिक्षकारपर्यन्तैर्वेष्टयेत मायाबीजं त्रिगुणं वेष्ट्यं तृतीयं यन्त्र३, C हूं कारस्य नामगर्भितस्य शेषं पूर्ववत् सर्वं द्रष्टव्यं ४, हूं क्षू नाम गर्भितस्य वकार वेष्टयेत, बाह्य षोडशस्वरयुतं षोडशदलं ततो त्रिमसिया वेष्टय पञ्चमं ५, वंशं नामगर्भितस्य वरिष्टदलेषु पार्श्वनाथाय स्वाहा दातव्यं शेष पूर्व
SR No.002243
Book TitleMantrakalpa Sangraha tatha Gandhar Jayghoshstotradi
Original Sutra AuthorN/A
AuthorKalyanvijay Gani
PublisherMandavala Jain Sangh
Publication Year1974
Total Pages184
LanguageSanskrit
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy