________________
१२८ ]
वेष्टक घृष्यमारणगण्डस्थले । पुनः को० श्रां श्र श्रं श्रौं स्मरन्ती, श्रां च श्रीं च श्रं च श्रीं च तानि स्मरन्ती ध्यायन्ती एतेषामक्षराणां यन्त्र दर्शयन्नाहः- कमलक्यूँ नाम गर्भितस्य बाह्य लवयूं वेष्टय, बाह्य' षोडशस्वरान् लिखेत् बद्रिष्टदलेषु चछजटर भसम वर्यू पिडाक्षराणि दातव्यानि बहिरष्टदलेषु ब्रह्माणी १ कुमारी २१ इन्द्राणी ३ माहेश्वरी ४ वाराही ५, ६ चामुण्डा ७, गांधारी ८, ॐकारपूर्वं मन्त्रमालिख्यत तद्बाहौ समलवर्यू हां हं हः आं. क्रों, क्लीं ब्ली ट्रां ट्री पद्मावती श्रां श्रीं श्रीं श्रीं श्रः हूं फटु घी स्वाहा । एषा विद्या अष्टोत्तरसहस्रप्रमाणकरजापेन क्रियमाणेन दशदिनपर्यन्ते सव्र्वकार्याण सिध्यन्ति । पुनः कीदृशे ? मदगज गमने मदनोपलक्षितो गजो मदगजस्तद्वद्गमनं यस्याः सा तस्याः सम्बोधने हेमद साम्प्रतमुपसंहार माहः-
मन्त्रकल्प संग्रह
--
•
दिव्यं स्तोत्रं पवित्रं पटुतरपठतां भक्तिपूर्वं त्रिसन्ध्यम् । लक्ष्मीसौभाग्यरूपं दलितकलिमलं मङ्गलं मङ्गलानाम् ॥ पूज्यं कल्याणमान्यं जनयति सततं पार्श्वनाथप्रसादात् । देवी पद्मावती नः प्रहसितवदना या स्रुतादानवेन्द्रः ॥६॥
ु
दिव्यमिति -- जनयति उत्पादयति, कासी कर्त्री ? इयं देवी पद्मावती, कीदृशी ? प्रहसित० प्रहृष्टानना, कस्मात् ? पार्श्वनाथप्रसादात्, यात्र ताकैर्दानवेन्द्र दैत्यपुरुहूतः किं जनयति ? लक्ष्मीसौभाग्यरूपं लक्ष्मीश्च सौभाग्यञ्च रूपञ्च लक्ष्मी० कीदृशं तत् ? दलित कलिमल निद्दलित पापमलं तथा मङ्गलं जनयति केषाँ ? मङ्गलानां निःश्र ेयसामपि मध्ये विशिष्टं निःश्रेयसं जनयतीत्यर्थः । पुनः कि भूत ? पूज्यं पुनः कि स्बीं त्रों हंसः । चक्रमुद्रयाप्रयुज्भीत । पुनः कथं भूते ? कुवलयैः नीलोत्पलैः कृत्वा कलितः स्वीकृतः उद्दामः स्फारो लीलाप्रबन्धः क्रीडासमूहो यस्याः सा तस्याः सम्बोधने हे कु० ॐ कुवलयहंसः कुसुममन्त्रः पुनः किं भूते ? शशिकर