________________
पद्मावत्यष्टकम
(१२७
श्रोंकारं मध्ये सकारं सर्वत्र वज्रषु द्रष्टव्यं । एतद्यन्त्र शुभद्रव्य कांस्यपात्र विलिख्याष्टोत्तर शतं जापः कार्योऽनेनपरविद्याच्छेदः । अधुना दावोक्त कंसपात्र पु सुगन्धद्रव्यैहुंकारं नाम गभितस्य तस्य बाह्य पोडशस्वरावेष्टि तस्य बाह्ये ॐकारं वेष्टय । बहिः कलिकुण्डस्वाहा लिखेत् । तस्य वयन्त्रस्य श्वेतपुष्पैरष्टोत्तर सहस्रप्रमाणेरक्षातर्बलीधूपदीपप्रभृतिभिः गृहीतस्य पूर्वोक्तकांस्यपात्र पानीयेन प्रक्षालयेत् तत्पानीयं च सूतादिगृहीत रोगाक्रान्तं च लुकत्रिक ययेत् । सर्वग्रहरोग निर्मुक्तो भवति । इदानों परविद्या छदानंतरं चतुःप्रकार देवकुल माहप्रातः बालार्करश्मिच्छुरितघनमहासान्द्रसिन्दूरधूली। सन्ध्यारागारुणांगी त्रिदशवरवध वंद्यपादारविन्दे ।। चञ्चच्चण्डामिधारा प्रहतरियुकुले कुण्डलोद्धृष्टगण्डे । श्रां श्रीं श्रुश्री स्मरन्ती मदगजगमने रक्ष मां देवि पद्म ।।८।।
.. प्रात रेति- हे देवि ! मां रक्ष पालय, के मां कीदृशे ? प्रातः०
प्रातर्नवोदितो यो बालार्कस्तस्य रश्मयः किरणाः तेषां छुरितं घनो . बाहुः महासान्द्रो निविडो यः सिन्दूरस्तस्य धूली चूर्ण सन्ध्यारागश्च . तद्वदरुणाङ्गी, पुनरपि कीदृशे ? त्रिदशवरवधूवंद्यपादारविन्दे वराश्च
तावध्वश्च वरवध्व: त्रिदशानां वरवध्वः त्रिदशः० ताभिरभिवन्द्य '. पादारविन्दे यस्या सां तस्या सम्बोधने त्रिदशः० अमरवराङ्गनानमस्यमानच रापङ्क हे पूनः कीदृशे ? चं वच्चण्डासिधाराप्रहतरिपुकूले, चण्डाचासो अमिधारा च चण्डासिधारा, चंचंती चासो चण्डासिधाराच चञ्चच्चण्डासिधारा, तया प्रतं रिपुकुलं यया सा चंचच्चण्डासिधाराप्रहतरिपुकुला, तस्याः सम्बोधने हे चंचच्चण्डासिधाराप्रहतरिपुकुले ! देदीप्यमान प्रचण्डमण्डलारधारा व्यापादित शत्र समूहे। पुनः कोदृशे ? कुण्डलोद्धृष्टगण्डे कुण्डलाभ्यामुघृश्ट्रीगण्डौ यस्याः सा तस्या सम्बोधने कुण्डलोघृष्टगाड़े ! कर्ण