________________
१२६]
मन्त्रकल्प संग्रह
कोपं वं झसहंसः कुवलयकलितोद्दामलीलाप्रबन्धे । ह्वां ह्रीं ह्रः पक्षिबीजैः शशीकरधवले प्रक्षरत क्षीरगौरे ।। व्यालव्याबद्धजूटे प्रबलबलमहाकालकूटं हरन्ती। हाहा हुंकारनादे कृतकरमुकुलं रक्षा मां देवि पद्म ।७। ... - कोपमेति--हे देवि ! मां रक्ष, पालयेति सम्बन्धः। किं भूत ? कोपं च वं च झं च सहं सेन वर्तते यः स महं सः । अस्य भावना-- ॐ को पं व में हंस: वसहमन्त्रः । ॐ क्षां सा ह्रज्वी बद्धा मोडके ॐ कूरु २ कुलेण उपरि मेरु २ तलिबिम्ब उयहु मन्त्र गरुडाहिवहाहसः पक्षिय ३ कोपं वं हंस हंसः ॐ स्वाहा हंसः पक्षि: वृक्षिमन्त्रः । तथा कि कुवन्ती ? हरन्ती, कं, ? प्रबल प्रोग्रविष हा हा हुँकाररूपो. नादो यस्याः तत्सम्बोधने हे हा. हा हः इति दैत्यनाश । हुंकारशब्देन पर विद्याछेदः । ह्रीं महाकूटमित्यस्य भावनामाह-सं स्वीं ६वां हंसः पक्षि " प्लवय प्लावय २ विषंहर २ स्वाहा। क्षकार नागभितो नंकारं वेष्टय ठकारं वेष्ट य पुनरपि बाह्यवलयमन्यै षोडशस्वरवेष्टय । तद्बाह्यवलये द्वादशदलेषु हहाहिहीहु हू हे है हो हो हं हः दातव्यं । बाह्ये हकारसम्पुटं दातव्य तस्य बाह्यवलयमध्ये वं झ ह सः पूरयेत । वकारद्वय सम्पुटस्थ ॐ नमो भगवति पद्मावति स्वाहा पक्षिाहंसः यः विषं हर २ प्लावय २ विष हर २ स्वाहा । एतन्मन्त्रां निरन्तर कर्णजापेन विषं नाशयति । हकार नामभितस्य बाही हंसः व रत्रयं वेष्टय हा मस्तके हा अष्टाङ्गन्यासः। तथा बाह्य हस ३ इतिवार त्रयं लिखेत । स्वकीय मण्डलं स्थाप्यं यथा ॐ क्षां सां ह क्ष्वी क्ष्वांहंसः विषहरणमन्त्रः हुंकारनामभितं ॐकारसम्घटस्थ वज्राष्टभिन्न वज्र । ॐ कारं लिखेत, वज्रपर्यन्त लकारमालिखेत् सर्वेषामपि अथवा हुंकारनामगभितो तस्य बाह्य ॐकारद्वयं सम्पुटंस्थं तस्य बाह्य स्वरा वेष्टयाः दिशि विदिशि बज्राष्टभिन्न जाने उच्छ