________________
श्री पद्मावत्यष्टकम्
[ १२५
•
त्रासय २ नाशयर छेदय २ भेदय २ हन २ दह २ पच २ क्षोभय २ पार्श्वचन्द्र प्राज्ञापयति ॐ ह्रीं ह्रीं पद्मावती ग्रागच्छर ह्रीं ह्र स्वाहा । सर्व्वभयरक्षिणी विद्या मन्त्रद्वयमेतदभ्यस्यते ज्वरनाशः हरन्ती नाशयन्ती अस्य भावना । ऐं ह्रीं क्लीं ब्लू आँ क्रीं श्रीं ब्लीं म्लें ज्लें सर्व्वाङ्गसुन्दरी क्षोभि २ क्षोभय २ सर्व्वाङ्ग त्रासय २ ह. फट स्वाहा । एषा विद्या निरन्तर ध्यायमाना दुष्टरोगं नाशयति हर २ इति साधना मायाबीजं नामगर्भितस्य बहिश्चतुद्द लेषु पार्श्वनाथ संख्यि बाह्य हर २ वेष्ट्यं बहिः ह हा हि ही हु हु है है हो हो हहः बहि ककारादि क्षकारपर्यन्ता मातृका लिख्यन्ते बहिर्भुजन पदा दातव्या । एतद्यत्र कुंकुमगोरोचनया भूर्ये संलिख्य कुमारी सूत्रेण वेष्टव्यं निजभुजे धारयेत् स्वजनवल्लभकृत् ।
अपुत्रा लभते पुत्र दिवो जीवितप्रजाः । यन्त्रधारण मात्रेण दुर्भगा सुभगा भवेत् || १ || प्रभवति विषं न भूतं सन्निहितं पिटकभूताश्च । संस्मरणादस्य सदा पापमपि विनाषमुपयाति ॥ २ ॥
हुंकारनाम गर्भितस्य बहिः क्षुकार वेष्ट्य । बाह्यषु षोडषसु दलेषु षोडषस्वरा दातव्या तदुद्बहिः ऐं ह्रां ह्रीं द्रां द्रीं क्लीं क्षः ह्रौं ह्रः ठठः आलिख्य बाह्य दला ॐकार ह्रींकार दातव्यं । एतद्यन्त्रं कुकुमगोरोचनया भूर्ये विलिख्य कुमारीसूत्र गावेष्टयं बाहोवारणीयं सप्र्पविषज्वलनदाघज्वरभूतशाकिनीप्रभृतिरक्षा भवति । हुकारयन्त्रमुच्यते भीमेक महाघोरे ! प्रतीतनादे! प्रह्लादे ! हे पद्म ! हे पद्मासनस्थे ! हे कमलासनसंस्थे ! पुनः किं भूते ? देवेन्द्रवन्द्य इन्दनते इदानी शान्तिक पौष्टिक तुष्टिक यन्त्र विषहरयन्त्रं मन्त्र स प्रपञ्चमाह -