SearchBrowseAboutContactDonate
Page Preview
Page 131
Loading...
Download File
Download File
Page Text
________________ १२४] मन्त्रकल्प संग्रह ॐ छाँ माँ जि सोयाः संलिख्य दलाने ॐ रां पूरयेत मायाबोज त्रिगुणं वेष्टय बहिर्भुजङ्ग द्वयं मस्तके गंधः हृदये इ वां संलिख्य एतद्यन्त्र भूर्ये सुगन्धिद्रव्यविलिख्य बाहौ धारणीयं सर्वभयरक्षाकर विषतत्त्व स्मरविषयं प्रतिपाद्याधुना विषहरण सौभाग्यपुत्रप्राप्तिकरं यन्त्रमाह लोलाव्यालोलनीलोत्पलदलनयने प्रज्वलद्वाडवाग्निः । त्राटयत्ज्वालास्फुलिंग स्फुरदरुणकणोदग्रवज्राग्रहस्ते ! ॥' .. ह्रां ह्रीं ह्रीं ह्रौं हरन्ती हरहरहह हुँकारभीमकनादे ! । पद्म पद्मासनस्थे व्यपनय दुरितं देवि देवेन्द्रवन्ध ! ।।३।। लोलेति-हे देवि ! मे दुरितं व्यपनय स्फोटय, कि भूते ? लोला• क्रीडाचपल नीलेन्दीवरपत्रलोचने । पुन; किंभूते ? प्रज्वल. जाज्वल्यमानवडवानलज्वालाकलापसमान-त्र टदग्निकणकरलोदग्रशतकोटिहस्ते, पुनः किंभूते ? ह्रां ह्रीं ह्र ह्रौं हरन्ती हर हर हुँकार भीमकनादे ह्रां च ह्रींचह्नच ह्रौं च चूरन्ती च हर २ चहहहकारं च हाँ० तेर्भीमो भीषणं । एकोऽद्वितीयो नादो यस्याः सा तस्याः सम्बोधने० । सर्वाण्येतान्यक्षाराणि मालामन्त्रयन्त्राणि सूचयन्ति तद्यथा ॐ नमोभग तो अवलोकितपद्मनो ह्रां ह्रहह्रः वराङ्गिनो चिन्तितपदार्थस धनी दुष्टलोकोच्चाटनी सर्वभूतवशंकरी आं कों ह्रीं पद्मावती स्वाहा ॐनमो भगवती पद्मावती सप्तस्फूट विभूषिता चतुदेशमुखाष्टादशकरा लोचना..."फुर २ एकाहिकं द्वयाहिकं व्याहिक चातुर्थिक ज्वरं अर्द्ध मासिक ज्वरं मासिक ज्वरं द्विमासिक ज्वरं त्रिमासिक ज्वरंचातुर्मासिक ज्वर पाण्मासिक ज्वरं संवत्सर ज्वर पिशाच ज्वर वेलाज्वर मूर्तज्वर सर्वज्वरं विषमज्वर प्रेतज्वर भूतज्वर ग्रहज्वर राक्षस ग्रहज्वर महाज्वर रेवतीग्रहज्वर दुर्गांग्रहज्वर किंकिणीग्रहज्वर
SR No.002243
Book TitleMantrakalpa Sangraha tatha Gandhar Jayghoshstotradi
Original Sutra AuthorN/A
AuthorKalyanvijay Gani
PublisherMandavala Jain Sangh
Publication Year1974
Total Pages184
LanguageSanskrit
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy