________________
श्री पदमावत्यष्टकम्
[१२३
. द्रां द्रीं क्लों ब्लू" समेतैर्भुवनवशकरीक्षोभिणी .......
आँ इंपद्महस्ते कुरुघटने रक्ष मां देविपद्म ॥५।। - चञ्च०- हे देवि मां रक्षेति सम्बन्ध: । किं भूते ? चञ्चत्काञ्चीकलापे मनोज्ञमेखलासमूहे, पुनः किं भूते ? स्तन० स्तनतंटे विलुठन्ती तारा 'उज्वलाहारावली यस्यास्तत्संबोधने हे स्तन० । पुनः किं भूते ? प्रोत्फु०प्रोत्फुल्लद्भि विकसद्भिः पारिजातमकुसुममजरोभिः देव.... क्षपुष्पस्रग्भिः पूज्यो पादौ यस्यास्तत्संबोधने हे प्रोत्फु० । पुन: कि भूता त्वं क्षोभिणी लोक्यवश्यकरी चालयन्ती अङ्ग मोहयन्ती द्रावयन्ती तर्पयन्ती.। पुनः किं भूते ? ? द्रां द्री क्ली ब्लू समेतैः एतावत्येतानि बीजाक्षराणि भावना क्लों प्ली' नामभि. तस्य बाह्य षु कोणेषु द्राँ द्रो क्लो ब्लू सः दातव्यं । अथवा द्वितीय प्रकारं आग्नेयमडले एकानामगभिनस्य लक्षाकाणेषुरेफस्वस्तिका ज्वाला दातव्या । बहिः षोडश स्वरैप्टनीयं बहिरष्टदलेषु कामिनी रजनी स्वाहा । ॐ ह्रां प्राँ' को क्षी त्री क्ली ब्लू द्रा द्रो देवदत्ताभगं द्रावय २ ममवश्यमानय २ पद्मावती प्राज्ञापयति स्वाहा । • अस्या वामपादपांशुाह्या पुष्य कामकरेमासेन दक्षिणे निज करे लिखेत । तस्याः वामकरे पीडयेत् । वश्यं अधुना चले चलचित्ते चपले मातङ्गीरेत मुञ्च मुञ्च स्वाहा । ॐनमो कामदेवाय महानुभवाय कामसिरि असुरि २ स्वाहा । अनेनाभिमंत्रितं पुष्पफलादि यस्य दीयते सा वश्यं । अनेनं वाभिमन्त्रित रक्तकणवीराष्टोत्तरशतंत्रिय अग्रे भ्रामयेत् साक्षरति ॐनमोभगमालिनी भगावहे चल२ सर२ अनेना७ भिमन्त्र्य वामहस्तो स्त्रिया भगस्योपरि दद्या""रति । पूर्वसेवा ८ सहस्राणि जपेत् तद्दशांशेनाशोककुसुमैर्होमः । पुनः किं भूते ? प्रां इं ॐ पद्महस्ते इति नाम बीजाक्षराणि । भावनामाह- कारनामगभितस्य बाह्य क्षकारं दातव्यं बाह्य वकारष्टय तत्बाह्य षोडशस्वरैष्टय बाह्य षोडशदलेषु क्षां ग ई वा रं काँ आँ खाँ लाँ चाँ