________________
१२२
मन्त्रकल्प संग्रह
लंबबाहु क्षां क्षों क्ष क्ष क्षौं क्षक्ष रुद्ध पूज कुरु शुभाशुभं कथय स्वाहा । एतन्मन्त्रं दशसहस्त्र करजापेन सिद्धयति ॐ कट विकट कट कटे कटिधारिणी ठः ठः परिस्फुटवादिनी जंभ २ मोहय २ स्तंभय २ वादिमुख प्रतिवादिमुखं शल्यमुखं प्रतिशल्यमुखं कीलय २ पूरय २. भवेज्जयं । एषाविद्या व्यवहारकाले स्मर्यमाणा वादिमुख स्तम्भयति । इयं सदा कण्टकारि पुष्पैरष्टोत्तरसहस्त्र जपेद्दिनाष्टक यार्वसिद्धिभवति कंटकारी महाविद्या अधुना नाम मूर्तिमध्ये षट सु दिक्ष कों विदिक्ष, च क्लो' बहिर्बहिपुढे कोष्टेष्टौ जंभे मोहे समालि वेत एतदष्टाग्रांतब्रह्माकारमास्थितः । ॐ ब्लैं धात्रो वषट फुट बाह्य क्षिति मण्डलं अष्टवर्ग लाञ्छन चतः कोरणेषु लकारमालिख्य फलके भूयपत्रे वा लिखित्वा कुकुमादिभिः पूजयेत यः सदायन्त्रं तस्य वश्य जगत्सर्व्व । ॐ ह्रीं क्ली जंभे मोहे अमुकं वश्यं कुरु कुरु वश्ययन्त्र । ॐ यरलवयूं रररवरराहाः। हो आँ को क्षीं क्ली ब्लू द्रां द्री पद्ममालिनी ज्वल २ प्रज्वल २ हन २ दह २ पच २ इदं भूतं निर्घाटय २ धु ३ धूमान्ध कारिणो ज्वलन शिखे ह. फूट २ यं ३ मात्री हितार्थान् हिताज्वालामालिनी प्राज्ञापयति स्वाहा मन्त्रेणावेष्टयेत्त्रोटयेदिदं पिण्डं ललाटे ध्यायेदग्निवर्ण सर्वाङ्ग भूतं ज्वरशाकिन्याद्य पद्रवान्नाशयति । ॐनमो भगवते पशुपतये नमो नमोऽधिपतये ॐनमो . रुद्राय ध्वस२ खङ्गरावण चल २ विहर २ संर२ नप २ स्फोटय स्मशानभस्मनाच्चितशरीराय, घण्टाकपालमालाधराय, व्याघ्रचर्मपरिधानाय, शशांकांकितशेखराय, कृष्णसर्पयज्ञोपविताय, चल २ चलाचल २ अनिवत्ति कपालिनी हन२ भतप्रेतांस्त्रासय२ हां मण्डलमध्ये कट २ वज्रांकुशेनानम्र प्रवेशय २ प्रावहप्रचण्डधारासिदेविरुद्रो अपि क्षय महाविद्या रुद्रो प्राज्ञापयति ठ: : स्वाहा भूतमन्त्राः । अयोगिनी ' चक्रानन्तरं कदप्पंचक्रमाह--
चञ्चत्काञ्चोकलापे स्तनतटविलुठत्तारहारावलीके । प्रोत्फुल्लत्पारिजातद्रुमकुसुममहामञ्जरीपूज्यपादे ।।