SearchBrowseAboutContactDonate
Page Preview
Page 119
Loading...
Download File
Download File
Page Text
________________ ११२] मन्त्रकल्प संग्रह .. कुकुमगोरोचनया भूर्यपत्र विलिख्य धारयेत् बालानां शान्तिकरी रक्षा भवति । यथा मायानामं विद्व एतद्बहिरष्टदलेष मायाबीजं दातव्यं एतद्यन्त्रं कुकुमगोरोचनया भूर्ये लिखित्वा बाहौ धारणीयं सौभाग्यं करोति३ । ॐनमो भगवति पद्मावती सूक्ष्मधारिणी पद्मसंस्थिता देवी प्रचण्डदोदंण्डखण्डितरिपुचक्र । किन्नरकिम्पुरुषगरुडगान्धर्वयक्षराक्षसभूतप्रेतपिशाच महोरगसिद्धनापमनुजपूजिते विद्याधरसेविते ह्रीं पद्मावती स्वाहा । एतन्मन्त्रेण सर्षपमभिमन्त्रयेदेकविंशतिवारान् वामहस्तेन बन्धनीयम् । सर्वज्वरं नाशयति भूतशाकिनीज्वरं नाशयति । ॐनमो भगवती पद्मावती अक्षिकुक्षि मण्डिनोउज्जयन्तवासिनी पूर्वद्वारं बंधामि, आग्नेय द्वार बन्धामि, दक्षिणद्वारं बन्धामि नैऋतद्वारं बन्धामि, पश्चिमद्वारं बन्धामि, वायव्यद्वारं बन्धामि, उत्तरद्वारं बंधामि इशानद्वारं बन्धामि, अधोद्वारं बधामि उद्धर्वद्वारं बन्धामि, वक्त्र बंधामि, सर्वग्रहं बंधामि, आत्मरक्षा, पररक्षा, भूतरक्षा, पिशाचरक्षा शाकिनी रक्षा चोरं बंधामि यः ठः ठः स्वाहा सर्वकर्मकरीनाम विद्याज्वर विनाशिनी भवति । ॐ ह्रां ह्रीं ज्वां ज्वी लाह्वापलक्ष्मी पद्मावती आगच्छ२ स्वाहा। एनां. विद्यामष्टोत्तरसहस्रश्वेतपुष्परष्टोत्तरशतं जप्य पार्श्वनाथचैत्ये जापेन सिद्धिर्भवति । ॐनमश्चण्डिकायै । ॐचामुण्डे उच्छिष्ट चण्डालिनी अमुकस्य हृदयं प्रविशये स्वाहा । ॐउच्छिष्ट चण्डालिनी अमुकस्य हृदयं पित्वा ममहृदयं प्रविशेत्क्षणादानय स्वाहा । ॐचामुण्डे अमुकस्य हृदयं पिबामि ॐचामुण्डिनी स्वाहा। सिथ्थय पडिमं काउ सम्पुन्न तिय दुएण तावेह । पच्छाराईय होमे सव्वरसेणं वसी कुणइ ।।१।।
SR No.002243
Book TitleMantrakalpa Sangraha tatha Gandhar Jayghoshstotradi
Original Sutra AuthorN/A
AuthorKalyanvijay Gani
PublisherMandavala Jain Sangh
Publication Year1974
Total Pages184
LanguageSanskrit
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy