________________
श्री पद्मावत्यष्टकम्
[११३
मन्त्र: ॐउत्तमातङ्गिनी आपइ विस्सेपइ कित्तिएपइ पुत्र सग्ग चण्डालि स्वाहा हुं हां हूं हः एकान्तरज्वरमन्त्रः ॥१॥
ताम्बूलेन सह देयः । ॐ ह्रीं ॐनामाकर्षणं। ॐ गः मः ठः ठः गतिबन्धः ह्रीं ह्रां ह्र ह्रः ॐ देव२ मुखबन्धः । ॐह्रीं फुट क्रौं प्रो च्वि-त्री ठः ३ कुण्डलीक करणम् । ॐलो३ ललाटघटप्रवेशः । ॐ यः. विसर्जनीयं होठकण्ठजिह्वामुखखील ॐतालूखील जिह्वा खिल खिल्ल तालू हं गरुडं बहु चञ्चुर हिरे ठंठः महाकालीयोग कालीकुयो ममंसिद्धसिद्धओ प सप्प मुहबंधि ॐ ठः ठः सर्पमन्त्रः । ॐ भूरसीभूत धात्री विविधचूर्णैरलंकृता स्वाहा भूमिशुद्धिः । डाकिनीमन्त्रः . ॐनमो भगवते . श्रीपार्श्वनाथाय सर्वशाकिनीयोगिनीनां मण्डलमध्ये प्रवेशय२ आवेशय२ सर्वशाकिनी सिद्धिसत्त्वेन सर्षषांस्तारय२ स्वाहा । सर्षप तारणमन्त्रः। ॐनमो सुग्रीवाय ह्रीं खंट वाङ्गत्रिशूलडमरूहस्तेतिसतीक्ष्णकरालेबटेलनेलकपोले लुञ्चितकेशकलापे वरदे अमृतशिरलाले गण्डे सर्व डाकिनीनां वशङ्कराय सर्वमन्त्रछिन्दिनानिलये आगच्छ२ स्वाहा भगवति त्रिशूलं लोलय२ इअ डाकिनी चल३ ह्रीं ह्र३ घः३ घुः चाटुस्वाहा । - शाकनी निग्रहमन्त्रः । न चलइ किल किलइ फेत्कारिअ सिद्धिहइ निवार इन्द्रे सि भम इ आउसि पइ सइ हालषूलिमाइ२ रक्तसीपुत्तपसम नरकसी डाकिनी मन्त्रः । सं वक्ष कमलवर्जु फूला ह्राँ ग्रां हुं फटु
ॐ स्वों क को शाकिनीनां निग्रह कुरु२ हुँ फटु अश्वगन्धैः यवसर्षप कर्पासिकानि अभिमन्त्र्य वस्तुनि आच्छोटयते उखलमुशलवत्तिनां वालाः गरुडः सिंदूरस्ताडयेत् शाकिनीस्फुटीस्यात् त मोचयति शा. किल हि मूलं तन्दुलोदकेन घर्षयित्वा तिलकं क्रियते शा० स्तम्भः स्यात् ।