________________
११४]
मन्त्रकल्प संग्रह
. अतः परं प्रवक्ष्यामि योगिनीक्षोभमुत्तमम् ।
विह्रास मन्त्रसंसिद्ध सर्वसङ्घः प्रपूजितम् ॥१॥ ___. असुग्रीवाय नमः । हुते वानराय स्वाहा शाकिनीनां नाशाग्र मुद्रां युयुबंध२ । ॐनमो भगवते सुग्रीवाय सर्वशाकिनीनों प्रमई नाय हिलि २ मिलि२ वानराय स्वाहा डाकिनी दिग्बन्धः । पुत्ररक्षावश्यं । ॐनमो सुग्रीवाय लोरमत्त मातंगिनी स्वाहा । मुद्रिकामन्त्राः । चक्रमुद्राप्रेषित व्याग्रह ग्रहीतस्य मुद्रादर्शनादेवग्रहो निगच्छति । ॐनमः सुग्रीवाय नमश्चामुण्डे तश्विकालोग्रहविशत् हन२ भञ्जर मोटयर रोषिणीदेवीसुस्वाप स्वाहा । प्रोच्छादने विद्या । नमो सुग्रीवाय परमसिद्धसर्वशाकिनीनां प्रमई नाय । कुट्टय२, आकर्षय२ वामदेवे२ प्रतान दह२ मममंहिलि रहिर उसग्रसर हुं फुटुर यसि शूलचण्डायनो विद्यमाम हन२ प्रचण्ड सुग्रोवा प्राज्ञापयति स्वाहा । सर्वकर्मकरोऽयं मन्त्रः । ॐनमो सुग्रीवाय वाषिके सोमवचनाय गौरमुखी शूलिनी हुँ चामुण्डे स्वाहा । अनया विद्यया सकलंपरिजप्य कणवीरलतां सप्ताभिर्मन्त्रितं कृत्वा उशलमूशले ताडयेत यथा२ ताडयते त योगिनी ताडिता भवति । प्रताडनविद्या १०८ जापः। ॐकारनामगभितो बहिश्चतुर्द लमध्ये ॐमुनिसुव्रताय संलिख्य बहिहर२ वेष्ट्य बहिः कादिक्षकारपर्यन्तं वेष्टय मायाबीजं विधा वेष्टय । तथा द्वितीयं चं कारं नामभितं बहिश्चतुई ल वकारं दातव्य । बहिरष्ट पत्रेषु रकारं दातव्यं । तथा तृतीयं मायाबीजं नामभितो बहिरष्टाद्ववकारं देयं । बहिरगारेषु मायादेया। एतद्यन्त्रं कुंकुमगोरोचनया लिखितं धार्यते। उपसर्गोपशमनं । ह्रीं नामभितो क्षं वेष्टय माया विधा वेष्ट य बहिरष्टावक्ष ह्रीं भू ह्रीं संलिख्य विदिशि देवदत्तेति देयं । द्वितीयं नामभितं बहिस्वरैर्वेष्टनीयं । तद्वाह्य ह्रीं चामुण्डे स्वाहा इत्यक्षरैवेष्ट यं । एतद्यन्त्राद्वयं लिखित्वा बाहौ धार्य प्रथमयंत्रा