________________
श्री पद्मावत्यष्टकम्
[१११
लकारं लेख्यम् । इदं चक्र कुकुमागोरोचनादि सुगन्धिद्रव्यैः भूर्य विलिख्य मूलजापः ॐ आं को ह्रीं धरणेन्द्राय ह्रीं पद्मावती सहिताय कों द्रे ह्रां फुट स्वाहा श्वेतपुष्पैः पञ्चाशत्सहस्रमितो एकान्ते मौनेन दशांशहोमेनसिद्धिर्भवति । करजापलक्षण प्रत्यहं ध्यायमानेन बुद्धिभिः । सर्वसिद्धिः। शेषं सुगमम् । अथाद्यवृत्तानन्तरं मालामन्त्रमयं द्वितीयं वत्तमाह--.. भित्त्वा पातालमूलं चलचलचलिते व्याललीलाकराले।
विद्य द्दण्डप्रचण्डप्रहरणसहित सद्भुजैस्तजयन्ती ।। दत्येन्द्र क रदंष्ट्रा कटकट घटित - स्पष्टभीमाट्टहासे ।
___ मायाजीमतमालाकुहरितगगने रक्ष मां देवि पद्म ।।२।।
भित्वा० व्याख्या -- हे देवि पद्म शासनदेवी ! मां रक्ष, पालय ! कीदृशे ? चल २ चलिते चञ्चलगमने, किं कृत्वा ? भित्वा विदारयित्वा, कि ? 'पातालमूलं असुरभुवनमूलमित्यर्थः । पुनः कीदृशे ? व्याललीलाकराले सर्पक्रीडारौद्रे इत्यर्थः । पुनः किं भूते ? विद्यु द्दण्ड. प्रचण्डप्रहरणसहिते विद्य द्दण्डतुल्यप्रहरणयुक्त तथा तजयन्ती ताडयन्ती कं ? दैत्येन्द्र दानवेन्द्र, कः ? सद्भुजैः शोभनदोर्दण्डैः, पुनः - किं भूते ? दंष्ट्रा कट २ कटितस्पष्ट भीमाट्टहासे क्रूरदंष्ट्राणाम्
कंटकटः शब्दविशेषः तेन घटितः स्पष्ट भामाट्टहासो यया सा तस्या सम्बोधने हे दंष्ट्राकट० मायाशब्देन मायाबोजमुच्यते ह्रींकारः। ह्री कारनामगर्भो तस्य बाह्येषु पत्रषु षोडशसु मायाबीजं संलिख्य धारयेत् । मायाबीजं सप्तलक्षाणि जपेत । सर्वकार्यसिद्धिर्भवति । माया एव जीमूताः मायाजीमूतास्तेषां माला मायाजीमूतमाला, तया कुहरित गगन यया सा, तस्याः सम्बोधन हे माया० ह्रींकार जलधारनिकुएंवर्गाजताम्बरे ' इत्यर्थः । इदानीं मायानामभितस्य बहिरप्टपत्रेषु ह्रींकारं दातव्यम् . एतद्यन्त्र कुकुमगोरोचनया लिखित्वा हस्ते बद्ध्वा सर्वजनप्रियोभवति। मायाबोजनामभितस्य बहिरष्टपत्र'ष ह्रींकारं दातव्यं