________________
८२]]
मन्त्रकल्प संग्रह
· माता पिता जगत्त्राता भ्राता स्वामो त्वमेव मे।
त्वमेव जीवितं नाथ, भूयाज्जन्मनि जन्मनि ।।४४।। श्रोमानतुङ्गशिष्येण, धर्मघोषेण सूरिणा।
रचितोऽनलकल्पोऽयं, चिन्तामणि जगत्प्रभोः ।।४५।। (इति श्री चिन्तामणिमन्त्रराजकल्पः)
अधुना चिन्तामणि संप्रदायः ____ॐ ह्रीं श्रीं अहं नमिऊणपासविसहर व सहजिणं फुलिंग ह्री. नमः एष मूलमन्त्रः । चिन्तामणि चक्रं वहिका पट्टे कुकुम गोरोचना कस्तूरिका कर्प रादिभिः सुगन्धद्रव्यः पूर्व लिखित पट संदर्शन श्री पार्श्वनाथस्य जन्म कल्याणक दिने जन्मनक्षत्रे च सूरिणा शिष्येण च कृत- . स्नात्रेण ब्रह्मचर्योपवासरतेन च सदश वस्त्रावरणेन साधिष्टायक श्री पार्श्वनाथ प्रतिमाकृत पञ्चामृत स्नात्रपूजोपचारेण तदने बलिधूप नैवेद्यपूजापर्वं एष मन्त्रः प्रदातव्यः अस्य करजापे लक्षमेकं कायं पुष्प .. जापेश्वेत जातिपुष्प २४००० ततः सदा सिद्धिः सर्व कर्मकरः।
___ अष्टदल पद्मकोशे, श्रीपार्श्वजिनेश्वरं न्यस्य नागेन्द्र विधृत छत्रां प्रियंगुपत्रावदाताङ्ग ॥१॥
विजयाजयस्त चमर वैरोटया वन्दितं विगतमोहम् । सप्रातिहार्यकलितं देवो पद्मावती पूज्यम् ।।२।। श्रीपार्श्वयक्ष :सकल त्रसंस्त त चाष्टनागकुलकलितम्। विद्यादेवी षोडश परिकरित ध्याययेद्देव ।।३।। प्रणवं न्यस्य ललाटे जिनस्य गोक्षीर चन्द्रकर तल्यमः। मायाबीजं हृदये ध्येय तरुणार्क बिम्बनिभ । ४।। हरिकान्ताया बीजं काञ्चनवर्णं निधाय पदकमले । अहमितिदेवबीज ध्येयं शिष्यगुरोर्वचसा ॥५।। . शान्तिक पौष्टिक हेतोः श्वेत ध्यायेच्छशाङ्ककरकल्य। पीत स्तम्भादिविधौ वश्या कृष्टी तथा रक्त ।।६।। धूम्राभमथोच्चाटे कृष्णाभं मारणं विनिर्दिष्टम । मोक्षार्थ व्योमाभं ध्येयं श्री पार्श्वनाथ जिनं ।।७।। यो योगी श्रावकः साधुः शुक्लव्यानपरायणः । ध्यायति श्रीजिनं देवं वामेयं भुजगावृत्तं ।।८।। भूतप्रेतपिशाचाद्यो, नालंभूष्णुस्तदग्रतः। नित्यावेला कृतो रात्रि तथैकांतर द्वयन्तरः ।।६।।