________________
१०]
मन्त्रकल्प संग्रह
शिवा शान्ति करीतुष्टि - पुष्टिस्वस्तिकरी हि सा । विजयान्यस्य वर्णस्य ते चामरकरे उभे ।। ४६ ।।
वेलोक्यमक्षरं मूर्ध्नि, कोणरेको परिस्थितम् । हिमेन्दुकुन्दसङ्काशं पार्श्वनाथस्य चिन्तयेत् ॥४७॥
जातरूपसमाकारा यन्त्ररेखाश्च कारयेत् । मन्त्रयन्त्रात्मकं पार्श्व - मित्थं योगी विचिन्तयेत् ॥ ४८ ॥ हाँ३ वामकांश शिखरस्तनुमध्यगो - ह्रीं ४ ह्र मंगदो५ ह्र ६ इति कूर्पर मध्यदेशे । य ७कूराग्रवसतिस्तु कलाचिका
नाभेरधोविहितपुः १० स्फुटपार्श्वनाथः ॥ ४६ ॥
दो दक्षिणा ११ नघविशाल कलाचिकान्तः
फु:१२ कूर्परान्तर्गतोऽश्न तदग्रगः टुः१३ | स्वा१४ बाहुरक्षकमयः शुभ हां१५ सकाग्रचं
नादाग्रबिन्दु
ब्रह्म स्वरूपममलं जिन पार्श्वनाथ । रम्भादाभवपुषं हि निजे ललाटे
स्तन्मध्य ॐ २ मितिकृतः प्रकृतिः श्रियेऽस्तु ||५०|| चन्द्रकला शिरस्थं,
ध्यायन्ति ते त्रिजगतीं प्रविलोकयन्ति ॥ ५१ ॥
चन्द्राभनादशि तिबिंदुकलारुणत्व
भास्वत्सुवर्ण लहरं शिर ई विनोलम् । ये बीजमेतदनघं सुधियः स्वनाभी,
ध्यायन्ति ते त्रिजगतीं प्रविलोकयन्ति ।। ५२ ।
शीतांशुनिर्मलजया - विजया स्वरूप
रुद्रा११ यंम१२ स्वरयुगप्रथितप्रभावम् । ये दक्षिणेतर कुचस्थित मध्यभागे,
ध्यायन्ति ते त्रिजगतीं प्रविलोकयन्ति । ५३ ॥
षट्कोणयन्त्रकलया तव पार्श्व रूपं, भास्वत्किरीटमणिरश्मि विवृद्धशोभम् ।