SearchBrowseAboutContactDonate
Page Preview
Page 17
Loading...
Download File
Download File
Page Text
________________ १०] मन्त्रकल्प संग्रह शिवा शान्ति करीतुष्टि - पुष्टिस्वस्तिकरी हि सा । विजयान्यस्य वर्णस्य ते चामरकरे उभे ।। ४६ ।। वेलोक्यमक्षरं मूर्ध्नि, कोणरेको परिस्थितम् । हिमेन्दुकुन्दसङ्काशं पार्श्वनाथस्य चिन्तयेत् ॥४७॥ जातरूपसमाकारा यन्त्ररेखाश्च कारयेत् । मन्त्रयन्त्रात्मकं पार्श्व - मित्थं योगी विचिन्तयेत् ॥ ४८ ॥ हाँ३ वामकांश शिखरस्तनुमध्यगो - ह्रीं ४ ह्र मंगदो५ ह्र ६ इति कूर्पर मध्यदेशे । य ७कूराग्रवसतिस्तु कलाचिका नाभेरधोविहितपुः १० स्फुटपार्श्वनाथः ॥ ४६ ॥ दो दक्षिणा ११ नघविशाल कलाचिकान्तः फु:१२ कूर्परान्तर्गतोऽश्न तदग्रगः टुः१३ | स्वा१४ बाहुरक्षकमयः शुभ हां१५ सकाग्रचं नादाग्रबिन्दु ब्रह्म स्वरूपममलं जिन पार्श्वनाथ । रम्भादाभवपुषं हि निजे ललाटे स्तन्मध्य ॐ २ मितिकृतः प्रकृतिः श्रियेऽस्तु ||५०|| चन्द्रकला शिरस्थं, ध्यायन्ति ते त्रिजगतीं प्रविलोकयन्ति ॥ ५१ ॥ चन्द्राभनादशि तिबिंदुकलारुणत्व भास्वत्सुवर्ण लहरं शिर ई विनोलम् । ये बीजमेतदनघं सुधियः स्वनाभी, ध्यायन्ति ते त्रिजगतीं प्रविलोकयन्ति ।। ५२ । शीतांशुनिर्मलजया - विजया स्वरूप रुद्रा११ यंम१२ स्वरयुगप्रथितप्रभावम् । ये दक्षिणेतर कुचस्थित मध्यभागे, ध्यायन्ति ते त्रिजगतीं प्रविलोकयन्ति । ५३ ॥ षट्कोणयन्त्रकलया तव पार्श्व रूपं, भास्वत्किरीटमणिरश्मि विवृद्धशोभम् ।
SR No.002243
Book TitleMantrakalpa Sangraha tatha Gandhar Jayghoshstotradi
Original Sutra AuthorN/A
AuthorKalyanvijay Gani
PublisherMandavala Jain Sangh
Publication Year1974
Total Pages184
LanguageSanskrit
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy