________________
श्री हीरविजयसूरिपादुकाष्टकम्
रं--हो विनश्यति यशोविजयस्य नाम्ना ॥६॥ स-काव्यशक्तिवशसाधित वाणिमन्त्र, मे-धा प्रकर्षपरिभावितसर्वतन्त्रो। ध-ध्विवीरवरतानपपूज्यताद्यां, तां-तां निबोधत यशोविजये गणालीम ।।७।। भू--भूषण ! प्रतनुकर्मकृतोपकार !, वर्य ! प्रपन्नतपसां यतमानमख्य !! ल--ब्धोदय ! प्रवरपण्डितमण्डिताहे !,
ये--यं तवावतु यशोविजय ! प्रशस्तिः ।।८।। इत्थं लेशविवरिणतोजितगणग्रामो गणिग्रामणी.
___— रुद्गीताद्भुतभूरिभाग्यविभवो वैदुष्य-विद्याश्रयः । कल्याणांकुरवर्धने जलधरः प्रोद्यत्प्रभावाकरः,
. श्रीमान्न्यायविशारदो विजयते स्वाथमान्योऽधुना । ६।। इति मुनिकल्याणविजयविरचित श्रीयशोविजयाष्टकम ।
श्रीहीरविजयसूरिपादुकाष्टकम् [हेमविजय कृतम्] श्रीमान् : कामगवीवकामित सुखं सूते स्मयः सेवितश्चक्रे यः सवितेव विश्वमखिलं सालोकमालोकितः । विद्यावानिव पापतापमहरद्यः संस्तुतः सूरिराट्, सिद्धयं तस्य मुनीन्द्रहीरविजयस्यानंदिके पादुके ।।१।। सच्चक्रप्रणया पयोरुहवनं भावानिवाभीश्रुतिः, प्रीतस्वल्पकलापिकः ऋषिभरं तोयऽस्तडित्वानिव । विश्व विश्वमतोषयत्स्वचनर्यः पुण्यानैपुष्यथी:, सिद्धयं तस्य मुनींद्रहीरविजयस्यानंदिके पादुके ।।२।। पालाकं विलसत्समस्तकमलामोदं गभस्तेरिव स्तोमं तोयमुचामिवास्ति भुवनानंदप्रदं श्रेयसा। यं लोको बहुमन्यते स्म सकलः सर्वत्र सोवाप्तहग्, सिद्धय तस्य मुनींद्रहीरविजयस्यानंदिके पादुके ।।३।। स्वाज्ञावत्तिषु मंडलेषु निखिलेश्वानंदतोऽचीकरत्, प्रीतो यद्वचनैः ऋपावनघनैः शाहिहु माऊसुतः ।