SearchBrowseAboutContactDonate
Page Preview
Page 63
Loading...
Download File
Download File
Page Text
________________ ५६] मन्त्रकल्प संग्रह यत्करस्पर्शमणिना, लोहं कल्याणतामगमत् ।। २३ ।। इति स्वगुरुचरितस्मृतिः । महोपाध्याय ग णिश्रीयशोविजयाष्टकम् ( वसन्ततिलकावृत्तम. ) श्री - जैनशासननयामृतपूरसिन्धो, य - श्चारुचन्द्रककलां कलयाञ्चकार । शो - भामनन्यसदृशं सुदृशां विधाता, विद्यानिधिर्वरयशोविजयः स वन्द्यः ॥ १ ॥ जन्तूपकारकरणं करणाग्निवारि, यन्नाममन्त्रमनुसृत्य जनावलीयम् । जै - नोदयाय यतते सततं प्रवोरणा, नम्रान के भुवि यशोविजयं नमेयुः ॥ २३॥ संबोधबन्धुरधुरीणहृदा मुदा सं स्कृ स्याभियुक्तितति मांगममार्ग वृत्त्या । तत्काल मद्भुत मतीन्विबुधान्विजेत्रा, पा-योऽन्यना किमु यशोविजयेन तुल्यंा ॥३॥ ठ - प्रौढिमानमखिलं परिखण्डयन्तं, शा- स्त्रौघमुत्तममतीनमनोहरन्तम लाभप्रदं कृतवते 1 यतमानसाय, मन्ये नर्ति ननु यशोविजयाय कुर्याम् ॥४॥ प्रकाशनपटिष्ठवरिष्ठशुद्ध, है-य शा-शासितुः सुपटुवादिवरेण्यबुद्धेः । नम्राशयै धगण नंतपादपद्मात्, पुष्टप्रभः किमु यशोविजयाद्विदोऽन्यः ||५|| री- ज्यानियुक्तमनसोऽमतिशोधनस्य । या - यप्रवृत्तिपवनस्य यशोधनस्य । चित्रप्रपूतचरितोचितधर्मं वृत्तं -
SR No.002243
Book TitleMantrakalpa Sangraha tatha Gandhar Jayghoshstotradi
Original Sutra AuthorN/A
AuthorKalyanvijay Gani
PublisherMandavala Jain Sangh
Publication Year1974
Total Pages184
LanguageSanskrit
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy