________________
५६]
मन्त्रकल्प संग्रह
यत्करस्पर्शमणिना,
लोहं कल्याणतामगमत् ।। २३ ।।
इति स्वगुरुचरितस्मृतिः ।
महोपाध्याय ग णिश्रीयशोविजयाष्टकम् ( वसन्ततिलकावृत्तम. )
श्री - जैनशासननयामृतपूरसिन्धो, य - श्चारुचन्द्रककलां कलयाञ्चकार । शो - भामनन्यसदृशं सुदृशां विधाता, विद्यानिधिर्वरयशोविजयः स वन्द्यः ॥ १ ॥ जन्तूपकारकरणं करणाग्निवारि, यन्नाममन्त्रमनुसृत्य जनावलीयम् । जै - नोदयाय यतते सततं प्रवोरणा, नम्रान के भुवि यशोविजयं नमेयुः ॥ २३॥ संबोधबन्धुरधुरीणहृदा मुदा सं स्कृ स्याभियुक्तितति मांगममार्ग वृत्त्या । तत्काल मद्भुत मतीन्विबुधान्विजेत्रा,
पा-योऽन्यना किमु यशोविजयेन तुल्यंा ॥३॥ ठ - प्रौढिमानमखिलं
परिखण्डयन्तं,
शा- स्त्रौघमुत्तममतीनमनोहरन्तम
लाभप्रदं कृतवते
1
यतमानसाय,
मन्ये नर्ति ननु यशोविजयाय कुर्याम् ॥४॥ प्रकाशनपटिष्ठवरिष्ठशुद्ध,
है-य
शा-शासितुः सुपटुवादिवरेण्यबुद्धेः । नम्राशयै धगण नंतपादपद्मात्,
पुष्टप्रभः किमु यशोविजयाद्विदोऽन्यः ||५|| री- ज्यानियुक्तमनसोऽमतिशोधनस्य ।
या - यप्रवृत्तिपवनस्य यशोधनस्य । चित्रप्रपूतचरितोचितधर्मं वृत्तं -