________________
श्री ऋषिमण्डलस्तोत्र
देवदेवस्य यच्च तस्य चक्रस्य या विभा ।
तयाछादितसर्वाङ्ग मामां हिंसन्तु गोनसा ||३१|| देवदेवस्य यच्च तस्य चक्रस्य या विभा ।
तयाछादितसर्वाङ्ग मामां हिंसन्तु वृश्चिकाः ||३२|| देवदेवस्य यच्च तस्य चक्रस्य या विभा ।
तयाछादितसर्वाङ्ग मामां हित्तु काकिनी ||३३|| देवदेवस्य यच्चक्रं तस्य चक्रस्य या विभा ।
तयाच्छादितसर्वा गं. मामां हिंसत्त डाकिनी ||३४|| देवदेवस्य यच्चक्र तस्य चक्रस्य या विभा ।
तयाच्छादित सर्वागं मामां हिंसत्तु याकिनी ||३५|| ' देवदेवस्य यच्चक्रं तस्य चक्रस्य या विभा ।
तयछादितसर्वाङ्ग मांमां हिंसत्त राकिनी || ३६ || देवदेवस्य यच्चक्र तस्य चक्रस्य या विभा ।
तनाछादितसर्वाङ्ग मांमां हिंसत्तु लाकिनी ॥ ३७ ॥ २ देवदेवस्य यच्चक्र तस्यु चक्रस्य या विभा ।
तयाछादितसर्वाङ्ग मांमां हिंसन्त शाकिनी ||३८|| देवदेवस्य यच्चक्र तस्य चक्रस्य या विभा ।
तयाछादितसर्वाङ्ग ं मांमां हिंसत्त, हाकिनी ||३६|| देवदेवस्य यच्च तस्य चक्रस्य या विभा ।
तयाछादितसर्वाङ्ग मांमां हिंसत्तु राक्षसाः ||४०|| देवदेवस्य यच्चक्रं तस्य चक्रस्य या विभा ।
तयाछादितसर्वाङ्ग मांमां हिंसत्त भेषजा ||४१ ||
6
१ देव० पाकिनी ॥ देव०
२ देव० भाकनि देव० योगनी
[ १३७
देवदेवस्य यच्च तस्य चक्रस्य या विभा ।
5
तयाच्छादितसर्वाङ्ग मांमां हिंसत्त व्यंतरा ॥ ४२ ॥ देवदेवस्य यच्चक्रं तस्य चक्रस्य या विभा ।
तयाछादितसर्वाङ्ग मांमां हिंसन्त देवताः ||४३||
ܘ
5