________________
३६]
मन्त्रकरूप संग्रह
स श्र ेयांसः श्र ेयसां यः सुखानि,
सोयान्वः संविधत्तां सुखानि ॥२॥ प्रत्यादर्शे श्रेयसो दैवतस्य,
बद्ध चित्तः येन पापं न तस्य ।
प्रत्याघातं संविधत्त नरस्य,
यस्मात् श्रेयः शालिनी भक्तिरस्य || ३ || ( इति श्र यांस जिनचैत्य वन्दनम् )
श्री वासुपूज्यजिनचैत्यवन्दनम् । (स्वागतावृत्तम्)
वासुपूज्यः कृतपुण्यकृतान्त,
हेलया विजितरागकृतान्त !
योगिनोऽपि विनमन्ति भवन्तं,
के त्यजेयूरथवा शुभवन्तम् ॥१॥
या चचाल निजनिश्चलभावात्,
योगिनाथत तिरप्यविभावात् ।
यद्वशा विजयिनं हरिसूनुः,
तं जघान वसुपूज्यसुसूनुः ॥ २ ॥
स्वागताप्रभृतिबद्ध निबन्धै
स्त्वां स्तुवन्ति कवयः शुचिबन्धैः ।
नो तथापि गुणवर्णनकृत्ये,
सम
'पारयन्ति तव वर्णनकृत्ये ॥३॥ (इति वासुपूज्य चैत्यवन्दनम् ।)
श्री बिमलजिनचैत्यत्रन्दनम् । ( मन्दाक्रान्तावृत्तम्)
श्यामासून ! तव वरवचः श्रणिषीयूषधारा तृप्तात्मानः प्रकृतिसुभगा मानवा मानधारा: । - उत्पद्यन्ते विबुधभुवनेषूत्तमेषूत्तमास्ते,
यत्रानन्दप्रबललहरीप्रोल्लसत्सौख्यमास्ते ॥१॥