________________
चैत्यवंदन संग्रह
हेयाहेयप्रकटनविधौ बद्धलक्ष्यो नितान्तं, ज्ञानोद्योतैर्भुवि भविजन बोधयन् यो मितान्तम् । निर्मुक्तात्मा शिवसुखरतिः कर्मरोगैरपीड्यः,
सर्वज्ञोऽसौ जयतु विमलः सर्वदेवैरपीड्यः ॥२॥ ... मंसाराम्भोनिधिनवतरी दुष्टमीनरभक्ष्या, मन्दाक्रान्ता शमरसभरैर्दु मंतागैर लक्ष्या।
. बत्तानन्दा भुवि जययशाविस्फुरद्वैजयन्ती, सौख्यं मूर्तिः सुभम ! भवतो यच्छताद्वैजयन्ती ।।३।।
(इति विमलजिनचैत्यवन्दनम् ।) श्रीअनन्तजिनचैत्यवन्दनम्
(भुजङ्गप्रयातवृत्तम्) अमन्तं जिनं पुण्यवन्तं ससन्तं,
... क्षिपन्तं कुकौघमति हर-तम्। जनान रजयन्तं रिपून्संजयन्तं,
__नमामोश्वर तं वरं मुक्तिकन्तम् ॥१॥ सदा सिद्धिसौख्यप्रियध्येयरूपं, ....... ... जितानङ्गरूप श्रिया जातरूपम् । मुनिव्रातभूपं शमापारकूपं,... ...... नमस्याम्यनन्तं जिन योगिरूपम् ।।२।। भुजङ्गप्रयाताऽध्वमुक्त सुसूक्त,
... जराजन्महीन महानन्दलीनम् । हतप्रीतिनाथ कृताऽधप्रमाथे
श्रयेऽनन्तदेवं सुपुण्याप्यसेवम् ॥३॥ (इत्यनन्तजिनचैत्यवन्दनम् ।) श्रीधर्मनाथजिनचैत्यवन्दनम्
(स्रग्विणीवृत्तम्) .. धर्मनाथ स्तुतप्रौढबुद्धयन्वित
- देवराजाचित यस्य पादद्वयम् ।