________________
८६]
मंन्त्रकल्प संग्रह
शत्रयति मित्रततिः सर्पति जनकः सपत्नति सवित्री । रक्षस्यति दयितापिहि साधक शत्रोजिनप्रभावाच्च ||३४||
(इतिविद्वेषयन्त्रम् )
पल्लव
भाले ही मे स्कन्धे ए स्कन्धे टो भुजे च कुक्षा 'वों I हः कटिगो जानुनि फुंः पादे ॐ नाभिगो ही च ॥ ३५ ॥ टोलिङ्ग े चरणे ह्राँ ह्राः कट्यां जानुनि स्वा तथेत्रः । मायाकुक्षौ हस्ते हा कुचयोर्यंस्तथा हिक्षः ॥ ३६ ॥ फु: शिरसि सम्पुट योग विधायी सरोजमुद्रा विचक्षणो मन्त्री रक्ताशयो वषट् कृत् पूर्वाभिमुखस्त्विदं यन्त्रम् । ३७।। उदयति हिमरुचिविलसति सलिलधरा मण्डले ह्यनामिकया । जपमालां संचाल्य प्रफुल्ल हृदयं च सावकं ध्यायन् ||३८|| कर्पूरगंधधूली कु मगोरोचनादिभिर्विमलद्रव्यैः । अभिलिख्य कांस्यपात्रे रक्तः कुसुमैर्वसुख, चन्द्रः ||३६|| पूर्व्वा पूजयति च रक्ताशययुग् जिनेश्वरं भक्त्या । तस्यावश्यं वश्यं प्रयात्परं विष्टप त्रितयम् ||60| नरनरपतियुवतितति दुर्जनधी धन अपदद्विपदचतुष्पदममुष्य सर्व्वं हि
C
जिघांसु जनतापि । वश्यं स्यात् । ४१ ।। ( इति वश्य यन्त्रम् )
सम्मपुट:
।। ४३ ॥
भाले ॐ स्कन्धे ॐ मंसे पं स्वान्तरे च टो भुजग: 1 फु: कुक्षौ टो जानुनी फुः पादेनाभिगोऽस्य भवति क्षः || ४२ ॥ स्वालिङ्ग पदयोर्यो ह्र जानौ कुक्षिगो भवेद्धि ह्रः । माया भुजेन्तरे ह्रां ह्रीं कुचे हा तु चे पुनर्वद्धि ऐ शिरसि रोधक योगे निपुणो हरहरिदुक्षिप्त रुद्रनयनयुगः । अपरार्द्ध वज्रासन विहितास्थः शंखमुद्रया कलितः || ४४ || चण्डद्य तावुदयति ज्वलने तत्त्वे समुद्यतनतराम् । मध्यमया कृत नापः साध्यंपीतप्रभममवनीतलमभितः
पश्यन् हरिद्रयायुतया ॥। ४५ । कुङ्क ुमगोरोचननालि० । पीतैः कुसुमैरष्टस खेन्दु १००८ मितं रचयत्यनिशम् । यन्त्रमिदं यो योगीतस्यारीन् स्तंभयेत् सजिनः || ४६ ||