SearchBrowseAboutContactDonate
Page Preview
Page 92
Loading...
Download File
Download File
Page Text
________________ चिन्तामणियन्त्रपूजन षट्कर्माण्यहमधुना विधिना वक्ष्ये परात्मबोधाय ।। मन्त्राधिराजसत्कान्यवबुध्य च विमलकमलेभ्यः ॥२१॥ प्रातः पवित्रावसनो दीपनयोगेन पङ्कजासनकृत । पूर्वाभिमुखः शुक्लध्यानयुतो बोधसंयुक्तः ।।२२।। हिमरुचिमण्डलससङ्गतहसो विस्फूर्जदवनिजसतत्त्वः । शरदि प्रसन्नवदनो ह्यगष्ठेन प्रचालयेन्मालाम ॥२३।। कुकुमचन्दनचन्द्रः सुवर्णकुशलेखिनीभिरभिलिखितम् । यन्त्रां पवित्रपात्रेऽष्टखखेन्दुसुमैजप्तम ॥२४॥ पूर्वोक्त योऽर्चयति च नित्यं शान्ति करोति वामेयः। ... तस्य गृहे दुरिताली शाम्यति शरदीव घनमाला ॥२५॥ शमयतिदुरितोरिंग दमयत्यरिसंतति सततमस्य । पुष्णाति भाग्य निचयं मुष्णाति व्याधि सम्बाधाम् ।।२६।। __(इति शान्तिकयन्त्रम् ) दीपनः-.. • ह्रा मलिके ए स्कन्वे हां स्कन्धे फुर्भुजे तु कुशावों। ह्र कटीतटगत टो जानुनि जामपादे ॐ ।।२७॥ क्षो नाभौ स्वा सिङ्गे ए पादे दक्षिणे च फुर्जानुनि । . . ह्रीं कटोगः कुक्षी ह्रीं टः कर मः कुचयुगे योक्षः ।।२८॥ (ह्रीं शिरसि ) थन्त्रमिद पल्लवकृत प्रवालमुद्रोऽथ कुक्कुटासनकृत । वायव्यकोण वदनो मध्याह्नहुत्विति प्रयुञ्जानः ॥२६॥ प्रावट कालेश्वसने निग्मद्य तिनाडिकां समाश्रयति ।। निश्चलचेताः पवनगतत्त्वोऽसौतर्जनीजापः ॥३०॥ घनसार घसणधसक सुगन्ध धूलीभिरभिलिख्य। कनकतरोः लेखिन्या पत्र जाती सुमैमषीमिश्रः ।।३१।। अष्टख विधु १०८ प्रमाणैर्जपति नरो यो निशं विशङ्कासन् । तदरिकुलं विद्वषं मिथः प्रयातीह वामेयात् ॥३२॥ नार्यानरेण साकं नार्या साक नरस्य विद्वषम् । कुरुते कृष्णाशयतो ध्यातो वामासुतः सततम् ॥३३।। .
SR No.002243
Book TitleMantrakalpa Sangraha tatha Gandhar Jayghoshstotradi
Original Sutra AuthorN/A
AuthorKalyanvijay Gani
PublisherMandavala Jain Sangh
Publication Year1974
Total Pages184
LanguageSanskrit
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy