________________
८४]
मन्त्रकल्प संग्रह
आकृष्टि१ वश्य२ बध३ रोध४ विबोध५ शांति ६ विद्वेषणो६ षुणि१ . रंकुश२ वज्र३ शंख ४ बोध५ प्रवास६ सहिताः षडमूर्हिमुद्रां विद्रावणया दुरितस्य सदा विदध्यात् ।।१०।१ (इतिमुद्राः)
दृषत्प्रवालाम्बुजहेमपुत्रं जीवत्स्रजोऽगुष्ट मुखांगुलोभिः । मोक्षे१ ऽभिचारे२ शमने३ वशे४ च आकर्षणे कर्मणि५ चालयेद्धि॥११॥ .
मोक्षेऽगुष्ठेन, अभिचारकर्मणि तर्जन्या, शान्तिकेमध्यमिकया, .. वश्येऽनामिकया पाकर्षणे कनिष्ठिकया । स्फटिक प्रवाल२ मुक्ताफल ३ मयहेममयः४ ।
पत्रजीवक५ सूग्मणयः क्रमेण चाल्यन्ते ।।१२।। (इतिसजः) . . स्तम्भ १ द्वेषा२ कर्षण३ पोषण४ शान्त्या५ प्ति६ वश्य ७ मृतिकर्म८ ।। पूर्वादिक दिग्वदनः सुधिविदध्यात् सदाकार्यम् ।।१३।। (इतिदिशः) उच्चाटनद्वेषणमारणानि चन्डधे तौवायुखतेजसिस्थे ।। शांति सपुष्टि वशतां विबोधं चन्द्रे जसोर्वीप्रवहे विदध्यात् ।।१४॥
( इति तत्त्वानि ) काकोलूक कपोतकं कतगरुत्प्रेतालयास्थंशुक,- .
क्षारागारकपालवासमहिषोष्ट्रश्चौतुवासेयजाः दन्तास्थासृजवर्मकेशविचया भद्रा च रिक्तातिथि,
मन्देशार्कयमाग्निभं च मृतिकृद्योगादिरुच्चाटने ।।१५।। मध्यापराहस्तमयं हराग्नि रक्षोयमाशा हरितालराज्यः । निम्बार्कपत्राणिचधसकेश निर्मास्यधूलीतिसतैलमाषाः ॥१६॥ मषी च धत्त रक पुष्प चूतद्र शाल्मली पिष्पलकीलकाद्याः ।। एनानि बीजानि भणन्ति विज्ञा विद्वेषणोच्चाटनमारणेषु ।।१७।। कर्पू रचन्दन सुकुकुमगन्धधूली प्रातनिषार्धरविपुष्यभमूलयोगात् ।। श्वेतां शुक दधिमधुप्रभृति प्रकामं शान्त्यादिकर्मणि करोति
( इतिद्रव्यं संचयः) उदयार्करक्तशशधरधूमहरिद्राऽसिता वर्णाः ।। आकृष्टिवश्यशान्तिक विद्वेषण रोधवधसमये ॥१६।। (इतिवर्णाः) । विद्वषणाकर्षणचासनेषु हूं वौषडन्तं स्फुडितिप्रयोज्यम् ।।.. वश्ये वषट् वैरिवधे तथा यः स्वाहास्वधाशान्तिकपौष्टिकेषु ।।२०।।
(इतिरिञ्जका)