SearchBrowseAboutContactDonate
Page Preview
Page 94
Loading...
Download File
Download File
Page Text
________________ चिंतामणियंत्रपूजन [८७ कालसिरीसृपरसना प्रायान् दधतो हितान् करवालान् । .... ... स्तस्य ॥४७॥ गर्भव्याधिविबाधा दुर्जनवादीन्द्र चौरदहनानाम् । निजपरचक्रजलाहि प्रभतीनां स्तम्भन कुरुते ।।४।। (इति स्तम्भनयन्त्रम्) रोधः-- ॐ भाले स्कन्धे ह्रीं मं सेक्षः पाणिगो भवेत्प्रणवः। वक्षो यः फुः कुक्षौ फुर्जानुनि ह्रीं पदे हि स्वा ।।४।। ह्रांताता तो लिङ्गह्रीं हा पादे ह भवेत्तथा जानौ। टः कुक्षौ फुः क्षा गतो भुजे ह्रां कुचे२ ए ऐ ।।५०।। यः शिरसि याम्यादिग् वदनोऽयं दण्डासन संस्थितो हि वौषट कृत । अंकुश मुद्रा सहितोऽभ्युदितादित्योजसंजिनं ध्यायन् ॥५१॥ . हेमन्ते हिम करण समुद्यते वायुमेदनीतत्त्वे । पूरक वात विधाता कनिष्टयाऽक्षसूत्रं स्पृशन् ॥५२।। अरुणोदयः वेलायामिदं लिखित्वा तु भूर्यपत्रादौ । घसणघनसारचन्दन गोपियौंथ पजयति ॥५३।। आयान्ति संपदस्तं नदीनमिव दरतः सदानद्यः ।। त्यजति नतं नहि सिद्धिर्वशीकृतामत्तनेत्रेव ।।५४।। कनकगिराविवकनकमणिरिवजलधौ निधाविवधनं च । . रत्नमिवरोहणगिरौ तस्य गृहं चाक्षयं भवति ।।५।। (इति साभयन्त्र) ... . क्रोमलिके ह्रीं मंसे, ए भुजेन्तरेहि ह्रः। फुःक व्रांस्वा जाननि, क्रों पादेनाभिगोयाहि ॥५६।। ए लिंगे टः पादे हा जानुनि ह्र कटीतटगकक्षायाम् । क्षः करगः फुः कुचगावश्य चोंकारौ ॥५७।। टू शिरसि-- कज्जल मलिनं भुवनं घनाघनश्यामलं जिनं पश्यन् । ज्वलनदिशि विहितवदनः सायं वज्रासनस्ततो मंत्री ॥५८।। . शशिरे सवितरिवहति ज्वलनं तत्त्वं च कुभकविधायी। मध्यमयारि नागैर्जपयुक् संनद्धमभिपश्यन् ॥५६॥
SR No.002243
Book TitleMantrakalpa Sangraha tatha Gandhar Jayghoshstotradi
Original Sutra AuthorN/A
AuthorKalyanvijay Gani
PublisherMandavala Jain Sangh
Publication Year1974
Total Pages184
LanguageSanskrit
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy