________________
८८]
मन्त्रकल्प संग्रह
.
साता
योगविदर्भणवेत्ता यन्त्रमिदं मृतक कर्पटे लिखति । कुंकुमकोकिल रक्त हरिद्रयामिश्रितैस्तु शिति कुसुमैः ॥६०।। । पूजयति पार्श्वनाथ प्रसादतस्तस्य सुमहदरि निवहः। क्षयति स्वयं निशापतिरिवकृष्णं पक्षमिवलब्ध्वा ।।६१।। अभिजातिजातिरस्य क्षयतिहकमले च होनपुण्यस्य । रोगै व्यविनाशैर शुभर्दु रितैश्चनृपरिपुभिः .. ॥६२॥ .
(इतिमारणयन्त्रः) विदर्भणः--
भाले ह्रीं ए ऐ: स्कन्धयोः फुः करे टोंऽतरे हि फुः। .... कट्यां स्वा जानुन्यो ह्रीं पदे ह्रीं नाभिगस्तस्य ।।६।। . लिङ्गह्रीं पदगो ह्र ॐ जानुनि हा कटावन्तरे टो हिं। ट: पाणावथकुचयो र्यः क्षः शिरसि माया ।।६४ : इत्थं शशिधर सदृशी भुवनजिनौ बोधमुद्रया पश्यन । भद्रासन आसीनो घनसारैर्यन्त्रम भिलिख्य ।।६।। जाती कुसुमैरर्हति शश्वत्स्फुटिकाक्ष मालया. जपति । .. एकाग्रमानसोऽतनिशि घटिका चतुष्टये मन्त्री ।।।६६।। सकविर्दैवसोऽपि हि वादीन्द्रोमन्त्रयन्त्र निपुणश्च । सर्वकलाकुलसदनं भवति नरोऽवश्यमेवात्र । ६७ ।
. ( इति ज्ञानयन्त्रम ) ह्रीमलिके ॐ स्कन्धे ला मंसे ह्रीं भुजेन्तरे हि ह्र । टः कटयां जानुनि ह्रीं पादे फुः नाभिगो भवद्धि ह्रः ॥६॥ टो लिङ्ग स्वा पादे हा पादे यः कटीतटगतोऽपि । ए ऐ कक्षा करगोक्षः फुः कुचयोः शिरसि च प्रणवः ॥६९।। इत्थं ग्रथनाऽभिज्ञः स्वस्तिक संस्थश्च शंखमुद्राकृत् । पीतध्यानविधिज्ञः शब्दं फुडिति प्रयुञ्जानः । ७०।। यन्त्रं विलिख्य कोकिल रक्त हरिद्रयायुक्तः। अष्ट ख ख चन्द्र १००८ कुसुमैः कृष्णैरर्चयति मध्याह ने ॥७१। ग्रामं नगरं जनपदमरातिमवनीपतिं जनं त्वरितम् । क्षोभयतिपार्श्वनाथः . सन्ततमित्याग्रह ध्यतिः ।।७२।।
( इति क्षोभयन्त्रम् )