________________
श्री नवपदस्तोत्रम
अनेकजन्माजितपापपङ्क,
प्रक्षाल्य भावेन जलोज्ज्वलेन । महोदयस्थानमपूर्वरूपं,
गता शरण्या मम सिद्धदेवाः ॥२॥ जिनेन्द्रदेवादिमपुत्रकल्पा,
अनल्पवीर्याजितमुक्तितल्पाः। आचार्यवर्याः शुभधर्मचर्याः,
शुभाय भूयासुरदोषधुर्याः ।।३।। सिद्धान्तवाद्ध: परिमन्थयत्ना,
गृहीततत्त्वार्थमहा_रत्नाः । तदीयदानाजितभूरिपुण्या, . .जयन्त्युपाध्यायवराः सुपुण्याः ॥४।। तपः कृशाङ्गाः कृतधर्मसङ्गा,
____ महावतारामधृतप्रसङ्गाः । मिष्कारणं भव्यसखा मुनीन्द्राः,
— कल्याणमार्गाभिमुखा जयन्ति ।।५।। ( इति पञ्चपरमेष्ठिस्तोत्रम् ) श्रीनवपदस्तोत्रम् ।
(आर्या) अरिहंते भगवन्ते,
तित्थयरे दलियकम्ममम्मथले। वरअइसयकयसोहे.
जणबोहे सायरं वदे ।।१।। कम्मट्ठयपविणासण
___ पाउब्भूएहिं अट्ठहि गुणेहिं । संजुत्ता जे पहुणो,
ते सिद्ध भावनो वन्दे ।।२।। पडिरूवाइगुणिद्ध,
पवयणसिद्ध' सुवण्ण समणिद्ध ।