SearchBrowseAboutContactDonate
Page Preview
Page 76
Loading...
Download File
Download File
Page Text
________________ श्री नवपदस्तोत्रम अनेकजन्माजितपापपङ्क, प्रक्षाल्य भावेन जलोज्ज्वलेन । महोदयस्थानमपूर्वरूपं, गता शरण्या मम सिद्धदेवाः ॥२॥ जिनेन्द्रदेवादिमपुत्रकल्पा, अनल्पवीर्याजितमुक्तितल्पाः। आचार्यवर्याः शुभधर्मचर्याः, शुभाय भूयासुरदोषधुर्याः ।।३।। सिद्धान्तवाद्ध: परिमन्थयत्ना, गृहीततत्त्वार्थमहा_रत्नाः । तदीयदानाजितभूरिपुण्या, . .जयन्त्युपाध्यायवराः सुपुण्याः ॥४।। तपः कृशाङ्गाः कृतधर्मसङ्गा, ____ महावतारामधृतप्रसङ्गाः । मिष्कारणं भव्यसखा मुनीन्द्राः, — कल्याणमार्गाभिमुखा जयन्ति ।।५।। ( इति पञ्चपरमेष्ठिस्तोत्रम् ) श्रीनवपदस्तोत्रम् । (आर्या) अरिहंते भगवन्ते, तित्थयरे दलियकम्ममम्मथले। वरअइसयकयसोहे. जणबोहे सायरं वदे ।।१।। कम्मट्ठयपविणासण ___ पाउब्भूएहिं अट्ठहि गुणेहिं । संजुत्ता जे पहुणो, ते सिद्ध भावनो वन्दे ।।२।। पडिरूवाइगुणिद्ध, पवयणसिद्ध' सुवण्ण समणिद्ध ।
SR No.002243
Book TitleMantrakalpa Sangraha tatha Gandhar Jayghoshstotradi
Original Sutra AuthorN/A
AuthorKalyanvijay Gani
PublisherMandavala Jain Sangh
Publication Year1974
Total Pages184
LanguageSanskrit
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy