________________
मंन्त्रकल्प संग्रह
पुज्जपए पायरिये,
वंदामो विउल भत्तीए ।।३।। इक्कारसअंगाणं,
___ बारसुवंगाण मुणियपरमत्थे। अज्झणझावणविहि
. कुसले वरवायगे वंदे ।।४।। मणगुत्ता वयग त्ता,
" सरीरगुत्ता तहेव समिइजुप्रा। सुविसुद्धचरणकरणा,
- साहुवरा दितु कल्लाणं ॥५॥ सगसट्ठि भेयकलियं,
___ दुग्गइविणिरु भणे महाबलियं। सुहायपरिणइरूवं,
सम्मईसणमभिथुणामि ॥६॥ जीवाऽजीवाइपय
__ पयासणं नासणं भवसयाणं । णायगभावसमप्पिअ
लरकणमभिवंदिमों नाणं ।।७।। चयरित्तकरणजोगा,
कम्मणो भणियमन्नयत्थजुनं । चारित्तं ति सुहेयर
पवित्तिविणिवत्तियं वंदे ।।८।। बझतरगुणजगण,
नियाचियस्सावि कम्मणो हणणं। जिणवरमयप्पसिद्ध,
भयह तवं तं इमं सिद्धं ।।१।। नवपयगुणगणकलिअं,
युतमिणं भणइ जो सया भविप्रो ।