________________
. चैत्यवन्दन संग्रह
स श्रीवीरविभुर्भवत्वसुखहृत्त' दैवतं संश्रये,
तेनास्मि प्रभुणा सनाथगण नस्तस्मै नति संदधे,
तस्मान्नास्ति परः प्रभादिनकरस्तस्य हियुग्मं स्तुवे, तस्मिन्न ेव च कर्मदन्तिदलने शार्दूलविक्रीडितम् ॥ ३॥ युग्मम् ।
अङ्गषनवभूवर्षे पादलिप्तपुरे वरे
कल्याणविजयेनेयं चतुर्विंशतिका कृता ।। (इति मुनि कल्याण विजयविरचिता चैत्यवन्दन चतुविशतिः समाप्ता )
पण्डित कल्याणविजयविरचितम् श्रीगणधरजयघोषस्तोत्रम्
(. आर्यावृत्तम, )
त्रिभुवनजनाभिलाष
प्रपूरणप्राप्त कल्पतरुसमतः ।
ममताविकल्पविकलो,
भुवनहितो जयतु वीरजिनः || १ || जयतु सुधर्मा गरणभृत
जम्बूर्जयतु प्रकामकामरिपुः ।
प्रभवोऽपि विभुर्जीयात्,
जीयात् शय्यंभवोऽपि गरणी ॥ २ ॥
अनुयोगभृतामाद्यो,
४३]
जयतु यशोभद्रसूरिरमलमतिः ।
सभद्रबाहुश्च संजयतु ।।३॥
जयतु श्रीस्थूलभद्रमुनिरचलः ।
श्री संभूतविजयकः,
कोशा प्रबोधजननो,