SearchBrowseAboutContactDonate
Page Preview
Page 50
Loading...
Download File
Download File
Page Text
________________ . चैत्यवन्दन संग्रह स श्रीवीरविभुर्भवत्वसुखहृत्त' दैवतं संश्रये, तेनास्मि प्रभुणा सनाथगण नस्तस्मै नति संदधे, तस्मान्नास्ति परः प्रभादिनकरस्तस्य हियुग्मं स्तुवे, तस्मिन्न ेव च कर्मदन्तिदलने शार्दूलविक्रीडितम् ॥ ३॥ युग्मम् । अङ्गषनवभूवर्षे पादलिप्तपुरे वरे कल्याणविजयेनेयं चतुर्विंशतिका कृता ।। (इति मुनि कल्याण विजयविरचिता चैत्यवन्दन चतुविशतिः समाप्ता ) पण्डित कल्याणविजयविरचितम् श्रीगणधरजयघोषस्तोत्रम् (. आर्यावृत्तम, ) त्रिभुवनजनाभिलाष प्रपूरणप्राप्त कल्पतरुसमतः । ममताविकल्पविकलो, भुवनहितो जयतु वीरजिनः || १ || जयतु सुधर्मा गरणभृत जम्बूर्जयतु प्रकामकामरिपुः । प्रभवोऽपि विभुर्जीयात्, जीयात् शय्यंभवोऽपि गरणी ॥ २ ॥ अनुयोगभृतामाद्यो, ४३] जयतु यशोभद्रसूरिरमलमतिः । सभद्रबाहुश्च संजयतु ।।३॥ जयतु श्रीस्थूलभद्रमुनिरचलः । श्री संभूतविजयकः, कोशा प्रबोधजननो,
SR No.002243
Book TitleMantrakalpa Sangraha tatha Gandhar Jayghoshstotradi
Original Sutra AuthorN/A
AuthorKalyanvijay Gani
PublisherMandavala Jain Sangh
Publication Year1974
Total Pages184
LanguageSanskrit
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy