________________
१३०]
मन्त्रकल्प संग्रह
अथ लोक्यविजययंत्र कल्पः
ॐ नमो भगवते श्रीपार्श्वनाथाय ह्रीं धरणेंद्रपद्मावतीसहिताय ट्टे क्षुद्रविघट्टे क्षुद्रान् स्तंभय २ दुष्टान् चूरय २ शत्रून संहर २ मम वांछित कुरु २ स्वाहा ।
( इतिमंत्र )
( अथ स्तोत्रम )
पणमह लच्छिनिवास, घररिंग सुरिंदथुयं पासं ।
पण जण - पूरियासं, जोइयलोयाण जोईसं ||१||
सो जयउपासनाहो, जस्स पसाएण चितिम्रो प्रत्थो । संपज्जइ सयलोवि हु, तक्खनमित्त जंतूणं ||२| तिसरस्समभे: अट्ट दिसा अठ्ठपत्तकमलमि ।
जिबीको सपुणे, भमरुव तुम सया सुहसि ॥ २ ॥ जो भाइ तुह पडिम, पवरं तियलोयविजयजंतमि ।
नीलमणिभासुरंग, सो लच्छिकुलहरं होई || ४ ||
उवसग्गव गहरणं, धरणिदपयासि महाजन्त ।
जो चइतिसंसं सो पावइ इच्छियं सोक्खं ॥ ५ ॥
दुठ्ठारिचक्वचक्के, आवइदालिद्दरण घरट्ट ।
परमं तं विजयजगत', पाससणाही जयइ जन्त ॥६॥ विप्रइ जस्स हियए, पउमावईसंजुश्री महामंतो !
तस्स वसे भुवरणयलं, होइ, अजेओ समरमज्ये ॥७॥ वसुसंखपत्तकलियं, कमलं लिहिऊण भायणे पवरे ।
समरेह समपत्तं, हिणाहियेह वयियं ॥८॥
घणसार चन्दणेणं, कुंकुमगोरोयणाइ दव्वेहिं ।
गभे पहुस्स नाम वियवं पत्तनामं च ॥
पत्ते पत्ते एगो, एगो पत्तन्तरे मुणेयव्वो ।
पत्तन्ते तह एगो म ( अ ) क्खन्तरठावणा एसा ॥२॥