SearchBrowseAboutContactDonate
Page Preview
Page 48
Loading...
Download File
Download File
Page Text
________________ चैत्यवन्दन संग्रह कनक प्रभाव ! भवदागमागम ! सुकृतोदयेन भवदागमागमः । समपद्यतात्महितकारणं मम, भवनाशनं भवतु तेन निर्मम ! ॥३॥ ( इति मुनिसुव्रतजिनचैत्यवन्दनम् ।) श्रीनमिजिनचैत्यवन्दनम् । . (प्रमाणिकावृत्तम) सकर्णकर्णतोषिणी; हिताऽऽहिताऽधिसंस्कृतिः । सदा सदानवैः सुरता नु तायिनी नृणाम् ।।१।। नयानयादिराजिता - ऽगमर्गमैगरीयसी। प्रमाप्रमाणपरिता, महषिहर्षिणी सदा ।।२।। दयोदयोज्ज्वला सदाऽक्षयाऽक्षयामिनी विशाम् । धियोऽधिंयोगकारिणी, भियोऽभियोगनाशिनी ।।३। यदीदृशी सरस्वती, न रोचते सरस्वती। जनांय ते सुणिका जगद्दशासुणिका ।।४।। नमे! न मे प्रमाणिका. नरस्य धीस्तदीदृशः । मतं मतं विपर्यय-प्रसाधनं न धीदृशः ।।५।। (पञ्चभिः कुलकम् ) (इति नमिनाथचैत्यवन्दन म ।) श्री नेमिजिनचैत्यवन्दनम् (पञ्चचामरवृत्तम् ) क्षणं निरीक्ष्य वीक्षणैः प्रतिक्षणं क्षयान्वितं, . क्षणं यदप्रतीक्षितं क्षमेशमण्डलैः क्षितौ । असारसंसृदुद्भवातिभीतिभागजनो यमा श्रयेद्धिताय भक्तितस्त मानतोऽस्मि नेमिनम् ।।१।। कुरंगरङ्गभङ्ग भीरुताभरावभारित ! निदर्शनी भवन् दयालुताजुषां विशां धुरि। विवाहवाहवाहनावरुद्धराज्यहायक ! भवन्तमीदृशं दयालुमाश्रितोऽस्मि रक्ष माम् ।।२।।
SR No.002243
Book TitleMantrakalpa Sangraha tatha Gandhar Jayghoshstotradi
Original Sutra AuthorN/A
AuthorKalyanvijay Gani
PublisherMandavala Jain Sangh
Publication Year1974
Total Pages184
LanguageSanskrit
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy