SearchBrowseAboutContactDonate
Page Preview
Page 61
Loading...
Download File
Download File
Page Text
________________ ५४] मन्त्रकल्प संग्रह जावालिपुरे त्रिस्तुति मतमजहाद्यः स्वगुरुसहितः ॥ ९ ॥ यस्याऽभिराममूर्त दर्शनलाभो ममाऽभवत् प्रथमः । युग - रस - निधि - चन्द्रमितवर्षे ॥ १० ॥ ग्रामे देलदराख्ये, तत्र पुरे वर्षेऽपि च, माधवशुक्ल तिथौ तृतीयायाम येन दयाञ्चितमनसा, दत्तो मे मातृकापाठः ।। ११ । तत आरभ्य निरन्तर वर्षयुगावधि विधिना, बिहितो मे बोधिलाभोऽपि ॥ १२ ॥ वेद-रस-ग्रह-भूमित जावालिपुरे रम्ये, सिहासन दुर्गपुरे, व्याकरणाध्ययनं मे, मध्यापयता सदागमं येन । वर्षे राधस्य शुक्लशष्ठ्यां यः । दीक्षां मे दत्तवान् जैनीम् ॥ १३ ॥ पण्डित पार्श्वादिकारयत ।। १४ ।। वर्षावासं विधाय प्रथमपदे । शर - रस - निधि - शशिवर्षे, छेदोपस्थापनिका - साद्रौ शुचिसित तिथौ दशम्यां मे । तस्यैव गुरोः पार्श्व", मदापयत् सिद्धिविजयकरात् ॥ १५॥ स्वयमपि लात्वोपसंपदं परमाम् ।
SR No.002243
Book TitleMantrakalpa Sangraha tatha Gandhar Jayghoshstotradi
Original Sutra AuthorN/A
AuthorKalyanvijay Gani
PublisherMandavala Jain Sangh
Publication Year1974
Total Pages184
LanguageSanskrit
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy