________________
५४]
मन्त्रकल्प संग्रह
जावालिपुरे त्रिस्तुति
मतमजहाद्यः स्वगुरुसहितः ॥ ९ ॥
यस्याऽभिराममूर्त
दर्शनलाभो ममाऽभवत् प्रथमः ।
युग - रस - निधि - चन्द्रमितवर्षे ॥ १० ॥
ग्रामे देलदराख्ये,
तत्र पुरे वर्षेऽपि च,
माधवशुक्ल तिथौ तृतीयायाम
येन दयाञ्चितमनसा,
दत्तो मे मातृकापाठः ।। ११ ।
तत आरभ्य निरन्तर
वर्षयुगावधि विधिना,
बिहितो मे बोधिलाभोऽपि ॥ १२ ॥
वेद-रस-ग्रह-भूमित
जावालिपुरे रम्ये,
सिहासन दुर्गपुरे,
व्याकरणाध्ययनं मे,
मध्यापयता सदागमं येन ।
वर्षे राधस्य शुक्लशष्ठ्यां यः ।
दीक्षां मे दत्तवान् जैनीम् ॥ १३ ॥
पण्डित पार्श्वादिकारयत ।। १४ ।।
वर्षावासं विधाय प्रथमपदे ।
शर - रस - निधि - शशिवर्षे,
छेदोपस्थापनिका -
साद्रौ शुचिसित तिथौ दशम्यां मे ।
तस्यैव गुरोः पार्श्व",
मदापयत् सिद्धिविजयकरात् ॥ १५॥
स्वयमपि लात्वोपसंपदं परमाम् ।