Book Title: Dharmopadeshmala Vivaran
Author(s): Jinvijay
Publisher: Singhi Jain Shastra Shiksha Pith Mumbai
Catalog link: https://jainqq.org/explore/002785/1

JAIN EDUCATION INTERNATIONAL FOR PRIVATE AND PERSONAL USE ONLY
Page #1 -------------------------------------------------------------------------- ________________ सिंघी जैन ग्रन्थ मा ला संस्थापक श्रीमद् बहादुर सिंहजी सिंघी संरक्षक श्री राजेन्द्र सिंह सिंघी तथा श्री नरेन्द्र सिंह सिंघी *********[ ग्रन्थांक २८]************* श्री जयसिंहसूरिविरचित [प्राकृत भाषामय ] धर्मोपदेशमाला-विवरण SRI DALCHAND JI SINGHI 19090 श्री डाल चन्द्र जी सिंघी 1-4-6 2223 प्रधान सम्पादक तथा संचालक आचार्य जिन वि ज य मुनि ( सम्मान्य नियामक - भारतीय विद्याभवन, बंबई ) *********[ प्रकाशयिता ]******** सिंघी जैन शास्त्र शिक्षा पीठ भारतीय विद्या भवन बंबई वि. सं. २००५] ***** [ मूल्य ९-१२-० a , Page #2 -------------------------------------------------------------------------- ________________ स्वर्गवासी साधुचरित श्रीमान् डालचन्दजी सिंघी बाबू श्रीबहादुर सिंहजी सिंघीके पुण्यश्लोक पिता जन्म-वि. सं. १९२१, मार्ग. वदि ६ 5 स्वर्गवास - वि. सं. १९८४, पोष सुदि ६ Page #3 -------------------------------------------------------------------------- ________________ दानशील-साहित्यरसिक-संस्कृतिप्रिय श्रीबाबू बहादुरसिंहजी सिंघी ख. अजीमगंज- कलकत्ता जन्म- ता. २८-६-१८८५] [ मृत्यु -ता. ७-७-१९४४ Page #4 -------------------------------------------------------------------------- ________________ सिं घी जैन ग्रन्थ मा ला *************[ ग्रन्थांक २८]********************** श्री जयसिंहसूरिविरचित [प्राकृत भाषामय] धर्मोपदेशमाला-विवरण Rostonstantlem DAUHAindiSING.il PAHISAR भी डालचंदजी सिंघी SINGHI JAIN SERIES *********************[ NUMBER 28] ******************** DHARMOPADEŠAMĀLA-VIVARANA OF SRI JAYASIMHA SŪRI Page #5 -------------------------------------------------------------------------- ________________ कलकत्ता निवासी साधुचरित-श्रेष्ठिवर्य श्रीमद् डालचन्दजी सिंघी पुण्यस्मृतिनिमित्त प्रतिष्ठापित एवं प्रकाशित सिंघी जैन ग्रन्थ मा ला [ जैन आगमिक, दार्शनिक, साहित्यिक, ऐतिहासिक, वैज्ञानिक, कथात्मक - इत्यादि विविधविषयगुम्फित ; प्राकृत, संस्कृत, अपभ्रंश, प्राचीनगूर्जर - राजस्थानी आदि नानाभाषानिबद्ध; सार्वजनीन पुरातन वाङ्मय तथा नूतन संशोधनात्मक साहित्य प्रकाशिनी सर्वश्रेष्ठ जैन ग्रन्थावलि . ] प्रतिष्ठाता श्रीमद्-डालचन्दजी- सिंघीसत्पुत्र स्व० दानशील - साहित्यरसिक - संस्कृतिप्रिय श्रीमद् बहादुर सिंहजी सिंघी SKIBARAPUR SINGHAJI SINGE श्री बहादरली प्रधान संपादक तथा संचालक आचार्य जिन विजय मुनि ( सामान्य नियामक - भारतीय विद्या भवन - बंबई ) सर्वप्रकार संरक्षक श्री राजेन्द्र सिंह सिंघी तथा श्री नरेन्द्र सिंह सिंघी ** प्रकाशनकर्ता सिंघी जैन शास्त्र शिक्षापीठ भारतीय विद्या भवन, मुंबई प्रकाशक - जयन्तकृष्ण ह. दवे, ऑनररी रजिस्ट्रार, भारतीय विद्या भवन, चौपाटी रोड, बंबई ७. मुद्रक - रामचंद्र येसू शेडगे, निर्णयसागर प्रेस, २६-२८, कोलभाट स्ट्रीट, कालबादेवी, बंबई २. Page #6 -------------------------------------------------------------------------- ________________ श्री जयसिंह सूरिविरचित [ प्राकृत भाषामय | धर्मोपदेशमाला - विवरण संपादक पण्डित श्री लालचन्द्र भगवान्दास गान्धी [ जैन पण्डित - प्राच्यविद्यामन्दिर, वडोदरा ] भारतीय 5 विद्या अमृत बंबई भयन फ्र प्रकाशक सिंघी जैन शास्त्र शिक्षापीठ भारतीय विद्या भवन बंबई विक्रमाब्द २००५ ] प्रथमावृत्ति; पश्च शत प्रति [ १९४९ खिस्ताब्द ग्रन्थांक २८] सर्वाधिकार संरक्षक भा. वि. भ. [ मू० रू०९-१२-० Page #7 -------------------------------------------------------------------------- ________________ ॥ सिंघीजैनग्रन्थमालासंस्थापकप्रशस्तिः ।। १४ अस्ति बङ्गाभिधे देशे सुप्रसिद्धा मनोरमा। मुर्शिदाबाद इत्याख्या पुरी वैभवशालिनी ॥ बहवो निवसन्त्यत्र जैना ऊकेशवंशजाः । धनाढ्या नृपसम्मान्या धर्मकर्मपरायणाः॥ श्रीडालचन्द इत्यासीत् तेष्वेको बहुभाग्यवान् । साधुवत् सच्चरित्रो यः सिंघीकुलप्रभाकरः॥ बाल्य एवागतो यश्च कर्तुं व्यापारविस्तृतिम् । कलिकातामहापुरीं धृतधर्मार्थनिश्चयः॥ कुशाग्रीयस्वबुद्ध्यैव सद्वृत्त्या च सुनिष्टया । उपायं विपुलां लक्ष्मी कोट्यधिपोऽज निष्ट सः ॥ तस्य मन्नुकुमारीति सन्नारीकुलमण्डना । अभूत् पतिव्रता पत्नी शीलसौभाग्यभूषणा ॥ श्रीबहादुरसिंहाख्यो गुणवाँस्तनयस्तयोः । अभवत् सुकृती दानी धर्मप्रियश्च धीनिधिः ।। प्राप्ता पुण्यवता तेन पनी तिलकसुन्दरी । यस्याः सौभाग्यचन्द्रेण भासितं तत्कुलाम्बरम् ॥ श्रीमान् राजेन्द्रसिंहोऽस्य ज्येष्ठपुत्रः सुशिक्षितः । यः सर्वकार्यदक्षत्वात् पितुर्दक्षिणबाहुवत् ॥ नरेन्द्रसिंह इत्याख्यस्तेजस्वी मध्यमः सुतः । सूनुवीरेन्द्रसिंहश्च कनिष्ठः सौम्यदर्शनः ॥ सन्ति त्रयोऽपि सत्पुत्रा आप्तभक्तिपरायणाः । विनीताः सरला भव्याः पितुर्मार्गानुगामिनः ॥ अन्येऽपि बहवस्तस्याभवन् स्वस्त्रादिबान्धवाः । धनैर्जनैः समृद्धः सन् स राजेव व्यराजत ॥ अन्यच्चसरस्वत्यां सदासक्तो भूत्वा लक्ष्मीप्रियोऽप्ययम् । तत्राप्यासीत् सदाचारी तञ्चित्रं विदुषां खलु॥ नाहंकारो न दुर्भावो न विलासो न दुर्व्ययः। दृष्टः कदापि तद्गेहे सतां तद् विस्मयास्पदम् ॥ भक्तो गुरुजनानां स विनीतः सजनान् प्रति । बन्धुजनेऽनुरक्तोऽभूत् प्रीतः पोष्यगणेष्वपि ॥ देश-कालस्थितिज्ञोऽसौ विद्या-विज्ञानपूजकः । इतिहासादि-साहित्य-संस्कृति-सत्कलाप्रियः ॥ समुन्नत्यै समाजस्य धर्मस्योत्कर्षहेतवे । प्रचाराय च शिक्षाया दत्तं तेन धनं धनम् ॥ गत्वा सभा-समित्यादौ भूत्वाऽध्यक्षपदान्वितः । दत्त्वा दानं यथायोग्यं प्रोत्साहिताश्च कर्मठाः ॥ एवं धनेन देहेन ज्ञानेन शुभनिष्ठया । अकरोत् स यथाशक्ति सत्कर्माणि सदाशयः ॥ अथान्यदा प्रसङ्गेन स्वपितुः स्मृतिहेतवे । कर्तुं किञ्चिद् विशिष्टं स कार्य मनस्यचिन्तयत् ॥ पूज्यः पिता सदैवासीत् सम्यग-ज्ञानरुचिः स्वयम् । तस्मात् तज्ज्ञानवृद्धयर्थं यतनीयं मयाऽप्यरम् ॥ २१ विचार्यैवं स्वयं चित्ते पुनः प्राप्य सुसम्मतिम् । श्रद्धास्पदस्वमित्राणां विदुषां चापि तादृशाम् ॥ जैनज्ञानप्रसारार्थ स्थाने शान्ति नि के त ने । सिंधीपदाङ्कितं जैन ज्ञा न पीठ मतीष्टिपत् ।। श्रीजिनविजयः प्राज्ञो मुनिनाम्ना च विश्रुतः । स्त्रीकर्तुं प्रार्थितस्तेन तस्याधिष्ठायकं पदम् ॥ तस्य सौजन्य-सौहार्द-स्थैर्यौदार्यादिसद्गुणैः । वशीभूय मुदा येन स्वीकृतं तत्पदं वरम् ॥ कवीन्द्रेण रवीन्द्रेण स्वीयपावनपाणिना । रस-नांगाङ्क-चन्द्राद्धे तत्प्रतिष्ठा व्यधीयत ॥ प्रारब्धं मुनिना चापि कार्यं तदुपयोगिकम् । पाटनं ज्ञानलिप्सूनां तथैव ग्रन्थगुम्फनम् ॥ तस्यैव प्रेरणां प्राप्य श्रीसिंघीकुलकेतुना । स्वपितृश्रेयसे चैषा प्रारब्धा ग्रन्थमालिका ॥ उदारचेतसा तेन धर्मशीलेन दानिना । व्ययितं पुष्कलं द्रव्यं तत्तत्कार्यसुसिद्धये ॥ छात्राणां वृत्तिदानेन नैकेषां विदुषां तथा । ज्ञानाभ्यासाय निष्कामसाहाय्यं स प्रदत्तवान् । जलवाय्वादिकानां तु प्रातिकूल्यादसौ मुनिः । कार्य त्रिवार्षिकं तत्र समाप्यान्यत्र चास्थितः ॥ तत्रापि सततं सर्व साहाय्यं तेन यच्छता । ग्रन्थमालाप्रकाशाय महोत्साहः प्रदर्शितः ॥ नन्द-निध्य-चन्द्राब्दे जाता पुनः सुयोजना । ग्रन्धावल्याः स्थिरत्वाय विस्तराय च नुतना ततः सुहृत्परामर्शात् सिंधीवंशनभस्वता । मा विद्या भवना येयं प्रन्थमाला समर्पिता ।। आसीत्तस्य मनोवाञ्छाऽपूर्वी अन्धप्रकाशने । तदर्य चयित नेज लक्षावधि हि रूप्यकम् ॥ दुर्विलासाद विधेर्हन्त ! दौर्भाग्याञ्चालाबन्धूनाम् । स्वल्पे वाय कालेन स्वर्गस सुकृती ययौ ॥ इन्दु-ख-शून्य नेताब्दे मासे आषाढलज्ञके । कलिकाताख्यपुर्याप प्राप्तवान् परमां गतिम् ॥ पितृभक्तैश्च तत्पुत्रैः प्रेयसे पिनुरात्मनः। तथैव प्रपितुः स्मृत्य प्रकाश्यतेऽधुना पुनः ॥ इयं ग्रन्थावलिः श्रेष्ठा प्रेष्ठा प्रज्ञावतां प्रथा। भूयाद् भूत्यै सतां सिंघीकुलकीर्तिप्रकाशिका ॥ विद्वजनकृतालादा सच्चिदानन्ददा सदा । चिरं नन्दस्वियं लोके श्रीसैंधी अन्थपद्धतिः ।। CCUW.AAG A Page #8 -------------------------------------------------------------------------- ________________ ॥सिंघीजैनग्रन्थमालासम्पादकप्रशस्तिः ।। स्वस्ति श्रीमेदपाटाख्यो देशो भारत विश्रुतः । रूपाहेलीति सन्नाम्नी पुरिका तत्र सुस्थिता ॥ सदाचार-विचाराभ्यां प्राचीननृपतेः समः। श्रीमञ्चतुरसिंहोऽत्र राठोडान्वयभूमिपः ॥ तत्र श्रीवृद्धिसिंहोऽभूद् राजपुत्रः प्रसिद्धिभाक् । क्षात्रधर्मधनो यश्च परमारकुलाग्रणीः ॥ मुअ-भोजमुखा भूपा जाता यस्मिन् महाकुले । किं वर्ण्यते कुलीनत्वं तत्कुलजातजन्मनः ॥ पत्नी राजकुमारीति तस्याभूद् गुणसंहिता। चातुर्य-रूप-लावण्य सुवाक्-सौजन्यभूषिता ॥ अत्रियाणीप्रभापूर्णां शौर्योद्दीप्तमुखाकृतिम् । यां दृष्ट्वैव जनो मेने राजन्यकुलजा त्वियम् ॥ पुत्रः किसनसिंहाख्यो जातस्तयोरतिप्रियः । रणमल्ल इति चान्यद् यन्नाम जननीकृतम् ॥ श्रीदेवीहंसनामाऽत्र राजपूज्यो यतीश्वरः । ज्योतिभैषज्यविद्यानां पारगामी जनप्रियः ॥ आगतो मरुदेशाद् यो भ्रमन् जनपदान् बहन् । जातः श्रीवृद्धिसिंहस्य प्रीति-श्रद्धास्पदं परम् ॥ तेनाथाप्रतिमप्रेम्णा स तत्सूनुः स्वसन्निधौ । रक्षितः, शिक्षितः सम्यक्, कृतो जैनमतानुगः ॥ दौर्भाग्यात् तच्छिशोर्वाल्ये गुरु-तातौ दिवंगतौ । विमूढः स्वगृहात् सोऽथ यदृच्छया विनिर्गतः ॥ ११ तथा चमानत्वा नेकेषु देशेषु सेविस्वा च बहून् नरान् । दीक्षितो मुण्डितो भूत्वा जातो जैनमुनिस्ततः ॥ ज्ञातान्यनेकशास्त्राणि नानाधर्ममतानि च । मध्यस्थवृत्तिना तेन तत्त्वातत्त्वगवेषिणा ॥ लधीता विविधा भाषा भारतीया युरोपजाः । अनेका लिपयोऽप्येवं प्रल-नूतनकालिकाः ॥ येन प्रकाशिता नेके ग्रन्था विद्वत्प्रशंसिताः । लिखिता बहवो लेखा ऐतियतथ्यगुम्फिताः ॥ स बहुभिः सुविद्वगिस्तन्मगटलैश्च सत्कृतः । जिनविजयनाम्नाऽसौ ख्यातोऽभवद् मनीषिषु ॥ यस्य तां विश्रुति ज्ञात्वा श्रीमद्गान्धीमहात्मना । आहूतः सादरं पुण्यपत्तनात् स्वयमन्यदा ॥ पुरे चाहम्मदाबादे राष्ट्रीयशिक्षणालयः । विद्यापीठ इति ख्यातः प्रतिष्ठितो यदाऽभवत् ॥ आचार्यत्वेन तत्रोचनियुक्तः स महात्मना । रस-मुनि-निधीन्द्वब्दे पुरातत्त्वाख्यमन्दिरे ॥ वर्षाणामष्टकं यावत् सम्भूष्य तत् पदं ततः। गत्वा जर्मनराष्ट्रे स तत्संस्कृतिमधीतवान् । तत आगत्य सल्लग्नो राष्ट्रकार्ये च सक्रियम् । कारावासोऽपि सम्प्राप्तो येन स्वराज्यपर्वणि ॥ क्रमात् ततो विनिर्मुक्तः स्थितः शान्ति निकेतने । विश्ववन्धकवीन्द्रश्रीरवीन्द्रनाथभूषिते ॥ सिंघीपदयुतं जैनज्ञानपीठं तदाश्रितम् । स्थापितं तत्र सिंघीश्रीडालचन्दस्य सूनुना ॥ श्रीबहादुरसिंहेन दानवीरेण धीमता । स्मृत्यर्थं निजतातभ्य जैनज्ञानप्रसारकम् ॥ प्रतिष्ठितश्च तस्यासौ पदेऽधिष्ठातृसज्ञके । अध्यापयन् वरान् शिष्यान् ग्रन्थयन् जैनवाङ्मयम् ।। तस्यैव प्रेरणां प्राप्य श्रीसिंघीकुलकेतुना । स्वपितृश्रेयसे वेषा प्रारब्धा ग्रन्थमालिका ॥ अथैवं विगतं यस्य वर्षाणामष्टकं पुनः । ग्रन्थमालाविकासार्थप्रवृत्तिषु प्रयस्यतः॥ बाणे-रा-नवेन्द्वब्दे मुंबाईनगरीस्थितः । मुंशीति बिरुदख्यातः कन्हैयालालधीसखः ॥ प्रवृत्तो भारतीयानां विद्यानां पीठनिर्मिती । कर्मनिष्ठस्य तस्याभूत् प्रयत्नः सफलोऽचिरात् ॥ विदुषां श्रीमतां योगात् संस्था जाता प्रतिष्ठिता। भारतीय पदोपेत विद्या भवन सज्ञया । भाहूतः सहकाराय सुहृदा स मुनिः कृतौ । ततः प्रभृति तत्रापि सहयोग प्रदत्तवान् । तद्भवनेऽन्यदा तस्य सेवाऽधिका ह्यपेक्षिता । स्वीकृता नम्रभावेन साऽप्याचार्यपदाश्रिता ॥ नन्द-निध्यक-चन्द्राब्दे वैक्रमे विहिता पुनः । एतद्ग्रन्थावलीस्थैर्यकृत् तेन नव्ययोजना ॥ परामर्शात् ततस्तस्य श्रीसिंघीकुलभास्वता । भाविद्याभवनायेयं ग्रन्थमाला समर्पिता ॥ प्रदत्ता दशसाहस्री पुनस्तस्योपदेशतः। स्वपितृस्मृतिमन्दिरकरणाय सुकीर्तिना ॥ देवादल्ये गते काले सिंघीवयों दिवंगतः । यस्तस्य ज्ञानसेवायां साहाय्यमकरोत् महत् ॥ पितृकार्यप्रगत्यर्थ यलशीलस्तदात्मजैः । राजेन्द्रसिंहमुख्यैश्व सत्कृतं तद्वचस्ततः ॥ पुण्यश्लोकपितुर्नाम्ना ग्रन्थागारकृते पुनः । बन्धुज्येष्ठो गुणश्रेष्ठो ह्यर्द्धलक्षं प्रदत्तवान् ॥ ग्रन्थमालाप्रसिद्ध्यर्थ पितृवत्तस्य कांक्षितम् । श्रीसिंधीबन्धुभिः सर्वं तगिराऽनुविधीयते । विद्वजनकृताहादा सच्चिदानन्ददा सदा। चिरं नन्दत्वियं कोके जिन विजयभारती॥ rrrrNNNNNYMN00 Page #9 -------------------------------------------------------------------------- ________________ AND न्थमाला - अद्यावधि मुद्रितग्रन्थनामावलि १ मेरुतुझाचार्यरचित प्रबन्धचिन्तामणि मूल- १३ हरिषेणाचार्यकृत बृहत्कथाकोश. संस्कृत ग्रन्थ. १४ जैनपुस्तकप्रशस्तिसंग्रह, प्रथम भाग. २पुरातनप्रबन्धसंग्रह बहुविध ऐतिह्यतथ्य १५ हरिभद्रसूरिविरचित धूर्ताख्यान. परिपूर्ण अनेक निबन्ध संचय. ३ राजशेखरसूरिरचित प्रबन्धकोश. १६ दुर्गदेवकृत रिष्टसमुच्चय. ४ जिनप्रभसूरिकृत विविधतीर्थकल्प. १७ मेघविजयोपाध्यायकृत दिग्विजयमहाकाव्य. ५ मेघविजयोपाध्यायकृत देवानन्दमहाकाव्य. १८ कधि अब्दुल रहमानकृत सन्देशरासक. ६ यशोविजयोपाध्यायकृत जैनतर्कभाषा. १९ भर्तृहरिकृत शतकत्रयादि सुभाषितसंग्रह. ७ हेमचन्द्राचार्यकृत प्रमाणमीमांसा. २० शान्त्याचार्यकृत न्यायावतारवार्तिक-वृत्ति. ८ भट्टाकलङ्कदेवकृत अकलङ्कग्रन्थत्रयी. २१ कवि धाहिल रचित पउमसिरीचरिउ. ९प्रबन्धचिन्तामणि-हिन्दी भाषान्तर. २२ महेश्वरसूरिकृत नाणपंचमीकहा. १० प्रभाचन्द्रसूरिरचित प्रभावकचरित. ११ सिद्धिचन्द्रोपाध्यायरचित भानुचन्द्रगणि २३ भद्रबाहुसंहिता. चरित. २४ जिनेश्वरसूरिकृत कथाकोषप्रकरण. १२ यशोविजयोपाध्यायविरचित ज्ञानबिन्दुप्रक- ।२५ उदयप्रभसूरिकृत धर्माभ्युदयमहाकाव्य. २६ जयसिंहसूरिकृत धर्मोपदेशमाला. Life of Hemachandrācharya: By Dr. G. Buhler. संप्रति मुद्यमाणग्रन्थनामावली१ खरतरगच्छबृहद्गुर्वावलि. १० जयपाहुडनाम निमित्तशास्त्र. २ कुमारपालचरित्रसंग्रह. ११ कोऊहलविरचित लीलावतीकथा (प्राकृत). ३ विविधगच्छीयपट्टावलिसंग्रह. १२ गुणचन्द्रविरचित मंत्रीकर्मचन्द्रवंशप्रबन्ध. ४ जैनपुस्तकप्रशस्तिसंग्रह, भाग २. १३ नयचन्द्रविरचित हम्मीरमहाकाव्य. ५विज्ञप्तिसंग्रह विज्ञप्ति म हा ले ख-विज्ञप्ति १४ महेन्द्रसूरिकृत नर्मदासुन्दरीकथा. त्रिवेणी आदि अनेक विज्ञप्तिलेख समुच्चय. ६ उद्योतनसूरिकृत कुवलयमालाकथा. १५ जिनदत्ताख्यानद्वय (प्राकृत). ७कीर्तिकौमुदी आदि वस्तुपालप्रशस्तिसंग्रह. । १६ वयंभूविरचित पउमचरिउ (अपभ्रंश). ८ दामोदरकृत उक्तिव्यक्ति प्रकरण. १७ सिद्धिचन्द्रकृत काव्यप्रकाशखण्डन. ९ महामुनि गुणपालविरचित जंबूचरित्र (प्राकृत) | १८ कौटल्यकृत अर्थशास्त्र सटीक. यशोविजयोपाध्याय ११ राठोडक्शावाधीशतक (पृथक * मुद्रणार्थ निर्धारित एवं सज्जीकृतग्रन्थनामावलि १ भानुचन्द्रगणिकृत विवेकविलासटीका. २ पुरानन रास भासा दिसंग्रह. ३ प्रकीर्ण वाड्मय प्रकाश. ४ सिद्धिचन्दोपाध्यायविरचित वासवदत्ताटीका. ५देवचन्द्रसूरिकृत: गूल शुद्धिकरणत्ति. ६ रत्नपभाचार्यकृत उपदेशमाला टीका. ७ यशोविजयोपाध्यायकृत अनेकान्तव्यवस्था. ८ जिनेश्वराचार्यकृत प्रमालाण. ५ महानिशीथसूत्र. १० तरुणप्रभाचार्यकृत आवश्यकबालावबोध. ११ राठोडवंशावलि. १२ उपकेशगरछप्रधान. १३ वर्षमानाचार्यकृत गणरत्नमहोदधि, १४ प्रतिष्ठासोमकृत सोमसौभाग्यकाव्य. १५ नेमिचन्दकृत षष्ठीशतक (पृथक् पृथक् ३ बालावधोधयुक्त). १६ शीलांकाचार्य विरचित महापुरुषचरित्र (पाकृत महाग्रन्थ ), १७ चंदप्पहचरिय (प्राकृत). १८ नेमिनाहचरित्र (अपभ्रंशमहाग्रन्थ ). १९ उपदेशपदटीका (वर्द्धमानाचार्यकृत). २० निर्वाणलीलावती कथा (सं. कथा ग्रन्थ). २१ सनत्कुमारचरित्र (संस्कृत काव्यग्रन्थ). २२ राजवहभ पाठककृत भोजचरित्र. २३ प्रमोदमाणिक्यकृत वाग्भटालंकारवृत्ति. २४ सोमदेवादिकृत विदग्धमुखमण्डनत्ति. २५ समयसुन्दरादिकृत वृत्तरत्नाकरकृति. २६ पाण्डिस्यदर्पण. २७ पुरातन प्रबन्धसंग्रह-हिन्दी भाषान्तर, २८ भुवनभानु परित्र बालावबोध, २९ भुवनसुन्दरी चरित्र (प्राकृतकथा) इत्यादि, इत्यादि. Page #10 -------------------------------------------------------------------------- ________________ * - PariyardPRAPHAA समर्पण पूज्य माताने जेमना उपकारोने दुष्प्रतीकार तरीके शास्त्रकारोए जणाव्या छे, तेमां मातानुं स्थान महत्त्वनुं छे । ७ वर्षनी वयमां पितृ-सुखथी वंचित थयेला, शिक्षक पिताना पुत्र आ बालकने, वात्सल्यभरी भली भोळी जे माताए विद्यावान् सुशिक्षित संस्कारी बनाववा प्रोत्साहित कर्यो, विशेष 1 विद्याभ्यास माटे १३ वर्षनी बयना पोताना बालकने दाठा ( सौराष्ट्र )थी काशी जेवा विद्याधाम तरफ मोकलवा अनुपम उत्साह दर्शाव्यो, संवत् १९६४ थी १९७२ सुधीनां ८ वर्षों सुवी सतत पुत्रवियोग सहन कर्यो, ममताभरी मायालु जे माता ( नन्दु ) सं. २००० नी विजयादशमीए ३ वडोदराथी खर्गे संचाँ, तेमनी पवित्र स्मृतिमा प्रयत्न संपादित धर्मोपदेशमय आ प्राचीन कृति सम्पादक समर्पण करे छे-- ला. भ. गान्धी है सं. २००५ वै. शु. ११ - ------- -- . - - Br-trimur-marrrrrrrrrr-*----------- rrrrrrrrrr पं. लालचन्द्र भगवान गान्धी +2 . लिंबडा पोल, बडोदय. 8 Page #11 -------------------------------------------------------------------------- ________________ Page #12 -------------------------------------------------------------------------- ________________ विषयानुक्रमणिका सिंघी जैन ग्रन्थमाला - श्री बहादुर सिंहजी स्मरणांजलि धर्मोपदेशमाला - प्रास्ताविक वक्तव्य प्रस्तावना गाथायाम् विषयाः १-२ मङ्गलम्, अभिधेयप्रदर्शनम् १३ दानधर्मोपदेशः दाने धनसार्थवाहकथा [१] ४ शीलधर्मोपदेशः शीले राजीमतीकथा [२] ५ शीलमर्यादारक्षोपदेशः ६ तपोधर्मोपदेशः १० धर्मोपदेशक गुरूणां विनयोपदेशः गुरुविनये पुष्पचूलाकथा [९] ११-१२ महिला दोषवर्णनम् तत्र नूपुरपण्डिता- राजपत्नी कथा तपःप्रभावे दृढप्रहारिकथा [३] ७ भावधर्मोपदेशः भावे इलापुत्रकथा [ ४ ] भरतचक्रवर्तिकथा [ ५ ] मरुदेवीकथा [६] 33 39 ८ जिनवचनस्य यथास्थितप्ररूपणं कर्तव्यम् ३० / तत्र महर्षि कालकसूरिकथा [७] ३०-३२ ९ कार्याकार्यविवेकेऽसमर्थो रागी राजमहिलारतमाथुरवणिक्कथा [८] ३२ १३ आत्मदमनोपदेशः तत्र सिद्धककथा [१२] १४ भावानुरूपं फलम् 39 "" पृष्ठे गाथायाम् ง २ २-५ तत्र माथुरवणिक्कथा [ १६ ] १८ अवसरपठितप्रभावः तत्र शुभमार्गावर राजसुताकथा [१७] क्षुल्लकोदाहरणम् [१८] अन्यत् क्षुल्लकाख्यानकम् [१९] ध० अ० 1 २० सततं कर्तव्यकरणम् 33 ६- २१ तत्र वणिकूजा याकथा [२१] २१ २१ कर्तव्यं गुरुवचनम् 53 ५४ ५५ ५५-५७ २१-२३ २३ २३-२६ तत्र इन्द्रदत्तसुतकथा [ २३ ] २७-२९ | २३ जिनवचनज्ञमुनीनां प्राणान्तेऽपि २९-३० "3 विषयाः १९ सत्पुरुषसङ्गप्रभावः तत्र सप्तपदिक ( वङ्कचूल ) कथा तत्र राजपुरुषकथा [२२] २२ गुरोः परिभवपरिहारः "5 ९५-९११ ९१२-११५ १-२२ पृष्ठे ६६ [२०] ६७-७२ ७२ ७२-७३ ७३ ३२-४१ 53 ४१ ४१-४६ ४६ २५ दुःषमाकालप्रभावाद् मिथ्यात्वे प्रवृत्तिः तत्र आर्याषाढसूरिकथा [ २८ ] २६ महर्षिदाने उदाहरणानि [१०-११] तत्र श्रेयांस कथा [ २९ ] ४६-५२ | संक्षिप्ता चन्दनार्याकथा [३०] ५३ दाने कृतपुण्यकथा [३१] शालिभद्रकथा ३२] "" | २७ साधुदानाद् इहलोकेऽपि मनोरथसिद्धिः मूलदेवकथा [ ३३ ] २८ रागादिरहितैः सूरिभिर्गुरुपदे गुणवान् कर्तव्यः "" तत्र सम्ब-पालककया [१३] १५ प्रवचनोन्नतिकर्तव्योपदेशः तत्र सुभद्राकथा [ ४ ] १६ अर्थस्यानर्थसन्तापकरता तत्र भ्रातृद्वयकथा [१५] ५७ ५७-५८ | तत्र आर्यरक्षितकथा [ ३४ ] ५८ १७ पापिगृहे द्रव्याभावः, पुण्यशालिगृहे च संपत्ति: २९ भक्तिविनयादिभिर्देवा अपि वशीभवन्ति तत्र यक्षतोषक चित्रकरसुतकथा [३५] ५९-६० ३० परऋद्धिदर्शनात् निज सम्पदं तुच्छां दृष्ट्वा कृतपुण्यानां बोधः ६१ कोपाकरणम् कोपनिषेधे मेतार्यकथा [२४] 33 दमदन्तकथा [ २५ ] २४ मुनीनामनुकम्पाक्रियया देवत्वम् तत्र वैद्यादिसुतकथा [२६] वैतरणिवैद्यकथा [ २७] 53 तत्र दशार्णभद्रकथा [ ३६ ] ६२ | ३१ इङ्गितचेष्टाऽऽदिभिर्ज्ञातार्था गुरूणां चित्तं हरन्ति 33 ७४-७६ 33 ७६ ७६-७९ "" ८१ ८२ ८२-८६ ८६ ८७-८८ ८९ ८९-९६ ९७-१०० १०० १००-१०६ "" ८० १०७ १०७-१०८ १०९ 35 ११० 33 १११ Page #13 -------------------------------------------------------------------------- ________________ विषयानुक्रमणिका। गाथायाम् विषयाः पृष्ठे । गाथायाम् विषयाः तत्र वेश्याकथानकम् [३७] १११ तत्र दर्दुरदेवकथा [ ६२] तत्रैव भट्टिनीकथानकम् [३८] ४५ क्षेत्रादिषु भावतो देहानुरूपवीय सेवनीयम् ,, ,, सचिवकथानकम् [३९] १११-११२ तत्र सङ्गमाचार्यकथा [३] ३२ धर्मस्थानां त्रिदशपूज्यत्वम् ४६ छलसंगृहीतद्रव्यस्य न चिरस्थितिः तत्र नन्दिषेणसाधुकथा [४०] ११२-११५ तत्र आभीरीवञ्चकवणिक्कथा [ ६४] १३३ तत्रैव सुलसाकथा[४] २१५-११६ ४७ विषमपि पुण्यशालिनोऽमृतं जायते १३४ ३३ वृषभादिदर्शनात् सम्बुद्धाः ५१६-१२२ तत्र सुभूमचक्रवर्तिकथा [३५] ४ प्रत्येकबुद्धाः [४२-४५] ४८ श्रावकाणामपि कार्य सुरा नित्यं वर्तन्ते ३४ सनिदानस्य तपसो दीर्घसंसारः फलम् १२३ तत्र चेटकनृपकथा [१६] तत्र ब्रह्मदत्तचक्रवर्तिकथा [४६ ]१२३-१२६ ४९ महामहिमानं प्राप्य गर्यो न कर्तव्यः तत्रैव प्रथमवासुदेव (त्रिपृष्ठ) तत्र चित्रकरसुता (राजमहिला) कथा [१७] १२४-१२६ कथा/६७] १३७ ५० भाववर्जिताया मुनिचेष्टानो न मोक्षः सनिदाने तपसि नवमबासुदेव कथा [४८] १२६-१२७ तत्र अङ्गमर्दककथा [१८] ३५ कर्मवशेन मुनिव्रतस्य परिहरणं पुनरपि , सुबन्धुसचिव कथा [ ६९] ,, म्वीकरणम् | ५१ पापभीरवो दीयमानमपि राज्यं न गृहन्ति १४० तत्र नन्दिषेणमुनिकथा [४९] तत्र अभयमहाशालयोः कथानके[७०,७१ ] ३६ द्रव्य-क्षेत्र-काल-भावानङ्गीकृत्य अपवाद ५२ श्रुतानुसारेण कालानुरूपा क्रिया कर्तव्या , पदासेवनम् तत्र केशिगणधरकथा [७२] १४०-१४२ तत्र आर्यवज्राख्यानकम् । ५० ] ५३ सत्यपि मोक्षसुखे सुखबिन्दुमिच्छन् ३७ जानताऽपि गुरुसमीपे भक्त्या श्रोतव्यम् , विपुलानि दुःखानि सहते १४३ तत्र गणधारिगौतम उदाहरणम् [५१] ,, ३८ सुपुरुषचेष्टां दृष्ट्वा क्रूरकर्माणोऽपि बुध्यन्ते , तत्र मधुबिन्दुकूपनरकथा [७३] ५४ सन्देहे ज्ञातजिनवचना मुनयः प्रष्टव्याः तत्र चिलातस्य कथा [५२] तत्रैव प्रभवस्य कथा [५३] तत्र श्रेणिकनृपकथा [७४] ३९ केचन मूढ कृपण इव भोगानभुक्त्वाऽपि ५५ ज्ञातजिनवचना गृहिणोऽपि धर्मे नरकं ब्रजन्ति १२९ ऽस्थिरमपि स्थिरं कुर्वन्ति तत्र पिण्डोलककथा [५४] तत्र अभयमन्त्रिकथा [७५] . ,, केचन भोगान भुक्त्वा धौतकर्माणः | ५६ क्षान्तो केवलज्ञानम् सिद्धिं यान्ति , तत्र चण्डरुद्रशिष्यकथा [७६] , तत्र भरतचक्रवर्तिकथा [ ५५] ,, , स्कन्दकशिप्यकथा [७७] , ४० तदनुरूपचेष्टाभिः हृदयगतः सदभावो ग्राह्यः ,, ५७ रमणीजनप्रतारिता विदग्धपुरुषा अपि तत्र चाणक्यकथा [५६] १२९-१३० हसनीया भवन्ति १४६ ४१ गुरुवचनमश्रद्दधानाः भवे हिण्डन्ते , तत्र द्विजतनयकथा [७८] २४६-१४८ तत्र गोष्ठामाहिल-जमालि रोहगुप्तानां ५८ इच्छा (आज्ञा) यां स्थिताः शिष्या ग्राह्याः,, निवानां त्रयस्य चरितं [५७-५२.] ,, तत्र सिंहगिरिकथा ७९.] ४२ विज्ञानलवेनापि हतमूर्खः सुरगुरुमप्यवमन्यते । , आज्ञायामवर्तमानाः शिष्या मोक्तव्याः ,, तत्र परिव्राजक-पोट्टशालदृष्टान्तः[६०]., 'तत्र कालकसूरिकथा [८०] ४३ अज्ञानिविचेष्टितं ज्ञानिनां चरणहेतु भवति १३१ ५९ निर्जरार्थ साधुभ्यो दातव्यम् १५० तत्र नागिलकथा [६१] " तत्र घृत-वस्त्र-पुष्यमित्र४४ तीर्थङ्करभाववन्दने फलम् कथा [ ८१-८२] १५१ १४९ Page #14 -------------------------------------------------------------------------- ________________ गाथायाम् विषयाः तत्रैव बाहुसाधु ( भरतजीव ) कथा [ ८३ ] ६० श्रुत-गणयोरव्यवच्छित्यर्थं वरशिष्याः कर्तव्याः तत्र प्रभवाचार्य - शय्यम्भवभट्टकथा विषयानुक्रमणिका । [ ८४ ] 32 १५४ ६१ द्रव्याटवी, भावाटवी द्रव्याटव्यां धनसार्थवाहकथा [ ८५] १५५ भावाटवी स्वरूपम् [ ८६ ] ६२ केचन एकेनापि मुनिवचनेन बुध्यन्ते तत्र ग्रामेयककथा [९] ६४ जिननमस्कार माहात्म्यम् तत्र मेण्ठसुरकथा ६५ सम्यग् अनिरूप्य कर्तव्येषु वर्तमानो बध्यते तत्र उदयनकथा [९] ६६ परतीर्थिकमध्यगतः साधुरात्मनो निन्दां ज्ञात्वा परलिङ्गमेव गृह्णाति तत्र बोटिकमध्यस्थितमुनिकथा [ ११ ] ६७ पारदारिका इहलोकऽपि बन्धं लभन्ते स्त्रीलोभी प्रद्योतोऽभयेन बद्धः [१२] ६८ सङ्घ- गुरुकार्ये सुन्दराऽसुन्दरा वा स्वशक्तिः प्रकटनीया तत्र श्रावक सुतान्तः [ २६ । ७२ शाश्वतं सौख्यमिच्छता संयमयोगेषु बुध्यन्ते तत्र दिगम्बरश्राद्धस्य कथा [ ९५ ] ७१ नमस्कारमाहात्म्यम् पृष्ठे गाथायाम् 93 १५१ नित्यमेव वर्तितव्यम् तत्र कुलवधूकथा [ ९७ ] नित्यप्रवृत्तौ पिशाचकथा [ २८ ] 33 32 तत्र इन्द्रनागकथा [ ८७ ] अन्ये बहुभिरपि वचनैर्न बुध्यन्ते | तत्र सुन्दरीनन्दनकथा [ १०३ ] तत्र ब्रह्मदत्तचक्रवर्तिकथा [ ८८ ] १५६-१५८ ७८ स्त्री एकेनैव रुदितेन द्वौ नरपशू वञ्चयति १५८ तत्र स्त्रीचरित्रकथा [ १०४ १५९ ७९ परकार्यकरणनिरता महानुभावा निजकार्य त्यजन्ति ६३ भणितमात्रमेव कर्ताऽयोग्यः १६० तत्र वासुदेवकथा [ १०५ ] ८० रागानलप्रज्वलितः पुरुषः कार्याकार्यं न प्रेक्षते 33 33 39 33 33 33 33 तत्र विष्णुकुमारकथा [ ९३ ] ६९ रोगातुरा अपि मुनयः कथमपि क्रियां नेच्छन्ति तत्र सनत्कुमारमुनिकथा [ ९४] १७५-१७७ ७० गुण-दोषविशेषज्ञा असदृशगुणदर्शनाद् १७५ 33 29 3, १६२-१७५ 33 १७८-१७९ 37 विषयाः ७३ तपो नियम-संयमादिषु यः स्थाने स्थाने "" 72 29 विषीदेत, स साधुभिर्मोक्तव्यः १८३ तत्र क्षुल्लककथा [ ९९ ] •७४ तपसोऽसाध्यं नास्ति, तथापि ततोऽपि क्षान्तिः सुप्रशस्ता क्षान्तौ क्षुल्लककथा [ १०० ] ७५ यावद् दुःखं न प्राप्तः, तावत् सुखी पुरुषो धर्म न करोति तत्र गन्धर्वनागदत्तकथा [ १०१ ] ७६ गुह्यं युवतीनां न कथनीयम् ८४ पापा महिला पुत्रं भर्तारमपि नाशयति १७७ | तत्र वज्राकथा [ १४१ ] ८५ विनयरहितः स्थानं न प्राप्नोति, तत्र काकजंघकथा [ १०२ ] ७७ विशेषज्ञः श्रामण्यं प्राप्नोति | तत्र सागरचन्द्रकथा [ १०६ ] ८१ मदनातुरा नारी निजपतिं मुक्त्वा प गृह्णाति विनयवान् प्राप्नोति तत्र निम्बककथा [ ५४२ ] ८६ भज्ञातजिनेन्द्रवचनाः उपदिष्ट सम्यग् न प्रतिपद्यन्ते तत्र पुष्यभूतिशिष्यकथा [ १४३ ८७ द्वेषानलप्रज्वलित इह परलोके च ६ ३ पृष्ठे "3 दुःखं प्राप्नोति 23 23 " 35 १८९ 35 १९१ "" १९९ तत्र सुकुमारिकाकथा [ १०७ ] १९८-१९९ ८२ श्रोत्रेन्द्रियादिपरवशाः क्षयं यान्ति श्रोत्रेन्द्रिये भद्राकथा [ १०८ ] घ्राणेन्द्रिये राजकुमारकथा [ १०९ ] जिह्वेन्द्रिये सोदासकथा [ ११० ] चक्षुरिन्द्रिये माथुरवणिक्कथा [ १११ ] औत्पत्तिक्यादिबुद्धिसमेताः श्रुत-योग्या भवन्ति २०१ तत्र रोहकादिकथाः [ ११२-१४० ] "" ८३ "" १९४ 35 29 १९५ १९७ 35 २०१-२०७ २०८ २०८-२०१ 32 97 "" 33 33 95 15 23 Page #15 -------------------------------------------------------------------------- ________________ ६४ विषयाः गाथायाम् तत्र धर्मरुचिनाविकनन्दकथा [ १४४ ] विषयानुक्रमणिका । पृष्ठे | गाथायाम् २११-२१२ ८८ तपः शोषिता अपि कोपपरा मुनयः महानरके व्रजन्ति तत्र करट - कुरुटकथा [ १४५ ] ८९ सम्यग् अनालोचयन् विनाशं व्रजति, गुरोरालोचयन् सुखी भवति तत्र मल्ल-द्वयकथा [ १४६ ] ९० युवा रागरक्तः पुरुषो राजविरुद्ध कारयति, मित्रमपि आपदि प्रक्षिपति तत्र धनमित्रकथा [ १४७ ] ९१ इच्छतोऽपि पुण्य - रहितस्य पूजा न भवति, अनिच्छतोऽपि पुण्यैः पूजा भवति तत्र धर्मघोष - धर्मयशःकथा [ १४८ ] ९२ शुद्धस्वभावे जने चन्द्रस्य धूलि-क्षेपक इव यो दोषं ददाति, तस्यैव पतति तत्र रुद्रकथा [ १४९ ] ९३ यो नैव रागे न च द्वेषे वर्तते; द्वयोर्मध्ये वर्तते स मध्यस्थः तत्र सुव्रतसाधुकथा [ १५० ] ९४ आलोचनापूर्वक्रमाराधकानां सिद्धिः 39 55 मुञ्चन्ति तत्र सङ्गमानुमतिकाकथा [ १५४ ] २१३ ९८ महाव्यसनं प्राप्तो धर्मं सेवेत " "" २१४ " "3 २१५ विषयाः तत्र धृतिमतिकथा [ १५१] ९५ अविधिना श्रामण्यमल्पफलम् तत्र पद्मश्रीकथा [ १५२ ] ९६ सत्वशीलवती अजरामरं स्थानं व्रजति २१९ २१९ तत्र जिनदेवकथा [ १५३ ] ९७ जाति- कुलपरिहीणा गृहीतमपि व्रतं | तत्र तेतलिसुताकथा [ १५५ ] ,, अप्रमादो न मोक्तव्यः तत्र मगधसुन्दरीकथा [ १५६ ] महावीर गणधराणां परिचयः महावीरतीर्थ - श्रुत - स्थविरानुकीर्तनम् ग्रन्थकार गुरुपरम्पराप्रशस्तिः विवरणरचनासमय-राज्य स्थलादि परिशिष्टम् [१] धर्मोपदेशमालाविवरणान्तर्गतोदाहृतपद्यानां 33 २२० | शुद्धिपत्रकम् सूची परिशिष्टम् [२] २१९ | धर्मोपदेश मालाविवरण निर्दिष्टानां विशिष्टनाम्नां वर्णक्रमेण सूची पृष्ठे 27 33 २२२ २२२ २२३ "" २२४ " " २२६ २२६-२२७ २२७-२२८ २२८-२२९ २३० २३१-२३३ २३४-२४० Page #16 -------------------------------------------------------------------------- ________________ ख० बाबू श्री बहादुर सिंहजी सिंघी अने सिंघी जैन ग्रन्थ माला -----[ स्मरणाञ्ज लि] wayamamaramanarayananews Page #17 -------------------------------------------------------------------------- ________________ श्री बहादुर सिंहजी सिंधी - स्मरणांजलि * मारा अनन्य आदर्शपोषक, कार्यसाहायक, उत्साहोरक अने सहृदय स्नेहास्पद बाबू श्री बहादूर सिंहजी सिंघी, जेमणे मारी विशिष्ट प्रेरणाथी, पोताना स्वर्गवासी साधुचरित पिता श्री डालचंदजी सिंघीना पुण्य स्मरण निमित्त, आ 'सि घी जैन ग्रन्थमाला' नी कीर्तिकारिणी स्थापना करीने, एना निमित्ते दरवर्षे हजारो रूपिया खर्च करवानी आदर्श उदारता प्रकट करी हती; अने जेमनी आवी असाधारण ज्ञानभक्ति साथै अनन्य आर्थिक उदारवृत्ति जोईने में पण, मारा जीवननो विशिष्ट शक्तिशाली अबे बहु ज मूल्यवान् अवशेष उत्तर काळ, एग्रन्थमाळाना ज विकास अने प्रकाशने माटे सर्वात्मनाए समर्पित करी दीघो; तथा जेमणे आ ग्रन्थमाळानुं विगत १३-१४ वर्षांमां आवुं सुंदर, समृद्ध अने सर्वादरणीय कार्यफळ निष्पन्न थए जोईने भविष्य मां आना कार्यने वधारे प्रगतिमान अने वधारे विस्तीर्ण रूपमा जोवानी पोताना जीवननी एकमात्र परम अभिलाषा सेवी हती; अने तदनुसार, मारी प्रेरणा अने योजनाने अनुसरीने, प्रस्तुत ग्रंथमाळानी कार्यव्यवस्था 'भारतीय विद्याभवन' ने समर्पित करी, आना भावी अंगे निश्चित थया हता; ते पुण्यवान्, साहित्यरसिक, उदारमनस्क, अमृताभिलाषी, अभिनन्दनीय आत्मा हूवे आ संसारमां विद्यमान नथी सन् १९४४ ना जुलाई मासनी ७ मी तारीखे ५९ वर्षनी उमरे ए महान् आत्मा आ लोकमांथी प्रस्थान करी गयो. तेमना एवा भव्य, आदरणीय, स्पृहणीय अने श्लाघनीय जीवनने पोतानी किंचित् नेहात्मक 'स्मरणाजलि' समर्पित करवा निमित्ते, तेमनो संक्षिप्त जीवन-परिचय अहिं आपवामां आवे छे. सिंधीजीना जीवन साधना मारा खास खास स्तरणोनुं विस्तृत आलेखन में हिंदीनां कर्तुं छे अने ते खास करीने सिंधीजीना ज ' स्मारक ग्रंथ' तरीके प्रगट करवामां आवेला 'भारतीय विद्या' नामक पत्रिकाना चीजा भागनी अनुपूर्तिरूपे प्रसिद्ध करवामां आधुं छे. सिंघीजी विषे विशेष जाणवानी इच्छावाळा वाचकोने ए 'स्मारक ग्रंथ' जोवानी भलामण छे. * बाबू श्री बहादुर सिंहजीनो जन्म बंगालना मुर्शिदाबाद जिल्लामां आवेला अजीमगंज नामक स्थानमा, संवत् १९४१ मां थयो हतो. तेओ बाबू डालचंदजी सिंघीना एकमात्र पुत्र हता. तेमनी माता श्रीमती मन्नुकुमारी अजीमगंजना ज वेद कुटुंबना बाबू जयचंदजीनी पुत्री थती हती. श्री मन्नुकुमारीना एक व्हेन जगत्सेठने त्यां परणावेली हती अने बीजी व्हेन सुप्रसिद्ध नाहार कुटुंबमां परणावेली हती. कलकत्ताना ख० सुप्रसिद्ध जैन स्कॉलर अने आगेवान व्यक्ति बाबू पूरणचंदजी नाहार, बाबू बहादुर सिंहजी सिंधीना मासीआई भाई थता हता. सिंघीजीनो विवाह, बालुचर-जीआगंजना सुप्रसिद्ध धनाढ्य जैन गृहस्थ लक्ष्मीपत सिंहजीनी पौत्री अने छत्रपत सिंहजीनी पुत्री श्रीमता तिलकसुंदरी साथै सवत् १९५४ मां थयो हतो. ए रीते श्री बहादुर सिंहजी सिंघीनो कौटुंबिक संबंध जंगलना खास प्रसिद्ध जैन कुटुंब साथे गाढ रीते संकळाएलो हतो. बाबू श्री बहादुर सिंहजीना पिता बाबू डालचंदजी सिंघी बंगालना जैन महाजनोमा एक बहु ज प्रसिद्ध अने सच्चरित पुरुष थई गया. तेओ पोताना एकीला जात पुरुषार्थं अने उद्योगधी, एक वहु ज साधारण स्थितिना व्यापारीनी कोटिमांथी म्होटा करोडाधिपतिनी स्थितिये पहोंच्या हता अने साराय बंगालमा एक सुप्रतिष्ठित अने प्रामाणिक व्यापारी तरीके तेमणे विशिष्ट ख्याति प्राप्त करी हवी. एक वखत तेज, बंगालनो सौथी मुख्य व्यापार जे जूनो गणात्र हे तेना, सांथी म्होटा व्यापारी थई गया हता. तेमना पुरुषार्थथी, तेमनी व्यापारी पेढी जे हरिसिंह निहालचंदना नामे चालती हती ते बंगालमा जूटनो व्यापार करनारी देशी तथा विदेशी पेढीयोमा सोधी म्होटी पेढी गणानी यई हती. बाबू डालचंदजी सिंघीनो जन्म संवत् १९२१ मो थयो हतो, अन १९३५ मा तमनुं श्री मन्त्रकुमारी साथै लम थयुं. १४-१५ वर्षनी उमर मां डालचंदजीए पोताना पितानी दुकान कारभार, जे ते वखते बहु ज साधारण रूपमा चालतो हतो, ते हाथमा लोथो, ओ अजीमगंज छोडी कलकता आन्या जने त्या पोतानी होशियारी अने संत बड़े ए कारभारने धीमे धीमे खूब ज ववाय अने अंत तेने एक सौथी म्होडी 'फर्म' ना रूपमा स्थापित क्यों, कलकत्तामा ज्यारे 'जूट सेलर्स एसोसिएशन'ची स्थापना थई त्यारे बाबू डालचंदजी सिंधीने तेना सीधी पहेला प्रेसीडेन्ट बनाववामां आव्या हता. जूटना व्यापारमा आवी रीतें सौधी म्हो स्थान मेळवीनेपछी ते घेता लक्ष्य बोजा बीजा उद्योगो तरफ पण दोखुँ एक तरफ Page #18 -------------------------------------------------------------------------- ________________ पाय श्री बहादर सिंहजी सिंघी ... स्मरणाञ्जलि तेमणे मध्यमांतोमां पावेला कोरीया स्टेटमा गोलसानी खाणोना योगनो पायो नान्यो भने वीगी तरफ दक्षिणना शकति अने अकलतरानां राज्योमा आवेली चूनाना पत्थरीनी खाणोना, तेम ज बेळगाम, सावंतवाडी, इचलकरंजी जेवा स्थानोमां आवेली 'बोसाइट' नी खाणोना विकासनी शोप करवा पाछा पोता लक्ष्य परोच्यु. कोलसाना उद्योग अर्थे तेमणे 'मेसर्स डालचंद बहादुरसिंह' ए नामश्री नवी पेढीनी स्थापना करी जे आजे हिंदुस्थानमा एक अग्रगण्य पेढी गणाय छे. ए उपरांत तेमणे बंगालना पोवीरा परगणा, रंगपुर, पूर्णीया अने मालदहा विगेरे जिल्लाओमां, म्होटी जमीनदारी पण खरीद करी अनेए रीते बंगालना नामांकित जमीनदारोमां पण तेमणे पोतानें खास स्थान प्राप्त कयु. बाबू डालचंदजीनी आवी सुप्रतिष्ठा केवळ व्यापारिक क्षेत्रमा ज मर्यादित होती. तेओ पोतानी उदारता अने धार्मिकता माटे पण एटला ज सुप्रसिद्ध हता-तेमनी परोपकारवृत्ति पण तेटली ज प्रशंसनीय हती. परंतु, परोपकारसुलभ प्रसिद्धिथी तेओ प्रायः दूर रहे. ता हता. घणा भागे तेओ गुप्तरीते ज अर्थिजनोने पोतानी उदारतानो लाभ आपता. तेमणे पोताना जीवनमा लाखोन दान कयु हशे पण तेनी प्रसिद्धि के नोंध तेमणे भाग्ये ज करवा इच्छी हशे. तेमना सुपुत्र बाबू श्री बहादुर सिंहजीए प्रसंगोपात्त चर्चा करतां अणाव्युं हां, के तेओ जे कोई दान आदि करता, तेनी खवर तेमने पोताने (पुत्रने) पण भाग्ये ज थती. आथी तेमनां जाहेर दानो अंगेनी मात्र नीचेना २ - ४ प्रसंगोनी जमाहिती मळी शकी हती. सन १९२६ मा चित्तरंजन' सेवा सदन माटे कलकत्तामा फाळो करवामां आव्यो त्यारे एक वार खुद महात्माजी तेमना मकाने गया हता अने ते बनते रोमणे नगर माग्ये ज महात्माजीने एकार्य नाटे १०००० रुपिया आप्या हता. १९१७ मां कलकलामा गान्मट हाउस'ना मेदानमा, लॉर्ड कार्याहकलना आश्रय नीचे रेउकॉस माटे एक मेळावडो थयो हतो तेमा तेमणे २१००० रुपिया आग्या हता. म ज प्रथम महायुद्ध वखते तेमणे २,०००,०० रुपियाना 'वॉर बोण्डरा' खरीद करीने ए प्रसंगे सरकारने पालामां मदद करी हती. पोतानी छेली अवस्थामा तेमणे पोताना निकट कुटुंबीजनो- के जेमनी आर्थिक स्थिति बहुज गाधारण प्रकारनी हती तेमने -- रूपिया १२ लाख व्हेंची आएवानी व्यवस्था करी हती जेनो अमल तेमना यपुत्र बाबू बहादुर सिंहजीये कर्णाहतो. बाबू डालचंदजीनुं गार्हस्थ्य जीवन व ज यादर्शरूप तुं. तेमना धर्मपत्नी श्रीमती मन्नु कुमारी एक आदर्श अने धर्मपरायण पन्नी हता. पति-पत्नी बने सदाचार, सुविचार अने मुसंस्कारनी मूर्ति जेवा हता. डालचंदजीनुं जीवन बहु ज साहूँ अने साधुत्व भरेलु हतुं. व्यवहार अने व्यापार बनेमा तेओ अत्यंत प्रामाणिक अने नीतिपूर्वक वर्तनारा हता. खभावे तेओ खूब ज शान्त अने निरभिमानी हता. ज्ञानमार्ग उपर तेमनी ऊंडी श्रद्धा हती. तत्वज्ञानविषयक पुस्तकोनुं वाचन अने श्रवण तेमने अत्यंत प्रिय हतं. किन नगर कॉलेजना एक अध्यात्मलक्षी बंगाली प्रोफेसर नामे बावू ब्रजलाल अधिकारी-जेओ योगविषयक प्रक्रियाना अच्छा अभ्यासी अने तत्त्वचितकहना-तेमना सहवासथी बाबू डालचंदजीने पण योगनी प्रकिया तरफ खूब रुचि भई गई हती अने तेथी तेमणे तेमनी पासेथी ए विषयनी केटलीक खास प्रक्रियाओनो ऊंडो अभ्यास पण कर्यो हतो. शारीरिक स्वास्थ्य अने मानसिक पावित्र्यनो जेनाथी विकास चाय एवी, केटलीक व्यावहारिक जीवनने अत्यंत उपयोगी, योगिक प्रक्रियाओनो तेमणे पोताना पत्नी तेन ज पुत्र, पुत्री आदिने पणा अभ्यास करवानी प्रेरणा करी हती. जैन धर्मना विशुद्ध तत्त्वोना प्रचार अने सर्वोपयोगी जैन साहिलना प्रसार माटे पण तेमने खास रुचि रहेती हती अने पंडितप्रवर श्री मसलालजीना परिचयमा आव्या पछी, ए कार्य माटे कांईद विशेष सक्रिय प्रयत्न करवानी तेमनी सारी उत्कंठा जागी हती. कलकतामा २-४ लासना खर्च आ कार्य करना कोई साहिलिक के शैक्षणिक केन्द्र स्थापित करवानी योजना तेओ विचारी रह्या हता, ए दरम्यान गन १९२७ (वि. सं. १९८४) मां कलकत्तामां तेगनो सर्गवास यो. बाबू डालचंदजी सिंघी, पोताना समयना बंगालनिवासी जैन समाजमा एक अत्यंत प्रतिष्टित व्यापारी, दीर्घदर्शी उद्योगपति, म्होटा जमीनदार, उदारचित्त सदगृहस्थ अने साधुचरित सत्पुरुष हता. तेओ पोतानी ए सर्व संपत्ति अने गुणवत्तानो समग्र वारसो पोताना एक मात्र पुत्र चावू बहादुर सिंहजीने सोपता गया, जेमणे पोताना ए पुण्यश्लोक पितानी स्थूल संपत्ति अने सूक्ष्म सत्कीर्ति-नेने घणी सुंदर रीते वधारीने पिता करतांय सवाई श्रेष्ठता मेळक्वानी विशिष्ट प्रतिष्ठा प्राप्त करी वायू श्री बहादुर सिंहजीमा पोताना पितानी व्यापारिक कुशळता, व्यावहारिक निपुणता अने सांस्कारिक सन्निष्टा तो संपूर्ण अंशे वारसागत पे र तरेली इतीज, परंतु ते उपरांत तेमनामा बौद्धिक विशदता, कलात्मक रसिकता अने विविध विषयग्राहिणी पाजल प्रतिभानो पण उमा प्रकारको सचिवेश भयो हतो अने तेथी तेओ एक असाधारण व्यक्तित्व धरावनार महानुभापोनी पंक्तिमा स्थान प्राप्त करवानी योग्यता मेळवी शक्या हता. तेओ पोताना पिताना एकमात्र पुत्र होवाथी तेमने पिताना विशळ कारभारमा नानपणथी ज लक्ष्य आपवानी फरज पडी हती अने तेथी तेओ हाईस्कूलनो अभ्यास पूरो करवा सिवाय कॉलेजनो विशेष अभ्यास करतानो अवसर मेळवी शक्या न हता. छतां तेमनी ज्ञानरुचि बहु ज तोत्र होवाश्री, तेमणे पोतानी मेळे ज, विविध प्रकारना साहित्यना वांचननो अभ्यास Page #19 -------------------------------------------------------------------------- ________________ सिंघी जैन ग्रन्थमाला $ खूब ज वधार्यो हतो अने तेथी तेओ इंग्रेजी उपरांत, बंगाली, हिंदी, गुजराती भाषाओ पण खूब सरस जाणता ह्ता अने ए भाषाओम लखाएलां विविध पुस्तकोना वाचनमां सतत निमग्न रहेता हता. नानपणी ज तेमने प्राचीन वस्तुओना संग्रहनो भारे शोख लागी गयो हतो अने तेथी तेओ जूना सिक्काओ, चित्रो, मूर्तिओ अने तेवी बीजी बीजी चीजोनो संग्रह करवाना अत्यंत रसिक थई गया हता. झवेरातनो पण ते साधे तेमनो शोख खूब वयो हतो अने तेथी तेओ ए विषयमां पण खूब ज निष्णात थई गया हता. एना परिणामे तेमणे पोतानी पासे सिक्काओ, चित्रो, हस्तलिखित बहुमूल्य पुस्तको विगेरेनो जे अमूल्य संग्रह भेगो कर्यो हतो ते आजे हिंदुस्थानना गण्यागांच्या एवा संग्रहोमां एक महत्त्वनुं स्थान प्राप्त करे तेवो छे. तेमनो प्राचीन सिक्काओनो संग्रह तो एटलो बधो विशिष्ट प्रकारनो छे के जेथी आखी दुनियामां तेनुं त्रीजुं के चोथुं स्थान आवे तेम छे. तेओ ए विषयमां एटला निपुण थई गया हता के महोटा म्होटा म्युजियमोना क्युरेटरो पण वारंवार तेमनी सलाह अने अभिप्राय मेळववा अर्थे तेमनी पासे आवता जता. तेओ पोताना एवा उच्च सांस्कृतिक शोखने लईने देश- विदेशनी आवी सांस्कारिक प्रवृत्तियो माटे कार्य करती अनेक संस्थाओना सदस्य विगेरे बन्या हता. दाखला तरीके - रॉयल एशियाटिक सोसायटी ऑफ बंगाल, अमेरिकन ज्यॉग्राफिकल सोसायटी न्यूयॉर्क, बंगीय साहित्य परिषद् कलकत्ता, न्यूमिस्मेटिक सोसायटी ऑफ इन्डिया विगेरे अनेक प्रसिद्ध संस्थाओना तेओ उत्साही सभासद हता. साहित्य अने शिक्षण विषयक प्रवृत्ति करनारी जैन तेम ज जैनेतर अनेक संस्थाओने तेमणे मुक्त मने दान आपी ए विषयोना प्रसारमां पोतानी उत्कट अभिरुचिनो उत्तम परिचय आप्यो हतो. तेमणे आवी रीते केट केटली संस्थाओने आर्थिक सहायता आपी इती तेनी संपूर्ण यादी मळी शकी नथी. तेमनो स्वभाव आवां कार्योंमां पोताना पिताना जेवो ज प्रायः मौन धारण करवानो हतो अने ए माटे पोतानी प्रसिद्धि करवानी तेओ आकांक्षा होता राखता. तेमनी साथे कोई कोई वखते प्रसंगोचित वार्तालाप थतां आवी बाबतनी जे आउकतरी माहिती मळी शकी तेना आधारे तेमनी पाखेथी आर्थिक सहायता मेळवनारी केटलीक संस्थाओनां नामो विगेरे आ प्रमाणे जाणी शकायां छेः हिंदु एकेडेमी, दोलतपुर (बंगाल), रु० १५०००) तरक्की उर्दू बंगाला, ५०००) हिंदी साहित्य परिषद् भवन ( इलाहाबाद ), १२५००) विशुद्धानंद सरखती मारवाडी हॉस्पीटल, कलकत्ता, १००००) एक मेटर्निटीहोम, कलकत्ता, २५००) बनारस हिंदू युनिवर्सिटी, २५००) जीयागंज हायस्कूल, ५००० जीयागंज लंडन मिशन हॉस्पीटल, ६०००) कलकत्ता - मुर्शिदाबादना जैन मन्दिरो, ११०००) जैनधर्म प्रचारक सभा, मानभूम, ५०००) ए उपरांत हजार हजार पांचसो पांचसोनी नानी रकमो तो तेमणे सेंकडोनी संख्यामां आपी छे जेनो सरवाळो दोढ बे लाख जेटलो थवा जाय. - जैन भवन, कलकत्ता, १९०००) जैन पुस्तक प्रचारक मंडल, आगरा, ७५००) जैन मन्दिर, आगरा, ३५००) जैन हाइस्कूल, अंबाला, २१००) जैन गुरुकुल, पालीताणा, ११०००) जैन प्राकृत कोश माटे, २५००) साहित्य अने शिक्षणनी प्रगति माटे सिंघीजीनो जेटलो उत्साह अने उद्योग हतो तेटलो ज सामाजिक प्रगति माटे पण ते हतो. अनेकवार तेमणे आवी सामाजिक सभाओ विगेरेमां प्रमुख तरीके भाग लईने पोतानो ए विषेनो आन्तरिक उत्साह अने सहकारभाव प्रदर्शित कर्यो हतो. जैन श्वेतांबर कॉन्फरन्सना सन् १९२६ मां मुंबईमां भराएला खास अधिवेशनना ओ प्रमुख बन्या हता. उदयपुर राज्यमां आवेला केसरीयाजी तीर्थना वहीवटना विषयमां स्टेट साथे जे झघडो उभो थयो हतो तेमां तेमणे सौथी वधारे तन, मन अने धननो भोग आप्यो हतो. आ रीते तेओ जैन समाजना हितनी प्रवृ तियोमां यथायोग्य संपूर्ण सहयोग आपता हता परंतु ते साथे तेओ सामाजिक मूढता अने सांप्रदायिक कट्टरताना पण पूर्ण विरोधी हता. बीजा बीजा धनवानो के आगेयानो गणाता रुढीभक्त जैनोनी माफक, तेओ संकीर्ण मनोवृति के अन्धश्रद्धापोषक विकृत भक्तिथी सर्वथा पर हता. आचार, विचार के व्यवहारमां तेओ बहु ज उदार अने विवेकशील हता. तेमनुं गृहस्थ तरीकेनुं जीवन पण बहु ज सादु अने सात्त्विक हतुं. बंगालना जे जातना नवाबी गणाता वातावरणमां तेओ जन्म्या हता अने उछर्या हता ते वातावरणनी तेमना जीवन उपर कशी ज खराब असर थई न हती अने तेओ लगभग ए वातावरणथी तद्दन अलिप्त जेवा हता. आटला म्होटा श्रीमान् होवा छतां, श्रीमंताईना खोटा विलास के मिथ्या आडंबरथी तेओ सदा दूर रहेता हता. दुर्व्यय अने दुर्व्यसन प्रत्ये तेमनो भारे तिरस्कार हतो. तेमनी स्थिविना धनवानो ज्यारे पोताम मोज-शोख, आनन्द-प्रमोद, विलास-प्रवास, समारंभ - महोत्सव इत्यादिमां लाखो रूपिया उडावता होय छे त्यारे सेंधीजी Page #20 -------------------------------------------------------------------------- ________________ बाबू श्री बहादुर सिंहजी सिंधी - स्मरणाञ्जलि १९ नाथी तद्दन विमुख रहेता हता. तेमने शोख मात्र सारा वाचननो अने कलामयवस्तुओं जोवा - संग्रहवानो हतो. ज्यारे जुओ त्यारे, तेओ पोतानी गादी उपर बेठा बेठा साहित्य, इतिहास, स्थापत्य, चित्र, विज्ञान, भूगोल के भूगर्भविद्याने लगतां सामयिको के पुस्तको वांचता ज सदा देखाता हता. पोताना एवा विशिष्ट वाचनना शोखने लीधे तेओ इंग्रेजी, बंगाली, हिंदी, गुजराती आदिमां प्रकट लता उच्च कोटिना, उक्त विषयोने लगता विविध प्रकारनां सामयिक पत्रो अने जर्नल्स् आदि नियमित मगावता रहेता हता. आर्ट, आर्किऑलॉजी, एपीग्राफी, न्यूमिस्मॅटिक, ज्योग्राफी, आइकोनोग्राफी, हिस्टरी अने माइनिंग आदि विषयोना पुस्तकोनी तेमणे पोतानी पासे एक सारी सरखी लाईब्रेरी ज बनावी लीधी हती. तेओ स्वभावे एकान्तप्रिय अने अल्पभाषी हता. नकामी वातो करवा तरफ के गप्पां सप्पां मारवा तरफ तेमने बहु ज अभाव हतो. पोताना व्यावसायिक व्यवहारनी के विशाळ कारभारनी बाबतोमां पण तेओ बहु ज मितभाषी हता. परंतु ज्यारे तेमना प्रिय विषयोनी - जेवा के स्थापत्य, इतिहास, चित्र, शिल्प आदिनी - चर्चा जो नीकळी होय तो तेमां तेओ एटला निमन थई जता के कलाको ना कलाको वही जता, तो पण तेओ तेथी थाकता नहिं के कंटाळता नहि. तेमनी बुद्धि अत्यंत तीक्ष्ण हती. कोई पण वस्तुने समजवामां के तेनो मर्म पकडवामां तेमने कशी वार न लागती. विज्ञान अने तत्त्वज्ञाननी गंभीर बाबतो पण तेओ सारी पेठे समजी शकता ह्ता अने तेमनुं मनन करी तेमने पचावी शकता हता. तर्क अने दलीलमां तेओ म्होळा म्होटा कायदाशास्त्रीयोने पण आंटी देता. तेम ज गमे तेवो चालाक माणस पण तेमने पोतानी चालाकीथी चकित के मुग्ध बनावी शके तेम न हतुं. पोताना सिद्धान्त के विचारमां तेओ खूब ज मक्कम रहेवानी प्रकृतिना हता. एक वार विचार नकी कर्या पछी अने कोई कार्यनो स्वीकार कर्ता पछी तेमांथी चलित थवानुं तेओ बिल्कुल पसंद करता नहिं. व्यवहारमां तेओ बहु ज प्रामाणिक रहेवानी वृत्तिवाळा हता. बीजा बीजा धनवानोनी माफक व्यापारमां दगा फटका के साच झूठ करीने धन मेळववानी तृष्णा तेमने यत्किंचित् पण थती न हती. तेमनी आवी व्यावहारिक प्रामाणिकताने लक्षीने इंग्लेंडनी मर्कन्टाईल बँकनी डायरेक्टरोनी बॉर्ड पोतानी कलकत्ता- शाखानी बॉर्डमा, एक डायरेक्टर थवा माटे तेमने खास विनंति करी हती के जे मान ए पहेलां कोई पण हिंदुस्थानी व्यापारीने मळ्युं न्होतुं . प्रतिभा अने प्रामाणिकता साथै तेमनामां योजनासक्ति पण घणी उच्च प्रकारनी हती. तेमणे पोतानी ज स्वतंत्र बुद्धि अने कार्य कुशलता द्वारा एक तरफ पोतानी घणी मोटी जमीनदारीनी अने बीजी तरफ कोलीयारी विगेरे माईनींगना उद्योगनी जे सुव्यवस्था अने सुघटना करी हती ते जोईने ते ते विषयना ज्ञाताओ चकित थता हता. पोताना घरना नानामां नाना कामथी ते छेक कोलीयारी जेवा म्होटा कारखाना सुधीमां के ज्यां हजारो माणमो काम करता होय - बहु ज नियमित, व्यवस्थित अने सुयोजित रीते काम चाव्यां करे तेवी तेमनी मदा व्यवस्था रहेती हती. छेक दरवानथी कई पोताना समो वडीया जेवा समर्थ पुत्र सुधीमां एक सरखं उच्च प्रकार शिस्त-पालन अने शिष्ट आचारण तेमने त्यां देखातुं हतुं सिंघीजीमां आवी समर्थ योजकशक्ति होवा छतां - अने तेमनी पासे संपूर्ण प्रकारनी साधन संपन्नता होवा छतां तेओ धमालवाळा जीवनथी दर रहेता हता अने पोताना नामनी जाहेरातने माटे के लोकोमां म्होटा माणस गणावानी खातर तेओ देवी कशी प्रवृत्ति करता न हता. रावबहादुर, राजाबाहादुर के सर-नाईट विगेरेना सरकारी खिताबो धारण करवानी के काउन्सीलमां जई ऑनरेबल मेंबर बनवानी तेमने क्यारेय इच्छा थई न हती. एवी खाली आडम्बरवाळी प्रवृत्तिमां पैसानो दुर्व्यय करवा करता तेओ सदा साहित्योपयोगी अने शिक्षणोपयोगी कार्योगां पोताना धननो सद्व्यय करता हता. भारतव बेनी प्राचीन कळा अने तेने लगती प्राचीन वस्तुओं तरफ तेमनो उत्कट अनुराग हतो अने तेथी ते माटे तेमणे लाखो रूपिया खर्च्या हता. * सिंघजी सानो मारो प्रत्यक्ष परिचय सन् १९३० मां शुरू भयो हतो. तेमनी इच्छा पोताना सद्गत पुण्यश्लोक पिताना स्मारकमां जैन साहित्यनो प्रसार अने प्रकाश थाय तेवी कोई विशिष्ट संस्था स्थापन करवानो हतो. मारा जीवनना सुदीर्घकालीन सहकारी, सहचारी अने सन्मित्र पंडितप्रवर श्री सुखलालजी, जेओ बाबू श्री डालचंदजीना वेशेष श्रद्धाभाजन होई श्री बहादुर सिंहजी पण जेमनी उपर तेटलो ज विशिष्ट सद्भाव धरावता हता, तेमना परामर्श अने स्तावथी, तेमणे मने ए कार्यनी योजना अने व्यवस्था हाथमां लेवानी विनंति करी अने में पण पोताने अभीष्टतम प्रवृतेना आदर्शने अनुरूप उत्तम कोटिना साधननी प्राप्ति थती जोई तेनो सहर्ष अने सोल्लास स्वीकार कर्यो. सन् १९३१ ना प्रारंभ दिवसे, विश्ववंद्य कवीन्द्र श्री रवीन्द्रनाथ टागोरना विभूतिविहारसमा विश्वविख्यात शान्तिनिकेनिना विश्वभारती विद्या भवनमा 'सिंघी जैन ज्ञानपीठ' नी स्थापना करी अने त्यां जैन साहित्यना अध्ययन-अध्यापन ने संशोधन-संपादन आदिनुं कार्य चालु कर्यु. आ विषेनी केटलीक प्राथमिक हकीकत, आ ग्रंथमाळाना सौथी प्रथम किट थला 'प्रबन्धचिन्तामणि' नामना ग्रंथनी प्रस्तावनामां में आपेली छे, तेथी तेनी अहिं पुनरुक्ति करवानी रूर नथी. 4. $2 Page #21 -------------------------------------------------------------------------- ________________ सिंपी जैन ग्रन्थमाला सिंधीजीये मारी प्रेरणाथी, 'सिंधी जैन ज्ञानपीठ' नी स्थापना साथे, जैन साहित्यना उत्तमोत्तम ग्रन्थरनोने आधुनिक शास्त्रीय पद्धतिये सुन्दर रीते संशोधित संपादित करी करावी प्रकट करवा माटे अने तेम करी जैन साहित्यनी सार्वजनिक प्रतिष्ठा स्थापित करवा माटे, आ 'सिंवी जैन ग्रन्थमाळा' प्रकट करवानी विशिष्ट योजनानो पत्र स्वीकार कर्यो अने ए माटे आवश्यक अने अपेक्षित अर्थव्यय करवानो उदार उत्साह प्रदर्शित कयों. $१० प्रारंभमां, शान्तिनिकेतनने लक्षीने एक ३ वर्षनो कार्यक्रम घडी काढवामां आव्यो अने ते प्रमाणे त्यां कामनो प्रारंभ करवामां आव्यो. परंतु ए ३ वर्षना अनुभवना अंते शान्तिनिकेतन मने मारा पोताना कार्य अने स्वास्थ्यानी दृष्टिये बराबर अनुकूल न लागवाथी, अनिच्छाए मारे ए स्थान छोडवुं पड्युं अने अमदाबादमां, गुजरात विद्यापीठ ना सामिप्यमां, 'अने कान्त विहार' बनावी त्यां आ कार्यनी प्रवृत्ति चालु राखी आ ग्रन्थमाळामां प्रकट थएला ग्रन्थोनी उत्तम प्रशंसा, प्रसिद्धि अने प्रतिष्ठा थएली जोईने सिंधीजीनो उत्साह खूब बध्यो अने तेमणे ए अंगे जेटलो खर्च थाय तेटलो खर्च करवानी अने जेम वने तेम वधारे संख्यामां ग्रन्थो प्रकट थएला जोवानी पोतानी उदार मनोवृत्ति मारी आगळ वारंवार प्रकट करी. हुं पण तेमना एवा अपूर्व उत्साही प्रेराई यथाशक्ति आ कार्यने वधारे ने वधारे वेग आपया गाठे प्रयत्नवान् रहेती. * सन १९३८ ना जुलाईमां, मारा परम सुहृद् स्नेही श्रीयुत कन्हैयालाल माणेकलाल मुंशीनो - जेओ ते वखते मुंबईनी काँग्रेस गवर्मेंटना गृहमंत्रीना उच्च पद पर अधिष्टित हता- अकस्मात् एक पत्र मने मळ्यो जेमां एमणे सूचव्युं हतुं के 'सेठ मुंगालाल गोएनकाए बे लाख रूपियानी एक उदार रकम एमने सुप्रत करी हे जेनो उपयोग भारतीय विद्याओना कोई विकासात्मक कार्य माटे करवानी छे अने ते माटे विचार-विनिमय करवा तेम ज तदुपयोगी योजना घडी काढवा अंगे मारी जरूर होवाथी मारे तरत मुंबई आवधुं विगेरे', तदनुसार हुं तरत मुंबई आव्यो अने अमे बन्ने य साथै बेसी ए योजनानी रूपरेखा तैयार करी; अने ते अनुसार, संवत् १९९५ नी कार्तिक सुदि पूर्णिमाना दिवसे श्री मुंशीजीना निवासस्थाने 'भारतीय विद्या भवन' नी एक म्होटा समारंभ साथै स्थापना करवामां आवी. भवनना विकास माटे श्रीमुंशीजीनो अथाग उद्योग, अखंड उत्साह अने उदार आत्मभोग जोई, मने पण एमना कार्यमा यथायोग्य सहकार आपवानी पूर्ण उत्कंठा थई अने हुं तेनी आंतरिक व्यवस्थामा प्रमुखपणे भाग लेवा लाग्यो भवनगी विविध प्रवृत्तियोमां साहित्य प्रकाशन संबंधी जे एक विशिष्ट प्रवृत्ति स्वीकारवामां आवी हती ते मारा आ ग्रंथमाळाना कार्यसाथै, एक प्रकारे परस्पर सहायक स्वरूपनी ज प्रवृत्ति होवाथी, मने ए पूर्व- अंगीकृत कार्यमा बाधक न थतां उलटी साधक ज जगाई अने तेथी में एमां यथाशक्ति पोतानी विशिष्ट सेवा आपवानो निर्णय कर्यो. सिंधीजीने ए वधी वस्तुस्थितिनी जाण करवामां आवतां तेओ पण भवनना कार्यसां रस धरावता थथा अने एना संस्थापक-सदस्य बनी एना कार्य माटे पोतानी पूर्ण सहानुभूति प्रकट करी. जेम में उपर जणान्युं छे तेम, ग्रंथमाळाना विकास माटे सिंघीजीनो उत्साह अत्यंत प्रशंसनीय हतो अने तेथी हुँ पण मारा स्वास्थ्य विगेरेनी कशी दरकार राख्या वगर, ए कार्यनी प्रगति माटे सतत प्रयत्न कर्या करतो हतो. परंतु ग्रन्थमाळानी व्यवस्थानी सर्व भार, मारा एकलाना पंड उपर ज आश्रित थईने रहेलो होवाथी, मारुं शरीर ज्यारे ए व्यवस्था करतुं अटकी जाय, त्यारे एनी शी स्थिति थाय तेनो विचार पण मने वारंवार थयां करतो हतो. बीजी बाजु सिंघीजीनी पण उत्तरावस्था होई तेओ वारंवार अस्वस्थ थवा लाग्या हता अने तेओ पण जीवननी अस्थिरतानो आभास अनुभववा लाग्या हता. एटले ग्रन्थमाळाना भावी विषे कोई स्थिर अने सुनिश्चित योजना घडी काढवानी कल्पना हुं कर्या करतो हतो. भवननी स्थापना थयां पछी ३-४ वर्षमां ज एना कार्यनी विद्वानोमां सारी पेठे प्रसिद्धि अने प्रतिष्ठा जामवा लागी हती अने विविध विषयना अध्ययन-अध्यापन अने साहित्यना संशोधन संपादननुं कार्य सारी पेठे आगळ वधवा लाग्यं हतुं, ए जोई सुहृदर श्रीमुंशीजीनी खास आकांक्षा थई के सिंधी जैन ग्रन्थमालानी कार्यव्यवस्थानी संबंध पण, जो भवन साथै जोडी देवामां आवे तो तेथी परस्पर बनेना कार्यमां सुंदर अभिवृद्धि थवा उपरांत ग्रन्थमाळाने स्थायी स्थान मळशे अने भवनने विशिष्ट प्रकारनी प्रतिष्ठानी प्राप्ति थशे अने ए रीते भवनमां जैन शास्त्रोना अध्ययननुं अने जैन राहित्यना प्रकाशननुं एक अद्वितीय केन्द्र बनी रहेशे श्रीमुंशीजीनी ए शुभाकांक्षा, ग्रन्थमाळा विषेनी मारी भावी चिंतानी योग्य निवारक लागी अने तेथी हुं ते विषेनी योजनानो विचार करवा लाग्यो यथावसर सिंघीजीने में श्री मुंशीजीनी आकांक्षा अने मारी योजना सूचित करी. तेओ भा. वि. भ. ना स्थापक सदस्य हता ज अने तदुपरान्त श्रीमुशीजीना खास स्नेहास्पद मित्र पण हता; तेथी तेमने पण ए योजना वधावी लेवा लायक लागी. पण्डितप्रवर श्रीसुखलालजी जेओ आ ग्रन्थमाळाना आरंभथी ज अंतरंग हितचिंतक अने सक्रिय सहायक रह्या छे तेमनी साथे पण ए योजना संबंध में उचितपरामर्श कर्यो अने संवत् २००१ ना वैशाख सुदिमां (मे सन १९४३) सिंघीजी कार्यप्रसंगे मुंबई आवेला त्यारे, परस्पर निर्णीत विचार-विनिमय करी, आ ग्रन्थमाळानी प्रकाशन संबंधी सर्व व्यवस्था भवनने स्वाधीन करवामां आवी. सिंघीजीए, ए उपरान्त, ते अवसरे मारी प्रेरणाशी भवनने Page #22 -------------------------------------------------------------------------- ________________ बाबू श्री बहादुर सिंहजी सिंघी स्मरणञ्जलि $ ११ बीजा १० हजार रुपियानी उदार रकम पण आपी जेना वडे भवनना तेमना नामनो एक खण्ड वैधाववामां आवे अजे तेमां प्राचीन वस्तुओ तेम ज चित्र विगेरेनो संग्रह राखवामां आवे. भवननी प्रबंधक समितिए सिंधीजीना आ विशिष्ट अने उदार दानना प्रतिघोष रूपे भवनमा प्रचलित 'जैन शास्त्रशिक्षण विभाग'ने स्थायी रूपे 'सिंघी जैनशास्त्र शिक्षापीठ' ना नामे प्रचलित राखवानो सविशेष निर्णय कर्यो. 洣 ग्रंथमाळाना जनक अने परिपालक सिंधीजीए, प्रारंभधी ज एनी सर्व प्रकारनी व्यवस्थानो भार मारा उपर मूकीने पोते तो फक्त खास एटली ज आकांक्षा राखता हता के ग्रन्थमालामां केम वधारे ग्रन्थों प्रकट थाय अने केम तेमनो वधारे प्रसार थाय. तेमना जीवननी एक मात्र ए ज परम अभिलाषा हती के आ ग्रन्थमाळा द्वारा जेटला बने तेटला सार सारा अने महत्त्वना ग्रन्थो जल्दी जल्दी प्रकाशित थाय अने जैन सहित्यनो खूब प्रसार थाय. ए अंगे जेटलो खर्च थाय तेटलो ते बहु ज उत्साहथी करवा उत्सुक हता. भवनने प्रथमाळा समर्पण करती वखते तेमणे मने कह्युं के—'अत्यार सुथी तो वर्षमां सरेराश ३-४ ग्रंथो प्रकट थता आव्या छे परंतु जो आप प्रकाशित करी शको तो, दरमहिने ग्रंथो पण प्रकाशित थता जोई हुं धराउं तेम नथी. ज्यां सुधी आपनी अने मारी जींदगी छे त्यां सुधी, जेटलं साहित्य प्रकट करवा कराववानी आपनी इच्छा होय ते प्रमाणेनी आप व्यवस्था करो. मारा तरफथी पैसानो संकोच आपने जराय नहीं जणाय'. जैन साहित्यना उद्धार माटे आवी उत्कट आकांक्षा अने आवी उदार चित्तवृत्ति धरावनार दानी अने विनम्र पुरुष, में मारा जीवनमां बीजो कोई नथी जोयो. पोतानी हयाती दरम्यान तेमणे मारा हस्तक ग्रन्थमाळा खाते लगभग ७५००० ( पोगो लाख) रूपिया खर्च कर्या हशे; परंतु ए १५ वर्षना गाळा दरम्यान तेमणे एकवार पण मने एम नथी पूछ के कई रकम, कया ग्रन्थ माटे, क्यारे खर्च करवमां आवी हे; के कया ग्रन्थना संपादन माटे, कोने शुं आपवामां आव्युं छे. ज्यारे ज्यारे हुं प्रेस इत्यादिना बीलो तेमनी उपर मोकलतो त्यारे त्यारे, तेओ ते मात्र जोईने ज ऑफिसमां ते रकम चुकववाना शेरा साथे मोकली देता. हुं तेमने कोई बीलनी विगत समजावत्रा इच्छतो, तो पण तेओ ते विषे उत्साह होता बतावता अने एनाथी विरुद्ध ग्रन्थमाळानी साइझ, टाईप, प्रींटींग, वाइंडींग, हेडींग आदिनी बाबतमां तेओ खूब झीणवटी विचार करता रहेता अने ते अंगे विस्तारथी चर्चा पण करता. तेमनी आवी अपूर्व ज्ञाननिष्ठा यने ज्ञानभक्तिये ज मने सेमना स्नेहपाशमां बद्ध कर्यो अने तेथी हुं यत्किंचित् आ जातनी ज्ञानोपासना करवा समर्थ थयो. उक्त रीते भवनने ग्रन्थमाळा समर्पित कर्या बाद, सिंघीजीनी उपर जणावेली उत्कट आकांक्षाने अनुलक्षीने मने प्रस्तुत कार्य माटे वधारे उत्साह थयो, अने जो के भारी शारीरिक स्थिति, ए कार्यना अविरत श्रमश्री प्रतिदिन वधारे ने वधारे झडपथी क्षीण थती गई छ, छतां में एना कार्यने वधारे वेगवान् अने वधारे विस्तृत बनाववानी दृष्टिये केटलीक विशिष्ट योजना करवा मांडी, अने संपादनाना कार्यमा वधारे सहायता मळे ते माटे केटलाक विद्वानोना नियमित सहयोगनी पण व्यवस्था करवा मांडी. अनेक नाना-मोटा ग्रन्थो एक साथ प्रेसमां छापवा आप्या अने बीजा तेवा अनेक नवा नवा अन्थो छपावा माटे तैयार करवा मांड्या जेटला ग्रन्थो अलार सुधीमां कुल प्रकट थया हता तेटला ज बीजा ग्रन्थो एक साथै प्रेसमा छपावा शरू थया अने तेथी पण बमणी संख्याना ग्रन्थो प्रेस कॉपी आदिना रूपमां तैयार थवा लाग्या. ए पछी थोडा ज समय दरम्यान, एटले सप्टेंबर १९४३ मां, भवन माटे कलकत्ताना एक निवृत्त दक्षिणी प्रोफेसरनी म्होटी लाईब्रेरी खरीद करवा हुं त्यां गयो. सिंघीजी द्वारा ज ए प्रोफेसर साथे वाटाघाट करवामां आवी हती अने मारी प्रेरणाथी ए आखी लाईब्रेरी, जेनी किंमत रु. ५०००० (पचास हजार ) जेटली मागवामां आवी हती, सिंघीजीए पोताना तरफथी ज भवनने भेट करवानी अतिमहनीय मनोवृत्ति दर्शावी हती. परंतु ते प्रोफेसर साथै ए लाईब्रेरी अंगेनो योग्य सोदो न थयो अने तेथी सिंघीजीए, कलकत्ताना सुप्रसिद्ध स्वर्गवासी जैन सद्गृहस्थ बाबू पूरणचंद्रजी नाहारनी म्होटी लाइब्रेरी लई लेवा विषे पोतानी सलाह आपी अने ते अंगे पोते ज योग्य रीते एनी व्यवस्था करवनुं माथे लीधुं. कलकत्तामा अने आखाय बंगालमा ए वर्ष दरम्यान अन्न-दुर्भिक्षनो भयंकर कराळ काळ वत रह्यो हतो. सिंघीजीये पोताना वतन अजीमगंज, मुर्शिदाबाद तेम ज बीजां अनेक स्थळे गरीबोने मफत अने मध्यमवित्तोने अल्प मूल्यमां, प्रतिमास हजारो मण धान्य वितीर्ण करवानी म्होटी अने उदार व्यवस्था करी हती, जेना निमित्ते तेमणे ए वर्षमां लगभग त्रण-साडा त्रण लाख रूपिया खर्च खाते मांडी वाळ्या छता. बंगालना वतनीयोमां अने जमीनदारोमां आवो म्होटो उदार आर्थिक भोग ए निमित्त अन्य कोईये आप्यो होय तेम जाणवामां नथी आव्युं. अक्टोबर-नवंबर मासमां तेमनी तबियत बगडवा मांडी अने ते वीरे धीरे वधारे ने वधारे शिथिल थती गई. जान्युआरी १९४४ नां प्रारंभमां हुं तेमने मळवा फरी कलकत्ता गयो. ता. ६ ठी जान्युआरीना संध्या समये, तेमनी साथे बेसीने ३ कलाक सुधी ग्रन्थमाळा, लाईब्रेरी, जैन इतिहासना आलेखन आदि अंगेनी खूब उत्साहपूर्वक वातोचीतो करी Page #23 -------------------------------------------------------------------------- ________________ सिंघी जैन ग्रन्थमाला परंतु तेमने पोताना जीवननी अल्पतानो आभास जाणे थई रह्यो होय तेम, वचे वचे तेओ तेवा उद्गारो पण काढता रहेता हता. ५-७ दिवस रहीने हुं मुंबई आववा नीकळ्यो त्यारे छेली मुलाकात वखते तेओ बहु ज भावभरेले हृदये मने विदाय आपीने वोल्या के- 'कोण जाणे हवे आपणे फरी मळीशु के नहिं हं तेमना ए दुःखद वाक्यने बहु ज दबाएला हृदये सांभाळतो अने उद्वेग पामतो, तेमनाथी सदाना माटे छूटो पज्यो. ते पछी तेमनी साथे मुलाकात श्रवानो प्रसंग ज न आव्यो. ५-६ महिना तेमनी तबियत सारी-नरसी रया करी अने आखरे सन् १९४४ ना जुलाईनी ७ भी तारीखे तेओ पोताना विनश्वर देहने छोडी परलोकमां चाल्या गया. मारी साहित्योपासनानो महान् सहायक, मारी अल्पखल्प सेवानो महान् परिपोषक अने मारी कर्तव्यनिष्ठानो महान् प्रेरक, सहृदय सुपुरुष, आ असार संसारमा मने शून्य हृदय बनावी पोते महाशून्यमां विलीन थई गयो. सिंधीजीनुं जो के आ रीते नाशवंत स्थूल शरीर संसारमांथी विलुप्त थयुं छे, परंतु तेमणे स्थापेली आ ग्रन्थमाळा द्वारा तेमनुं यशःशरीर, सेंकडो वर्षों सुधी आ संसारमा विद्यमान रही तेमनी कीर्ति अने स्मृतिनी प्रशस्तिनो प्रभावक परिचय भावी प्रजाने सतत आप्या करशे. सिंघी जी ना सुपुत्रो नां सत्कार्यों सिंधीजीना खर्गवासथी जैन साहित्य अने जैन संस्कृतिना महान् पोषक नररत्ननी जे म्होटी खोट पडी छे ते तो सहजभावे पूराय तेम नथी. परंतु मने ए जोईने हृदयमां ऊंची आशा अने आवासक आल्हाद थाय छे के तेमना सुपुत्रो-श्री राजेन्द्र सिंहजी, श्री नरेन्द्र सिंहजी अने श्री वीरेन्द्र सिंहजी पोताना पिताना सुयोग्य सन्तानो होई पितानी प्रतिष्ठा अने प्रसिद्धिना कार्यमा अनुरूप भाग भजवी रह्या छे अने पितानी भावना अने प्रवृत्तिने उदारभावे पोषी रह्या छे. सिंधीजीना स्वर्गवास पछी ए बंधुओए पोताना पिताना दान-पुण्य निमित्त अजीमगंज विगेरे स्थानोमां लगभग ५०-६० हजार रूपिया खर्च कर्या हता. ते पछी थोडा ज समयमां, सिंघीजीना वृद्धमातानो पण वर्गवास थई गयो अने तेथी पोताना ए परम पूजनीया दादीमाना पुण्यार्थे पण ए बंधुओए ७०-७५ हजार रूपियानो व्यय को. 'सिंघी जैन ग्रन्थमाळा' नो सघळो भार पण ए सिंघी बंधुओए, पिताजीए निर्धारेल विचार प्रमाणे, पूर्ण उत्साहथी उपाडी लीधो छे, अने ते उपरान्त कलकताना 'इन्डीयन रीसर्च इन्स्टीट्यूट ने बंगालीमा जैन साहित्य प्रकट करवा माटे सिंधीजीना स्मारकरूपे ५००० रूपियानी प्रारंभिक मदद आपी छे.. सिंधीजीना ज्येष्ठ चिरंजीव बाबू श्री राजेन्द्र सिंहजीये, मारी इच्छा अने प्रेरणाना प्रेमने वश थई, पोताना पुण्यश्लोक पितानी अज्ञात इच्छाने पूर्ण करवा साटे, ५० हजार रूपियानी उदार रकम भारतीय विद्याभवनने दान करी, अने तेना वडे कलकत्तानी उक्त नाहार लाईब्रेरी खरीद करीने भवनने एक अमूल्य साहित्यिक निधिरूपे भेट करी छे. भवननी ए भव्य लाईब्रेरी 'वाबू श्री बहादुर सिंहजी सिंघी लाईब्रेरी' ना नामे सदा ओळखाशे अने सिंघीजीना पुण्यार्थे ए एक म्होटी ज्ञानपरब बनशे. बाबू श्री नरेन्द्र सिंहजीये, बंगालनी सराक जातिना सामाजिक अने धार्मिक उत्थान निमित्ते पोताना पिताए जे प्रवृत्ति चालू करी हती, तेने अपनावी लीधी छे अने तेना संचालननो भार प्रमुखपणे पोते उपाडी लीधो छे. सन १९४४ नवेंबर मासमां कलकत्ताना दिगंबर समाज तरफथी उजवाएला 'वीरशासन जयन्ती महोत्सव'ना प्रसंगे तेना फाळामा एमणे ५००० रूपिया आप्या हता तेम ज कलकत्तामां जैन श्वेतांबर समुदाय तरफथी बांधवा धारेला "जैन भवन" माटे ३१००० रूपिया दान करी पोतानी उदारतानी शुभ शरुआत करी छे. भविष्यमां सिंघी जैन ग्रन्थमाळा' नो सर्व आर्थिक भार आ बन्ने बंधुओए उत्साह पूर्वक स्वीकारी लेवानी पोतानी प्रशंसनीय मनोभावना प्रकट करीने, पोताना पिताना ए परम पुनीत यशोमन्दिरने उत्तरोत्तर उन्नत स्वरूप आपवानो शुभ संकल्प कयों छे. तथास्तु. सिंघी जैन शास्त्र शिक्षापीठ । भारतीय विद्या भवन, मुंबई -जिन विजय मुनि * * Page #24 -------------------------------------------------------------------------- ________________ धर्मोपदेशमाला - प्रास्ताविक वक्तव्य जैन पूर्वाचार्योए प्राथमिक कक्षाना साधु, साध्वी, श्रावक अने श्राविका - एम चतुर्विध जैन संघने नियमित भणवा-गुणवा माटे जे केटलाक सामान्य उपदेशात्मक प्रकरण ग्रन्थोनी रचना करी छे तेमांनो प्रस्तुत 'धर्मोपदेशमाला' प्रकरण पण एक प्रमुख ग्रन्थ छे. ए प्रकारनां प्रकरणोमां सौथी मुख्य अने सौथी प्राचीन प्रकरण ग्रन्थ ते धर्मदास गणीनो बनावेलो 'उपदे श मा ला' नामनो छे जेनी मूळ ५४१ प्राकृत गाथाओ छे. बहु ज प्राचीन समयथी लईने वर्तमान समय सुधीमां, ए प्रकरणर्नु पठन-गुणन जैन श्रद्धालु वर्गमा व्यापकरूपे थतुं आव्युं छे. श्वेताम्बर संघना सर्व प्राचीन संप्रदायोमा ए प्रकरण ग्रन्थनी विशिष्ट प्रकारनी प्रतिष्ठा मनाती आवी छे अने आगमिक ग्रन्थोना जेटली ज श्रद्धाथी एनो स्वाध्याय करवानो प्रचार चाल्यो आव्यो छे. ए ग्रन्थना कर्ता धर्मदास गणी क्यारे थया तेनो चोकस निर्णय करवा माटेनां पुरता प्रमाणो हजी ज्ञात नथी थयां. ए ग्रन्थना केटलाक व्याख्याकारोए तो, तेमने खास भगवान् महावीर स्वामिना ज एक हस्त-दीक्षित शिष्य तरीके उल्लेख्या छे अने ए रीते ए प्रकरणनी रचना महावीर स्वामीना समयमां ज थएली होवानी मान्यता प्रकट करी छे; परंतु ऐतिहासिक दृष्टिए तेम ज प्राकृत भाषाना स्वरूपना तुलनात्मक अवलोकन विगेरेनी दृष्टिए, ए ग्रन्थ तेटलो प्राचीन तो सिद्ध नथी थतो. कारण के एमां भगवान महावीरना निर्वाण बाद केटलाय सैका पछी थएला आर्य वज्र आदि आचार्योनो पण प्रकटरूपे उल्लेख थएलो मळे छे. तेथी इतिहासज्ञोनी दृष्टिए ए ग्रन्थ, विक्रमना ४ था-५ मा शतक दरम्यान के तेथी य पछीना एकाध सैकामां रचाएलो सिद्ध थाय छे. ए समय गमे ते होय, परंतु भूतकाळना १६००-१४०० जेटला वर्षोथी तो निश्चित रूपे धर्मदास गणीनी ए कृति श्वेतांबर संघमा बहुमान्य यएली छे, एटली वस्तु सुस्पष्ट छे. ए 'उपदेशमाला' मा सामान्य प्रकारे सर्वकक्षाना जैन संघने जीवनमा आचरवा अने अनुसरवा योग्य ज्ञान, ध्यान, तप, संयम, क्षमा, दया, विनय, विवेक, अनुकंपा, अपरिग्रह, निर्ममता, निर्लोभता, अप्रमाद अने अनासक्ति - इत्यादि इत्यादि विविध प्रकारना आत्मविशुद्धि अने आध्यात्मिक उन्नति करनारा गुणोनो बहु ज सरल अने सुबोध रीते परंतु असरकारक अने आदेशात्मकरूपे, सुन्दर उपदेश आपवामां आव्यो छे. प्रायः नवदीक्षित साधु-साध्वीओ अने स्थूलव्रतधारी श्रावक-श्राविकाओ माटे ए प्रकरणने कंठस्थ करवानी अथवा तो नियमित रीते एनुं वाचन करवानी परंपरा बहु जूना कालथी जैन समाजमां चाली आवे छे. ग्रंथकारे पोते पण एना अन्त भागमां कडं छे के "आ उपदेशमाळाने जे मनुष्य भणे छे, सांभळे छे अथवा हृदयमा धारण करे छे ते मनुष्य, पोताना आत्महितने जाणी शके छे अने ते जाणीने सुखदायक (मार्ग) आचरी शके छे." Page #25 -------------------------------------------------------------------------- ________________ प्रास्ताविक वक्तव्य उवएसमालमेयं जो पढाइ सुणइ कुणइ वा हियए । सो जाणइ अप्पहियं, नाऊण सुहं समायरइ॥ ५३६ ॥ तेम ज ए ग्रन्थना महत्त्व, वर्णन करतां ग्रंथकार पोते ज कहे छे के- आ उपदेशमाला रूप ग्रन्थकृति, एना वक्ता अने श्रोतावर्गने शान्ति करनारी, वृद्धि करनारी, कल्याण करनारी, सुमंगल करनारी, तेम ज निर्वाण फल आपनारी छे. संतिकरी बुड्डिकरी कल्लाणकरी सुमंगलकरी य। ___ होइ कहगस्स परिसाए तह य निव्याणफलदाई ॥ ५४१॥ आ रीते ग्रन्थकारे पोते ज ए प्रकरण ग्रन्थना पठन तेम ज श्रवणर्नु विशिष्ट माहात्म्य बतावेलुं होवाथी, तेम ज एमां निबद्ध करेला विविध प्रकारना प्रकीर्ण उपदेशात्मक वचनोनी हृदयंगमताथी, श्रद्धाशील मुमुक्षु जनने ए ग्रन्थ बहु ज हितोपदेशक अने सुमार्गप्रेरक लागतो रह्यो छे अने तेथी ज एना पठन-पाठननो सतत प्रचार चाल्यो आव्यो छे. ए ग्रन्थनी आवी सुप्रसिद्धि अने समादरता जोई, एना अनुकरणरूपे ए पछीना अन्यान्य आचार्योए पण, ए शैलीना अने ए ज प्रकारना, केटलाय नवा नवा उपदेशात्मक प्रकरण ग्रन्थोनी रचना करी छे, जेमा हरिभद्रसूरिनुं 'उपदेशपद प्रकरण', जयसिंहसूरिनी प्रस्तुत 'धर्मोपदेशमाला', तेम ज मलधारी हेमचन्द्रसूरिकृत पुष्पमाला' आदि अनेक कृतिओ गणावी शकाय तेम छे. ___ जयसिंहसूरिए आ कृति मुख्यपणे धर्मदास गणीनी उक्त 'उपदेशमालाना' अनुकरणरूपे ज बनावी छे ए एनी रचना जोतां स्पष्ट जणाय छे. कारण के एमां सूचवेला उपदेशो अने तेमनी पुष्टिमाटे उल्लखेलां कथानकोनो मोटो भाग, ए उपदेशमाळाना ज आधारे प्रथित करवामां आव्यो छे. उपदेशमाळानी उपदेशात्मक उक्तिओ वधारे विस्तृत अने वधारे वैविध्य भरेली छे त्यारे प्रस्तुत धर्मोपदेशमाळानी रचना संक्षिप्त अने सूचनात्मक रूप छे. ग्रन्थकारनो उदेश उपदेशात्मक कथननी उक्तिओ करतां तदुपदेशसूचक कथानकोनी नामावलि सूचववानो विशेष देखाय छे, अने तेथी तेमणे ९८ गाथाना आ लघु प्रकरणमां, भिन्न भिन्न उपदेशोनी सूचक १५८ जेटली कथाओनी नामावलि प्रथित करी दीघेली छे. त्यारे धर्मदास गणीनी उपदेशमाला जे ५४१ गाथा जेटली बृहत् कृति छे, तेमां लगभग ७० जेटली ज कथाओनो उल्लेख करवामां आव्यो छे. ___ ग्रन्थकारे पोतानी प्रस्तुत नूतन कृतिनी रचना करवा पूर्व, धर्मदास गणीनी उक्त 'उपदेशमाळा' उपर विस्तृत विवरण कयुं हतुं जेनो उल्लेख अनेक ठेकाणे आमां करवामां आव्यो छे अने जे जे कथाओ उक्त विवरणमा तेमणे विस्तृत रूपे ग्रथित करी छे तेनी पुनरुक्ति आ विवरणमा न करता ते विवरणमाथी ज ते ते कथाओ जाणी लेवानी भळामण करी छे. पन्दरमा सैकामां पाटण, खंभात, भरूच, देवपत्तन विगेरे स्थानोनां प्रसिद्ध ज्ञानभण्डारोनुं अवलोकन करी, कोई संशोधक विद्वाने 'वृहटिप्पनिका' नामनी जे एक बहु ज उपयोगी अने प्रमाणभूत प्राचीन जैन ग्रन्थोनी 'सूचि' बनावी छे, तेमां पण ए विवरणनी एटले के एमनी 'उपदेशमाळावृत्ति'नी नोंध लेवामां आवी छे, अने तेनी रच्यासाल पण तेमां नोंधी छे. ते अनुसारे सं. ९१३ मां एटले के प्रस्तुत धर्मोपदेशमालाविवरणनी समाप्ति १ जुओ, पृष्ठ ८१, ८९, १००, १०९ १२६, १२८, १३० आदि उपर करेला उल्लेखो. Page #26 -------------------------------------------------------------------------- ________________ प्रास्ताविक वक्तव्य पूर्वे, वे वर्ष उपर, तेनी रचना करी हती.' प्रवृत्ति अद्यापि मारा जोवामां आवी नथी. संभव छे के जेम ग्रन्थकारे प्रस्तुत विवरणनी अन्ते लांबी प्रशस्ति लखीने पोतानां स्थान, समय गुरुकुल आदिनो योग्य परिचय आप्यो छे, तेम ए वृत्ति = विवरणमां पण आप्यो होय अने एमां ग्रन्थकार विषे कोई विशेष ऐतिहासिक ज्ञातव्य पण नोंधाएलं होय. विद्वानोए ए वृत्तिनी शोध करवी जोईए अने उपलब्ध थाय तो तेने पण प्रकाशमां मुकवानी प्रवृत्ति करवी जोईए. __ पंथकारे पोतानी जे एक अन्य विशिष्ट रचनानो पण उल्लेख, प्रस्तुत विवरणनी प्रशस्तिमां करेलो छे ते पूर्णरूपमां मारा जोवामां नथी आवी परंतु तेनो अल्प एवो त्रुटित भाग मारा जोवामां आव्यो छे. ए रचना ते 'नेमिनाहचरियं' छे. ग्रन्थ कार कहे छे के- 'ज्यां सुधी आ जगत्मां द्वीप, समुद्र, कुलपर्वत, चन्द्र, सूर्य अने स्वर्गना देवो विद्यमान रहे त्यां सुधी आ विवरण पण, 'नेमिचरित'नी जेम प्रसार पामतुं रहो. (प्रशस्ति गाथा २७, पृ. २२९) मने लागे छे के ग्रन्थकारनी रचनाओमां ए 'नेमिचरियं' कदा च सौथी मोटी अने महत्त्वनी कृति हशे. जेसलमेरना भंडारमां, ए ग्रन्थनी ताडपत्रनी प्रतिनां थोडांक त्रुटक पानां मारा जोवामां आव्यां जेमां एक पार्नु ग्रन्थना अन्तभागवाळू पण दृष्टि गोचर थयं हतं. ए पानामां ग्रंथनी अन्तप्रशस्तिनो केटलोक पाठ मने उपलब्ध थयो छे जे आ नीचेनी पंक्तिओमां आपवामां आवे छे. (2).......णेमिकद्दासंगेणं दसार-हलि-केसवाइयाणं पि । चरियमिणं परिकहियं विमलगुण......(पं.२) (:)....."एत्थ समप्पइ एवं तिहुवणगुरुणो अरिढणेमिस्स । राइमइए तहा णवभवसुहसंगयं चरियं ॥ छ । सिरिवद्धमाणतित्थे पवढमाणम्मि जणियजयहरिसे । तियसासुरविजाहरणरिद [ देविंद ? ] णयचलणो॥ णामे ........(पं. ३) (4)..... जंबुणामु ति सीसो वोच्छिण्णाई अस्थमि एयाणि ॥ मणपरमोहिपुलाए आहारगखवगउवसमे कप्पे । संजमतिअ केवलि सिज्झाणाय जंबुम्मि वोच्छिणा ॥ तस्स वि पभवायरिओ तस्स वि सेभवो महासत्तो। संजाओ वर......(पं. ४) (:)......सीसो परिमुणियतत्तभावत्थो। जो सुअदाणकएणं से विजइ साहुभमरेहि ॥ तिविहं सामायारिं आयरमाणो तहा पगासेन्तो। अह जक्खमयहरो त्ति अ सीसो से आसि गुणरासी॥ तस्स वि तिव्वतव्वाण......(पं. ५) (6)......"तेयजंतुणासिअणाणाविदुरियसंघाओ ॥ आमोसहि विप्पोसहि जल्लोसहि विविहलद्धिसंपण्णो । जिणकपियाण चरिअं दुसमाकाले वि पयर्डतो॥ सीसो अहेसि गुणरयणभूसिओ भविअ.......(पं. ६ ) (7)......सिरिमं जयसिंहसूरिणामेणं । मंदमइणा वि रइयं एवं सिरिणेमिणो चरियं ॥ सिरिणेमिणाहचरिअं काऊण जम्मजिअं मए पुण्ण । संपावउ भवि.......(पं. ७) ग्ये ए पानानो डावी बाजुएथी लगभग एक तृतीयांश करतां वधारे भाग तुटी गएलो होवाथी, प्रशस्तिगत पाठ खंडित रूपमा ज मेळवी शकायो छे. ए जे छेल्लुं पत्र जोवामां आव्युं छे तेनो पत्रांक २३८ नो छे. पत्रनी लंबाई लगभग २६-२७ इंच जेटली होवाथी तेम ज दरेक पृष्ठ उपर ६-७ पंक्तिओ लखेली होवाथी, लगभग बारेक हजार श्लोक-ग्रन्थान जेटलो ए ग्रन्थ मोटो हशे, एम अनुमान करी शकाय छे. उक्त 'बहट्टिप्पनिका'मां ए चरितनी नोंध लेवामां नथी आवी, तेथी ते सूचीकारने तेणे अवलोकेला कोई पण प्रसिद्ध भंडारमा एनी प्रति उपलब्ध थई नहिं होय. परंतु १ जुओ, जैन साहित्य संशोधक, प्रथमभाग, द्वितीय अंक, सूचिपृष्ठ ६ Page #27 -------------------------------------------------------------------------- ________________ प्रास्ताविक वक्तव्य तपास करतां कोई भंडारमा ए ग्रंथ कदाच मळी पण आवे; तेथी विद्वानोए ए विषे खास लक्ष्य राखवा जेवू छे. ग्रंथकारना विषयमां, प्रस्तुत ग्रंथनी प्रशस्तिमाथी जे काई परिचयात्मक हकीकत उपलब्ध थाय छे ते विषे, संपादक विद्वाने, पोतानी प्रस्तावनामां, यथायोग्य विवेचन कर्यु छे; तेथी वाचकोने ते विषेनी योग्य माहिती एमाथी मळी रहेशे. प्रस्तुत ग्रन्थ जैन कथाओना संग्रहनी दृष्टिए एक प्राचीन अने प्रमुख कृतिओमांनो एक छ. एमां कहेली कथाओमा समावेश करवामां आवेलां विविध वर्णनोनी धार्मिक, व्यावहारिक, सामाजिक आदि दृष्टिए जे उपयोगिता अने विशिष्टता छे तेनो पण केट लोक निर्देश संपादक पण्डितजीए पोतानी प्रस्तावनामा योग्यरीते कर्यो छे ज. जैन कथासाहित्यनुं लक्ष्य शुं छे अने तेनुं महत्त्व कई दृष्टिए रहेलुं छे ? - ते विपे में मारा केटलाक विचारो, इतःपूर्व, प्रस्तुत ग्रन्थमालामां प्रकट थएला जिनेश्वरसूरिकृत 'कथाकोशप्रकरण', महेश्वरसूरिरचित 'ज्ञानपञ्चमी कथा' तथा उदयप्रभसूरिकृत 'धर्माभ्युदय महाकाव्य'नां 'प्रास्ताविक - वक्तव्यो'मां आलेख्या छे, तेथी ते विषे अहिं हवे विशेष कहेवा जेवू रहेतुं नथी. __ ग्रन्थना संपादक पं. श्रीलालचन्दजी जैन वाङ्मयना--- तेमां य खास करीने प्राकृत, संस्कृत अने भाषा साहित्यना - प्रौढ पंक्तिना विद्वान छे. आज सुधीमां एमणे प्राकृत, संस्कृत, अपभ्रंश, प्राचीन गूजराती आदि अनेक ग्रन्थोनुं संशोधन - संपादन आदि करीने विद्वद्वर्गमां योग्य ख्याति मेळवी छे. प्रस्तुत ग्रन्थनी प्राचीन प्रतिओ प्रायः अशुद्ध अने अपभ्रष्ट पाठबाहुल्यवाळी उपलब्ध थाय छे, तेथी जुदी जुदी ३-४ प्रतोनो आधार मेळवी ते परथी यथाशक्य शुद्ध पाठोद्धार करवामां पण्डितजीए जे विशिष्ट श्रम लीधो छे ते बदल एमने मारा अभिनन्दन छे. प्रस्तुत ग्रन्थ उपर जे बीजी वे मोटी वृत्तिओ रचाएली छे अने जेमनो परिचय पण्डितजीए पोतानी प्रस्तावनामां आपेलो छे तेमने पण प्रसिद्धिमां मुकवानी दृष्टिए ग्रन्थमाळा तरफथी, तेमनी प्रेसकॉपिओ विगेरे थई रही छे; परंतु तेमनी प्रसिद्धि तो भाविना हाथनी वस्तु छे. आजे तो प्रस्तुत मूळ कृतिने ज वाचकोने समर्पित करी सन्तुष्ट थवा इच्छु छु. ___ ग्रन्थकारे पोते, ग्रन्थान्तमां एवी अभिलाषा प्रकट करी छे के- 'प्रस्तुत विवरणनी रचना करवाथी जे कांई कुशल कर्म में प्राप्त कर्यु होय तेना वडे, कविनी अर्थात् कर्तानी साथे ज भव्यजनो पण, ज्यां शाश्वत सुख, रहेलुं छे एवं मोक्ष प्राप्त करो'. हुं पण अन्ते तेमना ज शब्दोमां, मात्र 'विवरणनी रचना'ने बदले 'विवरणनी प्रसिद्धि' आटला फेरफार साथे, ए ज उच्च अभिलाषा प्रकट करी विरमुं छु. पसिद्धिकरणा कुसलं जं किंचिसमजियं मए तेण । भव्वा लहंतु मोक्खं कइणा सह सासयं सोक्खं ॥ अक्षय तृतीया, सं. २००५ [ दिनांक १, मई, ४९] सिंघी जैन शास्त्र शिक्षापीठ जि न वि ज य मुनि भारतीय विद्याभवन, बंबई Page #28 -------------------------------------------------------------------------- ________________ Page #29 -------------------------------------------------------------------------- ________________ सिंधी जैन ग्रन्थमाला ] नमः श्रनादवनाय दमादमायादखा दादिश्य इत्यादिवा धन माया जनमानविय मायादविनागा कानदार मेरा वि मला गण्डास मला जगराता क शिक्षाि कामाकरण दिविसंज्ञानानिय झारापकर गावा मनमानाममुदाया है। सुनाथ दादा व निवीयाना सिवो निघाद्याती ताडपत्रीय प्रति, आदि पत्र दर वाचनानदमीयाइस म्य मेवाभागयोगवादयमप्रकरणका समयम सिमीमा पकनादरण विधायी द्यवादकल नाद खतावियय विद्याद्वितीयगाव ग्रानुनादीनामताया माथिमायाननकवी नामितापादादविदियागादवितवारणविना सुदामाकमिमा mar बन्दा द॥ ना नायकानायासमा ६७२३ PENTOR [धर्मोपदेशमाला द्वारकाम नजुननिमानि हाला श्रीमानको सवा यदिनमानादि सदासराव प Page #30 -------------------------------------------------------------------------- ________________ सिंघी जैन ग्रन्थमाला ] वडोदरा भंडार प्रति, आदि पत्र नमः श्री दत्याजनादवती धामी पादन मालायां वक्ष्यामिविकरणमिदेयुपदाशन विसायका मालात्रि जनरहितवान । कशा स्वासघानिरािध्यञ्चान विद्यामिदं प्रयो धामीशदवा दक्षता विप्रायानो दि सावत्रथा संवाद दाडिमानिया इत्यादिवा का नाम मदनसि पत्रा फलादि तयं स्फुटं । मंगलादेवशाखा दीवानामिका सिद्धाय॥ इत्यतः प्रायाजनमनि धियंसंबोधन मंगलप्रदर्शनागा द्यायमा होकर काम सिकाउ मझविसुद्यादविना सुंदराअमावस मालाबिमला घण्डाय छ । १ जिल्लासि हरिमायमायसग्रादविसंघनात समालोषाक नामिविदित।।। सिधानांममा विक्रतादविनवारणान) सुंदगादिधिम्मादामालाविव मलगुला जगत्य ताकि दजिनसमाचादविसंघज्ञानानिधार्मापादामाला सामित विधिना । तत्र प्रायोजनं दिविधावापक्षयानार किकं द्विविधंपरा राजदान की शिवगतिपरंतु सानुग्रह ।। श्रीरपिपरामाकावारिकरणाद्यविगमः । निधियधामदिशा संबंधा स्वादकासप्रकरणातर्गतइति घाघाधिकरणका विशिष्टवाका घनादवताविज्ञपयनि ॥समुदायानामाद्यनिधीयतामिद्यतां निष्धानाममा चपापनका कथाकामंगलं नदीमांखति मन मगा! १३६य स्माद्वितीयमाश्यानुतिनादीनामाज्ञाय मिलपिनार्थ सिद्धाय सुनिमाद पियठायाकनकधीना मित्यपिघादिश्रतादविन्दवादिति चिंता नसुंदरा अत्यंत अनादित्यानाशर्मा मां मालाड निर्विमला निर्मलावा खादिरयस्यासात जगन्यता कावा मामा गुणावस्याः प्रघमगाध्या विश्वाधः रागा दिनेतरा जिना: सिद्धा निथिताविश्य ॥ श्रावयविपाध्यायाः सूचदा साधावा मुनयः श्रतादरता धामणादिविधानामित्यादीनि सिनः। सातिः पतातिस्वा धामी पादमा माला नागामि।। ब्रवीमिश्रतविधिमा गमानुसारिरण नाग मवानिविका मिनिला [वादितीयगायवासाय धर्मादा प्राचीन तत्रापि विधधर्ममाश्रित्य दानधर्माधिगृह का लावायासिंहासनावादिविभु देवापाच्चादादा का नावाया गिनान श्रद्यासार्वापाधिविध नवद्य] सुनि दानो कालः समयावलिकादिलक्षणाया पाया गास्पदानस्थनमा सहिद्यमानेानागतधर्मश्र इयान बलानियागा दिनानावाद्याधिविसुद्धा सर्व विज्ञाय विशुद्ध द्विवारि गाद्या परहितमित्यर्थः । उपाविशय धनदद्यान्मुनिम्या दामटतादिनासार्वाणाधिविश्रद्धमुनि Yamaha [धर्मोपदेशमाला Page #31 -------------------------------------------------------------------------- ________________ सिंघी जैन ग्रन्थमाला] बडोदरा भंडार प्रति, अन्त्य पत्र [धर्मोपदेशमाला SLAMWAIC || निधननिसंतामतितिरसंवदिशाम्बहुविदिहियमममीसाबसाईसरावादमदानवालिनIATA मिवासातमध्यावरिया FAMI शिवपालयविणंपायलिमिहामायापचावियाखविदामारिददियामिविणाममदासत्राबासनालयसरिखाणकामडारकारावियासिनिणदिनागिर कालिगणदासजविस्तावितसिरिसंघनाबाnिtharयानसमयंखागाउचदानावधानानारावरानिपमंदिराणिजायालिमाwिarmer दिवानाarefernसमिखाइदिवाडीवामीनामंजबारामासहिदिविशामामध्यतामहामणिगणानामनारकावासमा यालासतिसारमाध्यसंघुयादियांसारखध्यमामलामीमायावणकयंजयभिदायरियतामाधामावएसमामाविवरयामादिसा मानवाच्या दिवसायविमलयमसदाचारासादासाईजिकिरिविस्यमकासावयादवीयणियास्वलिअपकस्सिमिलिहीनामा विक्षिणा सामाणिकताजियणमयावाश्यागमन नाम जामुयादतीयामद्यविकारविनिमाणवायापरिमाणसाबालासीवान PARIHTRATIरिदमामाकामियममनाशादिक दिनमानासाविकणालयानिmaraबिलादयवा । मुदतलवलिभाणाक्षियनिएकलियाईllpaafri एकदिधतमणि विधाइविनियमुदाधिनामलियामाईपरलापामारकसुह। Janminsनकारियविधाइदारालायरकालात Hएसयसबसबापायवाएनानिमुनानाणियाणामप्रियता मिश नयमितानप्रदामनमाईमापनावश्दीवसाकलशिणारिदिविादवामापासस्वरकलियमाणार्माननियरियघापासवडणमादिक्सयविंयसरममा स मयमुझपंचगवारसासमिसिरिताबादवरामवहामांगमिनागमणादादागरतिक्षायताणसामाणियविवरण्याविणकराकर बिमसालासराइयजयवयफपदमणिमीमनयमिक्षरिमायामाममालाविधशामिहाविमलयगवालियशमयसिंहाचा शामणिमालागावापामाकिस्मानाबमानसंकलिम संकलनयाधाम1093धामदिशामालापुसकसमानाकरता राज Page #32 -------------------------------------------------------------------------- ________________ प्रस्ताव ना। पुण्यश्लोक स्व० श्रीमान् बाबू बहादुर सिंहजी सिंघीना स्तुत्य स्मारकस्वरूप 'सिंघी जैन ग्रन्थमाला'मां धम्मो व ए स मा ला (धर्मोपदेश माला ) जेवं प्रशंसनीय प्राचीन प्राकृत प्रन्थ-रत्न अत्युपयोगी विवरण साथे जे प्रकाशमां आवे छे, एमां 'भा र ती य विद्या भ व न'ना सुप्रसिद्ध आचार्य श्रीजिनविजयजीनी प्रेरणा मुख्य निमित्तभूत छ । आ श्रेष्ठ ग्रन्थy सम्पादन-कार्य तेओए आजथी लगभग साडाचार वर्षों पहेलां मने सोपेलं, ते बीजी बीजी प्रवृत्तियोमांथी अवकाश मेळवीने, प्राचीन प्रतियोना आधारे, आवश्यक पाठान्तरोनी योजना साथे, शक्य परिश्रमथी यथामति संशोधित करेल, आ उत्तम ग्रन्थ, मुद्रणालय आदिनी अनुकूलताए हालमा प्रथम प्रकाशमां आवे छे, ए आनन्द-जनक घटना छ। ग्रन्थनी विशिष्टता। आजथी एक हजार अने एकसो वर्षो पूर्वे थई गयेला, श्रुतदेवीना परम प्रसादने प्राप्त करनार जयसिंहसरि जेवा महान् समर्थ धर्मोपदेशक धर्माचार्यना विवरणथी विभूषित थयेलो विद्वत्ताभर्यो आ विशिष्ट प्रन्थ विद्वज्जनोना चित्तनुं अनेक प्रकारे आकर्षण करशे, एवी अम्हने श्रद्धा छ । विविध दृष्टिथी अवलोकन करनारा प्राच्यविद्या-प्रेमीओ आ ग्रन्थना पठन-पाठन-परिशीलनथी परम प्रमोद पामशे, आ एक ज ग्रन्थमांथी विविध विषयोनुं विज्ञान मेळवी शकशे। आ ग्रन्थ, प्राकृतभाषामय होई, प्राकृतभाषाना विशारदोने अने अभ्यासीओने, तथा प्राकृत साहित्यना रसिक पाठकोने प्रबल प्रोत्साहन आपे, ए स्वाभाविक छ । प्रशस्त पाठ्य गद्यमय मनोहर प्राकृत ग्रन्थनी गवेषणा करनारने आ ग्रन्थनी प्राप्तिथी अधिक प्रसन्नता थवा सम्भव छ । सुप्रसिद्ध महाकवि बाणभट्टनी कादम्बरी आदिनी संस्कृत गद्य-च्छटा जेवी प्राकृत गद्य-च्छटा आमां अनेक स्थले जोवा मळशे । अभ्यासीओनी अनुकूलता माटे आ प्रकाशनमा समासवाळां पदो वच्चे '-' आवां चिह्नो अम्हे दर्शाव्यां छे। गद्य-पद्यमयी प्राकृत चम्पूकथा जोवा चाहनारने पण आ ग्रन्थ, बहुधा सन्तोष आपी शकशे । आ ग्रन्थना अवगाहनथी महाकाव्यनी महत्तानो पण अनुभव थशे । प्रसङ्गोचित संस्कृत, प्राकृत सुभाषितामृतनुं पान करवा चाहनारने आमांनां सुमधुर सुभाषितो अनन्य आनन्द आपशे । आमां उद्धृत जणातां पद्योनी एक सूची अम्हे अहिं परिशिष्ट (१) तरीके दर्शावी छे, ते ते पद्योनी प्राचीनता साथे लोक-प्रियता, शुद्धता अने पाठ-भिन्नता वगेरे विचारवामां उपयोगी थशे । Page #33 -------------------------------------------------------------------------- ________________ धर्मोपदेशमाला काव्य-शास्त्रथी विनोद पामता कविओने, तथा साहित्य-रसिक साक्षरोने आ ग्रन्थनी रचना-शैली आनन्दप्रद थवा साथे चातुर्यभयुं उच्च शिक्षण आपवा समर्थ थशे । भाषा-विशारदोने, अने भाषा-शास्त्रना अभ्यासी संशोधकोने आ ग्रन्थ-द्वारा भाषाविषयक घणुं जाणवा-शीखवा जेवू मळी शके तेम छे । प्राकृत भाषानो संस्कृत भाषा साथे केवो गंभीर सम्बन्ध छे ? तथा देशी भाषाओ पर केटलो महान उपकार छे ? प्राकृतभाषानुं देशीभाषाओ साथे केटलुं साम्य छे ? प्राचीन प्राकृत भाषामांथी केटला विशाल प्रमाणमां शब्दो अने क्रियापदो ए ज रूपमा अथवा सहज फेरफार साथे आपणी वर्तमान प्राकृतभाषाओ (गूजराती, हिन्दी, मराठी, मारवाडी, माळवी, बंगाली आदि भाषाओ)मां अत्यंत प्राचीन समयथी, वंश-परम्पराथी उतरी आवेल छे ? आवो भाषाओनो घनिष्ठ सम्बन्ध समजवानी, तटस्थ अने तुलनात्मक दृष्टिथी विचारवानी तक तेमने आ ग्रन्थथी सारी रीते मळशे. *व्युत्पत्ति, भाषा-शुद्धि आदिमां पण आथी अनुकूलता थशे । * नमूना तरीके अहिं हजार वर्ष पहेलाना आ प्राकृत ग्रन्थमां वपराएला, वर्तमानमा गूजराती वगेरे भाषामां वपराता थोडा समान शब्दो तरफ अम्हे लक्ष्य खेंचीए छीएप्राकृतशब्द गूजराती पृष्ठ । प्राकृतशब्द गूजराती पृष्ठ अज्ज (आज) ५४,६६ डाल (डाळ) आवेजा (आवजे) १३१ ण्हाण-पोती (न्हावानी पोतडी) आहीरी (आहीरण) (तुज) उग्घाडेउ (उघाडो) नत्थि (नथी) उच्छोडे (छोडे) ३२ नाणयं (नाणु) उच्छोडिओ (छोज्यो) ३३ नीसरिया (नीसा) एकल्ला (एकला) ११७ पडइ (पडे) ओल्हवियव्वो (ओल्हववो) १५८ पल्लाण (पलाण) ओवारणयं (ओवारj) पुलिया (पोटली) कहेयव्वो (कहेवो) ६७ पुडओ (पडो) कवडिया (कोडी) १०३ पुडिया (पडी, पुडी हिंदी) कोइ (कोई) ४७,५६,६१ (पेट) कुसणिऊण (कसणीने) (पोट्ट मराठी) २०९ कोत्थलिया (कोथळी) फाडिऊण (फाडीने) खोडिया (खोडी) १९१ (बाप) ९३,१५३ गुजरत्ता (गुजरात) २२७ बाइया (बाई) ९०,९१ गुलिया (गोळी) (भाई) भाउ (भाउ मराठी) घर (घर) चेल्लओ (चेलो) ६२,८२,८३ मामो (मामो) १०८,११२ छाण (छाण) २०३ लड्डय (लाडवो) ११८ जगडिजंत (जगडता-कलह करता) १८६ लहइ ५८,६६ जाणिऊण (जाणीने) लाड (लाड) १४६,१६० जुवाण (जुवान) ३४,४७, लिंडिया (लिंडी) २०२ ६२,१८२,२०३ | वद्धाविओ (वधाव्यो) जोव्वण (जोबन) ६२,६४ वह (वहु) जोहार (जुहार) १५९,२०१ विट्टलिजिहिसि (वटलाईश) tillstiliusliilialii १७७ पोट्ट बप्प भाह Page #34 -------------------------------------------------------------------------- ________________ प्रस्तावना आ ग्रन्थमां कचिए अटवीनुं वर्णन करतां मरहट्ठय भासा ( मराठी - प्राकृत भाषा )ने, कामिनीने तथा अटवीने समान विशेषणोथी ललित पद-संचारवाळी, मदनने प्रकट करनारी तथा सुवर्ण-रचनावाळी जणावी छे [ पृ. ४] आ प्राकृत ग्रन्थनी प्राचीन ताडपत्रीय प्रति वगेरेना पाठो प्रमाणे संयुक्त वर्णनी पूर्वना इकारने एकार तरीके, अने उकारने ओकार तरीके आ ग्रन्थमां राखवामां आवेल छे । वररुचिना प्राकृतप्रकाश ( परि. १, सूत्र १२, २० ) मांनां 'इत एत् पिण्डसमेषु '; 'उत ओत् तुण्डरूपेषु' सूत्रो, तथा सिद्धहेमचन्द्र शब्दानुशासननां अ. ८, पा. १, सूत्र ८५ अने ११६ ‘इत एद् वा' तथा 'ओत् संयोगे' आ पद्धतिनुं समर्थन करे छे । इतिहासना प्रेमीओने, अने संशोधकाने आ ग्रन्थमांथी केटली य जाणवा जेवी - नोंधवा जेवी माहिती मळी आवशे । सुरट्ठ ( सौराष्ट्र ), लाड ( लाट ), गुजरता (गुजरात ) जेवा अनेक देशो सम्बन्धमां, बारवई (द्वारका), भरुयच्छ ( भृगुकच्छ) उज्जेणी ( उज्जयनी ), महुरा (मथुरा), वसंतपुर, सोप्पारअ ( नाला-सोपारा), हत्थकप्प ( हाथ ) आदि अनेक नगर-नगरीओना सम्बन्धमां, सत्तुंजय ( शत्रुंजय ) तीर्थ, उर्जित (उज्जयन्त-गिरनार ) जेवा अनेक पर्वत- प्रदेशोना सम्बन्धमां करेला प्रासङ्गिक उल्लेख इतिहासमां उपयोगी थशे । आइयर ( आदिकर ) - मंडल ए ज पाछळथी प्रसिद्ध थल आइच (आदित्य ) मंडल, तथा कण्णकुञ्ज ( कन्नोज), पाडलिपुत्त ( पाटलिपुत्र-पटना ), पभास (प्रभास), पयाग (प्रयाग) तीर्थ आदि अनेक स्थलोनी उत्पत्तिनो इतिहास आमांथी जाणवा मळशे । प्राचीन तीर्थो, मन्दिरो, स्तूपो, जलकान्त मणि, धारा-जलयन्त्र, यन्त्रमय कपोत, गरुड, संरोहिणी मूली, शतसहस्र ( लक्ष ) पाक तेल, वगेरे सम्बन्धमां जाणवा योग्य अनेक हकीकतो जणाशे. श्वेताम्बर जैन साधुओद्वारा आशीर्वाद तरीके उच्चरातो धर्मलाभ शब्द केटलो प्राचीन छे ? ते आमांना उल्लेखथी विचारी शकाशे । आ ग्रन्थमां आवेलां इतिहासोपयोगी विशिष्ट नामोनी एक सूची अम्हे अहिं परिशिष्ट (२) तरीके दर्शावी छे, ते, ते विषयना जिज्ञासु संशोधकोने अत्यन्त उपयोगी थशे, एवी आशा छे । दान, शील, तप, भाव, अहिंसा, सत्य, संयम, शम, दम जेवा सर्व मान्य धार्मिक सदुपदेशोथी, अने तेने पुष्ट करनार, आराधन - विराधनथी शुभाशुभ फल दर्शावनार सुवर्णमय सरस सुवासित कथा - पुष्पोथी गुंथायेली आ मनोहर माला धर्मोपदेशक प्राकृत शब्द विट्टालिओ विलग्गिऊण वेगला सु संकल सत्थ समारियं संभरियव्वो गूजराती ( वटाळ्यो ) ( वळगीने ) ( वेगळा कराव ) ( सांकळ ) ( साथ ) ( समार्यु ) ( संभारवो ) पृष्ठ در ४९ ससुरो २१७ ४९ ९१ प्राकृतशब्द सवक्की १९० ११६ सासू सियाल सुरट्ठ हे गूजराती ( सावकी ) ( सासरो) ( सासू ) ( सियाळ ) ( सोरठ ) ( हेठ ) पृष्ठ २०५ ૪૮ १८२ ५२ ६,५८ ४९, १०३ Page #35 -------------------------------------------------------------------------- ________________ धर्मोपदेशमाला सज्जनोना कण्ठने सुशोभित करशे । धर्मोपदेश माटे आवा श्रेष्ठ साधननो सदुपयोग करवा तेओ प्रेराशे, पर्षदाओमां आना व्याख्यान आदिथी तेओ धर्म-प्रचार करी सुयश मेळवी शकशे, धर्मोपदेशना कार्यमां आथी सफलता मेळवशे, एवो अम्हने विश्वास छ । धर्मोपदेश श्रवण करनाराओने आथी धर्मनुं ज्ञान थशे, धर्म-प्रेम वधशे, धर्म अने अधर्मनां फळो समजाशे, धर्म-मार्गथी च्युत थता लोको धर्म-मार्गमा स्थिर थशे, तेमने कर्तव्योनुं अने अकर्तव्योनुं विवेक-ज्ञान थशे, उन्मार्गमांथी तेओ सन्मार्ग तरफ वळशे । श्रोताओ आ ग्रन्थना व्याख्यान-श्रवणथी परम आह्लाद साथे पुरुषार्थोनुं परम ज्ञान मेळवशे । धार्मिक तत्त्व-ज्ञान साथे अनेक प्रकारचें सामाजिक, व्यावहारिक आवश्यक उपयोगी ज्ञान पण मेळवी शकशे, एवी आ प्रन्थनी सङ्कलना छे । भाषान्तर-प्रेमीओ आ ग्रन्थना भाषान्तरो माटे प्रेराशे, एम धार अयोग्य नथी । अलंकार-शास्त्रना निष्णातोने, अने विचक्षण अभ्यासीओने आमांनां शब्दालंकारोथी अने अर्थालंकारोथी अलंकृत प्रसङ्गोचित विविध वर्णनो असाधारण विनोद साथे विविध चातुर्य आपशे । प्रेम-पत्रिकाओ, अन्तरालाप-मध्योत्तरवाळा, बहिरालापवाळा, प्रश्नोत्तरो, संस्कृत, प्राकृत प्रश्नोना समसंस्कृतथी प्रत्युत्तर, पाद-पूर्ति, वक्रोक्ति, व्याजोक्ति, श्लेषोक्ति, गूढोक्ति, अन्योक्ति, छेकोक्ति आदिनुं चातुर्य पण आ ग्रन्थमांथी मळी रहेशे। - आ प्रन्थमा प्रसङ्गे प्रसने जूदी जूदी शैलीथी करेलां भिन्न भिन्न देशोनां, अने नगरनगरीओनां, भिन्न भिन्न स्वभावनां नायक-नायिकाओनां, तीर्थ-स्थलो देव-मन्दिरोनां, पर्वतो, गुफाओ अने अटवीओनां, उद्यानोना अने विविध ऋतुओनां, पुष्करिणीओ ( वावडीओ), सरिताओ, सागरो, सरोवरो आदि जलाशयोनां, जलक्रीडा, जल-विहार आदिनां, जल-चर, स्थलचर, खेचर आदि सचराचर सृष्टिनां, देशाटननां, समुद्र-यात्रानां अने आकाश-गमननां, यत्रमय कपोत, गरुडनां, सूर्योदय, सूर्यास्त आदिनां, देव-लोकनां, देवोनां अने विद्याधरोनां, नरकलोक अने श्मशान आदिनां, राज-प्रासादो, राजसभाओ अने राज-वैभवोना, गुणवती गणिकाओनां, राधा-वेधनां, विवाह-प्रसङ्गनां, वधू-वरन, प्रसाधननां, संयोग-वियोगमय, सुख-दुःखमय संसारना विचित्र रङ्गोना, मल्लविद्यानों चतुरंगी सेनानां अने युद्धोना, शृङ्गार, वीर, करुण आदि रसोनां - इत्यादि नाना प्रकारनां वर्णनो अत्यन्त आकर्षक, विविध ज्ञान आपनारां अने महाकविनी असाधारण शक्तिने प्रकाशित करनारा छे । प्राचीन समयमा संगीत-कला, नृत्य-कला, चित्र-कला, शिल्प-कला, प्रसाधन-कला, रंजनकला, नाटक-प्रेक्षणक-कला उच्च प्रकारनी हती; प्राचीन समयमां चित्र-सभा, लेखशाला, दानशालाओ हती-तेना सूचक प्रसङ्गो आमां जोवा-जाणवा मळे छे। तथा वैद्यक, ज्योतिष, सामुद्रिक, निमित्तज्ञान, शकुनशास्त्र, स्वमशास्त्र वगेरे संबंधना प्रासंगिक उल्लेखो पण आमां छे । तांत्रिको, मांत्रिको, कापालिको तथा मायावी धूर्तो केवी जातना प्रपञ्चो करता हता, ते पण आमांथी समजवा मळे छे । विविध कला-कौशल्य दर्शावती, अनेक प्रकारचं बुद्धि-चातुर्य अने व्यवहार-चातुर्य वधारती, विविध विषयोनुं ज्ञान आपती Page #36 -------------------------------------------------------------------------- ________________ प्रस्तावना विस्तृत अने संक्षिप्त १५६ जेटली कथाओमां विवरणकारे बहु कुशलताथी विशाल ज्ञान आप्युं छे, बहु उपयोगी उच्च प्रकारचें शिक्षण आप्यु छे ।। ए कथा-चरित्रोमां, भारतवर्षने पावन करी गयेला महापुरुषोना, परमपूज्य सर्वज्ञ तीर्थकरोनां, चक्रवर्तिओनां, वासुदेवोना, बलदेवोना, तथा प्रत्येकबुद्ध अनेक राजर्षिओनां पवित्र चरित्रो विशिष्ट शैलीथी दर्शाव्यां छे । गणधरोनां अने अन्य प्रभावक, तपस्वी, क्षमाश्रमणोनां, सन्त-सत्पुरुषोना, तथा वीजा राजा-महाराजाओनां पण चरित्रो छ । सात वार नक्षत्री पृथ्वी करनार परशुराम, अने एकवीश वार नब्राह्मणी पृथ्वी करनार सुभूम चक्रवर्ती जेवानां विचारवा योग्य बोधक चरित्रो पण आमां छे । अभयकुमार, रोहक, यौगंधरायण, चाणक्य जेवा बुद्धि-निधान राज-मान्य मंत्रीओनां, सद्गुणोथी श्रेष्ठ श्रेष्ठीओनां, तथा उदार सार्थवाहो जेवा अनेक सज्जन सद्गृहस्थोनां सरस चरित्रो आमां उत्तम शैलीथी वर्णन करेला मळे छे । ते साथे विरुद्ध स्वभाववाळा अने विपरीत आचरण करनारा अधम दुर्जनोनां दुष्ट चरित्रो पण परिहरवा योग्य तरीके प्रसङ्गानुसार समजाव्यां छे । चोरी, जारी, घोर हत्या आदि पापो करनारा अधम अधर्मीओने पण अध्यात्म मार्गे वाळनार उद्धारक उपदेशोवाळां दृष्टान्तो पण आमां जोवा-जाणवा मळशे । विशाल भारतने उज्वल बनावी गयेली आर्य महिलाओनां, सुशील सन्नारीओनां, राजीमती जेवी राजकुमारीओनां, राज-रमणीओनां, श्रमणीओनां, सती-महासतीओनां आदर्श पवित्र चरित्रो आ ग्रन्थमां सरस शैलीथी उत्तम प्रकारे दर्शाव्यां छे, ते आर्यावर्तनी पवित्र नीति-रीतिनो अने आर्योनी उच्च संस्कृतिनो सारो ख्याल आपे तेवां छे। एमांथी देशने अने समाजने उच्च प्रकारचें शिक्षण मळी शके तेम छ । पुरुषोने पवित्र मार्गे पाळनारी, पतनमाथी बचावी लेनारी श्रेष्ठ महिलाओनी पुण्यकथा अनन्य प्रेरणा आपशे । साथे बीजां केटलांक चतुराई-भयां स्त्री-चरित्रो पण आमांथी जोवा-जाणवा मळशे, केटलीक अधम स्त्रीओनां निंद्य दुःसाहसोनी कथाओमांथी पण सुज्ञो सद्बोध मेळवी शकशे। आ ग्रन्थमांनां धर्म-मार्गमा लई जनार, नीतिमय पवित्र सन्मार्ग तरफ प्रेरनार, शान्तरसने पुष्ट करनार, नवरसमय कथानको, आजना नवलिका-रसिक नवलकथाकारोने, तथा नवल-कथा-प्रेमीओने प्राचीन कथाकारोनी विशिष्ट सरस शैलीनुं परिज्ञान करावशे, पाश्चात्य कथाओथी मुग्ध बनेलाओने भारतीय कथाओनी उत्तमता अने सरसतानो ख्याल करावशे । अत्यन्त प्राचीन समयनी लोक-वार्ताओ, परम्पराथी वर्तमानमा उतरी आवी के, ते आमांनी केटलीय कथाओने वर्तमानमा प्रचलित लोक-वार्ताओ साथे सरखावी जोधाथी समजी शकाय तेम छे। देश-परदेशनी वार्ताओने, देशी भाषाओमां प्रचलित कथाओने, आवा प्राचीन प्राकृत साहित्यनी कथाओ साथे सरखाववाथी लोक-वार्ता-वृत्तासोना उंडां मूळो समजाशे । तुलनात्मक दृष्टिए अभ्यास करवा योग्य आ गहन छतां रसाद विषय छे । दृष्टान्त तरीके आमां दर्शावेली बुद्धि-हीन मूर्ख गामडियानी कथा प. १५९] ने 'मूरखो' वार्ता साथे सरखावी शकाय । सम्भव छे के आमांनी Page #37 -------------------------------------------------------------------------- ________________ धर्मोपदेशमाला केटलीय सरस कथाओने नाटकोमा अने सीनेमानी फिल्मोमां उतारवा ते विषयना निष्णातो ललचाय, तेवी तेनी उत्तम सङ्कलना छ । विवरणकारे प्रारम्भमां श्रुतदेवीनू मंगल स्मरण कर्यु छे, तेम प्रायः प्रत्येक विस्तृत कथाना अन्तमां पण तेनुं स्मरण करता ते ते कथाने श्रुतने अनुसारे रचेली जणावी छे. 'श्रुत' शब्दवडे अहिं जैन आगम-सिद्धान्त प्रकारान्तरे अन्यत्र सूचवेल छे । जैन सिद्धान्तने अनन्य निष्ठ रही, श्रुतदेवीना सान्निध्यथी आ विवरणनी अने तदन्तर्गत कथाओनी पोते रचना करी छे - एवं कविए आमां सूचन कर्यु छे । जैन आगमोमां जाणीती कथाओने कविए पोतानी सरस शैलीथी दर्शावी छ । आगमोमां मुख्यतया आवश्यक-विवरण, उत्तराध्ययन, ज्ञाताध्ययन, सूत्रकृतांग, दशवैकालिक, आचारकल्प, दश-कल्प, व्यवहार आदि सूत्रोनो आधार लीधेलो जणाय छे, केटलेक स्थळे तेनो नाम-निर्देश करेलो छ । गणि-पिटक ( द्वादशांगी ), दृष्टिवाद, आत्मप्रवाद पूर्व, सत्यप्रवाद पूर्व, प्रथमानुयोग आदि प्राचीन श्रुतोर्नु पण प्रासंगिक स्मरण कर्यु छे। ऋषि-चरित, नेमि-चरित,सनत्कुमार-चरित, वसुदेवहिंडी आदिना पण उल्लखो आमां छ । विशेष जाणवा माटे जेनो निर्देश अनेक वार करेलो छे, ते उपदेशमाला-व्याख्यान (विवरण ), तथा द्विमुनि-चरित (प्रा.), आ विवरणकारनी अन्य रचनाओ जणाय छे। उपर्युक्त सर्व साहित्य, प्रायः प्राकृत छे अने श्वेताम्बर जैनागम साथे सम्बन्ध धरावे छे, तथा तेनी अविच्छिन्न परम्पराने, प्राचीनताने अने प्रामाणिकताने प्रकाशित करे छे । ग्रन्थकारे सुप्रसिद्ध श्वेताम्बर जैनाचार्य सिद्धसेन दिवाकरनो, वाचक-मुख्य( उमास्वाति )नो, तथा अप्रसिद्ध वंदिकाचार्यनो निर्देश करी, तेमनी कृतियोमांथी अवतरणो दर्शाव्यां छे। जैनागम उपरान्त वेद, अक्षपाद, सुगत धर्मकीर्ति, कपिल, सांख्य, काणाद, भागवत आदि अन्य दर्शनोना मन्तव्योना अने रामायण, भारत, नीतिशास्त्र आदिना नाम-निर्देश साथे प्रासंगिक प्रकट उल्लेखो पण कर्या छ । आथी ग्रन्थकारनी बहुश्रुतता प्रकाशित थाय छे, जेनो लाभ समाजने आवी रीते आप्यो छे । अहिं दर्शावेल विषयानुक्रम जोवाथी आ ग्रन्थमांना विषयोनो, धर्मोपदेशोनो, तथा तेने अनुसरती कथाओनो सामान्य रीते ख्याल आवशे, अने यथायोग्य पठन-पाठन-परिशीलनथी ग्रन्थनी विशिष्टता सुज्ञोना लक्ष्यमा आवशे । ते साथे, विश्वमा सर्वत्र मैत्री विस्तारनार, अने शान्तिने स्थापनार, विश्वनुं कल्याण करनार, अहिंसा-लक्षण, सत्य-प्रतिष्ठित जैनधर्म तेना तत्त्वज्ञानमय उत्तम सदुपदेशोथी विश्व-धर्मनी वास्तविक प्रतिष्ठाने प्राप्त करे छे, तेवू समजाशे। भारतवर्षना प्रतिभाशाली सजनो अने परोपकार-परायण पवित्र जीवन गाळता धर्माचार्यो विश्वना विविध विषयोनुं केवं विशाल ज्ञान धरावता हता ? ते साथे पोताना विशिष्ट बुद्धि-वैभवनो, प्राप्त थयेली शक्तिनो, अने पोताना अमूल्य समयनो सदुपयोग तेओ केवां प्रशंसनीय कार्योमां करता हता? ते आवा ग्रन्थ जोवा-जाणवाथी समजाशे । आवी ग्रन्थ-रचना जोवा-जाणवाथी भारतीय श्रेष्ठ प्रतिभा प्रकाशमां आवशे, अने विचा Page #38 -------------------------------------------------------------------------- ________________ प्रस्तावना रक सुज्ञोना अन्तःकरणोमांथी शतशः सहज धन्यवादना उद्गारो प्रकट करावशे । वर्तमान धर्माचार्योने निज कर्तव्योनी उच्च प्रकारनी प्रेरणा आपशे । आवी श्रेष्ठ सरस कृति, आपणा प्रमादथी अने बेदरकारीथी अत्यार सुधी अन्धकारमा रही गई, प्रकाशमां न आवी शकी, एथी एना लाभथी आपणे वंचित रह्या-ए माटे आपणे सखेद शरमा जोइए । एक हजार वर्षों उपरान्त लगभग एक सो वर्षों वीती जवा छतां सद्भाग्ये आ रचना सुरक्षित रही प्रजा-स्वातत्र्यना वर्तमान युगमां, अभिनव गूजरात विश्व-विद्यालयना प्रादुर्भाववाळा शुभ वातावरणमा प्रकाशमां आवे छे, एथी आपणे आनन्द मानीए । उत्तम धर्मोपदेशोनी आ माला, विद्वज्जनोना कर-कमलने, तथा कण्ठ-कमलने विभूषित करशे, एटलं ज नहि, सहृदयोनां हृदय-कमलोने उल्लसित करवा पण समर्थ थशे-एवी आशा अस्थाने नथी । विवरणकार जयसिंहसूरि ए ज मूलकार मालामा सामान्य रीते १०८ मणका, रत्नो, किंवा पुष्पो होवानी मान्यता छे, परन्तु आ धर्मोपदेशमाला मूल ग्रन्थमां प्राकृत ९८ गाथा ज मळे छे । आ ग्रन्थनी पाछलथी रचाएली बीजी बे विवरण-वृत्तियोना अन्तमा ४ गाथा अधिक मळे छे, ते प्रक्षिप्त जणाय छ । जयसिंहसूरिना सं. ९१५ मां रचायेला ५७७८ श्लोक-प्रमाण आ विवरणमां, ते गाथाओनो निर्देश के तेनी व्याख्या दर्शावेल नथी। मूल ग्रन्थकार कोण ? एनुं सूचन एमांथी मळतुं नथी । जयसिंह सूरिए मूलनुं कर्तृत्व पोतार्नु होवानुं स्पष्ट सूचव्युं नथी । आ विवरणना प्रारम्भमां- 'मङ्गलं च प्रदर्शयन् गाथाद्वयमाह प्रकरणकारः'-एवी रीते उल्लेख करी मूल प्रकरण, कर्तृत्व अन्य- होय तेवी रीते तटस्थ सूचन कर्यु छे; तेम छतां मूलमां आवता सुयदेवी, विमलगुण वगेरे सूचक शब्दोने विवरणकार जयसिंहसूरिए प्रायः प्रत्येक कथाना अन्तमा, अने गणधरस्तव, जिनेन्द्र-जयशब्द-कुसुममाला आदि प्रसङ्गोना अन्तमां पोताना अभिज्ञान तरीके सूचव्या छे' । मूलनी प्रथम गाथामां 'जय-पडाय व्व' विशेषणमां १ “सिज्झउ मज्झ वि सुयदेवि ! तुज्झ भरणाउ सुंदरा झत्ति । धम्मोवएसमाला विमलगुणा जय-पडाय व्व ।।" (मूलगाथा १) पृ. १ "सुयदेवि-पसाएणं सुयाणुसारेण" - विवरणमा पृ. ५, २१, २३, २६, २९, ३०, ३२, ४१, ४६, ५२, ५३, ५४, ५७, ५८, ६० वगेरे "नमिऊण महावीरं सह सुयदेवीए गणहरे थुणिमो।" पृ. २२६ "चरम-सरीरा मोक्खं विमलगुण-गणहरा दितु।" पृ. २२७ "नमिऊण महावीर सह सुयदेवीए...." पृ. २२७ "विमलगुणं पढमाणो लहइ नरो सासयं ठाणं ॥" पृ. २२८ "तस्स सुर-मणुय-संथुय-चलण-द्विय-पंसुरेण असमेण । सीसावयवेण कयं जयसिंहायरियनामेणं ॥... धम्मोवएसमाला-विवरणमहियागमाणुसारेण । सुयदेविपसाएणं विमलगुणं कुसुमदाम व ॥ सुयदेवी-गुणिणो खमिऊण करितु सुसिलिटुं। जो सुयदेवि-सण्णेज्झ-विरइयं चिंतिऊण वाएइ॥" पृ. २२९ "इय जय-पयड-कण्हमणि-सीस-जयसिंहसरिणा रायं । धम्मोवएसमाला-विवरणमिह विमलगण-कलियं ॥" पृ.२३० Page #39 -------------------------------------------------------------------------- ________________ धर्मोपदेशमाला युक्तिथी 'जय' नाम सूचित कर्यु जणाय छे.' एथी विवरणकार जयसिंहसूरि ए ज मूल प्रकरणकार होय-ए, अनुमान थाय छे । वि. सं. ११९१ मां बीजा विवरणने रचनार विजयसिंहसूरिए (मलधारी हेमचन्द्रसूरिना पट्टधरे) आ प्रथम विवरणमां आवेलां प्राकृत कथानकोने ज विस्तृत रच्यां होवा छतां, प्रस्तुत जयसिंहसूरिना नामनो क्यांय निर्देश को जणातो नथी । तेमणे १४४७१ श्लोक-प्रमाण विस्तीर्ण वृत्तिनो प्रारम्भ करतां मूलकारने 'शास्त्रकर्ता' 'प्रकरणकार' शब्दोथी सूचव्या छे, पण तेमनुं नाम त्यां दर्शाव्यु नथी । वि. सं. १३२० लगभगमां, आ ग्रन्थनी संस्कृतकथाओवाळी ६८०० श्लोक-प्रमाण त्रीजी वृत्ति रचनार मुनिदेवसूरिए (वादी देवसूरिना अनुयायीए) प्रारंभमां पूर्व वृत्तिकार तरीके जयसिंहसूरिनु स्मरण कर्यु छे, पण मंगल-गाथानी व्याख्या करतां मूलकारने नाम-निर्देश विना 'प्रकरणकरणसूत्रधार' शब्दद्वारा सूचित कर्या छे. तेम छतां तेमनी वृत्तिना अन्तमां 'क्षेपक सूचवेली गाथाओनी व्याख्या कर्या पछी, छेल्ली १०२३ मी गाथा आपेली छे, सुगम १ हर्षपुरीयगच्छना विजयसिंहसूरिए वि. सं. ११९१ वर्षमां रचेल प्राकृतकथामय धर्मोपदेशमालाविवरणना अन्तमां अधिक ४ गाथाओ आ प्रमाणे जोवामां आवे छे"जेल-रेणे-पुढवि-पव्यय-राई-सरिसो चउब्विहो कोहो । पक्ख-चेउमास-बच्छर-जावजीवाणुगामी य॥ ९९ ॥ मेव थेम्भ-केयण-वत्थेसु परूवणा गईओ या मरु-अचंकारिय-पंडरर्जेमंगू य आहरणा ॥१०॥ मैइमेया पुव्वोगह संसग्गीए य अभिनिवेसेण । चउहा खलु मिच्छत्तं साहूणमदंसणे अ(ण)हवा ॥ १०१॥ मइमेएण जमाली पुव्वोग्गहियम्मि हवइ गोविंदो। संसम्गि सागभिक्खू 'गोठ्ठामाहिलो अभिनिवेसे ॥" [१०२] -मुनिराज हंसविजयजीना शास्त्रसंग्रहनी नं. ६११ वाळी धर्मोपदेशमालाविवरणनी पोथीमा (पत्र २८७, २९०, २९१) २ वि. सं १३२० लगभगमां मुनिदेवसूरिए रचेल संस्कृतकथावाळी धर्मोपदेशमालावृत्तिना चतुर्थ प्रस्तावना प्रान्तमा प्रक्षिप्त ३ गाथाओनो अधिक पाठ तेनी व्याख्या साथे आ प्रमाणे मळे छे "अतः परं गाथात्रयं पूर्ववृत्तिकारेण क्षेपकत्वान्नादृतम्, वयं तु निशीथचूर्णेरनुसारेण व्याख्यास्यामः। एमेव थंभ-केयण-वत्थेसु परूवणा गईओ य । मरुअय-अच्चंकारिय-पंडुर[ज]मंगू य आहरणा ।। ९९ ॥ निशीथचौँ प्रथमखण्डे दशमोद्देशके इयं गाथाऽस्ति । अस्या गाथायाः पूर्वं तत्र क्रोधस्य चातुर्विध्य वर्णितमस्ति।" “अथ सर्वोपदेशसार चतुर्विधमिथ्यात्वपरिहारं प्रस्तुवनाह मइमेया पुव्वग्गह-संसग्गीए य अभिनिवेसे य । चउहा खलु मिच्छत्तं एगयरं संय(ज)मो जत्थ ॥ १००॥ मइमेएण जमाली पुव्वग्गहियंमि हवइ गोविंदो। संसग्गि सागभिक्खू गुट्ठामाहिल अभिनिवेसे ॥ १०१ ॥ ते पछी अन्तमा आवी गाथा छ इय जय-पायड-कन्हमुणि-सीस-जयसिंहसूरिणा रदया। धम्मोवएसमाला कम्मक्खयमिच्छमाणेण ॥ १०२॥" -वडोदराना मुनिराज हंसविजयजीना शाखसंग्रहनी नं. ४९६ वाळी सं. १९६६ वर्षमा लिखित प्रतिमा पत्र २३९-२४६ Page #40 -------------------------------------------------------------------------- ________________ प्रस्तावना जणावी जेनी व्याख्या आपी नथी; तेने क्षेपक न मानीए तो तेना आधारे आ धर्मोपदेशमाला( मूल प्रकरण )ने जगत्प्रसिद्ध कृष्णमुनिना शिष्य प्रस्तुत विवरणकार जयसिंहसूरिए रचेली मानवी जोईए । ते गाथा आ प्रमाणे छे "इय जय-पायड-कन्हमुणि-सीस-जयसिंहमूरिणा रइया। धम्मोवएसमाला कम्मक्खयमिच्छमाणेण ॥ १०२ ॥" वडोदराना मुनिराज श्रीहंसविजयजीना शास्त्र-संग्रहनी नं.४९६ ह. लि. प्रति पत्र २४६ धर्मोपदेशमाला(प्रा.) मूल ग्रन्थमां, पहेलां जणाव्या प्रमाणे प्रक्षिप्त २,३,४ गाथाओ जोडीने १००,१०१,१०३,१०४ संख्या पण प्राचीन पोथीओमां जोवामां आवे छे । प्राचीन समयमां आ ग्रन्थने पठन-पाठनादिमां महत्त्वनुं स्थान मळ्युं हतुं, तेम जणाय छ । जैन श्रमणो अने श्रमणीओ पोताना स्वाध्यायमाटे धर्मदासगणिनी उपरेशमाला वगेरे प्रकरणो साथे आ(मूल )ने पण लखावी राखता हता । विहारमा उपयोगमा लई शकाय, ते माटे नाना कदमां लखावता हता। १०१ इंच थी १६ इंच सुधीनी लंबाई वाळी, अने १३ थी २ इंच सुधीनी पहोळाईवाळी आवी २७ जेटली ताडपत्रीय पोथीओ-धर्मोपदेशमाला साथे अन्य प्रकरणोना संग्रहनी प्रकरण-पुस्तिकाओ अम्हे पाटणना जैनभंडारोमा रहेली जणावी छे। तेमां विक्रमनी तेरमी चौदमी सदीमा लखायेली पोथीओ छे । केटलीक पोथीओ जैन महिलाओए पण लखावेली छे । एमांनी एक सं. १२७९ मा चन्द्रावतीमां मलयचन्द्रे लखेली छे, बीजी सं. १२९२ मा भृगुकच्छ (भरूच )मां आसदेवीए लखावेली छे, त्रीजी सं. १३२६ मां लखायेली सचित्र छ, अने चोथी सं. १३५४ मां श्रीमालवंशी बाहडना आत्मज सा. रासलनी पुत्रिका मोहिणीए लखावेली छे [विशेष माटे जुओ 'पत्तनस्थ-प्राच्यजैनभांडागारीय-ग्रन्थसूची' १ भाग ताडपत्रीय, गायकवाड-प्राच्यग्रंथमाला नं. ७६, पृ. २२, २८४, २३, ३०९ वगेरे] ___एवी रीते जेसलमेर(मारवाड )ना दुर्गना प्राचीन मोटा भंडारमा नं. २५ नी प्रकरणपुस्तिका, जे ११४२ आकारमा सं. १३४५ मां लखायेली छे, तेमां पण आ मूल प्रकरण छे । जेसलमेर भांडागारीय-ग्रन्थसूची( गा. ओ. सिरीझ नं. २१, पृ. ५)मां अम्हे सूचवेल छे। प्रो. पीटर्सनना रिपोर्ट १, पृ. २५,४७,५५,६४,७०,८२,९१,९३मा तथा रिपोर्ट ५, पृ. ८० मां जणाव्या प्रमाणे आ मूल प्रकरणनी प्रतिको खंभात वगेरेना जैन भंडारोमां पण छे । पी. रि. १, पृ. २५ मां आ ज ग्रन्थना कर्तानुं नाम यशोदेवसूति जमाव्युं छे, ते युक्त जणातुं नथी, तेनो आधारभूत उल्लेख त्यां दर्शाग्यो नथी । वडोदरा, डाणी, लीघडी, सूरत, बंगाल, पंजाब वगेरेना संग्रहोमां पण आ अन्धनी प्रतियो जणाय छे । पी. रि. १, पृ. ४७,५५,६४,७० मां मागधी जणावेल आ ग्रन्थना अंतमा १०४ मी गाथा आ प्रमाणे छे ध.प्र.२ Page #41 -------------------------------------------------------------------------- ________________ १० धर्मोपदेशमाला "माला उवएसाणं एयं जो पढइ भावइ उ ( ई, उ ) कंठे । सो पावइ निवाणं अचिरेण विमाणवासं च ॥ १०४ ॥" प्रो. कीलहॉर्नना रिपोर्ट ( वॉ. २, नं. ३८२ ) वगेरेमां पण आ ग्रन्थनुं सूचन छे । जयसिंहाचार्यनो परिचय | धर्मोपदेशमाला जेवा ९८ गाथाना लघु प्रकरण ग्रन्थनुं ५७७८ लोकप्रमाण आवुं उत्तम विशिष्ट विवरण रचतां जयसिंहाचार्ये पोतानी अनेकदेशीय प्रौढ विद्वत्तानो, बहुश्रुततानो परिचय कराव्यो छे; परन्तु तेओए पोतानां जन्म, विद्याध्ययन, दीक्षा आदिथी भारतना क्या शुभ प्रदेशने विभूषित कर्यो हतो ? क्या ज्ञाति-वंशने अलंकृत करी यशस्वी कर्यो हतो ? कया कुलने कीर्तिशालि कर्तुं हतुं ? कयां भाग्यशाली मात-पिताने धन्यवादनां पात्र कर्यां तां ? ए वगेरे सम्बन्धमां तेओए आ ग्रन्थमां कोई निर्देश कर्यो नथी; एथी ए सम्बन्धी आपणी जिज्ञासा पूर्ण थई शकती नथी । संसारथी विरक्त निःस्पृह जैनाचार्यो पोतानी पूर्वावस्था गृहस्थावस्थाने, अथवा पोताना त्याग करेला सांसारिक सम्बन्धोने स्मरणमां लावी प्रकाशित करवानुं प्रायः पसंद करता नथी । आ प्रौढ ग्रन्थकारे पण एवा कोई आशयथी पोतानो एवा प्रकारनो परिचय आपको उचित नहि मान्यो होय - एवं अनुमान थाय छे । एमना कोई अनुयायी भक्त शिष्ये अन्यत्र तेवो परिचय कराव्यो होय, तो ते साधन अमने उपलब्ध थयुं नथी । सन्तोषनी बात छे के आ ग्रन्थकारे श्रमणावस्था साथै सम्बन्ध धरावतो पोतानो आवश्यक ऐतिहासिक परिचय आ ग्रन्थना अन्तमा कराव्यो छे । आ ग्रन्थमां [ पू. १९२-१९३ मां ] प्रसङ्गानुसार 'जय' शब्दोथी अलंकृत, 'जिनवरेन्द्रोनी स्तुतिरूप जयशब्द - कुसुममाला' रची ग्रन्थकारे २४ तीर्थंकरो प्रत्ये पोतानो भक्ति-भाव प्रकट कर्यो छे । तथा ग्रन्थना अन्तमां- 'ऋषभ वगेरे सर्व जिनेन्द्रोना गणधरो अने स्थविरो पढमाओ (प्रथमानुयोग ) मां कहेला छे.' तेम सूचवी, एकैक गाथाद्वारा महावीरना समस्त शास्त्रार्थना पारगामी ११ गणधरोनो, देश, वंश, आयुष्य, मात-पितादि परिचय कराव्यो छे । 1 ग्रन्थकारे उपर्युक्त तीर्थकरावली अने गणधरावली जणाव्या पछी महावीरना तीर्थमां थई गयेला श्रुत- स्थविरोनी आवली जणावी छे । तेमां श्रुत-रत्नना महासागर जेवा जम्बूथी देव वाचक सुधीमां थई गएला २४ श्रुत- स्थविरोनुं स्मरण करी विनयथी तेमने नमन कर्तुं छे, ते साधे वर्तमान कालमां विद्यमान अने भविष्य कालमां थनारा श्रुत स्थवि - रोने पण प्रणाम करतां ग्रन्थकारे पोतानी नम्रता - लघुता दर्शावी छे । प्रकारान्तरथी ते पूर्वजोना अनुयायी श्रुत - स्थविर तरीके पोताने सूचित कर्या छे । ग्रन्थकारे अन्तमा ३१ गाथाओ द्वारा पोतानी गुरु-परम्परा दर्शावी, ग्रन्थ-रचना, समय, राज्य स्थलादि सम्बन्धि वक्तव्य कर्तुं छे । Page #42 -------------------------------------------------------------------------- ________________ प्रस्तावना विवरणकारनुं वक्तव्य १. "वीर जिनथी प्रारम्भ करेली ए ( उपर्युक्त ) स्थविरावलीने पूर्व थयेला मुनिओए कहेली छे [ देव वाचके नन्दीसूत्रमा जणावी छे ]; शेष (बाकीना-पछीना वीजा स्थविरोनी ) आवलीने हवे हुँ कहुं छं, ते तमे सांभळो देव वाचक तथा वटेश्वर २. देव वाचक [सं. ५१० ] पछी अनेक सूरिओ थई गया पछी मिथ्यात्वरूपी अन्धकारने दूर करवामां सूर्य जेवा वडसर( वटेश्वर) नामना क्षमाश्रमण थई गया । तत्त्वाचार्य अने यक्ष महत्तर । ३. तेगना शिष्य तत्त्वाचार्य एवा नामी सुप्रसिद्ध थया, जेमनो जश जगत्मां प्रकट थयो हतो, जे, पांच प्रकारना आचारो (१ ज्ञानाचार, २ दर्शनाचार, ३ चारित्राचार, ४ तप आचार अने ५ वीर्याचार )मां सारी रीते स्थित हता, जिन-प्रवचनरूप गगनमां चन्द्र जेवा हता। ४. तेमना प्रधान शिष्य पण तेवा, यक्ष महत्तर नामना थया, जेणे खट्टउय(खट्ट. कूप-खाटू )मां सुप्रसिद्ध जिन-भवन स्थापित कराव्युं हतुं । कृष्ण मुनि ५. तेमना शिष्य कृष्णमुनि' थया, जेओ तप-तेजना राशि होई दुःषमा कालना नरनाथो( दुष्ट राजाओ, मनुष्यो )ना मस्तकोने शूल उत्पन्न करनार अने भव्योरूपी अरविन्दोने विकस्वर करवामां सूर्य जेवा हता। १. शकाब्द ७०० = विक्रमसंवत् ८३५मा दाक्षिण्यचिह्न उद्योतनाचार्य रचेली प्राकृत कुवलयमालाकथामां पोताना पूर्वजो तरीके जे वटेश्वर, तत्त्वाचार्य अने यक्ष वगेरेनो उल्लेख को छे, तेओ अने आमां जणावेल एवी समान नामवाळी व्यक्तियो एक जछे के केम? ए विचारणीय छ । नाभिनन्दनजिनोद्धार( शत्रुजयतीर्थोद्धार )प्रबन्ध रचनार उपकेशगच्छना ककसूरिए वि. सं. १३९३ मां रचेला उपकेशगच्छ-प्रबन्धमा जणावेल यक्ष महत्तर, कृष्णर्षि, तथा जयसिंहसूरि; अने अहिं जणावेल ते ते नामना आचार्यो एक होवानो संभव लागे छे । त्यो जणाच्या प्रमाणे तेमनो समय अधिक प्राचीन लागे छे, अने तेमनी मान्यता प्रमाणे तेओ उपकेशगच्छमां थएला पूर्वजो हता। अहिं तत्त्वाचार्य तरीके निर्देश छे, तेने त्यां नन्नसूरि तरीके जणाव्या लागे छ । प्राकृत तत्तायरिय, नन्नायरिय तरीके पण वंचाय, अने लेखको द्वारा समान अक्षरे लखाय - ए प्राचीन हस्तलिखित प्रतियो वांचनार विद्वानो समजी शके तेम छ । खट्टकूप नगरनो, नागपुरनो, तथा त्यांना जिनमन्दिरनो उल्लेख उपर्युक्त उपकेशगच्छ-प्रबन्धमा पण आवे छे । श्रीज्ञानसुन्दरजी( हाल नाम देवगुप्तसूरि )नी प्रेरणाथी सं. १९८७ मां ते संस्कृत ग्रन्थनो हिन्दी अनुवाद में करी आप्यो हतो, ते साथे ते प्रकट थयो नथी, छतां तेमांनुं कथन जाणवा माटे अहिं आगळ दर्शाववामां आवे छे । विक्रमसंवत् ९१५ मां रचेला आ ग्रन्थना अन्तमा कृष्णमुनिना शिष्य जयसिहाचार्य पोतानी गुरु-परम्परानो सम्बन्ध, भगवान् महावीरना गणधरो, श्रुत-स्थविरोना क्रममां थएला देव वाचक (नन्दीसूत्रकार ) साथे जोज्यो छे । देव वाचकनी परम्परामां थएला उपर्युक्त यक्ष महत्तर अने कृष्ण मुनि वगेरेने ते पछी लगभग पांचसो वर्ष पछी थएला ऊके श( उपके श)गच्छना आचार्ये पोतानी रत्नप्रभगुरुवाळी पूर्वज-परम्परामां ऊकेशगच्छनी अग्र शाखामां थएला सूचवी केटलोक वृत्तान्त जणाव्यो छे, ते विचारणीय छ । वि. सं. १३९३ मां ककरिए संस्कृतमां ऊकेशगच्छ सम्बन्धी प्रबन्ध-चरित्र ग्रन्थ रचेलो छ, तेनी रचना Page #43 -------------------------------------------------------------------------- ________________ धर्मोपदेशमाला तेमणे ऐदम्पर्यथी जाणीने, अने चिर- लिखित महापुस्तिकाओ जोईने पोताना मति-वैभव प्रमाणे करेली त्यां जपावी छे १२ "आसन केशगच्छे निखिलगणभृतो ये पुरा सप्रभावा, दम्पर्याद् विदित्वा चिरलिखित महापुस्तिकाभ्योऽपि दृष्ट्वा । ग्रन्थे गच्छप्रबन्धे निजमतिविभवोन्मानतो निर्मितेऽस्मिन् प्रोsहं तानशेषानपि न हि विदिता ये मया तेऽत्र नोक्ताः ॥ ७३२ ॥ श्रीविक्रमार्काद् दहनाङ्क-वह्नि- शशाङ्क [ १३९३ ] संख्ये शरदि प्रवृत्ते । गच्छस्य सम्बन्धचरित्रमेतत् श्रीकक्कसूरी रचयाञ्चकार ॥ ७३४ ॥ श्री पार्श्वोत्पच-रत्नप्रभ गुरु- निबिड - स्थूलमूलप्रबन्धः, कृष्णर्थ्याद्यप्रशाखाततिपरिकरितः साधु-साकार-पत्रः । लच्छायः कीर्ति - पुष्पः शुभशतफलितः श्राद्धपक्ष्याश्रितो यः, श्रीमानू केशनामा स भुवि विजयतां कल्पशाखीव गच्छः ॥ ७३५ ॥” उपर्युक्त प्रबन्धमा ( श्लो. १८८ थी २०५ मां ) जणान्युं छे के - "त्यार पछी फरी पाछा बीजा यक्षदेवसूरि या ते बिहार करता अनुक्रमे मुग्धपुर ( मूढारा ) नामना श्रेष्ठ नगरमा आव्या हृता । त्यां म्लेच्छोनो भय उत्पन्न थतां तेमणे वृत्तान्त जाणवा माटे शासनदेवीने मोकली हती, तेणीने म्लेच्छोना देवोए पकडी छती । सेओ आवीने निरन्तर कहेता हता के ' म्लेच्छो आपणा मन्दिरमां छे' तेमना वचननी प्रतीतिथी पूज्य, ते ज प्रमाणे जनोने कहता हता । दैवयोगथी अकस्मात् म्लेच्छ - सैन्य आव्युं, त्यारे शासनदेवीए जल्दी आवीने कर्तुं केम्लेच्छो आव्या, .......हे प्रभो ! हुं शुं करूं ?, व्यन्तरो वडे पकडाई हती, हमणां ज मने छोडी छे, तो म्हारो शो दोष छे ?, एम कहीने देवी गई; सूरि देव - गृह ( मन्दिर ) मां गया, देवताऽवसर ( देव-सामग्री ) आपीने तेम ने साधुओने मोकल्या । सूरिजी पोते पांचसो मुनिओ साथे कायोत्सर्ग ( ध्यान ) मां रह्या । एवी रीते रहेला केटलाक साधुओने [ म्लेच्छोए ] पकड्या, केटलाकने मार्या; बन्दी तरीके रहेल, म्लेच्छ थयेला एवा पण श्रावके सूरिजीने छोडाव्या, अने साथ पोताना पुरुषो आपीने तेमने सुखेथी खट्टकूप ( खाटू )पुरमा पचाड्या, कारण के मनुष्योनुं भाग्य जागतुं होय छे - “त्वा सह स्वपुरुषान्, खट्टकूपपुरे प्रभुम् । प्रापयच्च सुखेनैव भाग्यं जागर्ति यन्नृणाम् ॥ १९६ ॥ या वसता श्रावकोए पोताना पुत्रो आप्या, ते ११ जणने पूज्ये दीक्षित कर्या । पूर्वोक्त बने मुनिओ देवतावसर (देव-सामग्री ) लइने मळ्या । त्यांथी पूज्य, परिवार साथ आघाट नगरमां गया । त्यां पण श्रावकोए गच्छना उद्धार माटे पुत्रो आप्या, केटलाके संसारना वैराग्यथी पोतानी मेळे ज दीक्षा स्वीकारी। विक्रमथी एक ( ? आठ ) सो ने कंइक अधिक काल गयो, त्यारे श्रेष्ठ चरित्रवाळा ते यक्ष देवाचार्य थया । "श्रीविक्रमादेक (? दष्ट ) शते किंचिदभ्यधिके गते । तेऽजायन्त यक्षदेवाचार्या वर्यचरित्रिणः ॥” जे मुनीश्वरे स्तम्भतीर्थ ( खंभात ) पुरमा संघे करावेल पार्श्वने मन्दिरमां स्थाप्या हता. बहु परिवार थ, कोइ बुद्धिनिधि शिष्यने 'कक्कसूरि' नामथी पोताना पदमां गुरु ( गच्छ नायक ) करीने ते खर्गे गया । से ( ककसूरि ) ना पट्ट पर, गुरुना गुणोथी आश्रित सिद्धसूरि गुरु थया; तेमना यक्ष महत पदमा रह्या हता । तेओ चारित्रवंत होवा छतां पण शुभ परिणामनो विचार करीने, आदरथी नियश्रित थइने प्राये खट्टकूपपुरमा रहेता हता; गुरु ( गच्छनायक ) स्थापया बिना, स्वर्गे जतां सर्व प्रकारनी गच्छ-वाहकता यक्ष महत्तर करता हता । "तत्पट्टेऽभूत् सिद्धसूरिगुरुगुरुगुणाश्रयः । यक्षा भिख्यस्तस्य शिष्यो, महत्तरपदे स्थितः ॥ २०३ ॥ स प्रापोऽभूत् खट्टकूषे, चारित्र्यपि विचिन्त्य च । शुभोदकं श्रावकाणामत्यादरनियन्त्रितः ॥ २०४ ॥ सिद्धसूरिगुरौ स्वर्गमस्थापितगुरौ गते । गच्छवाहकतां चक्रे, सर्वा यक्षमहत्तरः ॥ २०५ ॥” " आ तरफ मथुरापुरीमां नान नामना कोई सुबुद्धि, कोइ एक आरण्यक ( वनवासी ) गुरुनी पासे दीक्षा लहने सर्व सिद्धान्त भण्या हता, अने पुरीनी समीपना वनमां व्रत पालन करता हता; तेमने पहेला ऊकेशगणना नायक यक्षदेने ननसूरि नामना आचार्य कर्या हता; तेमनी पासे कृष्ण नामना विप्रे व्रत स्वीकार्य ह । स्वल्प आयुष्यवाळा ते मनसूरि, बीजा भविकोने पण पोताना हाथे दीक्षा आपीने खर्गे गया । त्यार पछी नामना शिष्य श्रावकोना अति सिद्धसूरि गुरु Page #44 -------------------------------------------------------------------------- ________________ प्रस्तावना .......... ... .... उदार बुद्धिबाळा सुज्ञ कृष्ण साधु उत्थापना (उपस्थापना) वगेरे व्रत-वृद्धि(विधि) माटे खट्टकूप (खाटू) पुरमा गया हता । तेमणे वीर-मन्दिरमा यक्ष महत्तरनी पासे उपसम्पद् अने बंने प्रकारनी (प्रहण, आसेवना) शिक्षा ग्रहण करी हती । महत्तर पण, पोताना आयुष्यना अन्तमां, गच्छनो समस्त भार कृष्ण ऋषिने समर्पण करीने, अनशन करीने खर्गे गया। कृष्णऋषिए चक्रेश्वरी देवीनी वाणीथी चित्रकूट(चित्तोड)पुरमा जइने कोइ शिष्यने भणाव्यो हतो, सर्व विद्यावाळा ते शिष्यने देवगुप्त नामथी गुरु (गच्छनायक) तरीके स्थापन कराव्या हता, ते पोतानी मेळे आदर-पूर्वक गच्छ-वाहकपणाचं पालन करता हता।। देवगुप्त, गच्छना भारनो निर्वाह करता हता, ते समयमां कृष्णऋषि विहार करता एक वखते नागपुरमा गया हता । त्यां तेमनी धर्मदेशना सांभळीने नारायण श्रेष्ठी प्रतिबोध पाम्या हता............ एक वखते ए शेठे कृष्णऋषिने विज्ञप्ति करी के-'भगवन् ! तमारा आदेशथी आ पुरमा हुं जिन-मन्दिर करावं.''.......[ सप्तक्षेत्री ] जिने कहेली छे, तेमां जैनमन्दिरना निर्माणनी मुख्यता छ' [ उत्तम भेटणुं लइ ते त्यांना महाराजा पासे गया, तेनी प्रार्थनाना प्रत्युत्तरमा महाराजाए कह्यु के-] 'पुरमा ज्यां तमने सुख थाय त्यां, रुचि प्रमाणे भूमिने ग्रहण करो, अने त्यां [ देवमन्दिर] करावो, में ते भूमि तमने प्रसादची अर्पण करी छ।' त्यार पछी ते शेठे (नारायणे) नागपुरमां दुर्ग(गढ-किल्ला)मांनी भूमिनी याचना करी; ते प्राप्त करीने, जल्दी या आवीने तेणे देव-मन्दिरनो प्रारम्भ कर्यो । थोडा दिवसोमा असाधारण जैनमन्दिर तैयार थतां, मूल बिम्ब करावीने तेणे कृष्णऋषिने विज्ञप्ति करी के-'हे प्रभो ! प्रतिष्ठा करो, जेथी आ(बिम्ब) जनो बडे पूजाय; तमारा मन्त्रोथी स्थापित संस्कारवाळा पाषाणो पण पूजाय छे.' कृष्ण ऋषिए कधु के-"म्हारा पूज्य श्रीदेवगुप्तसूरिजी गूर्जर भूमिमां छे, तेमने तमे सत्वर बोलावो." त्यार पछी भक्तिमान् ते शेठे विज्ञप्ति साथे पुत्रने मोकली, गुरुजीने बोलावी श्रेष्ठ लग्नमां प्रतिष्ठा करावी हती । त्यां ७२ गोष्ठी अने गोष्ठिको (व्यवस्थापक वहीवटदार ट्रस्टीओ) पण ठराव्या हता. त्यारथी नागपुरमा जैनधर्मर्नु साम्राज्य थयुं हतुं । कृष्ण ऋषिए सपादलक्ष( सवालक-राजपूताना )मा उत्कृष्ट तप कर्यु हतुं, जे जोइने सर्व जन माथु धुणावता हता । उपवासी ते तपखीए नागपुरथी रैवत( गिरनार ) गिरि पर जद, नेमिजिनने नमन करी, नियम प्रमाणे पूजीने क्षीर जलने प्राप्त करीने, दूध पर नजर नाखतां, गुडरिहा जइने ज भोजन, अने निवेदथी मथुरा पुरीए पहोंचीने पारणुं कर्यु हतुं। कृष्ण साधुए एक समये देवगुप्तजीने विज्ञप्ति करी के-"अनुयोगने धरनार कोइ पण एक सूरि करो; श्रीसिद्धसूरिजी थया पछी घणां वर्षों सुधी गच्छ गुरु( गच्छनायक सूरि )थी शून्य रह्यो हतो, तेथी अन्य गच्छना सुरिओने में बहुधा प्रार्थना करीने आप पूज्यने पद-संगम कराव्यो हतो; तेथी मत्रने धरनार बीजा कोइ सरि करवामां आवे, जेथी आनायवाळो सूरि-मन्त्र गच्छमाथी जाय नहि।" ते(कृष्ण साधु )नी विज्ञप्तिथी देवगुप्तजीए त्यार पछी पोताना आदेशने करनार जयसिंह नामना सुबुद्धि विद्वान्ने मन्त्रना आधाररूप गुरु( गच्छनायक) कर्या हता । तेमना पट्ट पर वीरदेव, अने तेमना पद पर वासुदेव; एवी रीते केटलांक वर्षों सुधी मन्त्राधार ए त्रण नामो थयां हतां । वि. वि." उपर्युक्त आशयने सूचवता श्लोको आ प्रमाणे छ"इतव मथुरापुर्या, कश्चिन्नानाऽभिधः सुधीः । कस्याप्यारण्यकगुरोदीक्षामादाय पार्थतः ॥ २०६॥ अधीतसर्थसिद्धान्तः, पुर्यासमवने व्रतम् । पालयन् यक्षदेवाख्यरूकेशगणनायकैः॥ २०७॥ श्रीमत्रसूरिनामाऽसावाचार्योऽस्ति कृतः पुरा । तस्य पार्श्वे कृष्णनामा, विप्रो व्रतमुपाददे ॥ २०८॥ त्रिभिर्विशेषकम् । अथ श्रीमान् नन्नसूरिविकानपरानपि । दीक्षयित्वा स्वहस्तेन, स्वल्पायुः स्वर्जगाम सः ॥ २०९ ॥ तत उत्थापनामुख्यव्रतवृद्धि(विधि)कृते कृती । कृष्णसाधुः ष(ख)कृपपुरेऽगच्छदतुच्छधीः ॥२१॥ श्रीयक्षमहत्तराणां, पार्श्वे श्रीवीरमन्दिरे । उपसम्पदमादत्त, शिक्षां च द्विविधामपि ॥२१॥ महत्तथा(रो)ऽपि गच्छस्य, भारं कृष्णर्षयेऽखिलम् । वितीर्यानशनं कृत्वा, स्वायुःप्रान्ते दिवं बयौ ॥२२॥ Page #45 -------------------------------------------------------------------------- ________________ १४ धर्मोपदेशमाला ततः कृष्णर्षिणा • देवीचक्रेश्वरीगिरा । चित्रकूटपुरे गत्वा, विनेयः कोऽपि पाठितः ॥ २१३ ॥ स सर्वविद्यः श्रीदेव गुप्ताख्यः स्थापितो गुरुः । स्वयं गच्छवाहकत्वं, पालयामास सादरः ॥ २१४ ॥ श्रीदेवगुप्ते गच्छस्य, भारं निर्वाहयत्यथ । कृष्णर्षिः श्रीनागपुरे, विहरन्नन्यदा ययौ ॥ २१५ ॥ तत्र नारायणः श्रेष्ठी, श्रुत्वा तद्धर्मदेशनाम् । प्रतिबुद्धः कु ....... ......... शतैः ॥ २१६ ॥ व्यजिज्ञपदसौ जातु, कृष्णर्षि भगवन्नहम् । कारयामि त्वदादेशात्, पुरेऽस्मिन् जैनमन्दिरम् ॥ २१७ ॥ 'जिनोदिता । विद्यते तत्र मुख्यत्वं, जैनमन्दिरनिर्मितेः ॥ २३८ ॥ 1 ततः श्रेष्ठी कन्य 'हा (दा)य सः ॥ २१९ ॥ "यथारुचि गृहाण त्वं, भूमिं यत्र पुरे तव । सुखायते तत्र कुर्याः प्रसादे ते कृता मया" ॥ २२० ॥ सोsयाचत नागपुरे, दुर्गमध्ये क्षितिं ततः । लब्ध्वाऽऽगत्य द्रुतं तत्र, प्रारेभे देवमन्दिरम् ॥ २२१ ॥ स्वल्पैरहोभिरतुले निष्पन्ने जैनमन्दिरे । कारयित्वा मूलबिम्वं, स कृष्णपिं व्यजिज्ञपत् ॥ २२२ ॥ "प्रभो ! प्रतिष्ठा क्रियतां यथेदं पूज्यते जनैः । त्वन्मन्त्राहितसंस्काराः, पूज्यन्ते दृषदोऽपि हि” ॥ २२३ ॥ कृष्णर्षिः प्राह मे पूज्याः, श्रीदेवगुप्तसूरयः । सन्ति गूर्जर मेदिन्यां तानाकारय सत्वरम् ॥ २२४ ॥ ततः सुतं सविज्ञप्ति, प्रेषयित्वा स भक्तिमान् । गुरूनाकार्य सल्लग्ने, प्रतिष्ठां निरमापयत् ॥ २२५ ॥ तत्र द्वासप्ततिं गोष्ठी गोष्ठिकानप्यचीकरत्। जैनधर्मस्य साम्राज्यं, ततो नागपुरेऽभवत् ॥ २२६ ॥ सपादलक्षे कृष्णर्षिरुत्कृष्टं विदधे तपः । यन्निरीक्ष्य जनः सर्वो विदधे मूर्धधूननम् ॥ २२७ ॥ श्रीमन्नागपुर।दुपोषिततनुर्गत्वा गिरौ रैवते, नत्वा नेमिजिनं प्रपूज्य नियमं क्षीरार्णमासाद्य च । दुग्धे चक्षु निवेशतां गुडरिहा गत्वैव यो भोजनम्, निर्वेदान्मथुरां पुरीमधिगतः चक्रे ततः पारणम् ॥२२८॥ श्रीदेव गुप्ता अन्येद्युर्विज्ञप्ताः कृष्णसाधुना । अनुयोगधरः कोऽपि, सूरिरेको विधीयताम् ॥ २२९ ॥ श्रीमतां सिद्धसूरीणां व्यतीतानामनन्तरम् । गुरुशून्यो यथा गच्छो, बहुवर्षाण्यजायत ॥ २३० ॥ ततोऽन्यगच्छसूरीणां, बहुधाऽभ्यर्थनं मया । विधाय कारयामासे, पूज्यानां पद-सङ्गमः ॥ २३१॥ ततो मन्त्रधरः कोऽपि, सूरिरन्यो विधीयते । यथा गच्छात् सूरिमत्रो, गच्छत्याम्न्नाथिको नहि ॥ २३२ ॥ तद्विज्ञप्तेर्देव गुप्तैर्निजा देशकरस्ततः । मन्त्राधारगुरुश्चक्रे, जयसिंहाह्वयः सुधीः ॥ २३३ ॥ तत्पद्वेऽभूद् वीरदेवो, वासुदेवोऽथ तत्पदे । मन्त्राधाराभिधा एवं तिस्रोऽभूवन् कियत्समाः ॥ २३४ ॥” 'भगवान् पार्श्वनाथकी परम्पराका इतिहास' जेवा विशाल ग्रन्थोना लेखक, उपकेशगच्छना वर्तमान आचार्य श्रीदेव गुप्त सूरिजी (पूर्वनाम ज्ञानसुन्दरजी )नो अहिं आभार मानवो उचित छे, के जेमणे म्हारी प्रार्थनाथी तत्काल आ लोक सामग्री सं. १९८७ मां म्हारा करेला हिन्दी अनुवाद साथे म्हने मोकलावी हती । कृष्णर्षि - गच्छ आ महामुनि कृष्णना नामथी 'कृष्णर्षि गच्छ' प्रसिद्धिमां आवेल ले, जेमांना विद्वान् मुनिओए अनेक स्थळे जिनमन्दिर - मूर्तियोनी प्रतिष्ठा करी-करावेली जाणवामां रचनादि अनेक शुभ प्रवृत्ति करेली जणाय छे । वाद-विद्यामां सारंग नामना वादीने विरंग बनावनार न्यायसारनी टीका वगेरे रचनार अन्य जयसिंहसूरिए वि. सं. १४२२मां रचेला कुमारपालचरित महाकाव्यमां पोताना पूर्वज तरीके उपर्युक्त कृष्णमुनि सम्बन्धमा उल्लेख कर्यो छे के "आर्य सुहस्तीना मुख्य शिष्य श्रीगुप्तसूरिथी चारणलब्धिना कारणथी चारणगण प्रख्यात थयो, तेनी चोथी शाखा वज्रनागरीमां, विटप नामना बीजा कुलमां कृष्ण मुनि थया । जेओ अनहद लब्धियोना वासस्थानरूप हता, भक्तो देवोथी वन्दन कराता प्रख्यात तपखी हवा, कृपा-सागर हृता । जेमणे मित्र - मरणना दुःखथी व्रत स्वीकार्य हतुं, जेमणे दुःखे ग्रहण करी शकाय एवा अभिग्रहो ग्रहण कर्या हता, जेमणे सपना झरथी आकुल प्राणीओने पगना पाणीथी उज्जीवित कर्या हता, जेमणे प्रतिवर्ष ३४ पारणां कय हतां, अनेक राजाओने प्रतिबोध आप्यो हतो; शमरूपी धनवाळा ते कृष्ण ऋषि हर्ष माटे थाओ । ते मुनिराजे पहेलां नागपुरमा पोताना वचनथी नारायण शेठ द्वारा उत्तम चैत्य ( जिन-मन्दिर ) करावीने, तेमां वीरथी ( ? विक्रमथी ) ९१७ वर्षमां आषाढ मासनी शुक्ल पंचमी तिथिए अन्तिम जिन ( महावीर तीर्थंकर ) नी प्रतिष्ठा करी हती; अने बंभ वगेरें ७२ गोष्टिको ( वहीवटदार ट्रस्टीओ )नी स्थापना करी हती । ते संस्कृत उल्लेख आ प्रमाणे छे अनेक आचार्योंए, अने आवी छे, तथा ग्रन्थ Page #46 -------------------------------------------------------------------------- ________________ प्रस्तावना १५ ६. जेणे भारतमां जिनवरोनी १ अवतरण ( देवलोकमांथी व्यवी मातानी कुक्षिमां अवतरवुं ), २ जन्म, ३ निष्क्रमण ( प्रव्रज्या ), ४ ज्ञान ( केवलज्ञान ), अने ५ निर्वाण ( मोक्ष कल्याणक ) नी भूमिओने संघ साथै बहु प्रकारे नमन कर्तुं हर्तुं ( तीर्थ-यात्राओ करी हती ) ७. जिन कल्पी जेवा जे मुनिए एक मासना, वे मासना, त्रण मासना, चार मासना खमण ( तप-उपवासो ) काय- क्लेश विना कर्या हता । ८- ९. भक्तिथी जेमनुं नाम ग्रहण करवाधी पुरुषो ( मनुष्यो ) नुं अनिष्ट कष्ट-संकट जल्दी नाश पामे छे; चाहे ते देवो, मनुष्यो के तिथंचोए करेलं होय, ग्रहो, भूतो, रोगो, उपसर्गो, मारि (मरकी) के शत्रु उत्पन्न करेलुं होय, अथवा चोरे, सर्प, मत्त राजाए, दुःखने के अशकुने करेलुं होय, ते क्षय पामे छे; सूर्यनां किरणोथी गाट अन्धकार भेदाय छे, तेमां विसंवाद क्या है ? १०. मसाणनी भूमिओमां सर्व ( आखी ) रात सुमेरुनी जेम अडग उभा रहेता जे महात्मा देवो वगेरेना बहु प्रकारना उपसर्गो बडे पण चलायमान करी शकाया न हता । " तत्रासीदपसी मलब्धि- वसतिर्वन्दारुवृन्दारकत्रातख्याततपाः कृपाजलनिधिः श्रीकृष्णनामा मुनिः । यो मित्र-व्ययदुःखतो व्रतमधाद् योऽभिग्रद्दान् दुर्महान्, दध्रे व्यालविषाकुलान् पद-जलैरुज्जीवयामास यः । प्रत्यब्दं चतुरुत्तरां व्यरचयद् यः पारणात्रिंशतं स क्ष्मापाल - विबोधनः शमधनः कृष्णर्षिरास्तां मुदे ॥ श्रीमन्नागपुरे पुरा निजगिरा नारायण श्रेष्ठितो निर्माण्योत्तमचैत्यमन्तिमजिनं तत्र प्रतिष्ठाप्य च । श्रीवीरान्नव • चन्द्र- सप्त- ( ९१७ ) शरदि श्वेतेषुतिभ्यां शुचौ बंभाद्यान् समतिष्ठपत् स मुनिराड् द्वासप्ततिं गौष्टिकान् ॥” - कुमारपालचरित महाकाव्य ( प्रशस्ति छो. २-४ ) वीररसमय वीरांक प्रसिद्ध हम्मीरमहाकाव्य अने रंभामंजरी नाटिका वगेरे रचनार राज-मान्य षड्भाषाविशारद महाकवि नयचन्द्रसूरि वगेरे अनेक कविओ एमना गच्छमां थइ गया । धर्कट ऊकेशवंशमां थयेला मूल नामना सुश्रावके पोतानी माताना श्रेय माटे ग्रहण करेल महावीर - चरित्र (त्रिषष्टिश. पु. च. पर्व १० ), पोताना गुरु उपर्युक्त गच्छना नन्नसूरि द्वारा सं. १३६८ मां कोलापुरीमां सभा व्याख्यानमां पंचायुं हतुं ( विशेष माटे जुओ पाटणजैनभंडार ग्रन्थसूची (गा. ओ. सि. नं. ७६ ताडपत्रीय वॉ. १, पृ. ३२७ - ३२८ ) वि. सं. १३९० मां हरिभद्रसूरिनी क्षेत्र संग्रहणीनी वृत्ति रचनार प्रभानन्दसूरि विगेरेए पोताने उपर्युक्त गच्छना जणावेल छे. ( पीटर्सन रि. ३, पृ. २७६ -२७७ ) पृथ्वीचन्द्रसूरिना पट्ट - विभूषण ए ज प्रभानन्दसूरिना सदुपदेशथी ओसवंशी सुचितिगोत्रवाळा सोमसिंहना पुत्रो पोतानी माता सोमश्रीना श्रेय माटे त्रिषष्टि श. पु. चरित पर्व ८ मानी ताडपत्रीय प्रति सं. १३९१ मां प्रहृण करी हती, जे खंभातमां शान्तिनाथ - ज्ञानभंडारमां छे । आज गच्छना वा. जयवलभना शिष्य पूज्य देवसुन्दरे वि. सं. १४९९ मां सरखतीपत्तनमां लखावेल वर्धमान विद्या -कल्प जेसलमेरमां होवानुं अम्हे जणान्युं छे. [ जुओ जेसलमेर-भंडार - प्रन्थसूची गा. ओ. सि. २१, पृ. ५८ ] उपकेशज्ञातीय ( ओसवाळ ) काकरीया - गोत्रवाळा सं. सोढले करावेल चन्द्रप्रभखामीना बिम्बने सं १५१७ मां आ ज गच्छना नयचन्द्रसूरिना पट्ट पर थएला जयसिंहसूरिए प्रविष्टित कर्तुं हतुं । आ सम्बन्धमां 'विक्रमनी नवमी सदीना प्रभावक जैन महात्मा कण्ह ( कृष्ण ) मुनि' ए नामनो एक लेख सात वर्ष पहेलां अम्हे लख्यो हतो, जे अहम्मदावादथी प्रकट थता 'जैनसत्यप्रकाश' मासिकना सातमा वर्षना सं. १९९७ ना दीपोत्सवी अंकमां पृ. १०७ थी ११६ मां प्रकाशित थयेल छे । Page #47 -------------------------------------------------------------------------- ________________ धर्मोपदेशमाला ११. जेमणे भारतवर्षमां अज्ञानरूपी गाढ अंधकारमां पडेला मनुष्योने जिन-वचनरूपी प्रदीप वडे सिद्धपुर ( मोक्ष )नो मार्ग प्रकट कर्यो हतो ( दर्शाव्यो हतो ) । १६ १२. जेमणे महासत्त्वशाली घणा राजाओ, द्विजो अने श्रेष्ठीओने प्रत्रजित कर्या हता; अने स्थाने स्थानमां बीजाओने अभय ( मंत्रीश्वर ) सरखा श्राद्ध - श्रद्धालु श्रावको कर्या हता । १३-१४. जेमणे घणा देशोमां, चतुर्विध श्रीसंघथी यात्रा करातां अनेक जिन-मन्दिरो कराव्यां तां । गुजरता ( गूजरात ) भरमां, नागउर ( नागोर, मारवाड ) वगेरे जे जे नगरोमां तेओ भोजन माटे पण वस्या, त्यां त्यां अनेक जिन-मन्दिरो थयां हतां । १५. जेमनो स्पर्श, कफ, मल-मूत्र अने मेल पण औषधिरूप थतां होई विविध व्याधिओने आश्चर्यकारक रीते नाश पमाडता ए ( महात्मा ) परम औषधिनो विभ्रम करावता हता । १६. एवा प्रकारना ते महामुनिना गुणोनो पार पामी शकाय नहि; अथवा गगनना विस्तारमा रहेलां द्रव्यो ( ताराओ ) नुं प्रमाण कोण जाणी शके ? विवरणकार जयसिंहाचार्य १७-१८. देवो अने मनुष्योवडे स्तुति करायेला, ते ( महात्मा कृष्णमुनि ) ना चरणोमां रहेल रज जेवा, जयसिंहाचार्य नामना असम - असामान्य शिष्यावयवे ( शिष्यरूप १ गूजरात नामनी प्राचीनताने सूचवतो, गूजरात नाम साथै साम्य धरावतो, प्राकृतभाषामां वपराएल आ गुजरता शब्दनो प्रयोग सं. ९१५ मां रचायेला आ प्राचीन ग्रन्थमां मळतो छोई महत्त्वनो गणी शकाय । आवो प्रयोग, आ पछी त्रीजे वर्षे सं० ९१८ मां लखायेला एक अन्य शिलालेखमां पण प्राकृतभाषामां मळे छे । पडिहार (प्रतिहार ) वंशी सद्गुणी राजा कक्कुके भक्तिधी जिनदेवनुं दुरित- विनाशक, सुख-जनक अचल भवन कराव्युं हतुं, अने ते सिद्ध धनेश्वरना गच्छमां गोष्ठिको ( व्यवस्थापको -- ट्रस्टीओ ) ने समर्पण क हर्तु ते भवननो सं. ९१८ नो शिलालेख, घटियाला ( जोधपुर- मारवाडराज्य ) मां छे; तेमां ते महाराजानी प्रशंसा करतां 'मरु- माडवहतमणी परिअंका अज्ज गुजरतासु' उल्लेख कर्यो छे; अर्थात् 'जेणे मरु... आर्य गूजरात वगेरे अनेक देशोमां पोताना सञ्चारित अने गुणो वढे जनोमां अनुराग उत्पन्न कर्यो हतो' - एवो त्यां आशय छे । 'जर्नल रोयल एसियाटिक सोसायटी' सन् १८९५ ना पृ. ५१६थी ५१८ मां, मुनशी देवीप्रसादजीना 'मारवाडना प्राचीन लेख' मां, अने सद्गत बाबूजी पूरणचंदजी नाहरना 'जैनलेखसंग्रह ' ( खण्ड १, पृ. २५६ थी २६१ ) मां पण कंइक अशुद्धि साथै ए लेख प्रकट थयेल छे । I प्राकृत गुज्जरन्ताशब्दने मळतो, संस्कृत गुर्जरत्रा शब्द, वि. सं. ९०० ना ताम्रपत्रमां वपरायेल जोवा जाणवा मळे छे । प्रतिहारवंशी महाराजा भोज ( १ ला ) ना दानपत्रमां एनो उल्लेख छे. त्यां दानमां अपायेल सिवागामने, गूर्जरत्राभूमिमां गणेल डेंडवानक विषय साधे संबद्ध सूचववामां आव्युं छे । तेवी रीते एज समयना बीजा दानपत्रमां, दानमां अपायेल मंगलानक ( मंगलाणा ) गामने पण गुर्जरत्रा-मंडलमा गणवामां आवेल छे; जे बने गामो हालमा मारवाडना जोधपुर राज्यमां गणाय छे। विशेष माटे जुओ एपिग्राफिया इंडिका [ वॉ. ५, पृ. २१०-२११]. प्राकृतमां गुजर देस, देसी भासा वगेरे प्रयोगो, अने संस्कृतमां गुर्जर शब्द प्रयोग एथी पण २-३ शतक जेटला प्राचीन समयना ग्रन्थोमां जोवा - जाणवार्मा आवेल छे । केटलाक साक्षरो 'गूर्जरराष्ट्र' शब्दना अपभ्रंश तरीके 'गुजरात' शब्दनी व्युत्पत्तिनी अवनवी कल्पना करता हता, तेमने आ 'गुज्जरन्ता' शब्दनो प्राचीन प्रयोग, विशेष योग्य विचार करवामां उपयोगी थशे । मारवाड अने गुजरातना गाढ निकट संबंधने समजवामां पण आ उल्लेख उपयुक्त थशे । Page #48 -------------------------------------------------------------------------- ________________ १७ अंशे ) अध्ययन करेला आगमने अनुसारे, श्रुतदेवीना प्रसादथी विमलगुणवाळी कुसुममाला जेवुं धर्मोपदेशमालानुं विवरण कर्तुं छे । प्रस्तावना १९. अज्ञान, राग, द्वेष वगेरे वडे जे कंइ अयुक्त रचायुं होय, क्षमा करीने, करीने श्रुतदेवीना गुणवाळा- श्रुतज्ञानीओ तेने सुष्टि ( सुसम्बद्ध ) करो । २०. आ सर्व आगमनी विधि प्रमाणे कहेवामां आव्युं छे, कल्पनाथी न्यून नथी; तेथी जिन वचनो प्रत्ये सतृष्ण ( स्पृहावाळा - श्रद्धालु ) सज्जनो आगम-भक्तिथी आ ( विवरण ग्रन्थ ) ने ग्रहण करो । दूर श्रुतदेवीना सान्निध्यथी रचना २१. जे ( धर्मोपदेशक ), आ ( ग्रन्थ )ने श्रुतदेवीना सान्निध्यथी रचेल चिन्तवी पर्षदामां वांचे, ते, तेना प्रभावथी बन्ध, मोक्ष वगेरेने जाणे छे । २२-२६. बन्ध वगेरेने परिहरतो, पोतानी शक्ति प्रमाणे मोक्ष माटे उद्यम करतो मनुष्य, निश्वये बीजा पुरुषार्थो वडे पण मुक्त थतो नथी; जेम धान्य माटे उद्यम करनार, पला (रा) लथी मुक्त थतो नथी. कारण के आ ( ग्रन्थ ) मां जिनोनुं, गणधरोनुं, चक्रवर्तीओनुं, बलदेवोनुं, वासुदेवोनुं, केवलज्ञानीओनुं, मनः पर्यवज्ञानीओनुं, अवधिज्ञानीओनुं, प्रत्येकबुद्धोनुं, जिनकल्पीओ वगेरेनुं चरित कद्देवाय छे, ते आ लोकमां चिन्तामणिनी जेम अनिष्टोनो विघात करनार अने चिन्तवेल सुखने आपनार थाय छे, तथा परलोकमां मोक्षना सुखने उत्पन्न करनार थाय छे । तेथी दुरितोना विघातने, अने आ लोकमां तथा परलोकमां जे कल्याणने तुं इच्छतो होय, आ ग्रन्थने तुं सांभळ, अने सर्व ( भव्य ) सत्त्वोने तुं वंचाव । आ ग्रन्थने वांचनार, सांभळनार अने आ ग्रन्थमां कहेल अनुष्ठानमां वर्तनार मनुष्य त्रीजा भवमां, अथवा सातमा, आठमा आदि ( मर्यादित ) भवोमां सिद्ध थाय छे । 1 २७. ज्यां सुधी द्वीपो अने समुद्रो विद्यमान छे, कुलपर्वतो, चन्द्र, सूर्य अने देवलोकमां देवो विद्यमान छे, त्यां सुधी नेमिचरित जेवुं मनोहर आ विवरण अस्खलितपणे पसरो - सर्वत्र प्रसार पामो । रचना - समय, राज्य, स्थल २८-२९. पश्नर वर्षोथी अधिक, नवसो संवत्सरो ( संवत् ९१५ ) व्यतीत येतां, भाद्रपद शुद्ध पंचमी अने बुधवारने दिवसे, स्वाति नक्षत्रमां, जनोनां मनने आनन्द १. लगभग चारसो वर्षो पहेलां रचायेली बृहद्दिपनिका नामनी प्राचीन जैनग्रन्थसूची, जे श्री जिनविजयजी द्वारा जैनसाहित्य संशोधक त्रिमासिकना भा. १, अं. २ मां प्रकाशित थयेल छे, तेना नं. १७० मां 'उपदेशमालावृत्तिः प्राकृता कृष्णर्षि - शिष्य- जयसिंह सूरिकृता ९१३ वर्षे' आवो उल्लेख छे । ते पछी नं. १७९ अने १८० मां जणाव्युं छे के “धर्मोपदेशमाला- लघुवृत्तिः ९१५ वर्षे जयसिंहीया । - विवरणं स्तम्भतीर्थ विना न ॥" ध० प्र० ३ Page #49 -------------------------------------------------------------------------- ________________ धर्मोपदेशमाला आपनार, श्रीभोजदेवनुं राज्य प्रवर्तमान हतुं, त्यारे, नागउर ( नागोर ) ना जिनायतमां (जिनमन्दिरना सान्निध्यमां ) आ विवरण समाप्त कर्यु | १८ ३०. विवरण करवाथी में जे कंइ कुशल उपार्जित कर्य होय, तेना बडे, भव्यो कवि साथै शाश्वत सुखवाळा मोक्षने प्राप्त करो । ३१. ए प्रमाणे जगत्मां प्रख्यात कृष्णमुनिना शिष्य जयसिंहसूरिए विमल गुणथी युक्त, धर्मोपदेशमालानुं विवरण अहिं रच्युं छे ।” विवरणनुं स्मरण पिण्डनिर्युक्ति (पृ. ६८ गाथा १८१ ) नी व्याख्यामां सुप्रसिद्ध व्याख्याकार मलयगिरिए नूपुरपंडिताना कथानकने जाणवा माटे धर्मोपदेशमाला - विवरणनो निर्देश कर्यो छे, ते आ प्रथम विवरणने उद्देशीने जणाय छे । जयसिंहसूरिना शिष्य शीलोपदेशमाला नामना प्राकृत १९५ गाथामय पोताने जयसिंहमुनीश्वरना विनेय तरीके जणाच्या छे - + अहिं जणावेल महाराजा भोजदेव, ते महाराजा नागावलोक ( बप्पभट्टिसूरि- प्रतिबोधित आम ) ना पौत्र जणाय छे, जे नागावलोकनो स्वर्गवास वि. सं. ८९० मां भाद्रपद शु. ५ शुक्रबारे थयो हतो, तेनो दुःखोद्गार दर्शावतो प्राचीन उल्लेख आ प्रमाणे मळे छे वि. सं. १३३४ उद्धृत करेल छे । प्रकरण रचनार जयकीर्तिसूरिए "मा भूत् संवत्सरोऽसौ वसु-शत-नवतेर्मा च ऋक्षेषु चित्रा, धिग् मासं तं नभस्यं क्षयमपि स खलः शुक्लपक्षोऽपि यातु । सङ्क्रान्तिर्या च सिंहे विशतु हुतभुजं पञ्चमी या तु शुक्रे, गङ्गातोयाभिमध्ये त्रिदिवमुपगतो यत्र नागावलोकः ॥ " मां प्रभाचन्द्रसूरिए रचेला प्रभावक चरित्रमां बप्पभट्टिसूरि प्रबन्धमां श्लो. ७२५ तरीके आ महाराजा भोजदेवे वि. सं. ८९५ मां बप्पभट्टिसूरि स्वर्गवासी थया, त्यारे घणो शोक दर्शाव्यो हतो, अने गुरुना देहना अभिसंस्कार - प्रसङ्गे पोतानुं उत्तरीय वस्त्र नाखी पोतानी आन्तरिक लागणी दर्शावी हती, ए वगेरे उल्लेख पण त्यां छे । आ महाराजा भोजदेवना राज्य- समयनो सं. ९१९ नो एक स्तम्भ लेख जाणवामां आव्यो छे, तेमां जणान्युं छे के - "परमभट्टारक महाराजाधिराज परमेश्वर श्रीभोजदेवनुं कल्याणकारी विजयवंत राज्य पृथ्वीमां प्रवर्धमान हतुं, ते समये, तेमणे आपेल पंच महाशब्द प्राप्त करनार महासामंत श्रीविष्णु [ ] ना भोगवटावाळा लुअच्छगिरमा श्रीशान्त्यायतननी समीपमां कमलदेव आचार्यना शिष्य देवे आ स्वम्भ कराव्यो हतो । संवत् ९१९ आश्विन शु. १४ बृहस्पति दिवसे उत्तरभाद्रपद नक्षत्रे आ स्तम्भ समाप्त थयो हतो । वाजुआ गगाए गोष्ठिक थइने आ स्तम्भ घड्यो हतो । शककाल सातसो चोराशी ७८४ ।” मूल सं. लेख दस पंक्तिमां आ प्रमाणे छे “ॐ परमभट्टार [ क ] - महाराजाधिराज परमेश्वर श्रीभोजदेव महीप्रवर्धमान कल्याणविजयराज्ये तत्प्रदत्त - पंचमहाशब्द-महासामंत श्रीविष्णु [ रा ] म- परिभुज्यमाके (ने) लुअच्छगिरे श्रीशान्त्यायत[न]- [ सं ]निधे श्रीकमलदेवाचार्य शिष्येण श्रीदेवेन कारा [पि]तम् इदम् स्तंभम् संवत् ९९९ अस्व (श्व ) युजशुक्लपक्षचतुर्दश्याम् वृ ( बृ ) हस्पतिदिने उत्तरभाद्रपद नक्षत्रे इदं स्तम्भ समाप्तं इति ॥ छ ॥ वाजुआ गगाकेन गोष्टिकभूतेन इदं स्तम्भं घटितम् इति ॥ छ ॥ शककाल सप्तशतानि चतुरशीत्यधिकानि ७८४ ।” - एपिमाफिया इण्डिका ( वॉ. ४, पृ. ३१० )नी अंग्रेजी लिपिमांश्री नागरीमां. Page #50 -------------------------------------------------------------------------- ________________ प्रस्तावना "इथ जयसिंहमुणीसर-विणेयजयांकत्तिणा कयमेयं । सीलोवएसमालं आराहए लहइ बोधिफलं ॥ ११५ ॥" संभव छे के ते आ जयसिंहसूरिना शिष्य हशे । [२] बींजु विवरण धर्मोपदेशमालान वीजें सुविस्तृत विवरण १२१७१ लोकप्रमाणर्नु छे, ते हर्षपुरीयगच्छना हेमचंद्रसूरिना प्रथम पट्टधर विजयसिंहसूरए वि. सं. ११९१ मां सिद्धराज जयसिंहना राज्य-समयगां रच्यु हतुं । तेनी ४३३ ताडपत्रोवाळी पोथी पाटणमा छे । तेनी प्रान्त प्रशस्ति अम्हे पाटण जैनभंडारोनी ग्रन्थ-सूची (गा, ओ. सि. नं. ७६ पृ. ३११ थी ३१३) मा दावी छे, पीटर्सन रि. ५, पृ. ८७ थी ९० मां पण छ । ते बीजु विवरण, अहिं प्रकाशित थता आ जयसिंहसूरिना विवरणनो ज विस्तार छे, पहेला विवरणमा जणावेली प्राकृत कथाओने ज बीजा विवरणमा विस्तारथी जणावी छ । बीजा विवरणनी प्रशस्ति (श्लो. २१)मां, पूर्वना आ विवरण- स्मरण आवी रीते कयुं छे - "धर्मोपदेशमाला-विवरणमासीचिरंतनं तनुकम् । यत् तत् तेन सविस्तरमारचितं रसिकलोक-मुदे ॥" [३] जीजी विवृति वृहद्गनछमां सुप्रसिद्ध वादी देवसूरिनी परंपरामा मदनचन्द्र सूरिना शिष्य मुनिदेवसूरि थइ गया, जेमणे वि. सं. १३२५ मां शान्तिनाथ-चरित रच्युं हतुं, तेमणे आ धर्मोपदेशमालानुं संस्कृत कथाओवाळुत्रीगँ विवरण रच्युं हतुं, पाटणमां तेनी ताडपत्रीय प्रति छे. पाटण-जैनभंडार-ग्रन्थसूची( गा. ओ. सि. नं. ७६, पृ. १०१)मा उपदेशमाला-विवृति नामथी सूचवायेल, ते आ ज छे । त्यां प्रारम्भमां कृष्ण पिने 'सुगृहीत-नामधेय, भविक लोकोना शोकने हरनारा' जणाव्या छ, तथा 'जेमनो तपरूपी कल्पवृक्ष लब्धिरूप अविरल फळो वडे 'फळ्यो हतो' तेम जणाव्या पछी तेमना शिष्य प्रथम विवरणकार-जयसिंहसूरिनु स्मरण कयु छे के जेमनां शास्त्ररूपी वृक्षनां अर्थरूप पुष्पोनो संग्रह करी में आ वृत्ति रची छे - “जयति सुगृहीतनामा कृष्णमुनिर्भविकलोकशोकहरः । यस्य तपः-कल्पतरुलेब्धि-फलैरविरलैः फलितः ॥ ७ ॥ तस्यान्तरारिविजयी जयसिंहमूरिः, शिष्यो बभूव भववारिधियानपात्रम् । तत्प्रेरणानुगुणनित्यगतिप्रवृतिं, तनोम्यहमिमामनुकूललब्ध्यै ॥ ८ ॥ शास्त्र-छमस्यास्य स सूरिवर्यो यान्यर्थ-पुष्पाणि पुरा चिकाय ।। तान्येव संगृह्य तनोमि वृत्ति मालामिवैतां प्रतिभागुणेन ॥ ९ ॥” आ वृत्तिनी लीबडीना जैनज्ञानभंडारनी नं. १२९१ पोथी सं. १४९५ मा लखायेली छे, तेमा नं. ६६५० जणावेल ले। बृहट्टिपनिका नामनी प्राचीन जैनग्रन्थसूची नं. १७९ मां आवो उल्लेख प्रकट थयो छे- "धर्मापदेशमाला-वृत्तिः ११९० वर्षे मुनिदेवीया ६८००।" अने आना आधारे प्रो. वेलणकरे संकलित करेला 'जिनरत्नकोश' (पूना, भाण्डारकर ओरिएण्टल रिसर्च Page #51 -------------------------------------------------------------------------- ________________ २० धर्मोपदेशमाला इन्स्टिट्यूट द्वारा प्रकाशित पृ. १९६) वगेरेमा एनी रचना सं. ११९० मा सूचवेली छ । वास्तविक रीते आ ग्रन्थकारे शान्तिनाथचरित सं. १३२२ मां रच्यु हतुं, जेनो उल्लेख अम्हे जेसलमेर-भाण्डागारीय ग्रन्थसूची( गा. ओ. सिरीझ नं. २१)मां, अप्रसिद्धग्रन्थ-ग्रन्थकृत्परिचय(पृ. ५२)मां दर्शाव्यो छे. ए शान्तिनाथ-चरितर्नु स्मरण आ वृत्तिना प्रारम्भमां होवाथी अने तेना संशोधक समकालीन प्रसिद्ध प्रद्युम्नसूरिनु पण स्मरण होवाथी आ वृत्तिनी रचना सं. १३२२ पछी, सं. १३२४ लगभगमां थई होवी जोइए। उपर्युक्त उल्लेख आ प्रमाणे छे "श्रीशान्तिवृत्त-चैत्य-स्थपतिधर्मोपदेशमालायाः । एतां रचयति वृत्तिं श्रीमान् मुनिदेवमुनिदेवः ॥ १० ॥ श्रीदेवानन्द शिष्यश्रीकनकप्रभ-शिष्यराट । श्रीप्रद्युम्नश्चिरं जीयात् प्रत्यग्रग्रन्थशुद्धिकृत् ॥ ११ ॥" आ मुनिदेवसूरिना नाममा रहेल ‘मुनि' पदने भ्रान्तिथी विशेषण समजी, देवसूरि नाम होवानुं सूचन पीटर्सनना रिपोर्ट १, पृ. ४ मां भूलथी कयुं हतुं, तेनी नकल पाछळना अनेक लेखकोए करी जणाय छे । वास्तविक रीते मुनिदेवसूरि एवं नाम समजवू जोइए । विशेष माटे जुओ जे. भां. ग्रन्थसूची( अप्रसिद्ध० पृ. ५२-५३), तथा पाटणजैनमां. ग्रन्थसूची (पृ. १०९-११०), अने 'कण्हें ( कृष्ण ) मुनि' नामनो अम्हारो पूर्वोक्त लेख । ___ आधारभूत उपयुक्त पुस्तिकाओनो परिचय । धर्मोपदेशमालानी जयसिंहसूरिना विवरण साथेनी नीचे जणावेली ४ प्राचीन पोथीओनो उपयोग अम्हे आ ग्रन्यना संशोधन-सम्पादनमां को छे, पाठान्तरो दर्शावता त्यां त्यां ह., क., ज., प. एवी संज्ञाओथी सूचवी छे, तेनो परिचय अहिं आपवामां आवे छे [१] ह. आ संज्ञाथी सूचवेली पोथी हंस विजयजी मुनिराजना शास्त्र-संग्रहनी, वडोदराना आत्मारामजी-जैन ज्ञानमन्दिरमांनी छे, ते ताडपत्रीय पोथी १०७ पत्रनी, अंतमा थोडी अपूर्ण छे. प्रकाशित पृ. २१२ मां सूचवेला भाग सुधीनी छे; पडीमात्रामा मनोहर मध्यम अक्षरोमां लखायेली थोडी अशुद्ध छे, किनारो पर केटलेक स्थळे सुधारेल छ । १०३ पत्रनी बीजी बाजू, तथा १०४ पत्रनी पहेली बाजूना अक्षरो घसाइ झांखा पडी गएला होइ कष्टथी पंचाय तेवा छे । लंबाई एक हाथ-प्रभाण, अने पहोळाई ३ आंगळप्रमाण १६८४२४ इंच प्रमाणना प्रत्यक ताडपत्रमा बंने बाजूनी मळी प्रायः १६ सोळ पंक्तियो छे, प्रत्येक पंक्तिमा प्रायः १०८ अक्षरोनो समावेश करवामां आव्यो छे । आ पुस्तिकानो अंत भाग अपूर्ण होवाथी, प्रशस्ति वगेरे भाग न होवाथी, पोथी लखायानो निश्चित संवत् वगेरे सूचवी शकाय तेम नथी, अनुमानथी ते तेरमी अथवा चौदमी सदीमा लखाएली धारवामां आवे छे । आ पोथी, संपादनमा मुख्यतया आधारभूत थएली छे, तेना प्रथम पत्रनी प्रतिकृति( फॉटो) करावी अहिं प्रारम्भमां दर्शाववामां आवेल छे । Page #52 -------------------------------------------------------------------------- ________________ प्रस्तावना [२] क. आ संज्ञाथी सूचवेली पोथी, प्रवर्तक मुनिराज श्रीकान्तिविजयजीना शास्त्रसंग्रहनी, वडोदराना जैनज्ञानमन्दिरनी छे । ते १२"x४३" इंच लंबाई, पहोळाइवाला कागळो पर लखाएली छे, छतां सोमसुन्दरसूरिना समयमां-पन्नरमी सदीमा लखाएली प्राचीन जणाय छे. तेना प्रथम पत्र उपर लाल श्याहीथी करेलु नन्द्यावर्तनुं मांगलिक चिह्न छे, अने प्रत्येक पत्रमा पहेली बाजू गध्यमा १ लाल चन्द्राकार तिलक, अने बीजी बाजू ३ लाल तिलकोनी निशानी छ । लखावनारे आ पहेला अनेक ग्रन्थो आवी रीते एक ज लेखकद्वारा लखाव्या हशे, तेम सूचवती आ पोथीमां चालु पत्र-संख्या १३६८ थी १४४७ जणाववामां आवी छे, तथा आ ग्रन्थ पूरती जूदी पत्र-संख्या १ थी ८० जणावेल छे, जमणी बाजू ताडपत्रीय पोथी प्रमाणे प्राचीन लिपिमां सांकेतिक अक्षरोमां पण तेनुं सूचन छे, पडीमात्रामा मनोहर अक्षरोमां शुद्धाशुद्ध लखाएली आ पोथीमा प्रत्येक पत्रमां, बंने बाजूनी मळीने ३२ पंक्तियो, अने प्रयेक पंक्तिमा प्रायः ७२ अक्षरोनो समावेश करेलो छ । तेना छेल्ला पत्रनी प्रतिकृति ( फॉटो) करावी अहिं दर्शावेल छ । [३] ज. आ संज्ञावाळी पोथी, श्रीजिनविजयजी द्वारा जेसलमेरथी आवेली छे, ते कागळो पर स्थूल अक्षरोमां लखायेली छे। लंबाई एक वेंत अने सात आंगळ, तथा पहोळाई सात आंगळ, इंच १३४५ पत्र-संख्या १४३ छे । वधारे अशुद्ध छे । तेना प्रत्येक पत्रमा बंने बाजूनी मळी २६ पंक्तियो छे, प्रत्येक पंक्तिमा प्रायः ४८ अक्षरो छे । श्याहीमां गुंदर वधारे होवाथी तेनां पानां एक बीजा साथे चोंटी जाय छे, बहु संभाळथी तेनो उपयोग करवामां आव्यो छे. तेनां ९१ पत्रो ज प्रथम मळ्यां हता, ग्रन्थनी प्रकाशननी समाप्तिना समये बाकीनां पानां पण जोवा मळ्यां हतां । पोथीना अंतमां जूदी जणाती लिपिमा लखवानो संवत १६७७ वगेरे जणावनारी अशुद्ध पंक्ति, पृ. २३० नी टिप्पनीमा अम्हे प्रकट करी छे । जेसलमेर(मारवाड )ना भंडारोनी वर्णनात्मक ग्रन्थ-सूची [ गा. ओ. सिरिन नं. २१, पृ. १३, ५३ ] मां अम्हे आ पोथीने त्यांना तपागच्छना उपाश्रयना भंडारमा रहेली जणावी छ । [४] प. आ संज्ञा अम्हे पुण्यपत्तन( पूना )ना भांडारकर ओरिएन्टल रिसर्च इन्स्टिट्यूटनी पोथी माटे सूचवेल छे । प्रारंभनां २ पत्र विनानी पत्र ३ थी ९९ वाळी कागळो पर लखायेली ते पोथी बहु अशुद्ध होवाथी अने श्रीजिनविजयजी पासे त्यांथी मागणी आववाथी जल्दी पाछी मोकलावी आपी हती, एथी ते बहु उपयोगी थइ नथी । [५] आ उपरान्त, धर्मोपदेशमालाना सं. ११९१ मा विजयसिंहसूरिए रचेल विस्तृत प्राकृत कथाओवाळा १४४७१ श्लोक-प्रमाणवाळा बीजा विवरणनी आधुनिक लखायेली अशुद्ध पोथीनो पण आमां प्रसंगानुसार उपयोग कर्यो छे, ते २९९ पत्रवाळी पोथी, वडोदराना जैनज्ञानमंदिरनी, मुनिराज श्रीहंस विजयजीना शास्त्र-संग्रहनी नं. ६११ छ । [६] धर्मोपदेशमालानी मुनिदेवसूरिए सं. १३२४ लगभगमां रचेली संस्कृत कथावाळी त्रीजी वृत्तिनो पण आ संपादनमां प्रसंगानुसार उपयोग करवामां आव्यो छे । ग्रं. ७२२.० सूचवेली ते पोथी, मुनिराज श्रीहंसविजयजीना उपदेशथी सं. १९६६ मां Page #53 -------------------------------------------------------------------------- ________________ धर्मोपदेशमाला पाटणमां लखायेली छे, स्थूल मनोहर लिपिमां परन्तु अशुद्ध लखाएली २४७ पत्रोत्राळी आ पोथी पण उपर जणावेला तेमना संग्रहनी नं. ४९६ छे । आभार-प्रदर्शन क्रमांक १, २, ५, ६ पोथीओ लांबा समय सुवी उपयोग करवा आपवा माटे विद्वर्य मुनिराज श्री पुण्यविजयजीनो, अने मुनिराज रमणिकविजयजीनो, तथा क्रमांक ३,४ पोथीओ माटे आचार्य श्रीजिनविजयजीनो, अने ते ते संस्थाना व्यवस्थापकोनो पण हुं अन्तःकरणथी आभार मानुं हुं । २२ उपर्युक्त ह. लि. प्रतियो उपरान्त आवश्यकसूत्र ( जिनदासगणि महत्तरनी चूर्णि हरिभद्रसूरिनी अने मलयगिरिनी वृत्ति साथे ), तथा विशेषावश्यकभाष्य ( मलधारि हेमचन्द्रसूरिनी वृत्ति साथे ), नन्दीसूत्र ( चूर्णि अने वृत्तियो साथै ), उत्तराध्ययनसूत्र ( चूर्णि अने वृत्तियो साथे ), ज्ञाताध्ययन ( वृत्ति साथै ), धर्मदासगणिनी उपदेशमाला ( सिद्धर्षि वगेरेनी वृत्तियो साथै ), हरिभद्रसूरिनो उपदेशपद ग्रन्थ ( वृत्तियो साथै ) वगेरे सम्बन्ध धरावता प्रसिद्ध सिद्धान्तादि ग्रन्थोनो उपयोग पण में आ ग्रन्थना संशोधनमां, विशेष शुद्धि माटे, पाठान्तरादि-निरीक्षण माटे, कथानकोनी तुलना करवा माटे, तथा भाषा-रचनादि-विचारणा माटे प्रसंगानुसार कर्यो छे, ते कृतज्ञताथी सहज जणावुं हुं । आचार्य श्रीजिनविजयजीए आ ग्रन्थना संशोधनमा धैर्य राखी पहेलेथी छेल्ले सुधी निरीक्षण कर्तुं छे, अने प्रसङ्गानुसार सूचनो कर्यां छे, तथा विद्वद्वर्य मुनिराज श्रीपुण्यविजयजीए, अने प्रसिद्ध पं. बेचरभाई आदिए आ ग्रन्थनो प्रकाशित केटलोक भाग अवकाश प्रमाणे तपासी केटलीक सूचना करो हती, तथा पाठान्तरो मेळववामां मि. महादेव अनंत जोशीए सहायता करी हती, ते सर्वनो हुं अहिं आभार मानुं हुं । उपसंहार आ ग्रन्थमा सम्पादनमां एवी रीते अनेक प्रकारे यथामति शक्य प्रयत्न करवामां आव्यो छे, बनती सावधानताथी संशोधन करवामां आव्युं छे; अन्तमा शुद्धिपत्रकनी योजना करी छे, छतां मति मन्दताथी, दृष्टि-दोषथी, प्रसादयी, अथवा मुद्रणालय आदिना कारणथी कोई स्खलना रही गई होय, तो ते क्षन्तव्य गणी विद्वज्जनो सुधारी पठनपाठनादि करशे अने अम्हने सूचववा कृपा करो, एवी आशा छे ! विक्रमसंवत् २००५ माशु पंचमी, गुरु वटपद्र विद्वदनुचर लालचन्द्र भगवान् गान्धी । पं. लालचन्द्र भगवान् गान्धी ठे. लिंबडा पोल, बडोदरा Page #54 -------------------------------------------------------------------------- ________________ पृष्ठे 3 34 19 2 AR ACE AF & AM 2 १७ " १३ १५ १५ २० २३ " २५ २८ 22 २९ ३० ३१ " ३२ در ३६ 33 ३९ ४५ पङ्की २५ २८ v १८ ९ १० ११ १२ २९ २२ २५ 7 २२ ६ ९ ११ २३ २४ २२ ११ 33 २६ ३० ५ १६ २३ १५ १८ अशुद्धम् णी-भणो । उल ७ कालंमि सगलाह पंचायण्णा सोक्षेण झु भोजसाओझेण ओ सोज्यं गिराव जर मंति जय सिद्ध संखाए બો 'जं एयं लेखिया तारिसम्मि रयणाएहिं शुद्धिपत्रकम् । शुद्धम् जीमणो णउल सलाह पंचयण्णा जोज्झेण जु जोज्झा जोज्झेण जो भरणीए युज्यन्ते - मे हनिः झिज्झिमाउ पुटर च्छोड़े નો णिरव (इ) यरेयरेस् णुग्मयतणुओ Sणुगयत्तणओ तेरिच्छाय सं बाय अंति जयसि द मलाई | ए ( परोड ) तेरिच्छायें- ( ? )सं"जे एयंο" पथ 0 लेखया नारिस [य] रयणा [इ] एहिं कालं मि पृष्ठे ४५ झिज्झिउमा | पुड [ ओ ] उच्छोरे ४७ वावाएइ उज्झउं कंचन-पर ५१ ५४ ५६ 1215 33 ६३ ६५ こい もぐ " ६५९ " ७९ म्मिय! ८४ 619 190 33 ७८ मद्दाए "" नियुज्यन्ते १०८ मेहनि ११४ १ १२४ १२५ १२६ १२७ वा वाएद उज्झर (य) कंचणा पर १८४. "घणेण १४७ घणेण० मंगलेण [य]ण जओ० [ पद्य ] १५२ -मवि -मधि १५३ पाँ १४ २३ २४ ३२ 7 २ ९ २८ १० S ३७ ५. ३५ ३ २६ פין ६ १५ १७ १ १० १२ ८ 6 १८ २६ '', २ ८ १७ अशुद्धम् कहिं वेश्यां अटू सदयं (हिं से ) सइए -सय -संका ससणाए -सुते हिं उज्जाण ( पिय ) पव्त्रा (चा? )य बिमाले ० ओ पया णिखे સો न किं ता - इरेहिं घेत्तं झरय -सत्त 'एयाई• श्रोव - चिता दुम्भुणि निहर मायंग -हरियं गभर उवसग्ग महावीरो -माणाए गणा 'मणाग' शुद्धम् कह वश्यां अनु सदयं सईए -सयण संकासा -साणयाए सत्तेहिं उ जाण ( पियय ) पव्वाय विमा (पा) 藤 लु पयाणि खे उ ता किं न - रेहिं घेत्तुं झरय - सत्तू " एयाइं० [ पद्य ] धोय -चित्ता दुमुणि निट्टर - भयंग - हरयं गन्भ [ग] ए उवसग्ग [ ज ]महावीरः -मणाए गणणा 'मणग' Page #55 -------------------------------------------------------------------------- ________________ शुद्धिपत्रकम् । पतो अशुद्धम् शुद्धम् पृष्ठे १५३ १५९ अशुद्धम् नि हद पुण्णादे शुद्धम् निजहर पुण्णाहे १९ १७४ १७६ १७८ ११ किंचिल्लिंग२७, ३० सउलिया पडिपडखयरीसचेयणारस्सया -लियामातयाणु किलिंचसउलि(णि ) याघेत्तण जणे पडियडखह(इ)यरीसचेयणरसया -लियमातयण १८४ ११ १४ १८ घेत्तण जण दस्स मय माय-नवोप | १९.० १५ सात्त मारुओ निः विया बा सकल मारओ निवटियाविस संठाइय ANANE ... CEDANS विसः विहन्नु न इ पुमुलं जडोविजलया खयहराप्रद्वेष्ट्यन्यः २१ १९२ संठा(ला) इयविह (हि) न इ(ति)पुसूर्ख ऋजुर , विजुलया खयराप्रद्वेष्यन्यः । २०० नियुज्यन्ते २०५ मेऽहनि २२५ विजओ २२७ -शकल-पच्चरके(तिय)सेहिं पि ईरिसं गच्छंतीए तयव'वसणि' वाणिज -रहा दुःखिनः केसे(देवे)हिं नि रिसं गया, तीए तगाव'वसण' वणिज(ज) -रहाए दुःखिताः ११ २३ युज्यन्ते भे! सुणियं मे हनि[:] -विजिओ मे मुणियं वु (विय)त्तो १७३ वृत्तो M Page #56 -------------------------------------------------------------------------- ________________ श्रीजयसिंहसूरिविरचितं धर्मोपदेशमालाप्रकरणम् । [सविवरणम् ।] ६०॥ नमः श्रीश्रुतदेवतायै ॥ प्रणिपत्य जिनं श्रुतदेवतां च धर्मोपदेशभालायाः। वक्ष्यामि विवरणमिदं गुरूपदेशेन विस्पष्टम् ॥ अत्र कश्चिदाह - नारब्धव्यं विवरणमिदं प्रयोजनरहितत्वात् , कण्टकशाखा-मर्दनवत् । तथा निरभिधेयत्वात , काकदन्त-परीक्षावत् । तथाऽसम्बद्धत्वात् , दश दाडिमानि, पर्ट अपूपा इत्यादिवाक्यवत् । तदमीपां हेतूनां असिद्धत्वप्रदर्शनार्थं प्रेक्षावन्त(तां) प्रवृत्त्यर्थं च प्रयोजनादि पूर्व प्रदर्यत इति । उक्तं च "प्रेक्षावन्त तां) प्रवृत्त्यर्थ फलादि तु( त्रि)तयं स्फुटम् । मङ्गलं चैव शास्त्रादौ वाच्यामिष्टार्थसिद्धये ॥" इत्यतः प्रयोजनम् , अभिधेयं, सम्बन्धो(न्ध) मङ्गलं च प्रदर्शयन् गाथाद्वयमाह प्रकरणकारः सिज्झउ मज्झ वि सुयदेवि ! तुज्झ भ(स)रणाउ सुंदरा झत्ति । धम्मोवएसमाला विमल-गुणा जय-पडाय व्व ॥१ जिण-सिद्ध-सूरि-उज्झाय-साहु-सुयदेवि-संघ-नाणाणि । धम्मोवएसमालं थोऊण भणामि सुय-विहिणा ॥ २ | सिध्यतां ममापि श्रुतदेवि ! तव स्मरणात् सुन्दरा झटिति । धर्मोपदेशमाला विमलगुणा जगत्पताकेव ॥१ जिन-सिद्ध-सूरि-उपाध्याय-साधु-श्रुतदेवि-संघ-ज्ञानानि । धर्मोपदेशमालां स्तुत्वा भणामि श्रुतविधिना ॥ २] तत्र प्रयोजनं द्विविधं कर्तृ-श्रोत्रपेक्षया । पुनरेकै द्विविधं परापरभेदात् । तत्र परं कर्तुः शिवगति, [अ] परं तु सत्त्वानुग्रहः । श्रोतुरपि परं मोक्षावाप्तिरेव, अपरं तु प्रकरणार्थावगमः । अभिधेयं धर्मोपदेशाः । सम्बन्धस्तु वाच्य-वाचक-लक्षणः । स च प्रकरणान्तर्गत इति कृत्वा न पृथगुक्तः । तत्र वचनरूपापन्नं प्रकरणं वाचकम, वाच्यं तु प्रकरणार्थः । 25 १ क. यां। २ ह. था। सं' । ३ ज. र्शत। ४ ज. °दिच्छत। ५ ज. °च्य नु। Page #57 -------------------------------------------------------------------------- ________________ धर्मोपदेशमालायाम् मङ्गलं तु जिनादीनां स्तुतिः । तत्र प्रथमगार्थया प्रकरणकारो विशिष्टवाक्प्रवृत्त्यर्थं श्रुतदेवतां विज्ञपयति स्म । द्वितीयगाथया तु जिनादीनामशेपविघ्नोपशान्तयेऽभिलषितार्थसिद्धये स्तुतिमाहेति समुदायार्थः । अधुनाऽवयवार्थोऽभिधीयते -सिध्यतां निप्पदातां ममापि, यथा प्राक्तनकवीनामित्यपिशब्दार्थः । हे श्रुतदेवि ! हे वारदेवि! तव स्मरणात् चिन्तनात , 5 सुन्दराऽत्यन्तप्रधाना, झटिति आशु, धर्मप्रधाना उपदेशा धर्मोपदेशाः, तेषां माला पद्धतिः, विमला निर्मला वाच्यादिगुणा यस्यां सा तथा । जगत्पताकेवोपमा । तस्यां गुणास्तन्तवः, तस्याः । प्रथमगाथाऽवयवार्थः १ । रागादिजेतारो जिनाः, सिद्धा निश्चितार्थाः, सूरय आचार्याः, उपाध्यायाः सूत्रदाः, साधवो मुनयः, श्रुतदेवता प्रवचनाधिष्ठात्री, संघः श्रमणादिश्चतुर्विधः, ज्ञानानि मत्यादीनि । जिनाश्च सिद्धाश्चेति द्वन्द्वः । एतानि स्तुत्वा धर्मोपदेशमालां भणामि ब्रवीमि श्रुतविधिनाऽऽगमानुसारेण नागमव्यतिरिक्तामिति भावः । द्वितीयगाथाऽवयवार्थः ॥ २ ॥ __ सांप्रतं धर्मोपदेशाः प्रोच्यन्ते । तत्रापि चतुर्विधधर्ममाश्रित्य प्रथमं दानधर्ममभिधित्सुराह - कालोवयोगि संतं पत्ते पत्तंमि धम्म-सद्धाए । सव्वोवाहि-विसुद्धं धणो व देजाहि मुणि-दाणं ॥ ३ [ कालोपयोगि सेत् पात्रे प्राप्त धर्मश्रद्धया । सर्वोपाधि-विशुद्धं धन इव दद्यात् मुनिदानम् ॥३] कालः समयावलिका-मुहूर्तादि-लक्षणः, तत्रोपयोगोऽस्य दानस्य तत्तथा । सद विद्यमानं, पात्रे मुनौ, प्राप्ते आगते, धर्म-श्रद्धया, न बलाभियोगादिना, सर्वोपाधि-विशुद्धं सर्वविशेषण20 विशुद्ध द्विचत्वारिंशद्दोषरहितमित्यर्थः । उपाधेर्विशेषणम् । धन इव दद्यान्मुनिभ्यो दानं घृतादिना सर्वोपाधिविशुद्धं मुनिदानमिति । भावार्थः कथानकसमधिगम्यः । तँच्चेदम् - ~ [१. दाने धन-कथा] - दीवोदहि-कुलपवय-मज्झ-विरायंत-सासय-सरूवो। अत्थि सुरसेल-सरिसो जंबुद्दीवो जिणिंदो छ । 25 तत्थ वि अवरविदेहं सग्ग-समं, अहव ताओ अमहियं तित्थयर-पाय-पंकयविभूसियं तं ख(खु)णय सग्गं । तत्थ य सुविभत्त-पागार-ट्टालय-गोपुर-देउल-धवलहरारामुजाण-विहारं खिइपइंडियं नाम नैयरं। जंच, संख-वयणं पिव महासत्ताहिटियं, पहाण-गुणाणुगयं च । रामायणं पिव रामाहिराम, सुवन्न-रयणुज्जलं च । सुगय-चयणं पिव धम्म॑कित्ति-सणाहं, ० विहाँहिट्टियं च । जिणिंद-वयणं पिव महापुरिस-चरियाणुगयं, मुप्पमत्थं च । १ ह. क. ज. थाया। २ ह. क. क्य । ३ क. ज. थयाव। ४ ज. मदा। ५ क. ज. संतं सत्। ६ क. भवो । ७ ज. तथे। ८ ज. तत्था । ९ज, ताउ। १. के. °37°। ११क. खइपय०. ज. खिपर। १२ क. नरयं । १३ क. 'णुगु। १४ ह. ज. धर्म'। १५ क. दिद्धि । Page #58 -------------------------------------------------------------------------- ________________ दाने धन-कथा । जत्थ य लोयाणं दार्णमि वसणं, जसंमि लोहो, सत्थागमेसु 'चंता, संत-गुणत्तमि मुहरया, गुरु-जणणि जणय- कर्जमि वावडत्तणं ति । अवि यहरि - सरिसा रायाणो धणिणो वेसमण- विब्भमा तत्थ । रमणीओ रइ- सरिसा ललियं सुरकुमर-संकासं ॥ तत्थ य रायाणिय- जस-पवाह- धवलिय- दियंतराभोगो । पणइयण- पूरियासो जियसत्तू कप्परुक्खोव || अह तत्थ चैव निवसइ दीणाणाहाण वच्छलो इन्भो । आनंदिय - जियलोओ वेसमण-समो घणो णामं ॥ जो य, सरयागमो व गुण-चयरट्ठाणं, पाउसो व सजण-बरहीणं, हिमागमो जणकुंदलयाणं, सिसिरो रिउ-कमल-संडाणं, वसंत-समओ मयणसिरीए, णिदाहकालो पडिव - 10 क्ख - जलासयाणं ति । अवि [य] - कामो व कामिणीणं पणईणं कप्पपायवो चंदो । बंधु कुमुयागराणं, दिवसेयरो पाव - तिमिरस्स || अन्ना राईए सुत्त - विउद्वेण 'चैतियमणेण अवो ! किमणेण अणिव्वडिय - पुरिसयारेण पुचपुरिसजिएण विहव- वित्थरेण ? ता गंतूण देसंतरं, समजिऊण अत्थं, पूरेमि पणदणो, तोसेमि बंधुणो, समुद्धरामि दारिद्द - महापंक- खुत्ते दीणाणाहाइणो ति । सोच्चि जयंमि जाओ परत्थ-संपाडणं खु जो कुणइ । अरहट्ट - घटी - सरिसे संसारे को किर न जाओ ? || १ जनिता । ७ ज. अस्थिजणया । एवं च भावेंतस्स पभाया रयणी, कथं गोस- किच्चं । आपुच्छिया बंधुणो, निरूवावियं पत्थाण-गमण-वासरं । गहियाणि परदेस -गमण जोग्गाणि विचित्त-भंडाणि । घोसावियं 20 च नगरे - जो धणेण सह वच्चर, तस्स अस्थियजण - पाउग्गेणं धणो उदंतं ताव वहइ, जाव वसंतपुरं पत्तो हविस्सर त्ति । तं च सोऊण पयट्टा अणेगे समण - बंभण - किविण-वणीमगासाहु यति । अवि य न्हाओ कय-बलिकमो सिय-वत्थाभरण - कुसुम - सोहिल्लो | सत्थाणुगओ सुंरगुरु व ॥ गराओ - ओ मत्त महागदो व वियरंतो दाणं, सियपक्ख-मयलंछणो व वडुंतो जण-मणयणानंद, कप्पपायवो व पूरंतो मणोरहे, कमेण पत्तो तमालाभिहाणाए अडवीए ति । जा य, भारह-कह व अज्जुणालंकिया, हरिण । उल-संगया य । कच्चायणि पयलिय - खग्ग- भीसणा, रत्तचंद्णालंकिया य । पओस संझव पणच्चिय- नीलकंठा, पञ्ज लिय-दीविया य । पाउससिरिव्व करि-सयाउला, हरि-सद-संगया य । जणय - तणय 39 वणिसियराहिट्टिया, मयणाणुगया य । लंकापुर व सुवन्न-सालालंकिया, पलासाणुगय त्ति । जा य, अपरिमिय पण्ण-संचया वि सत्तपण्णालंकिया । पुप्फवई वि "यपत्ता । क्रूर - सत्ता हिट्टिया विमुणिगण - सेविया । मयणाणुगया वि पणट्ट-धम्मक ति ॥ अवि य < 1.154° 12 41 • क. "इमाई'। ९ ३ ज. पूषा । ५ ह. क. ज. सइरा । ६ ज. चिति । . सुगु, ज. सइ । १० ज वियत्ता वि । 2 5 15 25 Page #59 -------------------------------------------------------------------------- ________________ 5 10 15 20 25 30 ४ धर्मोपदेशमालायाम् सललिय-पय-संचारा पयडिय-मयणा सुवण्ण-रयेणेला | मरहट्ठयभासा कामिणी य अडवी य रेहति ॥ को पुण तइया कालो ? संताविय- धरणि-मंडलो गेम्हो । कुनरिंदे संरेच्छो वोलीणे तंमि घण-समओ ॥ संपत्तो अडवीए तडिच्छडाडोय - भासुरो दूरं । संताविय - विरहि यणो सुदूरहो मयण-बाणो व ॥ हरि-कोदंड - विणेग्गय- धारावाणेहि विरहि हिययाई । मेणाभेण्णाई घणो विजोजोएण जोएइ || सामल - वयणो गयं बेजोजोएण जोयए गिम्हं | संताविय धरणियलं खलो व धणु-संगओ जलओ ॥ दूरुण्णय - गैरुय-पओहरेसु रेहइ बलाय-रेंच्छोली । पाउससिरीए हारावलि व कंदोट्ट-णयणाएँ ॥ गेम्ह-द-त्थमणे जलहर - सदेहिं साम-वयगाओ । लंबिय -पओहराओ दूरं रोवंति व दिसाओ || मुसुमूरिय- गिम्ह- महारेंद कय- मोर-महुरै - जय - सहो । गहिय-बलाय - पढाओ हसइ घणो कडु ( कुड) य-कुसुमेहिं || पाउसलच्छि पओहर-पणोल्लिया कामिणो व अंगाई । धारेंति नव-तणंकुर - रोमंचोचाई धरणिहरा || करिणो तरुणो गिरिणो सिहिणो जलया य पंच वि सहति । इंदीवर संकासा पाउसलच्छीइ पइणो व || इय एरिस - घण - समए सत्थाहो सहइ अडइ-मज्झमि । णीसेस- सत्थ-सहिओ कलहाणुगओ गइंदो व ॥ तत्थ-ट्ठिय- लोएहिं असणं *जं आसि तं निट्ठियं सवं । ताहे पुप्फ-फलेहिं तावस - मुणिणो व ते लग्गा || कइया विरयाणि - विरामे चिंतेइ धणो इमंमि सत्थम्मि । के सुहि-दुहिणो पुरिसा ? हुं ! नायं साहुणो दुहिया || जम्हा जिणेंद-मुणिणो कंदं मूलं फलं च सच्चित्तं । न च्छिवंति करयलेण वि तम्हा ते दोक्खिया एक्के ॥ तो पच्चूस - विउद्धोगंतूणं भणइ परम-भत्तीए । मुणिणो घणो महप्पा एत्तिय कालं पमत्तेण ॥ जंभे न कया त(भ) ती इह परलोए य जणिअ-सुह-भावा । तं वंचि म्हि मुणिणो ! इत्तिय कालं मुधम्माओ || अहुणा वि मसाहिंतो गेण्हह दव्वाणि जाणि जोग्गाणि । मुणिवर दाणाओ जओ लहंति निवाण सुक्खं पि ॥ १ क. गोल्ला । ७ ह. ज. प. हुन । २ ज. 'रिच्छो । ३ ज ग इवे' । ४ ज गय" । ५ अ. 'णा । ६ ज. महरय° । ** प. पुण्यपत्तनीयायां प्रतौ तृतीयपत्रादित एवारम्भ उपलभ्यते । Page #60 -------------------------------------------------------------------------- ________________ दाने धन-कथा | ता मम णित्रुइ हे मुणिणो पेसेसु जंपिओ सूरी | भिक्खट्टा पट्टविया धणेण सह सूरिणा साहू || संपत्ता से गेहं हरिमुभे अंत- पुलइयंगेण । भत्ति- बहुमाण- पुत्रं घण पडिलाभिया मुणिणो ॥ ता चिंतेइ घणो धन्नो हं जेण मज्झ गेहम्मि । सोवाहि-विसोद्धा गहिया भिक्खा सुसाहूहिं ॥ पुन- कलियाण मुणिणो उवेंति गेहेसु खीण-मय- मोहा । कारण-रिसं निवडइ पावाण गेहेसु | परतुलिय- कप्पपायव- चिंतामणि- कामधेणु- माहप्पं । संमत्त महारयणं पत्तं धण - सत्थवाहेणं ॥ पत्तो य वसंतउरं सत्थेण समं महानरिंदो व । आनंदिय- जियलोगो मणहारी पाउस घणो व ॥ दहू नरेंदं सिट्टिणो य जं जस्स होइ कायवं । तं स चिउ (य) काउं पच्छा भंडाणि दाएइ ॥ कोडीसर - कणिएहिं धणाउ गहियाणि सव-भंडाणि । तेहिंतो वि धणेणं पडिभंडं महरिहमसंखं || संपत्त - महालाभा जाया सव्वे वि तत्थ धणणामो । संपत्तो यिय- पुरं कमेण सह सव-सत्थेण || तस्सागमेण तुट्ठो महूसवं कारवेइ नरनाहो । अहवा को व न तूसइ संपत्त-धणो जए पुरिसो १ ॥ एवं विग्ग सारं परत्थ-संपाडणेक तल्लेच्छं । बहु-यण - पसंसणे विसय- सुहं अणुहवंतस्स || वोलीणा पुसया पच्छा वोढत्तणम्मि संपत्ते । संपत्त - णमोकारो मरिऊणं विहु-णओ जाओ ।। इयता भाणियवं धणस्स चरियं सुयाणुसारेणं । जा उसभनाम नाहो तित्थयरो सो सम-पत्तो ॥ अतो एस धम्मोवएसो जंहा धणेण दाणं देनं, तहा दायां । देवि पसाएणं धणस्स चरियं सुयाणुसारेण । कहियं जो सुणइ नरो सो लहइ समीहिय-सुहाई || ॥ धण-कहाणयं समत्तं ॥ सांप्रतं शीलात्मकं धर्ममधिकृत्याऽऽह प्रकरणकारः - लहुइय-सेसाहरणं तियसाण वि दोल्लहं महाइसयं । राईम निच्चं सीलाहरणं खु रक्खेजा ॥ ४ १ ज. चें । २ ज. महीनरेंदो" । ३ प समय' । ४ प. जम्हा । ५ ह. संम२ । 10 15 20 25 30 Page #61 -------------------------------------------------------------------------- ________________ ६ धर्मोपदेशमालायाम् [लघ्वीकृतशेषाभरणं त्रिदशानामपि दुर्लभं महातिशयम् । राजीमतीव नित्यं शीलाभरणं खु रक्षेत् ॥ ४] लध्वीकृतानि तिरस्कृतानि शेपाभरणानि कटकादीनि येन तत् तथा । त्रिदशानां विरतेरभावात् । अतस्तेषां दुर्लभं महान्तोऽतिशया यत्र तत् तथा । शीलमाभरणमिव शीलाभरणं । प्रधानमण्डनम् । शेषं स्पष्टम् । गाथाऽक्षरार्थः । भावार्थस्तु कथानकगम्यस्तचेदम् - ---- [२. शीले राजीमतीकथा] - अत्थि इहेव जंबुद्दीवे दीवे भारहे वासे समत्थ-विसयाहरणाण चूडामणि-विन्भमो सुरट्ठाभिहाणो देसो । जो य, दवट्ठियणउ व सासय-धण-धन-संचओ । पिङ्गलो व णियमिय-जाइ-संचारो । वेय-णिद्देसो व पमाणीकय-बोड्डलोगो । जयकेसरि व महासत्ताहि"डिओ । कमलायरो व कय-लच्छि-निवासो त्ति । अवि य-- आहरणाणं चूडामणि व देसाण सहइ सो देसो । तम्मि पुरी पोराणा वारवई दस-दिसि-पयासा ॥ जा य, पडिभग्ग-सूर-पसरा वि सूराहिट्ठिया । पणह-गया वि विलसिर-महागया । कुवइ-डिया वि अयला । सावाणीया वि पण?-जल त्ति । जा य, समोद-वेल व बहुविह15 रयणुजला, ण उण वडवाणलाणुगया । मियंक-लेह व वड्ढियाणंदा, ण उण सकलंका । सुरेन्द-कालवट्ठलहि व विचित्त-रयणोजला, ण उण विगय-गुण त्ति । अवि य मुह-कंति-विजिय-ससि-मंडलम्मि मणि-कोट्टमम्मि संकंते । जत्थ दुवइ सहेलं चलणं अहिसारिया-सत्थो ॥ अइमणहर-तार-समुच्छलंत-वररमणि-नेउर-रवेण । कलहंसाण कल-रवो ण मु(सु)णिज्जइ गेह-धावीसु ॥ णीसेस-तियस-नरवर-पडहत्थे सयल-तिहुयणाभोगे । तं णत्थि जं न दीसइ अच्छेरं तीए णयरीए ॥ जा तार-तरल-पम्हल-धवलुजल-दीह-नयण-जुयलेहिं । अणवरयं तियसेहि वि पुलइज्जइ पुलइयंगेहिं ॥ हरि-वास-णिमेत्तं मुरवरेहिं रयणेहिं जा विणिम्मविया । महि-महिलाए चूडामणि ब को वंण्णिउं तरइ ? ॥ अह एको चिय दोसो पओस-समयम्मि मंगलपईवा । जायंति विगय-तेया पवियंभिय-रयण-किरणेहिं ॥ वीओ वि तत्थ दोसो तियसा धरणीए अकय-चरणा वि । पणमंति नेमि-हरिणो महिवट्ट-णिविट्ठ-'सिरि-मउडा ॥ तइओ वि तीए दोसो पभाय-समयम्मि मंY(ग)लग्गीयं । ण सु(मु)णेजइ तार-समुच्छलंत-मणि-नेऊर रवेण ॥ ज."। २ज, सामों। ३ क. प. ला मांज. "कालावला ज. घरम, ज. परर'। ५ ह. ज. नि। ६ ज. सेरि । जे. उगी ! , Page #62 -------------------------------------------------------------------------- ________________ शीले राजीमती कथा। इय एवंविह-दोसायराए निवसंति जायव-णरिंदा । दस वि दसारा पयडा समोद्दविजयाइणो पुण्णा ॥ उक्तं च श्रीमद्वन्दिकाचार्यण"समुद्रविजयोऽक्षोभ्यः स्तिभित[:] सागरस्तथा । हिमवानचलश्चैव धरणः पूरणस्तथा ।। अभिचन्द्रश्च नवमी वसुदेवश्च वीर्यवान् । वसुदेवानुजे कन्ये कुन्ती मद्री च विश्रुते ॥" . जे य, ठाणं ठिईए, गुरुणो गुणाणं, सूरिणो समायाराणं, गिरिणो कित्ति-महानईण, निम्मल-पईवा कुल-मंदिरस्स त्ति । जे य, सेस फणि-(णा)समूहा विव महीधरण-पच्चला, जलणिहिणो विव मय-र-हिया वसुदेव-पेरंत ति । तस्स य समुद्दविजय-राइणो कित्ती(कंती)विव भाणुणो तिहुयण-सयलाहणेज-गुण गणालंकिया सिवादेवी भारिया । ताण य चउद्दससुमिणय-पिसुणिओ सुओ णेमिणामो तिहयण-चूडामणी बावीसइमो तित्थयरो । वसुदे-।। वस्स वि सयलंतेउर-पहाणाओ दोन्नि भारियाओ देवई रोहिणी य । देवईए सत्तमहासुमिणय-वजरिओ कण्हो नाम णवम-वासुदेवो । रोहिणीए वि चाहिं महासुमिणेहिं सूइओ बलदेवो ति । तत्तो तत्थ ताण तिण्ह वि दसार-चकेणमहिणंदेजमाणाणं, सुरसुंदरीहिं पि अहिलसेजमाणाणं, सबहा समत्थ-तिहुयणेण वि पसंसणेजमाणाणं, जम्मंतर-णिवत्तिय-विसेट्ट-पुन्नाणुभाव-जणियं जीयलोय-सुहमणुहवंताण संपत्तो वसंतो । जम्मि य, 1 विरायंति रत्ताशो(सो)गतरुणो, मंजरेजंति सहयारा, फुलेंति पलासा, विसङ्गृति कुञ्जया, महमहंति पाडलाओ, पयन्ति चचरीओ, बहु मन्नेजति दइयागमा, अणुणेजन्ति दुईओ, पेजेंति वारुणीउ त्ति । अवि य उन्भट-सू(चू )य-रुक्ख-मलयानिल-वासिय-सयल-भुयणए, कोइल-कल-रव-कणिर-सह-णिदारिय-पंथिय-रमणि-हिययए । वउलोसोम(ग)-गंध-पवियंपिय-दीविय-पंचबाणए, कुसुमामोय-भमिर-भमरावलि-वियसिय-सेंदुवारए । इय एरिसे वसंते हलहर-गोवें(वि)र्द-णेमिणो पत्ता। नागर-जायव-सहिया रमणट्टा रेव-उजाणे ॥ जं च, संकेय-ठाणं पिव वसंतलच्छीए, वासहरं पिव मकरकेउणो, रमणहाणं पिव 25 ईए, कडक्खो विव सरस्सईए त्ति । अवि य पुण्णाग-णाग-चंपय-हिंताल-तमाल-ताल-सोहिल्लं । णंदणवण-संकासं संपत्ता ते तमोजाणं ॥ तत्तो रमिऊण विचित्त-कीडाहिं अवयर(रि)या लच्छि-णिहा(हे)लणाभिहाणं सरवरं । जं च, गयणं पिव वेत्थिण्णं, पढमवराह-समोद्धरिय-धरणिमंडलं पिव जलाउण्णं ति । जं च, 30 सच्छयाए महापुरिस-मणेहिं पिव णिम्मियं, चीणंसुएहिं पिव विरइयं, कुरंगि-लोयण-पहाहिं पिव घडियं ति । जंच, कहिं पि विजाहर-कामिणी-थण-कलस-विलुलिय-जलुप्पीलं । कहिं पि विसट्ट-कंदोट्ट-कुसुम-कल्हार-रत्तुप्पल-सयवत्त-सहस्सपत्तोवसोहियं । कहिं पि ४ ह. प० । १ क. प. ठाणा, ठइए। २ ज. प. सहीधरणप(च)ल्य' । ३ प. रीउ, ज. चच्चरउ। ५ ह. सोम", प. सामाम। ६ ह. ज. प. गोवंदा। ७ ज. णिलणा। Page #63 -------------------------------------------------------------------------- ________________ धर्मोपदेशमालायाम विगलियारवेंद-मयरंदांसवेंदु-णिवद्ध-चंदयाहिरामं जलाउलं । कहिं पि पफुल्ल-चंपय-महुपाण-वसत्त-हंसकामिणी-कय-महाकोलाहलं । कहिं पि वणदेवया-केसपास-निवडंत-कुसुमरय-रेणु-रंजियं । कहिं पि अभिसेय-निमेत्तागय-सुरवहु-थंण-कलश(स)-चंदण-धूलि धवलिय-तगर-मालाउलं । कहिं पि पेरंत-जाय-केयई-रयपड-धवलिय-नीर-कल्लोलाउलं । 5 कहिं पि संपत्त-दिसागयंद-जजरिय-जरढ-मुणाल-दंड-खंडोवरेहिरं । कहिं पि हर-वि(व) सभ-विसाण-कोडि-खंडिय-निविड-तड-प्पहार-कलुसिय-जलाउलं । कहिं पि एरावय-दंतमुसल-खंडिय-मुणाल-णिवह-संगयं । कहिं पि महुमत्त-भमिर-भमरोलि-झंकार-विलुलियारवेंद-केसर-पभोरं ति । अवि य पप्फुल्ल-कुमुय-तारे णरेंद-धयरट्ठ-चंद-सोहिल्ले । जल-जोण्हा-पडॅहत्थे सरवर-गयणम्मि अवयरिया ॥ दइयायण-परिवारो सरवर-मज्झम्मि सहइ गोविंदो । सुरकामिणीहिं सहिओ खीरोय-जलम्मि इंदो छ । विलसंतमि नरेंदे सर-सलिलं घुसिण-राग-सोहिल्लं । जायं सुपुरिस-जोगों अणुरायं कस्स ण जणेइ ? ॥ दूरुण्णय-गरुय-पओहराए एक्काए णोल्लिओ कण्हो । निवडइ वच्छुच्छंगे मोत्ताहारो व अन्नाए ॥ अणुणेइ जाव इक्कं कुवलय-दल-दीहराए दिट्टीए । रोस-फुरियाहराए दूमिजद ताव अन्नाए । कीलाइ जैले बुडं एक किर जाव कड्डए राया। नीलुप्पलेण पहओ अन्नाए ताव पुट्टीए॥ तरु-सिहर-मुक-देहा णिवडइ महुसूयणस्स वच्छम्मि । मयरो त्ति का वि भणिरी तं चिय आलिंगए बाला ॥ जल-केलीइ णेबुड्डो णियंसणं जाव हरइ एकाए । अन्नाए ताव देण्णो बाहु-लया-पासओ तस्स ॥ जूइयरो इव सारिं जलयर-मज्झाउ कड्डए जाव । इकं ता दुइयाए च्छोभइ अत्थाह-नीरम्मि । रेहइ पियाहिं समयं रंगंत-तरंग-सलिल-मज्झम्मि । रिक्खावलि-परिवारो पडिमा-पडिओ "मियंको छ । पिय-परिहास-हियसुय-लजोणामिय-मुहीए काए वि। आलिंगेजइ सो चिय दोसो वि फुडं गुणो जाओ॥ मोत्तूण पंकयाई मयरंदोदाम-सुरहि-गंधाई। परिमल-गंधाइड्डिय-भसला सेवंति वयणाई॥ इय णिय-परियण-सहिया हलहर-गोवेंद-णेमिणो णयरं । रमिऊणं संपत्ता सुर व खीरोय-जलणिहिणो॥ १क. दुमज. मयरंदोम°। २ ज. घग । ३ ज. तीर । ४ ज. जज रिजजरिय। ५ ह. ज. त्ति। ६ प. °भारे। ७ ज. प.हह। ८ ज. जोगे। ९ ज. गो। १० ज. जसेवा, प. जलयु। ११ प. ज. सुक्क, देहो। १२ ज. म°। १३ ज. "मुयलजोगिय'। १४ ज. गोरि । Page #64 -------------------------------------------------------------------------- ________________ शीले राजीमती कथा गयं च जम्मंतर-णिवत्तिय-पुन्न-पन्भार-जणियं तिहुयण-पसंसणेजं परत्थ-संपाडणसय॑ण्हं तिवग्ग-सारं जियलोग-सुहमणुहवंतीण समइक्तो को वि कालो। अन्नया सरिसवयो-वेसायार-रायतणय-परिवुडो रमंतो कमेण संपत्तो नेमी हरिणो आउहसालाए । दिवाणि य अणेग-देवयाहिट्ठियाणि णाणाविहाणि आउहाणि । ततो देवं कालवट्ठ गेण्हतो पाएसु निवडिऊण भणिओ आउहसालावालेण-'कुमार! किमणेण सयंभुरमण-जलहि-जल- 5 वाहा-तरण-विन्भमेणासकाणोहाणेण ? । ण खलु महुमहाहिंतो सदेव-मणुयासुरे वि तेलोके अत्थि सत्तो, जो इमं धणुमागेवेइ ।' तो हसंतेणं तमवण्णिऊणारोवियं लीलाए । किं पुण से जीयारवेण जायं ? ति । अवि य-- उच्छलिया जलनिहिणो रंगत-तरंग-मच्छ-पडहत्था । अवहत्थिय-मजाया संपत्ता गयण-मग्गम्मि ॥ पसरंत-दाण-परिमल-गंधाइड्डिय-भमंत-भमर-उला । भय-वेविर-तरलच्छा दिसागइंदा वि ते णट्टा ॥ परिसिढिल-संधि-बंधण-नमंत-सेसाहि-दलिय-मणि-मउडा। तिणयण-तंडव-संखोहिय व्य संचल्लिया धरणी । मोत्तं गासय-ठाणं अन्नं किर णत्थि तिहुयणाभोगे । जन्न चलियं सुदरं जिणस्स गंडीव-सहेण ।। तओ अचंत-विम्हियाणारक्खिय-नराण मोत्तूण कालवढे पुणर(रु)त्तं चारताण वि गहिओ पंचायण्णाभिहाणो संखो त्ति । आपूरिओ भुवण-गुरुणा । कहं च से सद्दो गओ? ति । अवि य भय-तार-तरल-लोयण-चलंत-फण-निवह-णागराएण । आयन्निजइ सहो आबूरिय-सयल-पायालो । अणवरय-दाण-पसरिय-उग्णय-करेहि सुपूरिसेहिं छ । आहूओ विव दूरं हित्थेहि दिसागयंदेहिं ।। अप्पुवं पिव सोउं सदं म(स)ग्गम्मि मोक-मजायं । णासेजइ दूरयरं तियसाहिव-करिवरेणं पि ॥ मोत्तुं अइसय-मुणिणो खुहियं सयलं पि तिहुयणं झत्ति । सद्देण तेण धणियं विसेसओ णगरि-जण-णिवहो । तओ मुणिय-कुमार-सामत्थेण भणिओ बलदेवो हरिणा- 'जस्सेरिसं बालस्स वि सामत्थं णेमिणो सो वट्ट(९)तो रजं हरेस्सइ, ता पुणो वि बलं परिक्खिऊणं रजरक्खणोवायं चिंतेमो ।' बलदेवेण भणियं- 'अलमेयाए संकाए । जह-चेतिय-देन्न-फलो एसो पणईण कप्परुक्खो व । सो कह नरेंद ! रंजं हरेइ ] कुमरो तुमाहिंतो? ॥ २ ज. °णं । ३ प. कालंवढं। ४ ज. यणाभागे। ५ ज.हित्यहि । ६ क. कनं । १ क. प. एहं। ध०२ Page #65 -------------------------------------------------------------------------- ________________ बमोपदेशमालायाम अपि च "कमिकल-चितं लाला-किन्नं विगंधि जगप्सितं निरुपमरसप्रीत्या खादन नरास्थि निराभिपम् । सुरपतिमपि वा पार्श्वस्थं सम(शंकितमीक्षते न हि गणयति क्षुद्रो लोकः परिग्रह-फल्गताम् ॥” जेण पुवं केवलि-निहितो उप्पन्नो दावीसइमोणेमी तित्थयरो, तुमं पुण भरहद्ध-सामी नवम-वासुदेवो ता एग भगवं अकय-रज्जो परिचत्त-सयल-सावज-जोगो पवसं काहि ति । अन्न-दीहमि रज-हरण-संकाए वारेजंतेणानि हलिणा, उजाणमुवगओ भणिओ णेमी हरिणा- 'कुमार! निय-निय-बल-परिक्खणत्थं बाहु-झोज्झेण युज्झामो' । नेमिणा " भणियं - 'किमणेण बहु-जण-निंदणिज्जेण इयर-जण-बहु-मएणं बाहु-झोज्झाउझवसाएणं ? विउस-जण-पसंसणिज्जेण वाया-झोज्झेण झोज्झामो । अन्नं च, मए डहरएण तुज्झाभिभूयस्स महंतो अयमो । हरिणा पलतं- 'केलीए झोझंताण केरिसो अयसो ?' तओ पसारिया वामा बाहु-लइया नेमिणा । एयाए णामियाए वि जिओ म्हि ति । अवि य उपहासं खलु तम्हा जोमं गोविंद ! तेण बाहाए । णामिय-मित्ताइ चिय विजिओ म्हि ण इत्थ संदेहो । अंदोलिया वि दूरं अइसामत्येण विण्हुणा बाहा । थेवं पि ण सा वलिया मणं व से मयण-बाणेहिं ॥ एवं च विणियत्त-रज-हरण-संकस्स दसार-चक-परिवुडस्स हरिणो समइकंतो कोइ कालो । अन्नया संपत्त-जोवणं विसय-सुह-णियत्त-चित्तं मि णिएऊण भणिओ 20 समुदविजयाइण(णा) दसार-चःण कमवो- 'तहा उपयरसु कुमारं, जहा झत्ति पयट्टए विसएसु' तेण वि य भणियाओ रोपिणि-लयमामा-पमुहाओ णियय-मारियाओ । ताहि वि जहा-अवसरं सपणयं सबिब्भमं सहासं सविणयं भणिओ एसो- “कुमार ! संसारविस-पायवस्स अमयफलभूयं खेत्ताइ-विसिट्ठ माणुसत्तणं, तत्थ वि नरेंद-कुलुप्पत्ती, तत्थ य हरिवंस-तिलय-समुद्दविजयराइणो गेहेऽवयरणं । असरिस-रूबाइ-गुण-संपया, रायसिरी, 25 णीसेस-कला-कोसल्लं अहिणव-जोवणं असरिस-णाण-संपया जणाणुराओ सोहग्गमारोग्गं पहोत्तं दक्खेनं हिययाणुवत्ति-मेत्त-संगमा सलाहणिज-गुरु-सहि-सयण-संगमो केत्तीपयाओ महाणुभावत्तणं विणओ चाओ सबहा जह-चिंतिय-कज-णिप्फत्ति त्ति । अवि य एते सत्वे वि गुणा साहीण-पियाण णिव्वुई देति । पिय-'विरहियाण जिणवर ! सुमिणय-जलपाण-सारेच्छा ॥ 10 ता काऊण विसिटुं दार-संगह, भोत्तण भोगे, जणिऊण पुत्ते, सफलीकरेसु एते सव्वे वि गुणे, पूरेसु गुरु-सयण-मेत्ताईण मणोरहे, पच्छा पच्छिम-वयंमि विणियत्न-विरयाहिलासो करेजसु धम्म ति।" अह कुमरेणं भणियं- "दाराइ-परिग्गहेण गुण-णिहो । सफलो ण होइ कइय वि मोत्तूणं चरण-पडिवत्तिं ॥ १ह, ज. प. क. वियर। २ ह. क. जिण । ३प. क. कुमा। Page #66 -------------------------------------------------------------------------- ________________ शीले राजीमती - कथा । ११ जेण, जाओ विसय- णिवन्धणाओ इत्थियाओ, ताओ महावा हीओ विव सोसिय देहाओ, जलगावलीओ far कय-संताबाओ, किंपागफल-समिद्धीओ वित्र [वि] रसाबसा [णा] ओ, माइंदजालिय चिट्ठाओ विव मुद्धजण-मोह कारियाओ, णिण्णयाओ विव णीवाणुवत्तिणीओ, मरुभूमीओ वित्र जणिय-तण्हाओ, पभाय-पईब बट्टीओ वित्र पणट्ट - नेहाओ, कलाओचिव लोह, त्तिणीओ, विणीओ वित्र परवइ-गामिणीओ, अक्ख- सारीओ वित्र पर घर-संचारिणीओ, संख-मालियाओ विव अंतो-कुडिलाओ, पंड (ड) रंग-तवस्तिमुत्तीओ विव जडाणुगयाउ ति । अवि य - किं च इय केत्तियं च भन्नउ ? समत्थ-दोसाण णिलय- भूयाओ । इत्थीओ जेण तहा परिहरियवा पयत्तेण || "अपकारफला एवं योषितः केन निर्मिताः ? | नरकागाध - कूपस्य सभाः सोपानपङ्कयः ॥" अन्नं च - देवाविण थिरा विसया | सुहं पुण सारीर माणसाणेय - दोक्ख कारणं कह वि किलेसायास -पत्तं पि करि-कन्न- चंचलं अथिरं विवाग-दारुणं विरसावसाणं ति । अवि य - "ईसा विसाय-भय- कोह-लोह - चत्रणाइ- दुक्ख पडहत्था । देवा विकामा अथिरा पञ्चस-दीव व || वस - रुहिर-मास-मेय-डि-मज्ज-सुकाइ- असुइ- पुण्णाण | सारीर-माणसाय - दुक्ख तवियाण पुरिसाण || असुइमसारमणेचं अथिरं वुह दियं णिरभिरामं । एवंविहं खु सोक्खं पुरिसाण हवेज जइ कह वि ॥" " उवरोह - सीलयाए पडिवना पत्थणा इमा तेण । पर-कज - साहण - परा पुरिसा कृवे वि निवति ॥ " IC ओ साहिओ कुमाराभिप्याओ ताहिं हरिणो, तेण वि दसार-चकस्स । पुणो वि जहाअवसरं बहुमाणं भणिओ दसार-चक्केण हरी- 'तहा सयं चिव भणसु कुमारं, जहा पूरे णे मणोरहे ।' तओ भणिओ तेण णेमी - 'कुमार ! उसभाइणो वि तित्थयरा काऊण दारसंग, भोत्तॄण भोगे, जणिऊण तणए, पूरिऊण पणइणे(णो), पालेऊण पुहई, सहा णिनिकाम - भोगा पच्छिम वयम्मि पवइया; तहा वि संपत्ता निवाणं । ता एस परमत्थो, काऊण दार-संगहं, पूरे समत्थ-लोग-सहियस्स दसार-चकस्स मणोरहे, विसेसेण जणणिजणयाण । अघा ! अइणेब्बंधो एयाण । मुणिय प्रभाविय - परिमाणे (णामेण य पडवन्ना सिं पत्थण ति । अवि य - 15 23 कहिओ य जिणाभिप्पाओ दसार-चक्कस्स । तओ सँजाय-पहरिसाइसएण भणिओ सवो दसारचकेण 'कुमाराणुरूवं वरेसु वालिय' गवेसेंतेण महि-मंडलं देट्ठा उग्गसेणदुहिया राम कन्नगा । जा य, णत्र- बरहि-कलाव-विन्भमेणं चिह्नर- हत्थुलएणं, पंचमि- 5 31 Page #67 -------------------------------------------------------------------------- ________________ १२ धर्मोपदेशमालायाम मियंक-संकासएणं भालुल्लएणं, मयरद्धय-कोदंड-सरिसएणं भुमया-जुव(य)लुल्लएणं, वियसिय-कंदुट्ट-विब्भमेहिं णयणुल्लएहिं, सजण-सहाव-समुजएणं नासा-बंसुल्लएणं, संपुन्नमियंक-संकासएहिं कवोल-बत्तुल्लएहिं, बिंत्रफल-संनिभेणमहरुल्लएणं, कुंद-कुसुम-पंडरोहिं दसणुल्लएहिं, तिवली-तरंगियाए कंबु-सरिसाए गीवुल्लियाए, वियसिय-सयवत्त-पडिमएणं 5 वयणुल्लएणं, ईसि-पलंविरेहि कन्नोल्लएहिं, कोमल-मुणाल-सारिक्खएणं बाहा-जुवलुल्लएणं, मंगलकलसोवमेहिं थणहरुल्लएहिं, णिवज-वज-संकासएणं मझदेसुल्लएणं, तियसणइपुलिण-वेथिल्लएणं जहणुल्लएणं, कयली-दंडोवमेणमूरु-जुवलुल्लएणं, णिवण-घण-मसिणएणं जंधिया-जुवलुल्लएणं, कुम्मुण्णएहिं चलणुल्लएहिं विदुम-पभाय-विरेह-णखुल्लएहिं । अवि य जा तार-तरल-पम्हल-दीहर-रत्तंत-कसिण-धवलेहिं । णिय-गयणेहिं विरायइ धयवड-सरिसेहिं लच्छि व ।। णेवत्तिऊण रूवं कह वि तुलग्गेण जीए देवो वि । मयणाउरो वियंभइ को किर तं वण्णिउं तरइ ? ॥ तत्तो गंतूण भणिओ भोअग-वंस-तिलओ उग्गसेण-नरेंदो हरिणा- 'पावेउ राइमई 15 णेमिणो परिणी-सदं ।' तेण भणिय-'मणोरहाइरित्तो परमाणुग्गहो एस अम्हाण, जेण माणुसमेत्ताए वि वच्छाए पाविओ समत्थ-तेलोक-चूडामणी वरो ।' "यच्चाशिषोऽप्यविषयस्थितमपथे यन्मनोरथस्यापि । तदनेकाश्चर्यनिधे( घि)विदधाति विधे( घि): सुखनैव ॥' कारावियं दोसु वि कुलेसु महावद्धावणयं । अन्न-दियहमि णिरूवाविओ वारेजय20 महूसवो । ततो णेवत्तिएसु तथणुरूवेसु भक्ख-पेय-वत्थालंकाराइएमु कायवेसु, कमेण मणोरहमओ विव, अमय-रस-णिम्मिओ विव, परमाणंद-कओ विव पत्तो वारेज-वासरो । जहा-विहिणा य पमक्खिया रायमइ त्ति । अवि य दहि-अक्खग(य)-दुवंकुर-चावड-हत्थाहिं पइ-सणाहाहिं । विहिणा पमक्खिया सा रत्तंसुय-भूसण-धरीहिं ।। पुप्फ-फलोदय-भरिएहिं णिय-थणेहिं व कणय-कलसेहिं । जुवईहि हाविया खलु पउमिणिया-पुन्न-पत्तेणं ।। सम्बोसहि-पसरिय-सुरहि-गंध-बहुकसिण-चिहुर-सीसम्मि । बहुलुग्गय-पुलएहिं गुरुहिं से अक्खया देना ॥ आयंबिर-णक्खेसुं पडिओ दइउ व जावय-रसो से । होइ चिय संजोगो रत्ते रत्तस्स किं चोज ॥ णिय-कंति-विब्भमेणं जंघाओ कयाओ घुसिण-रागेण । चक्काय-सरेच्छाओ थणेसु तह पत्तलेहाओ ॥ १ज. रत्मक 30 Page #68 -------------------------------------------------------------------------- ________________ शीले राजीमती-कथा। णिय-जस-धवलेणं चंदणेण वयणं पि से कयं पवरं । मयण-पणाहो अहरो कामे व कोऽणुरागेल्लो ॥ णव-सरयागम-णेम्मल-विराट्ट-कंदोट्ट-दल-सुसोहिल्लं । लोयण-जुयलं पि कयं कजल-रय-रंजियं तिस्से ॥ महमास-सिरी विष से मुहम्मि तिलओ समोग्गओ सहइ । छज्जेति तीए अलया मुह-गंधावडिय-भसल ॥ मणहर-सदाणं दिय-समत्थ-जिय-लोय-लोयण-मुहाई । मणि-नेउराई तिस्सा चलणेसु कयाइं हंसो व ॥ पिय-पणईहिं पिव वेंटियाइ चलणंगुलीओ पडिवण्णा । कामि-हिययं व बद्धं रसणा-दामं णियंबंमि ॥ कंठावसत्त-बहुगुण-पओहरुच्छंग-चड्डियाणंदो । कामि व जणिय-सोक्खो मुत्ता-हारो वि से रइओ ॥ पिय-वयणाई पिव कुंडलाइं सवसो(सा) सुतीइ रेहति । सीसंमि सहइ चूडामणी वि आण व जय-गुरुणो ॥ इय जाव पसाहिजइ रायमई णिउण-सहि-समूहेण । ताव कुमारो वि दढं पसाहिओ देव-रमणीहि ॥ ततो समारूढो एरावण-संकासं मत्तवारणं, समागया दसारा सह बलएव-वासुदेवेहि । एत्थंतरम्मि समाहयाई मंगल-तूराई, उब्भियं सिया[य]वत्तं, आवरिया जमल-संखा, पगाइयाई मंगलाई, जय-जयावियं तियस-मागहेहिं । चोइओ गय(ई)दो पयत्तो गंतुं । समुच्छलिओ कलयलो । तओ थुर्वतो अणलिय-गुण-संथवेणं, अहिलसिजंतो सुर-मणुय- 20 सुंदरीहिं, पसंसिञ्जमाणो तिहुयणेणं, धवलिजंतो सुरसुंदरी-णयण-धवल-पहाहिं, महया विच्छड्डणं संपत्तो विवाह-धवलहरासन्नं । तओ कलुणकंदं सोऊण जाणंतेणावि जिणेणं पुच्छिओ सारही - 'भो ! काण पुण मरण-भीरुयाणमेस कलुण-सदो? ।' सारहिणा भणियं- 'देव ! एते हरिण-सूयराइणो तुज्झ वारेजय-परमाणंदे वावाइऊण आमिसभोयणेण लोगा मुंजाविस्संति ।' तओ पणामिऊण से आभरणाणि, भणिया लोगा जिणेण - "भो भो ! केरिसो परमाणंदो ! जम्मि एयाण णिरावराहाण दीण-चयणाण असरणाण खुहा-पिवासा-वाहि-वेयणा-पीडियाण कलुण-सराण वहो कीरइ ! ता किमणेण इह परलोगे य सारीर-माणस-दोक्ख-हेउणा स-परोभय-जणिय-संतावेण वारेजएण?" भणंतेण चोआविओ हत्थी उर्जिताभिमुहं । अवसरु ति काऊण संपत्ता सारस्सा(स्स)याइणो लोगंतिया अमरा । एवं भणियं च णेहिं - 'भयवं! तेत्थं पवत्तेहि। 20 अवि य सारस्सयमाइच्चा वही वरुणा य गद्दतोया य । तुसिया अव्वावाहा अग्गिचा चेव रिट्ठा य ।। एते देव-णिकाया भयव बोहिंति जिणवरिदे(द) तु । सम्व-जगजीव-हियं भयवं! तेत्थं पवत्तहि ॥" Page #69 -------------------------------------------------------------------------- ________________ धर्मोपदेशमालायाम __ तओ दवावितो आघोसणा-पवयं महादाग, अणेग-देव-दाणव-सिद्ध-गंधव-वेजाहराइपरिवुडो सविसाय-जायन-पुरलोगेहि य अणुगम्ममाणो संपतो मुहडं पिर वणराइमणहरं विसाल-वच्छंच, तियसणाहं पिच सगयं जय-पायर्ड द, महुमहं पिव तमाल-दलसामलं सिरि-समद्धासियं च, जलहिं पित्र रयण-सारं विबुह-सेवियं च, जिणिदागर 5 पिव पय-गम-कलियं महाइसयं च उजेंत-पवयं । जो य, कत्थ य मत्त-मायंग-करणियर-भजंत-सरस-चंदणवणाणम्महंत-सुरहि-परिमलामोय-वासिय-दिसा-मंडलो, कत्थ य भासुर-मुह-विवर-पयडिय-दाढा-कराल-केसरि-खर-पाहर-कोडि-निदलिजंत-मत्त-मायंग कुंभत्थलाणित-मुत्ताहल-णियर-धवलिय-महियलो, कत्थ य पथ )क-महावराह-दाढाकोडि-नियरुम्मूलेजमाण-महिवेढुच्छलिय-भद्दमुत्था-महापब्भारालंकिओ, कहिं पि मन" करिणाह-गंडयलासत्त-कन्न-चवेडुड्डाविय-भमिर-भमर-झंकार-हलबोलिजंत-दियंतरो, कहिं पि किलिकेलेत-जूहाहिवाहिट्ठिय-चाणर-णियर-विलुप्पंत-सिरिफलोवरहिरो, कत्थ य जहिच्छ-पसरंत-वणचरेहिं बहल केकारवारेजमाण-गुहा-दिवरंतरो, कत्थ य रहसोवयंत-तियस-कामिणि-धम्मेल्लुवेल्ल-णिवडंत-मंदार-कुसुम-नियर-भूसिजमाण-णियंव-त्थलो, कत्थइ किन्नर-मिहुणय-समारद्ध-गेय-सद्दायण्णण-गणेञ्चल-ट्ठिय-इरिण-उलो, कत्थ य 15 कमल-कुवलय-णीलुप्पल-सयवत्त-सहस्सपत्तोवसोहिय-महासरवर-मंडिओ । जो य, माणदंडो विव गयणंगणस्स, चूडामणी चिव महि-सीमंतिणीए, कनावधंसी विच दाहिण-दिसावयाए, केस-कलाओ विव जयलच्छीए, रयण-रसणा-बंधो विव रईए, रमणुजाणं पिव उउ-सिरीए त्ति । अवि य -- पुण्णाग-णाग-चंपय-हिंताल-तमाल-ताल-सोहिल्लो! णंदणवण-संकासो उजेतो सहइ मेरु व ॥ तत्थ य समारूढो चउबिह-देव-णिकाय-परिवड-वीससुराहिव-परिवारो जिणो । तओ समाहयाई आभिओगिएहिं देवतूराहिं(ई), आवरिया असंख-संखा, समाहयाओ देवदुंदुहीओ । पणच्चियाओ देवसुंदरीओ । जय-जयावियं तिरसेहिं ति । अवि य-- अवणद्ध-सुसिर-घण-तय-चउबिहाउज-बज-सहहिं । कण्ण-पडियं ण मुबइ वयणं रोरस्य व पहहिं ।। तओ विमुकाणि तित्थयरेणाहरण-वत्थाईणि, पद्धिच्छियाणि हरिणा । सगुवणीर्य तित्थयर-लिंगं देवदुगुल्लं उत्तरासंगीकयं जिणेणं ति । 'सव्वे वि एगदसेण शेरगया जिणवरा चउब्धीसं। UT Tणाम अन्न- लिंगे नो गिहिलिगे कुलिंगी।' 1 को सयमेव पंच-मुट्टिओ लोओ। एत्थंतरम्मि सक-वयणाओ समुवसंतो कलयलो ! कयं सामाइयं ति । अवि य काऊण नमोकार सिद्धाण अभिग्गह तु सो लेइ । सर्व मि अकरि(र)णेशं पावं ति चरित्तमारूढः॥ १ह. ज. °स्थलेणि Page #70 -------------------------------------------------------------------------- ________________ शोले राजीमती-कथा | पवइओ पद - सहस्त परिवारो अर्थवरं च जायं मणोणाणं ति । अवि य - " तिहि णाणेहिं समग्गा तित्थयरा जाव होंति गिह-वासे । डिवनम् चरिते चउनाणी जाव छउमत्था ||" ततो काऊ निक्खमण महिभं गया तियस-परेंदाइणो यिय-डाणेसु ति । काऊ य से महिम पत्ता देवा णरा य सहाणे | एण्टि जं राइमई कुमह वयं भो ! शियामेह || ततो पडिणिय चि जिद-मुनिय-वोत्तंता भणिया सा सहियणेणं ति । अवि यसुर-मण्य - सुंदरी- सुह-विरत चेत्तो महामुनी एसो । सिद्धि बहु-राग-रत्तोच्छइ वीवाहिउं महिलं ॥ वज-वडणाइरितं वयणं सोऊण सहि-यणाहिंतो । गुच्छा - णिमीलियच्छी पांडया धरणीए सा कण्णा ॥ 44 ततो कह कह विल-चेयणा भणिउभाटत्ता- "अवो ! लहुओ वि लहुईओ मए अप्पा, तियणस्स वि अनंत दोलहे महाणुभावे जणे अणुरागं करितीए । जेण कत्थ विणिज्जियासेस-नरामर-विजाहर-कुल- रूब-जोवण - कला - कलावाइसओ समत्थ-ति हुअणपणय-पाय- पंकओ जह - चिंतिय- संपतासेस- महाफलो मी !, कत्थ वा अम्हारिसीओ " अमुणिय- परमत्थाओ पायय- रमणीओ ! ति । सवहा अच्चंत तण्हाणुगओ विण रमए एरावणो अच्चंत सुंदरे वि गाम-तलायम्मि । अवि य - "जो अप्पणी परस्स य गुण-दोसे सव्वहा ण जाणेइ । सो अप्पा विडंबइ अहं व मिंमि उण रत्ता ॥" ततो इमं पभावंती असाहारण दोक्ख सल्लियंगी आलिहिया विव, उकिण्णा विव, मिया विव, णिञ्चला विव, उप (क)रया वित्र, बहिरिया विव, मूढ-मणसा विव, जरिया विव, धरिया विव, महावाहि वियणाउरा वित्र राइमई जाइ त्ति | अविय - किं सोगेणं पडिया किं वा रूवेण णेमिनाहस्स ? | हवा वि जोवणेणं रागेण व किं व होजाहि ? ॥ मग्गं पिवदीयंता पुरओ से णंति दीह - मुँह-पवणा । दोक्खानल - भीओ वित्र पर्यपिओ तीए कंपो वि ॥ ततो कमलिणी विव दिणयरं, जलहि-वेला विव पुण्ण-मयलंलणं, कणेरू विव मत्तमहागयं, बरहिणी विव जलहरं, कलहंसिया विव रायहंस, महुयराली विव पंकयं, सई व पुरंदर, लच्छी विव महुमहं, सरस्सई वित्र सुरगुरुं दया वित्र महामुणिं, तं देव हियय-सल भूयं झायंती विलविउमाढत्ता - १५ "काउं दय-पसंगं पुणा वि रे देव ! अवहिओ कीस ? । दाऊण मिहिं उप्पाडियाणि अहवा वि (किं) अच्छीणि १ ॥ १ ज. जायमणोणगंति । २ ह. हो । ३ प. हि । ४ क. प. केण । ५ ज. रोगेण । ज. 'या । ७. ह ८. ज. जुल° । ९ ज, हंसं । १० ज. णिहदावि । 10 ६. प. वंदा, 20 25 30 Page #71 -------------------------------------------------------------------------- ________________ धमोपदेशमालायाम ताओ जयम्मि धन्ना ताओ जीयंति जीय-लोगम्मि । जाहिं पिय-संपओगो मणसा वि ण झाइओ कह वि ॥ णरयाणल-संकासं दुक्खं गिण्हंति वल्लहं काउं। पावंति णिरुवम-सुहं विणियत्ता वल्लहाहिंतो ॥" । ततो ण सहइ मयलंछणं मल उब्भवं च, ण गणेइ महिया-य(व)यणं हिओवएसं च, णिंदए वभ्महं णियय-कम्मं च । नतो वित्थरह से वम्सहो संतावो, वड्डइ मुंह-मारुओ रणरणओ य, निवडइ अंसु-पवाहो गुरुवएमो वा, णासइ लजा वेयणा य, अणुगच्छइ पुलओ परियणो त्ति । अवि य णीससइ तीए मुंह-मारुओ वि, दोक्खं पि दुक्खियं होइ । रोवइ वाह-जलं पि य पुलइजइ तीइ पुलओ वि ॥ तओ भणिया सहिया-यणेण-'पियसहि ! जम्मंतरारोबियस्स पाव-महातरुणो फलमिणमो, ता धीरत्तणमवलंबेसु, अलं विसारण. धीर-धणाओ चेव गय-धूयाओ होति । भणियं च "वसणंमि न उव्विग्गा विहवम्मि अगव्विया भए बारा । होति अभेन्न-सहावा समम्मि विसमंमि य अगत्था ॥" एयं च परिणाम-सुंदरोहिं कह कह वि सहिया-यण-वयणेहि समासासिया भणिउं पवत्ता रायमई- "जाणामि अजं चिय पनूस-समए सुमिणयम्मि संपत्तो दुवार-देसे परितुलिय-तिभुयण-रूवाइ-गुण-समुदओ अचंत-विलक्षणो अणेग-देव-दाणव-विजाह राणुगम्ममाणो एरावयारूढो कोइ देवपुरिसो । सो तक्खणं चिय तत्तो णियत्तीऊण 20 समारूढो सुरसेलं, निसन्नो सीहासणे । समासन्नीहूया अणेगे जंतुणो । महिया-यण-वयण चोइया पत्ता अहं पि तत्थेव । ततो दाउमाढत्तो ना(ताण चउरो चउरो कप्पपायवफलाणि । मए वि भणियं - 'भयवं ! ममावि तारिमाणि फलाणि देसु, जेण ण सारीरमाणस-दोक्खं लहामि ।' "एतेहिं किंचि मुह-कडएहि परिणाम-महुरेहिं संममुवभुत्तेहिं ण कयाइ दोक्खं पाविहिसि, णिरुषम-सुह-भागिणी य परते होहि सि ।" भणंनण देन्नाणि 25 मज्झ वि फलाणि । तक्षणं च मंगल-तूर-रवेण विबोहिय म्हि ।" सहीहिं भणियंपियसहि ! मुह-कडुओ वि एस सुम(मि)णओ झत्ति परिणाम-सुंदरो हविस्सइ । नओ भगवओ भाया रहणेमी रायमई(ई) उवयरिउमाढत्तो । भणियं च णेण - "वय-तव-संजम-जोगे करिति दोहयि(ग्गि)णी महिलाओ । तं पुण सोहग्ग-निही जम्हा तियसा वि पत्थिति ॥ ता उज्झिऊण एते भजसु ममं पच्छिमंमि य वयंमि । संपत्त-विग(स)य-सोक्खा जिणेंद-मग्गं गमिस्सामो ॥" "णाहं सोहग्ग-कए करेमि धम्म पुणो वि पच्छा वि । जइ सो च्चिय कायचो ता किं पुर्व पि विसरहिं ? ॥" १ज. मुद्र। Page #72 -------------------------------------------------------------------------- ________________ शीले राजीमती - कथा | १७ केण कालेन पुणो वि भणिया सा तेण विसय - करणं । ततो से पच्चक्खं पाऊण दुद्ध-पेयं मयणफल-भक्खणेण वमिऊण सोवन्निय-कच्चोले समुवणिया (य) रहणेमिणो - 'पियसु' । तेण भणियं - 'कहं वंतं पिबामि ?' । तीए भणियं - 'एयं पि जाणसि ?' तेण भणियं - 'बालो वि एवं वियाणई' । तीए भणियं - 'जइ एवं ता कीस अहं तित्थयरेण मिया तुमं पाउमिच्छसि ? । अवि य - “पक्खंदे जलियं जोयं( इं ) धूमकेउं दुरासयं । च्छंति वंतयं भोक्तुं कुले जाया अगंधणे ॥" एवं विचित्त [त] वो विहाणेहिं अप्पाणं सोसंतीए केणइ कालेण भगवओ वि तिव-तवालेणे (ड)- कम्म - महाकाणणस्स विसुज्झमाण- चरितस्स अच्चंत - विसुद्ध लेसा - परिणामस्स समारोविय - खवग-सेढीणो आइल्ले दोनि सुकझाण- भेए पहु ( पुह ) त्तवियक्कं सवियारं एगंतवियक्कं च अवियारं वोलीणे तस्स तइयं सुहुमकिरियमप्पडिवाई अप्पत्तस्स समुप्पनं केवलं ति । अवि य वीणाणाय वट्टमाण - णीसेस - भाव - प (घ) डिएणं । तं णत्थि जंण पेच्छइ केवलणाणेण जिण-इंदो || चलियासणा य समागया सपरियणा बत्तीसं पि सुरासुरवइणो । ततो आभिओगिय- " सुरेहिं समंता समं कयं णिण्णुण्णयं रयण-चेत्तं महीयलं, अवहरिडं रय-रेणु-तणाइयं, गजियं वसुमतीए, नेम्मलीहूयाओ दिसाओ, पणट्ठा वेराणुबंधा सह सवोवद्दवेहिं । विडियं गंधोदयं, वरिसियं दसद्ध-वन्नं कुसुम - वरिसं । हरिसिया सवे पाणिणो । णेम्मवियं साल-तियं, विउरुवियाणि चत्तारि महादाराणि, णिहिया सरस-तामरस-पिहाणा खीरोच्चजलावुन्ना मणिमय-कलसा, णेव्वत्तियं स पायपीढं सिंहासणं, कओ तेलोक्क - गुरुणो बारस - 2 गुणो द(द) कंकेलि - पायवो । णिरुद्धंबरयलं विमाण- मालाहिं, उब्भिया सीह - व (च) - कज्झया, णिबद्धं धम्मचकं, पवजिया तियस दुंदुहीओ, समुच्छलिओ देवघोसो, अवयरिया तियसाइणी सहा । किं बहुणा : वित्तियं सव्वं पि णिउत्तामरेहिं । तओ धरियधवलायवत्तो तियस - विणिमाविय दिवपंकय- णिहत्त- चलण-जुयलो पासट्ठिय-सक्कीसाणधुवमाण- सिय-चामरावयवो भामंडल - किरण-समुज्जोइय-गयणंगणो अणेग गरामर-कोडि - 2 वुडो देवतूर-वापूरेञ्जमाण - दिसा-मंडलो पयाहिणीकाऊण सीहासणं णिसनो तत्थ जिणो । अवि य - २ धरिय-धवलायवत्तो पुव- दुवारेण पविसिउं णेमी । सीहासणे सिनो णय - तित्थो होइ चउवयणो ॥ १ ज. पियं । २ ज १३ । ३ क. बिउ । भ० ३ समारद्धा य जोयण- णिहारणीए तिरिय - णरामरणिय - णिय-भासा- परिणाम- परिणामि-अ गीए अच्चंत मनोहराए देवाए भासाए धम्मकहति । अवि य - धम्म अत्थ काम मोक्खो चत्तारि होंति पुरिसत्था । तत्थ वि धम्माउ च्चिय सेसा जह हुंति तह भणिमो ॥ 5 10 Page #73 -------------------------------------------------------------------------- ________________ धर्मोपदेशमालायाम पुढवीए विणा कुंभो तंतु-विहीणो य जह पडो णस्थि । दुद्धेण विणा दहियं दहि-रहियं जह य णवणीयं ॥ दछ-विहीणा य गुणा सुह-दोक्खं जह य जंतुणा रहियं । तह धम्मेण विरहिया तिन्नि वि अत्थाइणो कत्तो? ॥ तम्हा सयल-सुहाणं अत्थाईणं च कारणं धम्मो। सो दु-वियप्पो भणिओ मुणि-सावय-धम्म-भेयाओ॥ संकाइ-मल-विमुकं संमत्तं ताण मूलव(च)कं ति । अहिगम-णिसग्गभेउं पसमाइ-गुणेहिं चिंचइयं ॥ हिंसा-लिय-चोरत्तण-मेहुण-परिग्गहाओ खलु विरई। उत्तरगुण-चिंचइओ मुणि-धम्मो मोक्ख-सुह-हेऊ ॥ पंच य अणुवयाई गुणवयाइं च होंति तिन्नेव ।। सिक्खावयाई चउरो सावय-धम्मो वि सुह-हेऊ ।। इय एवमाइ-बहुविह-गुण-सय-कलियम्मि साहिए धम्मे । चउरूव-समण-संघो जाओ पढमे समोसरणे ॥ ॥ इमिणा य पढम-समवसरण-कमेण विहरंतोऽणेग-समण-गण-परिगओ णासेतो मेच्छसंधयारं समोसरिओ पुणो वि बारवईए बाहिरुजाणे रेवयाभिहाणे जिणो । पुव्वभणियाणुसारेण कयं तियसेहिं समवसरणं । णिउत्त-पुरिसेहि य वद्धाविओ वासुदेवो सह जायव-चक्केणं । तित्थयरागमणेण 'अणावेक्षणीयमाणंद-सुहमणुहवंतेण य देनं से पारिओसियं दाणं ति । अवि य वित्तीओ सुवन्नस्स बारस अद्धं च सयसहस्साई । तावइयं चिय कोडी पीती-दाणं तु चकिस्स ॥ एवं चेव पमाणं णवरं रययं तु केसवा दिति । मंडलियाण सहस्सा पीती-दाणं सय-सहस्सा ।। भत्ति-विभवानु(णु)रूवं अन्ने वि य देंति इम्भमाईया । सोऊण जिणागमणं णिउत्त-पुरिसेयरेसुं वा ॥ तओ महाविभूईए दिव-संदणारूढा णिग्गया बलदेव-केसवा समुद्दविजयाइणो य सह सिवादेवी-देवई-रोहिणीहिं पुरलोगो य । अणाविक्खिणि(क्खणी)यमाणंद-सुहमणुभवंतेहिं पणमिओ तित्थयरो सह गणहराईहिं । णिसन्ना जहारिहं । मुणिय-जिणागमणा य पत्ता राइमई वि, पणमिओ तित्थयरो, निसमा जहारिहं । भगवया वि णेंदिओ जाइ० जरा-मरण-पिय-विप्पओग-सोगाइ-णाणाविह-दुक्खाणुगओ नारय-तिरिय-नरामराणुभूइलक्खणो संसारो, तनिमित्ताणि य मिच्छत्ताविरइ-पमाय-कसाय-जोगाईणि । तहा परूविओ अयलाणंत-णिरुवम-णिराबाह-सासय-सोक्खाणुगओ मोक्खो, तक्कारणाणि याणेगवियप्पाणि संमइंसण-णाण-चरणाणि । तत्तो इमं संसारासारत्तणं सोऊण णेक्खंता अणेगे जायव-कुमारा रहणेमी गागरया । रायमई वि हियय-णिहिय-चारित्त-परिणामा १५. °। २ न. णवे। ३. न, क. °ए। क. निहियचा । Page #74 -------------------------------------------------------------------------- ________________ शीले राजीमती-कथा। पणमिऊणं तित्थंकरं पविट्ठा णगरं । ततो पुच्छिऊण जणणि-जणयाइणो, दाऊण महादाणं, काऊण सब-जिणाययणेसु अट्टाहिया-महिमं, अणेग-नरेंद-सेणावइ-मंतिसत्थाह-सेटि-बालिया-सहिया महाविच्छड्डेणं पहाविया राईमई तित्थयरेण । इत्थंतरम्मि य सको संवेग-सारं थुणियं(उ) पयत्तो त्ति । अवि य जय सुरसेल-विभूसण! जय जय इंदंक-वड्डियाणंद !।। जय णिवत्तिय-मजण! जय जय सुर-सुंदरी-पणय।॥ जय हरिचंदण-चच्चिय! जय जय मणि-मउड-भूसिय-सरीर।। जय सेयंवर-धारय! जय जय सियकुसुम कय-सोह! ॥ जय इंदावलि-संथुय! जय जय जणणीप(ए)वाडियाणंद ! । जय बाल ! अबाल-विसिट्ठ-चेट्ट! जय जोवणं पत्त! ॥ जय रायलच्छि-भूसिय! जयसि दसारोह-णहयल-मियंक ! । जय सिवदेवी गंदण! जय दाविय कण्ह-णिय-वीरिय! ॥ जय अकय-दार-संगह! जय जय उज्जेंत-गहिय-सामन्न!। जय देवदस-धारय! जय जय सुर-मणुय-णय-चलण! ॥ जय चउणाणि-मुणीसर! जय जय उवसग्ग-दलण-मुणिचंद ।। जय केवललच्छी -वरिय-वरय! जय देव-णय-चलण!॥ जय दढ-पाव-णिसूडण! जय जय सुर-सिद्ध-पणय-कम-कमल!। जय गय-गमण ! सुरचिय! जय लोह-समुद्द-गय-पार ॥ जय मयणानल-जलहर! जय जय णेद्दलिय-गरुय दढ-माण! जय सिद्ध ! सिद्ध-सासण! जय जय भुवणम्मि सुपसिद्ध !॥ जय इंदीवर-विम्भम! जय जय गुण-यय-सागर! मुर्णिद।। जय पाउस-जलय-समाण-सह! जय पउम-कय-चलण!॥ जय गोविंद-णमंसिय! जय जय नीसेस-बंधण-विमुक्क!। जय नाह ! णाण-सागर! जय पणयासेस-वर-फलय!॥ जय तव-लच्छि -सुसंगय! ईसाइ व राइलच्छि-परिमुक्क! । जय सिद्धत्थ-नरामर! जय जय कोवाहि-वर-मंत! ॥ जय सिद्ध ! बुद्ध ! गुण-णिहि ! पसत्थ-कल्लाण-मंगलाययण!। जय सिदयालु-महागुण! पुरिसोत्तम-पुरिस-कय-पूय।। एवं च सह अट्ठारसहि' समण-सहस्सेहिं भगवंतं अरेटणेमि थोऊण राइमई च अणलिय-गुण-संथवेण पविट्ठा सह जायव-चक्क-पुर-लोएणं वारवई बलदेव-वासुदेवाइणो।" राइमईए वि पवद ()माण-संवेगाइसि(स)याए नाणाविह-तवो-विसेस-ताइय-तणूए रग्ग-मग्गावडियाए जहुत-संजमाणुट्ठाण-पराए कमेण य अहि जियाणि इकारस अंगाणि । कालंतरेण य पुणरवि समोसरिओ भगवं वारवईए । समाढत्ता धम्म-कहा। संबुद्धा पाणिणो । उहिउ(ओ) तित्थ[य]रो णिव(स)नो देवच्छंदए । दुइय-पोरिसीए समादत्ता धम्मकहा गणहरेणं ति । म.तिद। २ प. सिद्ध । ३ प. मेहि । Page #75 -------------------------------------------------------------------------- ________________ धर्मोपदेशमालायाम् राओवणि(णी)य-सीहासणंमि विट्ठो वि पायपीढे वा । जिट्ठो अण्णयरो वा गणहारि कहेइ बीयाए । संखाए उ भवे साहह जं वा पुरोओ पुच्छेजा। ण य णं अणाइसेसी वियाणई एस छउमत्थो । । पडिवुन-दुइ-पोरिसीए वि उद्विओ गणहरो। देवाइणो वि गया सहाणेसु, साहुणो वि पविट्ठा णयरीए भिक्खा-निमित्तं । रहणेमी वि कारणंतरेण एगागी वासाहिहओ णयरि-उजाणंतर-गिरि-गुहाए णिलुक्को, थेव-वेलाए वासाभिहया पविट्ठा तत्थेव राइमई वि । तेनाणि वत्थाइणि विसारंतीए दट्टण सरीर-सोहं संजाय-मयणेण अणविक्खिऊण इह-परलोग-भयं भणिया रहणेमिणा- 'भद्दे ! एहि, मुंजामो ताव भोगे, पुणो वि " पच्छिम-वयंमि पवजं काहामो ।' मुणिय-रहनेमि-सहाए ससज्झसाए ठवेऊण अप्पाणं भणियं राइमईए । अवि य "तुच्छ-रह-सोक्ख-कले मा मुंचसु मेरु-विब्भमं सीलं । इह परलोए जम्हा दुहाई पावंति हय-सीला ॥ इह लोगम्मि अकित्ती कुल-मालिण्णं पयाव-परिहाणी । असरिस-जणे-हीलणया अपच्चओ' चित्त-संतावों ॥ नरवइणो गरुय-भयं जणणी-जणयाण होइ संतावो । इय जायंते बहवो दोसा इह सील-रहियस्स ॥ घम्माइसु सीमंताइएसु णरएसु तिव-दुक्खाई। पावंति विगय-सीला तेत्तीसं सागरा जाव ॥ गय-गवय-गोण-गंडय-चग्य-तिरेच्छ-च्छभल्ल-तिरिएसु । तण्हा-छुहाइ-दुक्खं लहंति णरओवमं चित्तं ॥ तत्तो धम्माइ-विवजिएसु तिरिओवमेसु पुरिसेसु । द(इ)यरेसु य कुपुरिस-विम्भमेसु दुक्खाई चित्ताई ॥ इय णारय-तिरिय-णरामरेसु दुक्खाई अन्न-जम्मम्मि । पाविति गट्ठ-सीला णाणा-रूवाणि चित्ताणि ॥ गह-भूय-रोग-तक्कर-कुसु(स)उण-दुस्सुमिण-णरवइ-भएहिं । जलणाहि-सत्तु-करिवर-मइंद-णीराइ-जणिएहि ॥ सुमिणमि विणोत्थप्पड पसत्थ-सीलो किमेत्थ अच्छेरं ? । ण कयाइ वि सुरसेलो चालिजह पलय-पवणेहिं ॥ आमोसहि-विप्पोसहि-खेलोसहि-जल्ल-गयण-गमणाओ । जंघा-विजा-चारण-आसीविस-भिन्न-सोआई ॥ अक्खीण-महाणसि-कोट्ठ-बीय-वेउवि-पयणु-बुद्धीओ। खीरासव-महुआसव-लद्धीओ चित्त-रूवाओ । ११. बच। २ ज. जग। ३. ज. °उदि। ४ क. संसारो। ५ ह. थे । ६ ज. उ । Page #76 -------------------------------------------------------------------------- ________________ तपसि दृढप्रहारि-कथा। जाइंति इमम्मि भवे परलोए सुरभवो व मोक्खो य(वा)। सील-परिपालणाओ तम्हा तं णेच रक्खिजा ॥ इय सीलासीलाणं गुण-दोसे तीए सो णिसामेउं । पडियागय-संवेगो जाओ मेरु व थिर-चित्तो ॥" भणियं च सेजंभवेणं "अहं च भोगिरायस्स तं च सि अधगवन्हिणो । मा कुले गंधणा होमो संजमं णिहुओ चर ।। जइ तं काहिसि भावं जा जा दिच्छसि णारीओ। वायाइद्ध व्व हढो अहियप्पा भविस्ससि ।। तीसे सो वयणं सोच्चा संजयाए सुभासियं । अंकुसेण जहा नागो धम्मे संपडिवाइओ ॥ 10 एवं करेंति संबुद्धा पंडिया पवि[य]क्खणा । विणियटुंति भोगेसु जहा से पुरिसोत्तिमो । त्ति ॥" कमेण य दो वि केवलिणो जाया सिद्धा य । अओ जहा रायमईए सीलं रक्खियं, तहा रक्खियवं । सुयएवि-पसाएणं सुयाणुसारेण साहियं चरियं । रायमईए Kणेंतो इच्छिय-सुक्खाई पावे ॥ ॥रायमई-कहाणयं समत्तं ॥ मदनातुरेणापि न शीलं खण्डनीयं रथनेमिनेवेत्याह च मयण-परायत्ता वि हु मुणिणो न मुअंति नियय-मज्जायं । रहनेमि व महप्पा रायमई-दसणाहिंतो ॥ ५ [मदन-परायत्ता अपि मुनयो न मुञ्चन्ति निजमर्यादाम् । रथनेमिवत् महात्मा राजीमती-दर्शनात् ॥५] स्पष्टार्थ कथानकमनन्तरोक्तमेव । सांप्रतं तपोऽधिकृत्य धर्मोपदेशमाह - णस्थि असझं किंचि वि तवस्स चिन्नस्स माणुसे लोए । तं कुणसु जहा-सत्तिं दृढप्पहारि व्व मुणि-सीहो ॥६ [नास्ति असाध्य किञ्चिदपि तपसः चीर्णस्य मानुषे लोके । तत् कुरुष्व यथाशक्ति दृढप्रहारिवन्मुनिसिंह ! ॥ ६ ] स्पष्टार्था । भावार्थस्तु कथानकगम्यस्तञ्चेदम् - -~~ [३. तपसि दृढप्रहारि-कथा ]> अस्थि इहेव जंबुद्दीवे दीवे भारहे वासे अपरिमिय-गुणाहिरामं वसंतपुरं णयरं, " ज. उ। २ ज. °उ। ३ ज. हिय । ४ ज. •णं। ५ ह. संम। Page #77 -------------------------------------------------------------------------- ________________ धर्मोपदेशमालायाम् जियसत्त राया। तत्थ य णिय-कम्माण उहाण-परो पहाण-दियवरो । तस्स य समत्थदोसेक मंदिरं सुउ ति । अवि य तण्हाइएहि व दढं पडिवण्णो सो असेस-दोसेहिं । 'सुइ(मिणमि वि परिहरिओ गुण-लेसेणावि दूरयरं ॥ । अणालिओ अकुणंतो णीणिओ गुरूहि, भमंतो य जहिच्छं संपत्तो पल्लीए, समल्लीणो पल्लिनाहस्स । तेण वि पडिवन्नो स-बहुमाणं पुत्तत्ताए त्ति । अवि य "मृगा मृगैः सङ्गमनुव्रजन्ति गावश्च गोभिस्तुरंगैस्तुरङ्गाः । मूर्खाश्च मूखैः सुधियः सुधीभिः समान-शील-व्यसनेषु सख्यम् ।।" जओ दढं पहरइ ति पुचणाममवहत्थिऊण कयं से दढप्पहारि त्ति णामं । कालंतरेण " य मओ पल्लिणाहो । णियय-सोंडीरयाए सो च्चिय पल्लिबई जाओ । उहिया णिद्देस-परा सचे वि पल्लिवासिणो । अपि च"नाभिषेको न संस्कारः सिंहस्य क्रियते मृगैः । विक्रमार्जित-सत्त्वस्य स्वयमेव मृगेन्द्रता ॥" तओ तत्थ पाणिणो घायंतस्स, अलियं भणंतस्स, पर-दबावहरणं करेंतस्स, परदाराणि सेवंतस्स, परिग्गहारंभेसु वट्टमाणस्स, महु-मज-कुणिमाहाराइ परिसंजंतस्स, ॥ गामागर-सत्थे घायंतस्स समय(इ)कंतो को वि कालो त्ति । अवि य - "कुसलाणुबंधे कम्मोदएण धम्मत्थ-काम-संजोत्ता । बच्चंति वासरा सुपुरिसाण पावाण विवरीया ॥" अन्नया सञ्जिया धाडी णिवडिया गामे विलुपंती य परिवाडीए पत्ता रोर-बभण-गेहं । ण केंचि लद्धं, णवरं तक्खण-संसिद्ध-पायस-पडिपुन्न-थालिं गहेऊण गया भिल्ला गाम20 मज्झे । ततो पणट्ठासाणि छुहा-परद्धाणि रोवमाणाणि णिग्गयाणि डिंभाणि पिउणो समीवं । भणियं च हिं-ताय! सो सम्बो पायसोंबाए पिक्खमाणीए गिहिऊण पहाविया भिल्ला गाम-मज्झे । ततो रोस-वस-तंबिरच्छो गहिय-लउडोऽणुपयं गओ बंभणो । देवा भिल्ला, समाढत्तं भंडणं । अहो! एस च(व)कयरो मम भेल्ले अभिभवइ ति मन्नमाणेण वावाइओ दढप्पहारिणा । इमं च सोऊण गब्भ-भर-णीसहंगी आगया बंभणी। भणिो णाए "भिल्लाहिवो- "आ पाव ! णिरणुकंप ! सरणागय-घायग! परदारासत्त! अलिय-वयण! चोर ! अणज! विलाय(लया)-गो-भण-मारग! अच्चंताहम! चंडाल! निग्घिण ! कयग्ध ! खल! पिसुण ! अदट्टव ! णीलज! असंतुट्ठ! महापाव ! किमेयं तए क्वसियं?" पुणेरुत्तमुक्कोसंती समुप्पन-कोवेण वावाइया सा वि । तओ फुरफुरायमाणं गभं णिएऊण संवेग-सारं चिंतियमणेणं-धिरत्थु मम पावस्स, जस्सेरिसं चिट्ठियं । ता किं जलणं "पविस्सामि ?, अणसणं करेमि ?, सत्थयारे पुच्छामि ?, भयरवाउ पडामि ?, महापहं बच्चामि ?, तित्थेसु हामि?, मुणिणो सेवेमि ?, तिणयणमाराहेमि ?, भदियं थुणामि ?, दिवसयरं झाएमि ? । अवि य इय एवंविह-चिंतापरेण दिट्ठो महामुणी तेण । पाएसु णिवडिऊणं सिटुं णिय-चिट्ठियं सर्व ॥ १ प. मुय । २ ज. उ। ३ प. गच्छं। ४ न. रो। ५ ह. रत्त । Page #78 -------------------------------------------------------------------------- ________________ २३ भाये इलापुत्र-कथा । ततो से अणंतर-चिंतियं सोऊण भणियं मुणिणा-'भद्द ! ण एते पावमल-पक्खालणनिबंधणं जलणाइ-पवेसा अन्नाण-हिंसा-णुग्गय-तणुओ मोत्तूण सम्मइंसण-णाण-चरणाणि, ता तेसु चेव आयरं कुणसु' त्ति । अवि य अमयं पिव पडिवन्नो मुणि-धम्मो तेण साहु-मूलम्मि । परिगिहिऊण सिक्खं घोरागारं तवं कुणइ ।। __ एवं च खुहा-पिवासाइ-बावीस-परीसहे सहतस्स, दिव-माणुस-तेरिच्छा य संवेयणीयपुढो-वेमायोवसग्गे अहियासिंतस्स, अणिचाइ-दुवालस-भावणाउ भावंतस्स, अट्ठविहकम्म-विवागं णिरूवेंतस्स, तिविह-सामायारिमन्भसंतस्स, दसविह-वेयावच्चं करेंतस्स, छज्जीव-णिकाए रक्खंतस्स, पंच महावयाई पालंतस्स, दुवालसविहं तवमायरंतस्स, आलोअणाइयमणेगविहं पायच्छित्तं चरंतस्स, संसारासारलणं चेंतेतस्स, पुव-णिवत्तियं ।। पावं तिविहं तिविहेण निंदतस्स, पसत्थ-लेसासु वट्टमाणस्स, समुच्छलिय-जीव-वीरियस्स 'समारोविय-खवगस्सेढिणो समुच्छलिय-सुक्कज्झाणानल-निदह-घण-घाइकम्म-चउकिंधणस्स समुप्पन्नं केवलं नाणं । कया देवेहिं केवलि-महिमा । ततो बोहिऊण भव-कमलायरे, परिपालिऊण केवलि-परियाय, खविऊण भवोग्गाहि-कम-चउकयं संपत्तो नेवाणं । अतो भन्नइ-जहा दढप्पहारि-महरिसिणा तवोमइओ धम्मो कओ, तहा सेसेहिं पि कायचो; एस धम्मोवएसो । एवं सबक्खाणेसु उवणओ कायद्यो । अओ परं वित्थरभएण ण सबं भन्नइ । सुयदेवि-पसाएणं सुयाणुसारेण दढप्पहारिस । णिसुणंतो लहइ नरो विसिट्ठ-चरियं सया सोक्खं ॥ ॥ इति दढप्पहारि-कहाणयं समत्तं ॥ भावात्मकधर्ममधिकृत्याऽऽह - भावमइएण पावइ केवलि(ल)नाणं इलाइ-तणउ व्व । भरहाहिवु व्व भरहो मरुदेवी-सामिणी अहवा ॥ [भावात्मकेन प्राप्नोति केवलज्ञानं इलायास्तनय इव । भरताधिपवदथवा (भरतो) मरुदेविखामिनी यथा वा ॥७] भावार्थः कथानकेभ्योऽवसे यस्तानि चामूनि - [४. भावे इलापुत्र-कथा]इहेव जंबुद्दीवे दीवे भारहे वासे विउस-जण-पसंसणेश गुण-निहाणं इलावद्धणं नाम नयरं । जं च, परिगयं पर-पुरिसालंघं गंभीराए कुलवहु-संकासाए परिहाए । चकलियं तुहिणगिरि-संकासेणं छुहा-धवलेणं दूरुण्णय-पागारेणं । विभूसियं चुल्लहिमवंत-पडिमेहि सिरि-सणाहेहिं धवलहरेहिं । मंडियं सुरसेल-सरिसेहिं तियस-बिंबाणुगएहिं देउल-विहारेहि, ति(टि)विडिकियं सुविभत्त-तिय-चउक-चच्चर-चउमुह-महापह-पहेहिं ति । अवि य१ज.क. सममि। २६.सं । Page #79 -------------------------------------------------------------------------- ________________ 10 महापुरिसाणुरूव- डोहलय - संपाडणेण य वडिओ गन्भो । उचिय-समए य पसूया एसा देवकुमारोवमं दारयं । वद्धाविओ य इन्भो । कयं महावद्धावणयं । दिन्नं इore देवीए 'ओवाइयं । कयं दारयस्त णामं इलाय (इ) पुत्तोति । कमेण य वड्डिओ 'देहोवचएणं, कला-कलावेण य । संपत्तो सयल-जण- सलाहणिजं जोवणं ति । अवि य"जीए जहिं चिय पढमं कुमार-अंगंमि णिवडिया दिट्ठी । तीए तहिं चैव ठिया संपुण्णो कीए वि ण दिट्ठो ॥" एवं चा (च) बुह - जण - पसंसणे जीयलोयमणुहवेंतस्स संपत्तो सरयागमो । जत्थ य, सरयसिरि-समद्धासिया रेहइ महि-महिला । महि- महिला - रंजियाई रेहंति काणणाई । काणण-विहूसियाई छति सरवराई । सरवर - टिविडिक्कियाई सहंति पंकयाई । पंकयविहसियाई सोहंति भमर-कुलाई । भमर - उल - विभूसियाई अग्यंति गय-उलाई । गय-उलपसाहियाई रेहंति महानरेंद - धवलहरंगणाई । अवि य 15 24 25 २४ 38 धर्मोपदेशमालायाम् दडुं पुरस्स सोहं तियसाण वि विम्हओ मणे जाओ । किं तियस - पुरं इमो विणिम्मियं विस्सकम्मेणं ? ॥ तत्थस्थि इलादेवी तत्थ वसंतेण इब्भ-मिहुणेण । तत्थं विन्नविया 'ओवाइय-संपयाएण || चऊण देवलोगा देवो गन्भंमि तीए उववन्नो । सीहं उच्छंग-गयं सुमिणे दट्टू पडिबुद्धा || ततो तीए रूव-लावन्न - जोवण-सोहग्ग-कला-कलावावजिय-हिययस्स महावाही विव जणिय- संतावो पयडीहूओ वम्महो । खलिओ गइ-पसरो, समुग्गओ रोमंचो, पणडो कुलाहिमाणो, तच्चारीहूया लज्जति । अवि य १ न. उ० । नव- पीलुप्पल- देहो तारा - धयर ट्ठि (ट्ठ) - परिगओ सहइ । अहिणव-ससि कलहंसो वित्थय-णह-माणससरम्मि || इय जं जं चिय दीसह सारय-लच्छीइ भूसियं भवणे | आयन-कड्डिय-सरो तहिं तर्हि पसरइ अणंगो ॥ एयारिसंमि सरए इलाइ - पुत्तेण पुलइया चेडी । उखाणमुवगणं लंखय- मज्झमि णचंती ॥ भुमहा-धणु-पसरिय-दिट्ठि-बाण- णिवहेहि सल्लिओ' तीए । लेप (प)मओ' विव जाओ' सत्थाह-सुओ सुधीरो वि ॥ तओ तं तहाविहं णियय (ए) ऊण भणियं पास- द्वियमेत्त-जणेण - 'वयंस! किमेयं सयल-जण हसणे, खोद्द-जणेहिं पि विवज्जियं, इह-पर- लोग विरुद्धं तए समारद्धं ? अबो ! वियाणिओहामएहिं" । भावेंतेण भणियमणेणं - “भो भो ! अहं पि जाणामि जहा कुलकलंकडूयमिणमो, ता किं करेमि ? अइदुद्धरा मे मयणावत्थ ति । अवि य - पलयाणिल- खुद्धो जल- णिही वि कल्लोल-भिन्न कुलसेलो । तीरह सारे धरिउ ण उण च्चिय चित्तमणुरतं ॥" २ इ. तव्मा' । ३ अ. १ । ४ जण उद्दाम क. एहिं । Page #80 -------------------------------------------------------------------------- ________________ भाये इलापुत्र-कथा। तेहि भणियं-अलमित्थाण(णु)रागेण । न खलु अचंत-तण्हा-णुगओ वि सिसिरं पि मायंग-जलं चोदसवेजाठाण-पारगो पहाण-बंभणो अहिलसइ । अण्णं च राया णाहीति, अवराह काही । बंधुणो जाणिस्संति, दूरेण परिहरिस्संति । अंबा जाणिस्सइ, अचंत-दुक्खिया हविस्सइ । ताओ मुणेहित्ति, दुस्सुउ त्ति संभावेस्सइ । नगर-सेहिणो जाणिस्संति, णयराओ बाहिं करिस्संति । गुरुणो वियाणिस्संति, लजिया हविस्संति । ता किमणेण । स-परोभय-संताव-हेउणा दोह-ज्झवसाएण ? नियत्तसु एयाओ ठाणाउ ति । अपि च "काम ! जानामि ते मूलं संकल्पात् किल जायसे । ततस्तं न करिष्यामि ततो मे न भविष्यसि ॥" इलाइपुत्तेण भणियं- 'जं एवं संलत्तं, अहं पि जाणामि, किं खु मम जीयं एयाए आयत्तं; अलाहि पुणरुत्त-भणिएहिं ।' वियाणिओ एस वुत्तो जणयाइएहिं । भणिया। लंखिया इलासुएण- 'सुवन्न-समं देहि ममदारियं ।' तेहिं भणियं- 'अक्खय-णिही एसा अम्हाणं, णवरं जइ एयाए कजं, ता अम्हेहिं समं भमसु, सिप्पं च सिक्खसु ।' ततो वारिजंतो वि पुणरुत्तं गुरु-मित्ताइएहिं अगणिऊणोभयलोगाववायं पविट्ठो ताण मज्झम्मि । पडिनियत्ता विमण-दोम्मणा जणयाइणो । इमो वि तेहिं सह विहरमाणो सिप्पमन्भसंतो पत्तो बिनायडं। वीवाह-दव-निमित्तं च उ(ओ)लग्गिओ राया, दिन्नो पेच्छा-वरो, समाढत्तं । पेच्छणयं । निवेडो राया सह महादेवीए । संपत्ता नागरया । नाणाविह-विन्नाणेहिं आवजियाणि इलायपुत्तेण लोगाण चित्ताणि । नरेंदे य अदेंते न देइ लोगो । राया पुण दारियाए निबद्ध-रागो तस्स वहणत्थं तं भणइ - 'लंख! पडणं करेसु ।' तं च वंस-सिहरे अहं कहें कीरइ, तत्थ खीलिया कीलंति, सो य मूले वेद्धाउ पाऊयाउ परिहेइ; ततो असिखेडय-दी(ह)त्थ-गओ आगासे उप्पइऊण ततो खीलयाओ पाउया-णालियाहि पवेसेयव्वा, सत्त अग्गिमाइद्धे सत्त पच्छिमाइद्धे काऊण । जइ कह वि चुकड; धरणीए पडिओ सयखंडी(डो) होइ । तं कयं । लोएण साहू(हु)कारो क(क)ओ । अदेंते नरेंदे] ण देइ जणो । राइणा भणियं - ‘ण मए दिलु, पुणो करेसु ।' दुइय-बारं पि कयं, अइसएण तुट्ठो लोगो । राइणा भणियं - ‘ण संमं दिटुं, तईयवारं पि करेसु ।' तओ विरत्तो गरेंदाओ लोगो । कयं तइय-वारं पि । मारणत्थं च से पुणो वि भणियमलजेण राइणा- 'अवस(स्स) चउत्थं वारं करेसु, जेण करेमि अदरिदं ।' ततो विरत्त-चित्तो नियत्तो लोगो पेच्छियव्वाओ। वंस-सिहर-ढिओइलाइपुत्तो चिंतेउं पयत्तो-धे(धि)रत्थु काम-भोगाणं। नेण एस राया एइए रंगोवजीवियाए निमित्तं च मम मरणमभिलसइ । कहं च एयाए परितुट्ठी भविस्सइ ? जस्स महंतेणावि अंतेउरेण तित्ती ण जाय त्ति । अवि य "सरियाहि व जलनिहिणो तण-कट्ठाईहिं जलिय-जलणस्स । णइ जाइ य संतोसो नरस्स नारी-सहस्सेहिं ।" ता धिरत्थु मे जम्मस्स, जेण ण लज्जियं गुरुणो, ण चिंतियं लहुयत्तणं, न णेरूवियं जणणि-जणय-दुक्खं, परिचत्ता बंधु-मेत्त-नागरया, णावलोइयं संसार-भयं, बहा णिरंकुस-गईदेण व उम्मग्ग-गामिणा, वित्थरंत-विस-पायवेणेव संतावकारिणा, रिपुडेणेव पर-घर-संचारिणा, गइ-पवाहेणेव णीयाणुवत्तिणा, जलणेणेवापरिहरिय-भक्ता भ. ४ Page #81 -------------------------------------------------------------------------- ________________ 10 एवं च वेरग्ग-मग्गावडियस्स, समारोविय-पसत्थ - भावस्स, समुच्छलिय - जीव- वीरियस्स, सुक्कज्झाणाण गयस्स, विसुज्झमाणं -लेसस्स, समासाइअ - खवगसेढिणो समुत्पन्नं केवलं नाणं । संपत्ता देवया । भणियं च णाए - 'पडिवज दव्वलिंगं, जेण वंदामो ।' पडिवंने य दव्वलिंगे वंदिओ देवयाए । पत्ता तियसा, अवहरियं तणाइअं, वुद्धं गंधोदणं च सह कुसुमेहिं । निव्वत्तियं सीहासणं । निसन्नो तत्थ इलाइपुत्त केवली पणमिओ भाव -सारं 1s सुरासुर - नरेंदाईएहिं । परूविओ सम्मत्त मूलो सवित्थरो दुविहो विधम्मो । पुच्छिया सव्वेहिं पि णिय-णिय-संसया, वागरिया केवलिणा । तओ विम्हिय-मणाए पुच्छियं परिसाए - 'कहं पुण एताए उवरिं ते एरिसो रागो जाओ ? ।' ततो णियय- वृत्तंतं कहिउमाढत्तो - "इओ य तइय-भवे वसंतपुरे नयरे अहं दियवर-सुओ अहेसि, एसा पुण भारिया | नविन - काम - भोगाणि य तहारूवाणं थेराणं समीवे पवइयाणि । अवरुप्परं 20 च मुणिय-भव - सहावाण वि णावगओ हो । ततो देवाणुप्पिया ! अहमुग्गं तवं काऊ आलोय - निंदिय-पडिकंत पावकम्मो नमोकार - परो मरिऊणोव[व] नो सुरालए । एसा पुण जाइ-मयावलित्ता एताउ ठाणाओ अणालोइय-पडिकंता मरिऊण गया देवलो - गमि | अणुहूयं देव -सुहं । आउ-क्खए य चुओ समाणो उप्पन्नो हं इह इब्भ - कुले, एसा पुण जाइ-मयदो सेणं अहम - कुले जाया । तओ पुव्व-भव-ब्भासेण जाओ मे एयाए " उवरिं गरुअणुरागो ।" एवं णिसामिऊणं कहियं भावेंतीए जाईसरण - पुवयं समुपपन्नं ती वि केवलं । एवं चिय राइणो, महादेवीए य । चत्तारि वि केवलिणो जाय ति । अवि य - २६ धर्मोपदेशमालायाम् भक्खेणं, पयंगेणेव रूवमित्त विनडिएणं । इमं सयल-जण-निंदणिजं लंखय - कुलमणुसरं तेण मलिणीकओ कुंद-धवलो ताय - वंसो । ता संपयं कत्थ वच्चामि ?, किं करेमि ?, कस्स कमि ?, कहं सुज्झिस्सामि ? त्ति । अवि य इय एवंविह-चिंताउरेण दहूण ईसर - घरंमि । पूजते मुणिणो वहूहिं रह- सरिस - रूवाहिं || ताण्णा कय-पुण्णा एते कुल-गयण- पायड-मियंका । जे भित्थिय-मयणा जिणिंद-मग्गं समलीणा ॥ एत्तिय कालं णु वंचित म्हि जं सेविओ ण मे धम्मो । इह पि समण धम्मं करेमि एताण आणाए || 30 जम्मंतर - क - पुना णिमित्त - मित्तेण केइ बुज्झति । जह एते चत्तारि विसंबुद्धा साहु-धम्मंमि || उवणओ कायat | सुदेव - पसाएणं सुयानुसारेण साहिअं एयं । संपत्त-तिवग्ग- सुहो निसुँणतो केवली होइ || ॥ इलाइपुत्त-कहाणयं ॥ १ ज. णादि । २ ज ण । ३ म. मु Page #82 -------------------------------------------------------------------------- ________________ भावे भरतचक्रि-कथा। -- [५. भावे भरतचक्रि-कथा]तेलोक-पायड-जसो बत्तीस-सुरासुरेहि नय-चलणो । पंचसु कल्लाणेसुं उसभो भरहमि तित्थयरो॥ तस्स य अवसप्पिणीए पढम-पत्थिवस्स भरहाहिहाणो चक्कवट्टी सुउ त्ति । अवि य छक्खंड-भरह-गव-णिहि-बत्तीस-सहस्स-पुहइणाहाणं । तदुगुणाण य रइ-विब्भमाण रमणीण जो सामी' ।। चोद्दस-रयणाहिवती नयणाणंदो ससि व सरयंमि । णामेण आसि भरहो सुर-णमिओ तियस-णाहो व्व ॥ जो य, जलणिहि व गंभीरयाए, ण उण दुट्ठ-गाहयाए । मयलंछणो 4 कला-कलावेण, न उण कलंकयाए । दिणयरों व्व निढविय-दोसयाए, ण उण कर-चंडयाए । महुमहो । विवे सुद्ध-संमत्तयाए, ण उण कवडयाए त्ति । सुवन्नगिरी विव जच्च-सुवन्न-वन्नयाए, ण उण अंयलयाए त्ति । अवि य सेवेत-असेस-महानरेंद-मणि-मउड-गलिय-कुसुमेहिं । अच्चिजइ चलण-जुयं हरिणो" विव तियस-वंदेहिं॥ चउसट्ठि-सहस्सेहि य रमणीणं परिगओ" महाराया। रेहइ ताराणुगओ सरए संपुन्न-चंदो व्य ॥ तओ पुव्वभव-सुकय-समजियं तिवग्ग-सारं परत्थ-संपाडण-सणाहं वियड्डजण-पसंसणे अभग्ग-माण-पसरं विसिटुं विसय-सुहमणुहवंतस्स समइकंता अणेगे पुवसयसहस्सा । पुवस्स उ परिमाणं सयरें खलु होइ कोडि-लक्खाओ। छप्पन्नं च सहस्सा बोद्धवा वास-कोडीणं ॥ अन्नया आयंस-घरमुवगओ निसन्नो सिंहासणे सह इत्थी-रयणेण । संपत्ताओ"सबाओ वि सबाभरणाओ" से तरुण-रमणीओ । ताणं च काओ वि हसंति, काओ वि जयजयाविंति, काओ" वि वियंभंति, अन्नाओ रमंति । अवि य इत्थी-रयणेण समं रेहइ सिंहासणम्मि नरनाहो । उदयाचले व सूरो संझाए राग-रेत्ताए ॥ गायंति तार-महुरं ताणं काओ वि किंनरीउ । सुललिय-पय-संचारं णट्ट कव्वं च दायंति ॥ भमुहा-धणु-पसरिय-दिदि-बाण-घाएहिं तत्थ काओ वि । घायंति तहा अवरा सिहिणुप्पंके(कंपेण णोल्लेति ॥ पत्त-णियब-फंसं कयावराहं व चिहुर-पन्भारं। मोत्तुं जमिति पुणरवि जम्हा नरनाह"-महिलाओ॥ क. पढप। २ ज. व्व। ३ ज. °मा। ४ ज. णो। ५ ज. "उ। ६ ज. णो क। ७ ज. रो नि। ८ ज. पं०। ९ ज. विप। १० क. अल। ११ क. अविसे । १२ ज. °णा। १३ ज. व। १४ ज. °उ। १५ क. ज. °णिजं । १६ क. पुव्वं । १७ ज. °उ। १८ ज. °ण। १९ ज. तह। २० क. °विते। २१ ज. °त्ता। २२ ज. व। २३ क. सल'। २४ क. । २५ ज. ' २६ ज.च। २. ज. नहे। Page #83 -------------------------------------------------------------------------- ________________ 10 15 25 २८ धर्मोपदेशमालायाम् पधय-पंण्होत्तर-बिंदुमय - वकै- भणिय - कुलएहिं । कण्णं पत्तेहिं मणं हरंति निय लोयणेहिं च (व) ॥ आयंस - छत्त- चामेर भिंगाराभरण - कुसुम - हत्थाओ । मह - परवसाओ पुरओ चिट्ठेति सवाओ || वायण - छलेण वंसं काओ वि भु (धु) वंति पेग छिड पि । मयण-परायत्ताणं केत्तिय मित्तं तु जुवईणं ? ॥ दावेंति चित्त-कम्मं चित्तं निय-चित्त-विब्भमं अन्ना । पयति हाव-भावे स वम्महं तियस - राम व ॥ अवणद्ध-सुसिर- घण-तय- चउविहाउज्ज-वज-सदेहिं । पहुणो हरंति 'चित्तं वीणा - सद्देण काओ वि ॥ इविवि-कला-कोय-विण्णाण - विलास -हास - भावेहिं । परिवारिओ विराय राया इंदो व रमणीहिं ॥ इत्थंतरम्मि गलियं मुद्दारयणं करंगुलीहिंतो । तं वियालंकारं ककुच्च सरिसं णिएऊणं ॥ पच्छा कमेण च जैह जह देहाउ सवमाभरणं । तं तं तहा ण सोहइ उज्झिय - कमलं सरवरं वर ॥ चेंते तओ राया वत्थालंकार-गंध-मल्लेहिं । विट्ठा-कुंभ - सरिच्छो भूसिअ एस खलु देहो || अधुवे चले दुरंते असासए वाहि वेयणा - पउरे । वस - रुहिर-मंस-मेय-द्वि- अ-सुक्काण कुल-भवणे ॥ मुत्त-पुरीसानिल-पेत- "सिंभ- कॅलमल - णिहाण - भूयम्मि । खण - "भंगुरम्मि देहे रजिजइ मोह-मलिणेहि ॥ तरसम्म देहे "बिजुलया - चंचलेहिं बज्झेहि । पिह-माइ- कणय-रयणा एहिं किं सेस जोगेहिं १ ॥ वंतासव-पेत्तासव - जाइ - जरा-मरण- असुइ-भूएसु । करि-कन्न- चंचले य विसएस वि केरिसी तेंव्हा ? ॥ असुद्ध जम्मा ते च्चिय जीवंति माणुसे लोए । ते चि जयंमि सूरा ते च्चिय कुल नहयल - मयंका || ते चि तिथे व्हाया ते च्चिय सिय-जस धवलिय- दियंता । ते चि सुरगुरु- सरिसा ते च्चिय भुवर्णमि विक्खाया ॥ १ क. धम्मो । २ ज विदु° । 071 ६ ज. वे । ज. चिं ११ क. जरदे° । १२ ज. उयििय । "सिभ° । १७ ज. कगलमंल । वि सुयनि । २२ क. तिव्हा । 6 ू । ३ क. वाक, ज. वक° । ८ ज. बिट्टं । ९ ज. १३ . च चिं । १४ ज. १८ ज. भूंगु । १९ क. तास । ४क. नाहिं, ज. 'ला' | ५ अ. रित्तं चीणी' काउं । १० क. यं । मज । १५. विल । २० क. विज । २१ ज. सु य १६ क. Page #84 -------------------------------------------------------------------------- ________________ भावे मरुदेवी - कथा । ते च्चिय णयणाणंदा तेहि य दिण्णाणि सव - दाणाणि । ते चि जयंमि सुइणो ते च्चिय सुर-णाह-णय-चलणा ॥ ते चिय गुणिणो गुरुणो सुहिणो तेयस्सिणो य ते चेव । जे वय - विसय-ता जिगिंद-मग्गं समल्लीणा ॥ न यं भायरो मे समत्य - सावज - जोग - परिहारं । काऊ विगय-संगा जाया सँमणा समिय-पावा ॥ एत्तिय मित्तं कालंमि (ले?) विसयासत्तेण जं कयं पावं । तं तिविहं तिविहेणं जावजीवाए उज्झामि ॥ तो से विसुद्ध - दंसण-नाण-चरितेहिं वट्टमाणस्स । सासयमउलमणतं उपपन्नं केवलं नाणं ॥ वोलीणाणाय वट्टमाण - णीसेस - भाव- पडिएणं । तं णत्थि जंण पास भरहमुणी दिव-नाणेण ॥ पासम्म इत्थि - रयणं करि-हरि-रह- जोह-संगयं रजं । भोगा सुरेंद - सरिसा रमणीओ सुर-समो वेसो ॥ सीहासणे सिनो संपत्तो तह वि केवलं भरहो । जम्हाण बज्झत्थं विसुद्ध भावस्स पडिबंधो ॥ आसण-कंपानंतर संपत्तो तं भणइ हरी इणमो । गेहसु य दैवलिंगं भगवं ! वंदामि जं तं सि ॥ - सहस्स - समेओ लिंगं घित्तुं गिहाउ णीहरिओ । आइचसो पुत्तो हरिणा रमि संठविओ || संबोहिऊण भवे सेलेसिं पाविऊण खविऊण । कम्म- चउकं सिद्धो भरहमुणी उसभणाहो व ॥ सुयदेवि पसाएणं सुयाणुसारेण भरहमुणि-चरियं । सिद्धं जो मुणइ नरो सो पावइ केवलं नाणं ॥ ॥ भरह - कखाणयं समत्तं ॥ १ क. जय 1 २ क. 'यरो सेस' दिव्य । ७ क. रोय° । [ ६. भावे मरुदेवी - कथा ] मरुदेवी -कहाणयं भन्नइ -- गहिय - पबजे उसमे तित्थयरे असाहारण- पुत्त-बिओगाणल-संतत्ता मरुदेवी भरह- ऋ (रि) द्धिं दट्ठूण भणिया इया (१) भरहं - 'वच्छ ! तुह सरिसं ऋ(रि) द्धिं उज्झिऊण एहि तुज्झ जणओ खुहा तण्हा - सीउ सिणाइ- संतत्त- सरीरो वत्थाहरणविलेवण- कुसुम - तंबोलाइ रहिओ एगागी मसाणाइसु वि विहरह ।' भरहेण भणियं - " 'अम्मो ! मा एवं भणसु, कयत्थो ताओ, जो संसार - निबंधणं रअं मुणिऊण पवइओ । अनं च जारिसी तायस्स रिद्धी, सा कत्तो को डाकोडि-भागेण तियसेंदाणं पि १, कचो पुण ८. क. स सं । २९ - ३ क. ससणा सा° । ४ क. हणं । ५ क. उनामि । ६ क. 14 20 Page #85 -------------------------------------------------------------------------- ________________ धर्मोपदेशमालायाम् 5 अम्हारिसाणं ? एवमनलिय-वयणं भणिया वि अपत्तियंती तहा रोवियं (उं) पयत्ता, जहा नीलीए अंतरियं नयण - जुयलं । उप्पने य तित्थयरस्स केवले पयट्टो भरहो मरुदेविं पुरओ हत्थ - खंधे काऊण महासमुद्रण भगवओ वंदणत्थं । भणिया य सा तेण - 'अम्मी ! पेच्छसु तायस्स रिद्धिं ।' तत्तो तित्थयर - सहायन्नण-संजाय - हरिसाए पणङ्कं तिमिरं । अदिपुवं दिट्ठ समोसरणं । एत्थंतरम्मि संजाय - सुह- परिणामाए समुच्छलिय-जीव- वीरियाए समासाइय - खवगसेढीए उत्पन्नं केवलं नाणं । अनंतरं च समासाइय-सेलेसीकरणाएं uिgar - भैवोवगाहि-नाम-गोत्ताऊय-वेयणियाए एग- समएण समासाइयं परमपयं । ओसप्पिणीए पढमसिद्धो त्ति काऊण कया से देहस्स देवेहि महिमा । पच्छा पक्खित्तो देहो खीरोय-समुद्दमि त्ति । 10 15 29 ३० 25 अओ जहा मरुदेवीए भावमइओ धम्मो कओ, तहा काय । सुयदेवि पसाएणं सुयाणुसारेण साहियं चरियं । अयं चतुर्विधोऽपि धर्मो यथावस्थित-जिनवचन- प्ररूपकस्य सफलो भवतीत्याहमरणभयंमिवि मुणिणो जिण वयणं णण्णहा परूवंति । दिअ - दैत्त - पुच्छिओ कालउ व्व जण्णाण फलमसुहं ॥ ८ [मरणभयेऽपि मुनयो जिनवचनमन्यथा न प्ररूपयन्ति । द्विजदत्त पृष्टः कालकवत् यज्ञानां फलमशुभम् ॥ ८] भावार्थः कथानकगम्यस्तच्चेदम् - [ ७. यथास्थित प्ररूपणे कालक- कथा ] मरुदेवि - सामिणीए निसुणंतो लहइ कल्लाणं ॥ ॥ मरुदेवि कहाणयं समत्तं ॥ अस्थि इहेव भरहद्भवासे सुरपुरि-सरिच्छा तुरुमिणी णयरी । रायलच्छि-संकेयट्ठाणं जियसत्तू राया । तस्स य त ( न ) द्वषिए (?) भइणीए सुओ दत्तो उ (ओ) लग्गओ । सो अ जयपसंगी मज-पसंगी जीव-घायण रुई अलिय - वाई परदार- सेवी पर दवावहारी मायावी पिसुणो चोरो साहसिओ णीसंसो सवहा । किं बहुणा ? जोग्गो त्ति काऊण पडिवन्नो समत्थदोसेहिं । तेण य जियसत्तु अलग्गंतेणं वसीकया सधे वि सेवया, उब्वासिओ राया । समहिट्ठियं अप्पणा रजं । रजाइ निमित्तं च संमाढत्ता नाणाविह-जोगा । अन्नया विहरमाणो दस विह- सामायारी- णिरओ अणेग-सीस - गणि(ण) - परिवारो समोसरिओ से मामगो कालियजाभिहाणो नाम महरिसी । समादत्तं वक्खाणं । धम्म - सद्धा को हल्लाएहि य संपत्ता नागरया । लोग - परंपराए र्य भाउणो आगमणं सोऊण भणिओ दत्तो भद्दाए 'वच्छ ! तुह मामगो सयल - जण - सलाहणिजो पडिवन्न - साहुलिंगो विउसाण चूडामणी पत्तो । तद्वंदणत्थं च गया विउस नागरया, तुमं पि गंतूण पणमसु' त्ति । अवि य 30 ३ क. भावाव । ४. क. सं ५ क. वद । १६. क. 'ए भ° । ७ क. नाम । दत्ता । २ क. पणि । ८ क. प° । ← - ६ क. Page #86 -------------------------------------------------------------------------- ________________ यथास्थित-प्ररूपणे कालक-कथा। इकं सो तुह मामो बीयं विउसेहिं पूइओ पुन्नो। तइयं संगहिय-वओ ता पुत्तय ! णमसु तं साहुं ॥ जणणी-उवरोहेण य पयट्टो दत्तो पत्तो तमुद्देसं । पुच्छिओ कालियजो- 'जन्नाण फलं किं ?' भगवया भणियं- 'पंचेंदिय-वहेण णरगं वच्चंति ।' पुणो वि जन्नाण फलं दुइय-वाराए पुच्छियं । भगवया वि साहिओ अहिंसा-लक्खणो धम्मो। तइय-वाराए पुढेण : साहियं पाव-कम्माण णरया फलं । चउत्थ-वारं रुद्रुण भणियं दत्तेण - 'भो किमेवमसमंजसं पलवसि ? । जइ किंचि मुणि(ण)सि, ता जन्माण फलं साहेसु ।' भगवया भणियं- 'जइ एवं, ता नरय-फला जंना, जेण महारंभयाए महापरिग्गहयाए कुणिमाहारेणं पंचिंदिय-वहेणं जीवा नरयाउयं कंमं बंधंति । पयाणि य जन-करणे संति त्ति । उक्तं च “षट् शतानि युज्यन्ते पशूनां मध्यमे हनिः । ___ अश्वमेधस्य वचनात् न्यूनानि पशुभिः त्रिभिः ॥" संजाय-रोसेण भणियं दत्तेण - 'कहं वियाणेसि, जहा नरय-फला जन्ना । भगवया भणियं - ‘णाणाइसयाओ' । दत्तेण भणियं- 'को पच्चओ?।' मुणिणा भणियं'सत्तम-दियहे कुंभी-पागेण पचिहिसि ।' तेण भणियं- 'इत्थ को पचओ ?' साहुणा 15 भणिय - 'तमि चेव सत्तम-दिणे पढमं असुइणा विट्टलिजिहिसि । समुप्पन्न-कोवानलेण य पुणो वि भणियं दत्तेण- 'कत्तो तुह मचू ?' मुणिणा भणियं-'निरुवसग्गत्तणेणं पभूय-कालं काऊण पव्वजं पंचनमोकार-परो नियय-मच्चुणा मरिऊण देवलोगं गमिस्सामि।' तओ आणत्ता पुरिसा- 'एयं पवइयाहममसच्च-चयणं सुरक्खियं करेजह, जेण सत्तम-वासरे एयं चिय(य) कुंभीए पयामि' णियमिऊण आरक्खिय-णरे पविट्ठो धवलहरं दत्तो । 10 दवाविओ पडओ- 'ण सत्त वासराणि जाव णयरी[ए] पुरीसो उज्झियवो' । सत्तम-दिणेण असहिण्हुणा मालायारेण राय-मग्गे उज्झिऊण पुरीसं ठइयं पुष्प(प्फ)-करंडएणं। वोलीणाणि सत्त वासराणि सम्ममयाणतो सत्तमे चिय वासरे आसवड(र)यरेण पयट्टों साहु-वहाय, तुरियं तुरि(र)य-रेखुर-क्खएण य असुइणी विट्टालिओ हसंतो पहे, 'अहो! साचइओ पाव-समणगस्स आएसो' मन्नमाणो भय-भीओ पयट्टो निय-गिहाभिमुहं । । 'तत्थ पविठ्ठो दूसज्झो भविस्सइ' ति मन्नमाणेहिं विरत्त-चित्तेहिं सेस-भडेहिं बंधेऊण पुवाणीय-जियसत्तुणो समुवणीओ दत्तो । तेण वि य तेल्लापुन्न-मंडल-सणाहाए कवल्लीए छोटूण ए(प)को दोक्ख-मंचुणा य मओ समाणो गओ 'णरगमिति । कालगो" वि बोहिऊण भव-कमलायरे विहरिऊण णिरुवसग्गं" काऊणमकलंक-सामन्नं काल-मासे परिचत्त-सयलाहारो नमोकार-परो उज्झिऊण पूइ-कडेवरं गओ सुरलोगं । अओ जहा कालगेण अवितहं भणियं, तहा भणियवं । १ क. मेइ। २ ह. क. हनि। ३ क. तेण य। ४ क. 'यडो। ५क. खरे। °ढालि। ७क. जम। ८ क. मन्नु । ९ क. णगर । १० क. गो बो° लद्धक। भयं कारऊ। क.णे ११क. Page #87 -------------------------------------------------------------------------- ________________ धर्मोपदेशमालायाम् सुयदेवि-पसाएणं सुयाणुसारेण कालय-कहाणं । कहियं जो मुणइ नरो सो पावइ निरुवमं ठाणं ॥ ॥ कालय-कहाणयं समत्तं ॥ सम्यग्वादस्य हि विरागता फलम् । यत उक्तम् --- "ज्ञानस्य फलं विरतिः” इति । 'तथा अन्यैरप्युक्तम् "तज्ज्ञानमेव न भवति यस्मिन्नुदिते विभाति राग-गणः । तमसः कुतोऽस्ति शक्तिर्दिनकर-किरणाग्रतः स्थातुम् ? ॥" यस्तु रागवान् स कार्यमकार्य वा न प्रेक्षत इत्याह - रागानल-संतत्तो कजमकजं ण पिच्छए पुरिसो। राय-महिलाय(इ) रत्तो महुराए वणिय-तणउ व्व ॥ ९ [रागानलसंतप्तः कार्यमकार्यं वा न प्रेक्षते पुरुषः । राजमहिलायां रक्तो मथुरायां वणिक्-तनयवत् ॥ ९] भावार्थः कथानकगम्यस्तच्चेदम् - ----[८. रागे वणिक्-तनय-कथा]॥ इहेव जंबुद्दीवे दीवे भारहे वासे गयण-तलारूढ-पायार-मंडल-परिक्खित्ताए रवि-रह तुरंग-भग्ग-मग्ग-धवलहर-णिरंतराए सुविभत्ति(त)-तिय-चउक्क-चच्चर-चउम्मुह-विहारदेउलारामाए सुरसेलाणुगारि-तित्थयर-पडिमाऽलंकिय-दिव्य-महाथूभ-विभूसियाए जिण-गणहर-नराहि[व]-बलदेव-वासुदेव-महापुरिस-सेवियाए तियस-विणिम्मिय-णा णाविह-कोट्टाणुगयाए महुराए नयरीए जियसत्तू राया । सयलंतेउर-पहाणा धारिणी से । देवी । तस्स तीए सह विसय-सुहमणुहवंतस्स अइक्वंतो कोइ कालो । अन्नया भंडीर-वण घेइय-महूसवे णिग्गओ राया सह धारिणीए, सेसलोगो य । पयट्टे य महूसवे जवणियाविवरेण सवालंकार-विभूसियं सालत्तयं चलणंगुट्ठयं पिच्छिऊण चिंतियं इक्केण वणियतणए[ण]-'अहो! जीसे एयारिसो अचंत-नयणाणंदयारी चलणंगुट्टओ, तीसे स्वाइगुणेहिं सुर-सुंदरी-सरिसेहिं होयई । का पुण एसा? ।' गवसंतेण णायं 'णरवइणो "महादेवी"। चिंतियं तेण - 'किं च जीविएणं ?, जइ एयाए सह विसय-सुहं ण सेवेजई' । मयण-सर[-स]ल्लियंगो य गओ णियय-गेहं । तीए सह संगमोवायं चिंतंतो "झिज्झिमाउढत्तो । अन्न-दियहमि राय-धवलहरासन्ने उग्घाडियं गंधियावणं, समाढत्तो ववहरि । दाणसंमाणाईहि य आवजियाउ राय-महिलाण चेडीओ, विसेसेण धारिणी-सतिया पियंकरियाऽभिहाणी । तीए य धारिणी-पुरओ पसंसिओ वणिय-सुओ । अन्न-दियहमि "पुच्छिया चेडी वडि(णि)एणं- 'को पढमं पुडउ च्छोडे ?' । तीए भणियं -धारिणी । १. क-भय । २ क. सुण । ३ ह. क. सं। क. अजि। ८क. आणणा। ९क. वो। ४ क. °थूल°। ५ क. °व । ६ ज. सलि । Page #88 -------------------------------------------------------------------------- ________________ मागे वणिक-तनय-कथा। ततो गंध-मज्झ-ट्ठिय-लेह-सणाहो समप्पिओ पुडओ । भणिया य चेडी- 'एस [स]हत्थेण धारिणीए अप्पेयवो' । तह चिय कए उच्छोडिओ महादेवीए पुडओ । दे8ो लेहो । किं तत्थ लिहियं ? ति । अपि च .. "काले प्रसुप्तस्य जनार्दनस्य, मेघान्धकारासु च शर्वरीषु ।। मिथ्या न भाषामि विशालनेत्रे ! ते प्रत्यया ये प्रथमाक्षरेषु ॥" 'काभेभिते' एतानि पादप्रथमाक्षराणि । तत्तो मुणिय-लेहत्याए चिंतियमणाएधिरत्थु काम-भोगाणं; जाण कए पाणिणो कुणंति पाणाइवार्थ, जंपंति अलियं, हरंति पर-दवं, वच्चंति पर-कलत्तं, बंचंति भित्त-बंधुणो, करेंति महारंभ-परिग्गह, तरंति सागरं, पविसंति महाडविं, करेंति णीय-कम्माणि, पविसंति महासंगामे, न गणंति सुकर-दुक्कर, न निरूवंति कजाकजं, न पेच्छंति सुंदरासुंदरं, न मुणंति संसार-भयं, सबहा पयंगा 10 विव रूवालोयण-णडिया खवमुवगच्छंति-त्ति । अवि य-- गग-तिमिरंध-नयणो कजाकजं न पेच्छए पुरिसो। इह-परलोग-विरुद्धाइँ जेण सो कुणइ कजाई॥ ते धन्ना ताण नमो ताण सुलझेच माणुसं जम्म। जे परदार-नियत्ता णिय-मजायं ण लंघति ॥ मा एसो वणिय-सुओ विसयोसा-मोहिओ खयं जाउ । निय-लेहेण समेया चेडीए अप्पिया पुडिया ॥ तीए वि अप्पिया वणिय-सुयस्स । तेण वि सहरिसेण उच्छोडियं पुडियं वाइओ [लेहो]। किंचि लिहियं ? ति । अवि य "नेह लोके सुखं किंचिच्छादितस्यांहसा भृशम् । मितं [च] जीवितं नृणां तेन धर्मे मतिं कुरु ॥" पादप्रथमाक्षरप्रत्ययस्त्वयम् - 'नेच्छामि ते । ततो भाविय-लेहत्थो विमण-दुम्मणपणट्ठासो चिंतिउं पयत्तो- समारूढ-सइत्तणा णेच्छइ सा पर-पुरिसे । ता ण इत्थ तीए विरहे खणं पि चेट्ठियं तरामि त्ति । अवि य "सग्ग-सरिच्छा वि पुरी पिय-विरहे णरय-सरिसिया होइ । इट्ठ-जण-संपओगे रन्नं पि सुरालयं जिणइ ॥ ___ ता किमेत्थ ट्ठिएण ? जाव सा ण पाविय त्ति भावेंतो पोत्ताणि फाडिऊण निग्गओ सो गेहाओ । कमेण पत्तो रत्थं( 8 )तरं । ठिओ एगत्थ मढे । दिट्ठो सिद्धपुत्तो णीतिसत्थं चट्टाण वक्खाणंतो । भणियं च तेण "अत्थो कामो धम्मो सत्तु-विणासो अ तूरमाणस्स । जिणदत्त-सावगस्स व जहिच्छिओ होइ पुरिसस्स ॥" चट्टेहिं भणियं - 'को सो जिणदत्तो? ।' सिद्धपुत्तेणर भणियं निसामेह-अस्थि १ह. क. ज. धरासु स। ५ क. पा°। ६ ह. "डियं । इत्थी ती। ११ क. मग्ग° । २ ह. क. ज. ७क. ह. शा। १२ क. त्ते भौं। धेर। ३ ह. क. सुकर- ४ ह. क. वण° । ८ ह. ज. मितं जी। ९ज. तेण । १० क. ह. Page #89 -------------------------------------------------------------------------- ________________ धर्मोपदेशमालायाम् इहेव भरहवासे 'अपरिमिय-गुण-णिहाणं वसंतउरं णयरं । तत्थ य णिय-विहव-रूवणिज्जिय-वेसमण-मयणो जिणदत्तो णाम इब्भ-सुओ अहिगय-जीवाजीवो' समुवलद्धपुन-पाओ(वो) संघर-बंध-णिज्जरा-कुसलो । सो अन्नया वाणेज-वडियाए गओ चंपाए । तीए य परम-माहेसरो घणो नाम सत्थवाहो । तस्स य दोनि अच्छेरय-विष्भमाणि । चउसमुद्द-सारा मुत्तावली, ओहामी(मि)य-सुरसुंदरी-गुणा य हारप्पहाभिहाणा धूया । धणेण य सह जाओ संववहारो जिणदत्तस्स । गेहमुवगएण य दिट्ठा उवरिम-तलारूढा हारप्पहा । चिंतियं च णेण-अहो ! से रूवं, अहो ! से सोमया, अहो! से लायन्नं, अहो ! से जोवणं, अहो ! से कला-कोसलं, अहो ! से नीसेस-गुणाहारय त्ति । अवि य "जं जीए सुंदेरं विहिणा तं गिहिऊण निम्मविया । सुरसुंदरीण ऐसा वियप्पियं तस्स चित्तेणं ॥" कहं एसा पाविया ति चिंतितेण मग्गाविओ धणो बहुप्पयारं । ण देना, गओ णियय-त्थामं । तीए करण कय-छन्न-वेसो पत्तो पुणो वि चंपाए । भणिओ उवज्झाओ'मम वक्खाणं कुणसु। तेण भणियं- 'भोयण-रहियं देमि ते व(वि)जं । भोयणं धणं मग्गसु, जेण तग्गेहं दियहं दियहं पंच भोयण-सयाणि पु(8)जंति ।' गओ एसो भोयण-निमित्तं, 1 मग्गिओ धणो । तेण वि भणिया हारप्पहा- 'वच्छे ! इमस्स जं वा तं वा देजसु । तेण चिंतियं सुंदरं जायं । जं बिरालो वल्लूरेण दामिओ, जं च णिप्पन्नाहाराए रसवईए छुहालू छूढो, जं च वान(ण)रो पुप्फ-फल-समिद्धे काणणे छूढो, सूए घयं पयर्ट्स', जं च पंसुलि-सत्थे संपत्तो वियड्ड-जुवाणओ। सो अ तुरंतो पुप्फ-फलाईहिं तं उवयरिउमाढत्तो। सा य णेच्छइ । ततो य से छंदमणुयत्तंतेण, इंगियं संपाडतेण, विणयं करेंतेण, ५० अवसरे जपतेण, नियय-कोसल्लं दावेंतेण, थक्के सुहासियं पढ़तेण, वियड्ड-गुडिं वित्थारंतेण, परियण-चेत्तमाराहिंतेण, महत्थत्तणं पयातेण, देस-कालावसरे दाणं देंतेण, वम्मह-कहं कहतेण, सव्वहा किं बहुणा ? समासन्न-वत्तिण्णा अंतरेण आवज्जियं से चित्तं ति । अपि च "आसन्नमेव नृपतिर्भजते मनुष्यं विद्या-विहीनमकुलीनमसंस्तुतं वा। प्रायेण भूमिपतयः प्रमदा लताश्च यत् पार्श्वतो भवति तत् परिवष्टयन्ति ॥" "लोया य समासन्नं पेच्छिऊण अमरिसेण खलीकरेंति । अणवसरो त्ति काउं ण तेसिं अवयारे पयट्टइ । अन्न-दियहमि भणिओ जिणदत्तो हारप्पहाए- 'भणसु, किं ते करेमो ?' । तेण भणियं- 'कहिस्सामो, जया तुमं संपसाया भविस्ससि । तीए भणियं- अलं पुणर(रु)त्तोवन्नासेणं, जंपसु जं ते समीहियं, सुअणु ! जेण संपाडिजइ ।' ३० तेण भणियं- 'जइ सच्चं संपाडेसि, ता णिसुणेसु त्ति । अवि य "गुरु-विरहान(ण)ल-तवियं मम देहं नियय-संगम-जलेणं । अहिसिंचसु तुरिययरं जइ कुणसि समीहियं सुअणु ! ॥" १ क. मि । २क. °वे। ३ क. पाउ। ४ क. प्रय। ५क. पसा। ६ क. °य त्ति । ७ ह. क. ज. इम्म । ८ ज. राण। ९ क. °हूँ। १० क. स । ११ क. भो। १२ क. साया। १३ क. °ए°। Page #90 -------------------------------------------------------------------------- ________________ रागे वणिक्-तनय-कथा। ३५ ततो भणियं हारप्पभाए त्ति । पायाइ-गहिय-वन्नं सुललिय-पय-गामिणं मम सरिच्छं । मुणिऊणं गाहमिणं जं कायवं तयं कुणसु ॥ "हसियं तुह हरइ मणं, रमियं पि विसेसओ न संदेहो । मयरद्धउ ध निवडइ, 'मंतू वि तुमाओ वित्थरिओ ॥" को पुण एयाए गाहाए भावत्थो ? पायाए(इ)वण्णत्थो जहा-'हर ममं । ता किं हरामि ? । अहवा [ण] जुत्तमेयं इह-परलोय-विरुद्धमम्हारिसाणं मुणिय-जिण-वयणाणं । अवि य-"जो लोगाण विरुद्धं करेइ मूढो फलं पि सो लहइ । जो छुहइ विले हत्थं सो खजइ नूण कइया वि ॥" । भाविऊण भणिया सा तेण - 'अलमणेण इह-परलोग-विरुद्धेण हरण-अज्झवसाएण | " हवसु अ(उ)म्मत्ता, जेण विजो हवामि' । 'अबो! सुंदरो मम सामिणो बुद्धि-वियप्पो' - भाविऊणासमंजसाणि विलविउमाढत्ता । तओ आउलीहूओ परियणो सह धणेण । वाहि(ह)राविया विजा गारुडयाइणो । समाढत्ता किरिया, न जाओ विसेसो । पुणो वि मेलिया भूअ तंतिणो । कया आय-रक्खा, णिवत्तियं मंडलं, ठविया तत्थ हारप्पभा । पउत्ता मंता । मुणिय-भूय-तंताए य पायडिओ कारिम-गहो, दाविया भूअ-मुद्दा, 15 आउलीहूया गाढयरं । अवि य - "जह जह कीरइ कम्मं तह तह पागडिय-भीसण-संरूवो । वित्थरइ तीऍ देहे मयरद्धय-विब्भमो भूओ ।।" तओ भणि[ओ] धेणो भूय-तंताइएहि - 'देव ! महाभूयाहिटिया एसा । ण जेण वा तेण वा अवणेजइ भूयं । तओ पहाणयरा वाहरिया । तेहि वि णावणीओ । तओ 20 पुच्छिओ जिणदत्तो चट्टो धणेण - 'किंचि वियाणसि ?' ति । अवि य "पुच्छइ जं जमिह धणो तं तं पयडेइ मुणिय-परमत्थो । भूय-चिगिच्छा-कर्म विसेसओ दावियं तेण ॥" धणेण भणियं- 'महासत ! अवणेसु हारप्पहाए गहं' । तेण भणियं- 'पेच्छामो ताव से सरूवं' । तेण भणियं - "पेच्छसु ।' ततो पवेट्ठो अन्भंतरोवट्ठाणे दिट्ठा सहि- 25 सणाहा हारप्पभा । फुसियाणि अंगाणि । मुणिय-मणो-वियप्पाए भणियं वियड्डियाभिहाणाए सहिए त्ति । अवि य अवणेहि वेज ! हत्थं वच्छुच्छंगाउ मज्झ सहियाए। संकमइ झत्ति जैरओ जह दीसइ पुलइयं अंगं ॥ अवणेस्सइ एस चिय मम संकंतं पुणो भणंतेण । पम्हुट्ठो से देहो संकेतो ताव से जरओ ।। खिआइ सिजइ झिज्झइ जभाइ य तह य वेवइ स पह। जं जरियाए कमं तं तं वेजो चिय करेइ ॥ जेणे । १ क. 'त्त । २क. पर। ३ क. गरु । ४ क. का। ५ क. भणि ध° । ६ क. जं क. "णि पे। क. "बेहो। ह.क. ज. अणट्ठा । १० क. "रउ। ११क. * Page #91 -------------------------------------------------------------------------- ________________ そ तओ केंचि खणंतरं वियड - विणोएण चेट्ठिऊण गओ चट्टो साहियं धणस्स - 'ताय ! मह-गो खु एसो असज्झो समत्थं (त्थ) तंतिय (या) णं, किं खु मम पुत्र-पुरिसागया • अस्थि विजा । सा य पओजमाणी भूयं अवणेइ, तंतियं वा वाएइ । किं पुण 'दोकरो से उवाओ, जेण मंडल- विहाणंमि अच्चंत विसुद्धेहिं अट्ठहि बंभयारीहिं पओयणं' । तेण भणियं 'अस्थि भगवंतो ससरक्खा' । ततो संपत्ताए किसिण- चउदसीए अद्धरत्त - समए पयट्ठो (ट्टो) धणा-सहिओ एसो मसाणाभिमुहं, पत्तो तत्थ । दिहं ( इं ) पेवणं । जं च, दर-दड्डसिमिसिमायंत- मणुय- देह-नीसरंत- मेय-मंस वसा-भीसणं, कहिं पि किलकिलंत - बीभ1. त्स (च्छ)- वेयाल - हाहारव - सद-गब्भिणं, कहिं पि णञ्चंत तिणयण- अट्टहासापूरिय-गयणंगण, कहिं पि वीर - पुरिस - निय-मंस- रुहिर-देजंत- परितोसिय-भूय-संकुलं । अवि य - दीसंत-सव - निरंतर - सुवंतासेस- भीम-भय-सहं । संपत्ती पेवणं धणाइ - परिवारिओ चट्टो" । 15 ३६ ततो लिहियं मंडलं, पञ्जालिओ जलणो, ठविया करवाल वावड- करग्गा अट्टसु वि 'दिसासु संसरक्खा | भणिया चंद्रेण - मम मंडलं पवेट्टस्स समकालं सिवा-सदो तुम्हेहि कायो' । पुणो यताण पुरओ ठविया अट्ठ धणुद्धरा, भणिया य ते - 'विद्ध-सिवा-सद-वेही हि होयवं । एवं णिवत्तियासेस- कायवो पविट्ठो मंडले । ठविया से पुरओ दारिया । 'हुं फुडि (टू' इति वाहरिए समुच्छलिया सिवा-सहा । विद्वा धणुद्धरेहिं गाढयरमाउलीभूता पण विपणाउरा ससरक्खा । पडिओ चट्टो । विहडियं सवं । खणंतरेण य उडिएण 20 भणियं चद्वेण - 'ताय ! मए पुवमेव साहियं च जहा दुलहा विसुद्ध बंभवारिणो' । विमा गया सवेवि गेहं । धणेण भणियं - ' को उवाओ ?' चट्टेण भणियं - 'अज विजइ सुद्धबं भयारिणो लहसि, पुणो वि करेमि कम्मं । ततो गंतॄण भणिओ नियय-गुरू - 'जे अच्चंत बंभयारिणो ते पट्टवेसु' । तह चिय दुइय-वाराए विहडियं । ततो रुद्वेग निद्वाडिया तो सरक्खा । पुणो वि भणिओ धणेण चट्टो - 'कहं पुण बंभयारिणो नायवा ?" । चट्टेण भणियं - 25 30 धर्मोपदेशमालायाम् जह दीसह संकंतो जरओ अंगम्मि विज-तणयस्सं । तह चिट्ठउ वणिय - सुया एसो चिय ओसहं पियउ || "वसहि-कह - णिसे जिंदिय-कुडतर पुव्वकीलिय-पणीए । अइमायाऽऽहार - विभूसणा य णव बंभ-गुत्ताओ || जे एयं गात्थं बुज्झति, अणुर्द्धिति", ते बंभयारिणो निस्संसयं । ततो दाविया गाहा भोय-भगव-रत्तंबराइणं । न नाओ" परमत्थो । तहाविह भवियवयाए" य समोसरिओ अणेग-सीस-परिवारो बाहिरुजाणे धम्मघोसाभिहाणो आयरिओ । जो य, मंदिरं दया, संकेयट्ठाणं सच्च-वयणाणं, आगरो समत्थ-गुण-रयणाणं, मंडणं वसुमईए । जाओ पवाओ १ क. 'इओ । २ क. 'यण । ३ प. किंचि । ४क. "य" । ५. ज. वयं वा टार । ६क. दे° । ७६. क. ज. किमि । हो । ११ क. सास" । १२ क. ' । १३६. क. सहि । १६ क. उ । १७ क. "यापयस । १८ क. जाय । क. यणय' । ९ क. वेय' । १० क. १४ क. कुटुं । १५. है । Page #92 -------------------------------------------------------------------------- ________________ रागे वणिक-तनय-कथा। एयारिसो तारिसो सूरी समोसरिओ । तओ आगया णागरया, संपत्ता सावगा, जिणदत्तो य सह धणेण । पणमिओ सवेहिं पि । संपत्त-धम्मलामा य निसंना से पाय-मूलम्मि । सूरिणा वि पत्थुया धम्म-कहा ति । अवि य "अत्थी कामो मोक्खो धम्मेण हवंति जेण सो वि। ता धम्मो च्चिय पढमं सोऊणं कुणह सुपसत्यं ॥ सो पुण कविल-कणभक्ख-अक्खपाय-सुगयाइ-देव-धम्माणं मज्झे गयाण व एरावणो, तरूणं व कप्पपायवो जिण-धम्मो च्चिय पहाणो त्ति । अवि य सुरसेल व गिरीणं सयंभुरमणो व जलहि-मशमि । चंदो व तारयाणं इंदो व सुराण जह सारो ॥ अमरतरु व तरूण जंबोद्दीबों व सबदीवाणं । तह धम्माणं मज्झे सारो जिणदेसिओ धम्मो ॥ जेण एसो निदिट्ठ(द)-राग दोस-कसाय-परीसहोरसग्ग-कम्मेंधणेहिं समुप्पन्न-दिववितिमिर-नाणाइसएहिं समुवलद्ध-जहट्ठिय-जीवाजीवाइ-पयत्थ-वित्थरेहिं तियसनाहसंपाडिय-पूयाइसरहिं णेचाणेचाइ-धम्मालिंगिय-वत्थु-भणिरेहिं तित्थयरेहिं स-देवमणुयासुराए परिसाए पुवावराविरुद्धो पचक्खाइ-पमाणावाहिओ निवाण-सुह-निबंधणो कहिउ त्ति । उक्तं च श्रीसिद्धसेनदिवाकरेण "प्रकाशितं यथैकेन त्वया सम्यग् जगत्रयम् । समप्रैरपि नो नाथ ! परतीर्थाधिपैस्तथा ॥ विद्योतयति वा लोकं यथैकोऽपि निशाकरः । समुद्गतः समग्रो पि किं तथा तारकागणः १ ॥ त्वन्मतामृतवाह्यानां सर्वथैकान्तवादिनाम् । आप्ताभिमानदग्धानां प्रे स्वेट हटन वाध्यते ॥ ता सबहा देवाणुप्पिया ! दुलहो एस माणुस्साईओ तर-तम-जोगो त्ति । अवि य "माणोस्स-खेत्त-जाई-कुल-रूवारोग्ग-आउयं बुद्धी। सम(व)णुग्गह-सद्धा संजमो य लोगम्मि दुलहाई ॥ इंदिय-लद्धी नेवत्तणा य पञ्जत्ति निरुवह[य ?] खेमं । धीया(?)रोगं(ग्गं) सद्धा संजम उय(व)ओग अट्टो(हो) य ॥ चोल्लग-पासग-धण्णे जूए रयणे य सुमिण-चक्के य । चम्म-जुगे परमाणू दस दिटुंता मणुय-लंभे ॥ जह चोल्लयाइएहिं दुल्लहं मणुयत्तणं समक्खायं । एवं खित्ताईण वि माणुस-जम्मेण सरिसाई। ता किं बहुणा ? पडिवजह धम्म, जेण धम्माधम्मफलं इह भवे चिय दीसइ । १ के. पया । २ ह. क. पिहि। ३ के. "क्ष। ४ क. कणह त एस। ५ ज, तं । क. °वाएणे । ६ क. दी। ७क. 'मासपा । ८ क. णि°। ९ ह. इं० ई, क. सैर। १० क. श्रेष्ट । ११ क. °माइंउ । १२ क. 'मा। १३ क. रुह, धया। १४ क. तस्स । 25 Page #93 -------------------------------------------------------------------------- ________________ धर्मोपदेशमालायाम् अवि य-णेजइ वम्मह-रूवा इक्के दीसंति जण-मणाणंदा । अन्ने विरूव-रूवा हसणेजा जीवलोगम्मि ॥ वरवत्थ-पाण-भोयण-तंबोल-विलेवणाइ-संजुत्ता । अन्ने जरदंडी खंड-णिवसणा भोग-परिहीणा ॥ कुंकुम-कप्पूरागरु-चंदण-मयणाहि-परिमल-ग्घविया । अन्ने णिय-देह-विणेत-जल्ल-दुग्गंधिय-दिसोहा ॥ एके विमुक्त-वत्था लीलं दावेंति जग्ग-खवणाण । अन्ने सिय-वत्थ-धरा सियवड-लच्छि विडंबंति ॥ कप्पूर-धूलि-धूसर-विसट्ट-मयरंद-पंकय-सणाहा(हं)। दइया-मुहं च पाणं पिबंति अन्ने उ जलनिहिणो॥ दइयाऽऽलिंगण-सुहिया सुरय-रस-साय-वड्डियाणंदा । एगे गमेंति रयणि अन्ने उ पहम्मि धावंता ॥ पणइयण-पूरियासा इक्के दीसंति तियसणाहो(ह) व । अन्ने णिय-पुढे पि वि कह कह वि भरेंति तिरिय व ॥ इय धम्माधम्मफलं पञ्चक्खं चेव दीसए जम्हा । तो उज्झिउ(य) अहम्मं जिणधम्मं कुणह सुय(प)सत्थं ॥" इय गुरुणो वयणाउ संबुद्धा तत्थ पाणिणो बहवे । अवहत्थिय-मेच्छत्तो सावय-सरिसो धणो जाओ॥ 'अबो! महाणुभावो एस सूरी सह सेसमुणीहिं । केयत्था एते पाणिणो जे एयस्स वयणामयं निसुणंति' भावेंतेण भणिओ चट्टो धणेण -- 'जारिसा तए सिट्ठा मुणिणो 20 तारिसा नूणमेए, ता वक्खाणावेसु गाह' । वक्खाणि या गुरुणा । भणियं धणेण'भयवं ! मंडलकम्मे पट्टवेसु ताव मुणिणो' । सूरिणा भणियं - 'ण एस मुणीणं कप्पो जमेयारिसेसु कजेसु वच्चंति' । चट्टेण भणियं- 'ताय ! महाणुभावा एते परिचत्तगिहवासा सम-तण-मणि-लेट-कचणा परजण-सयणा परम-बंभयारिणो पणट्ठ-कोह-माण माया-लोहाहंकार-महा पंच-समिया तिगुत्ता बंभयारिणो खंता दंता मुत्ता जिय-परी28 सहोवसग्गा ण पावकम्मेसु वटुंति; केतु एयाण णामेण य, पाय-रएण वि, सुमरणेण वि, सणेण वि, फरिसेण वि पणस्संति सवाउ आवयाउ, विसेसओ किंनर-किंपुरिसमहोरग-वेयाल-पिसायाइ-जणियाई भयाई । संपजंति सयल-समीहियाई ति । तं णत्थि णूण कजं जं न सुसाहूण दाण-भत्तीहिं। सिज्झइ नराण सवं, भूयाइ-भयं पुणो कत्तो? ॥ ॐ ततो भुञ्ज-लिहियाणि नामयाणि घेत्तूण गया पुणो मसाण, समाढत्तं कम्मं पुष्पकमेण कंउ(ओ) सबो वि विही । "मुक-कंदा णिवडिया धरणीए हारप्पहा । संवाहियाणि अंगाणि पासट्टिय-परियणेणं ति । अवि य क. ०णि ता । १. णय। २क. "हाणं। ७क. ह. य ण । ८ क. स। ३ क. जये। क. से। क. रु। १० क. सुक°, ५ क. कयत्ता। ११क.प। Page #94 -------------------------------------------------------------------------- ________________ आगे वणिक-तनय कथा। मुक-गहाए दूरं लजिय-वयणाए तह वि णीससियं ।। जह विज-सुओ वि फुडं कह णवि गह-गोयरं पत्तो ॥ तत्तो सणिवेयं पि य भणियमणाए ताय ! किमयं ? [ति] । पास-ट्ठिय-परियणेण य साहिओ सहो(ब) वुत्तंतो॥ संजाय हरिसाणि य पत्ताणि य गेहं । धणो वि जाओ अणन्न-सदि(रि)सो सावगो।। चिंतियं च णेण निय-कञ्ज-सिद्धि-हेडं कुणंति लोगा पराण कजाई। एत्तिय-मित्तं पि जग(ग) निकारण-वच्छलो चट्टो ॥ ता जोजइ मम दारियमेयस्स दाउं ति मंत्रमाणेण भणिओ धणेण चट्टो- 'भो : महासत्त ! जाएमि किंचि, जइ देसि । मुणिय-मणो-वियप्पि(प्पे)णं भणियं चट्टेणं ति "पत्थेउ ममं ताओ अलाहि संकाए वयणं[ण] करेमि । देहस्स वि तं सामी किं पुण सेस[स्स] कस्स ? ॥" अहो ! से महाणुभावया, अहो ! से विणओ, अहो ! से वयण-विन्नासो, अहो ! से समत्य-गुणाहारय त्ति चेतयंतेण भणियं धणेण- 'मंगलेण गेण्हसु हारप्पहाए करं 15 करेण । ण जउ(ओ) महाणईओ रयणागराओ अन्नत्थ णिवडंति ॥' तओ किंचि खणंतरं तुण्हिको होऊण भणिउमाढत्तो जिणदत्तो त्ति । "हंसेण रायहंसी जो[३]जइ ताय ! सुंदरं एयं । जं पुण रिटेण समं जोइज्जइ तं जणो हसइ ॥ निद्दलिय-मत्त-मायंग-रयण-विच्छुरिय-णक्ख-हीरेण । सीहेणं चिय सीही जोजइ न हु जंबुएणं ति ॥ इय ताय ! तुज्झ दुहिया जोग्गा विउसाण कह णु गेण्हामि ? । अहवा वि देवलोगं को साहइ तियस-णाहस्स? ॥" ततो भणियं च(ध)णेण- 'सुंदरं संलत्तं । रिटेण रायहंसी जोयंतो लहइ नाम वयणिज । जो पुण हंसेण समं संजोयह सो कहं लहइ ? ॥' तेण भणियं-'जइ एवं, ता तुमं जाणसि । ततो पसत्थ-वासरे महाविभूईए समुव्बूढा जिणयत्तेण दिन-दाणं सह मुत्तावलीए । आणदिओ सबो वि नयरि-जणो। कयं महावद्धावणयं । पत्तो पओसो, कयं कायवं । गओ रइ-हरं, पत्ता हारप्पभा । तओ तीए सह सम्भाव-सारं जीवलोग-सुहमणुहवंतस्स वोलीणो वि कोइ कालो । अन्न-दियहमि 38 सह तीए गओ णियय-नगरं । ता भो चट्टा! जहा तेण जिणदत्तसावगेण अतरंतेण इच्छिय-भजा पाविया सह मुत्तावलीए; सत्तुणो य ससरक्खा णासिया, धम्मे य धणो ठविओ, जसो य विढतो, तहा अतरमाणो अन्नो वि य पावई त्ति' । ततो इमं नीइसत्थं ४ ह. क. ण, रेसि। ५ क. सेस। ६ क. राहं । १ क. ण। ७ क. सुज्झ । २ क. गहगो । ३ क. "व। ८ ह. वह। Page #95 -------------------------------------------------------------------------- ________________ ४० धर्मोपदेशमालायाम सिद्धपुत्ताओ सोऊण चिंतियं माहुर-वणिएण- 'अहो ! अतरमाणेण [अ]णेंदिय-विहिणा सा तेण पाविया, तहा अहं पि नियय-पुरीए गंतूण पउंजामि सामाई-चउबिह-णीइं, पट्टावेगि अक्खलिय-पसराउ परिवाइयाओ वियड्ड-दइओ, करेमि राइणा सह संबंध, सेवेमि वेञ्जासिद्ध-पुरिसे, सिक्खामि वसीयरणं(ण-) मंत-तंताइणो' भावेतो पत्तो महराए । समाढत्तं • जहुदिहूँ। णवरमोलग्गिएहि विजासिद्ध-पाणेहिं भणिओ सो- 'साहसु, किं करेमो?।' तेण भणियं-रायपत्तिं धारिणीं घडेह' । 'एवं' ति पडिबजिऊण समाढत्ता डिमाण मारी । पुच्छिया नरेंदेण- 'भो भो ! निरूबेह, न साहावियं डेंभाण मरणं' । तेहि भणियं - 'एवं करेमो' । अन्न-दियहमि भणिओ राया- 'देव ! तुह अंतेउरे इत्थी-रूव-धारिणी मारी परिवसइ । सा डिंभाणि खायई' । निरूवेंतेणावि जाणेह णाया, ताहे पुणो वि पुच्छिया ते । 10 तेहिं भणियं- 'महादेवी' । अन्नदियहमि पचूसे उट्टियाए प(य)दिट्ठाणि से सयणे डेंभाण कर-चरण-खंडाणि । विलित्त-रुहिर-बयणा य भणिया राइणा-- 'अपावे ! किमेवं ?' तीए भणियं- 'ण याणामो, मम भागधेयाणि पुच्छसु' । राइणा पुच्छिया मायंगी-किं काय ?। तेहिं भणियं- 'देव! अम्हे णियय-विहाणेणं वावाएमो' । तओ अणिरूविऊण ताण मायाविलसियं, अप्पिया तेसिं । तेहिं पि अद्धरत्त-समए नीया मसाणं । समाढत्ता भेसेउं । 15 इत्थंतरंमि कय-संकेओ पत्तो वणिय-तणओ। भणियमणेण-'किमेवं?' । मायंगेहिं भणियं' - 'मारे ! (रिं) दोक्ख-मचुणा बाबाइस्सामो' । वणिय-सुएण भणियं - 'भो ! मा एवमसमंजसं "[ज]पह, न एयाए सोमयाए मारी हवइ । अन्नं च रूवाणुगारिणो गुणा' । तेहि भणियं'नं याणेसि तुमं, तुण्डिको हवसु' । पुणरवि भणियमणेण -- 'भो भो ! दवं गेण्हेऊण मुयह' । तेहिं भणियं- 'कत्तो एयाए पाबकम्माए मोक्खो ?' । तेण भणियं- 'ममं वावाऊण मुयह 20 एयं । अह अवस्सं मारेयवा, ता पढमं ममं मारेह' । तेहिं भणियं - ‘ण तुमं वावाएमो, एसा पुण निच्छएण हंतवा' । 'जइ एवं, ता अहयं एयाए विणा ण जीवामि' । 'अहो! अम्हाणं तं विग्घकारी उबडिओ! जइ मे असग्गाहो, ता दीणाराण कोडिं दाऊण तत्थ वित्तण वच्चसु, जत्थ ण मुंणामो' । जहा-भणियं चाणुट्टियमणेण । चिंतियं च णाए 'अहो! महाणुभावो निकारण-वच्छलो, न एयस्स पचुवयारो जीएण वि काउं तीरई । 25 आलवणाइहि य आवज्जियं से चेत्तं, णिविट्ठो दइय-सद्दो ति । अवि य "अइदंसणाउ पीई, पी[ई]ए रई, रईए सब्भावो । सम्भावेण य नेहो, पंच वि वाणा अणंगस्स ॥" एवं च तीए सह विसय-सुहमणुहवंतस्स समइक्तो कोइ कालो । अन्नया रयणीए पेच्छणय-दंसणत्यं वचंतो विरह-भएणं वत्थदंते गहिऊण धरिओ । सहासं चेव भणिय० मणेण - 'के तयं, किंवा एवं' ! विम्हियाए य निबंधेण पुच्छिएण साहिओ सबो दसणाईओ हरणावसाणो पुव-वुत्तंतो । तीए भणियं-'किं सो तुम' ? तेण भणियं- 'आम' । तत्तो वेरग्ग-मग्गावडियाए भणियमणाए - 'अज-दिवसाओ तिविहं तिविहेण सुरय-सुहमासज्ज १ ह. क. पत्ता। २ क. पओ। ३ क. ह. सो°। ४ क. ह. वे। ५ क. रियं । ६ क. मायंगे हिं। क. °संपहाने° °माया । ८ क. ण तुमं वावाएमो, एसा पुण निच्छएण हंतव्ना। ५ क. उया। १० क. गु० घे। ११४. रे । Page #96 -------------------------------------------------------------------------- ________________ गुरु-विनये पुष्पचूला-कथा । परिचत्ता सवे वि मए पुरिसा, विसेसेण तं सि महापावो । नियय-सुद्धि-निमित्तं च पुच्छियाओ' पायच्छित्तं साहुणीओ । ताहिं च जोगा त्ति काऊण परूविओ संकाय(इ)रहिय-संमत्त-मूलो पंच-महत्वय-लक्खणो पिंड-विसुद्धाइ-उत्तरगुण-गणालंकिओ समत्थदुक्ख-महावण-दावानलो वित्थरेण साहु-धम्मो । संजाय-चारित्त-परिणामा पवइया एसा । गहिया दुविहा सिक्खा । पालियमकलंक-सामन्नं । कालमासे य आगमाणुरूवणिवत्तिय-कायबा मरिऊण गया देवलोगं । वणिय-तणओ य तदिवसमेव रुद्द-ज्झाणोवगओ किण्हलेसा-परिणाम-परिणओ मओ समाणो गओ नरगमिति । ___ अओ भन्नइ - 'न राग-कलिओ कन्जेमकजं वा पेच्छई' ति । तम्हा तस्स विवक्खो सेवियवो, एसुवएसो त्ति । सुयदेवि-पसाएणं सुयाणुसारेण साहियं चरियं । माहुर-वणिणो संमं निसुणंतो जाइ वेरग्गं ॥ ॥ माहुरवाणिय-क्खाणयं समत्तं ॥ राग-प्रतिपक्षश्च गुरोविनयाजायते, ततस्तत्र यत्नो विधेय इत्याह - धम्मोवएसयाणं गुरूण विणयं करेज भत्तीए । संपत्त-केवलाए [वि य] जहा कओ पुप्फचूलाए ॥ १० [धर्मोपदेशका[नां] गुरूणां विनयं कुर्वीत भक्त्या । संप्राप्त केवलयाऽपि च यथा कृतः पुष्पचूलया ॥१०] धर्मामुपदिशन्ति ये ते तथा । गृणन्ति तत्त्वमिति गुस्खस्तेषां विनयं विदध्याच्छेषं स्पष्टम् । भावार्थस्तु कथानकगम्यस्तच्चेदम् - ~ [९. गुरु-विनये पुष्पचूला-कथा]__ अत्थि भर[ ह]-द्धवासालंकारभूयाओ दोन्नि महुराओ दाहिण-महुरा उत्तरमथुहु)रा य । तीए य वणिय-सुओ संववहार-वडियाए गओ दाहिण-महुरं । तत्थ सत्थवाहदुत्तेण सह जाया मित्ती । भणिया य गेण अन्नियाभिहाणा भगिणी- 'सुंदर-भोयणं कुणसु, नेण मित्तेण सह भुंजामो' । णिप्फन्ने य भोजने(यणे) वाहरिओ उत्तरमाहुरो मित्तो । तीए माढत्ता दोन्नि वि भोत्तुं । अनिया [अ]वट्ठिया तेसिं पुरओ वीयण-हत्था । तं च 15 विंगियं पुलईऊणं चिंतियं उत्तर-माहुरेण-अबो! कयत्थो विही जेणेसा करेहिं फंसिया, । अलं मे जीविएणं, जइ एसा न पिय-पणयिणी हवइ । वितीय-वासरे पट्टाविया तीए वरगा। भाइणा भणियं- 'अणुरूवो एस अन्निया-वरो, किं खु जइ एवं ताव इहं चिय चेहइ पसवण-कालं जाव' । तेण वि तह त्ति पडिवजिऊण उव्वूढा महाविभूईए । तीए ह सम्भाव-सारं जीवलोग-सुहमणुहवंतस्स समइक्तो कोई कालो । जाया आवन्न-सत्ता ।। पन्न-दियहम्मि सुहासणत्थस्स आगओ उत्तर-महुराए लेह-वाहओ। समप्पिओ लेहो। १ क. °यत्ता। २ क. °उ। ध०६ ३ क. ह. सं। Page #97 -------------------------------------------------------------------------- ________________ धर्मोपदेशमालायाम् पायंगुट्ठय-मुदिउ त्ति काउंणाओ जहा सामि-लेहो । पणमिऊण य विहाडिओ । कि व(च) सारभूयं लिहियं ? ति । अवि य "तुज्झ विओयानल-ताविएहिं जं किंचि दुक्खमम्हेहिं । पत्तं तं मा रिउणो सुमिणे वि लहंतु ते वच्छ ! ॥ __ता जइ इच्छसि दटुं अम्हे जीवंतए तओ तुरियं । आगच्छिञ्जसु गुणनिहि ! किमेत्थ बहुणा पलत्तेण ? ॥" ततो गहिय-लेहत्थं विमणं पिय[य]में पुलइऊण भणियमनियाए - 'अजउत्त ! किं कुसलं गुरूणं ?' तेण भणियं- 'पिए ! केयारिसं कुसलं ?, जाण अम्हारिसा कुल-कलंक भूया तणया' । ततो घेत्तूण लेहं वाइउमाढत्ता । मुणिय-लेहत्थाए य भणिओ दइओ: 'अज-उत्त! मा जूरसु, तहा करेमि, जहा तुरियं पेच्छसि गुरुणो' । लेहत्थ-कहण-पुत्वयं च भणिय(ओ) भाया सह सेस-बंधवेहिं- 'जहा पट्टवेसु अजउत्तं मए सह, जेण पिच्छइ सिणेह-कायरे जणणि-जणए । तओ पसत्थ-वासरे महावेच्छड्डेण पट्टविओ अनियाए सह । अद्धपहे य पसूया देव-कुमार-पडिमं दारयं । कयमुचियं करणिज्जं । गुरुणो घरं गयस्स दारय-नाम काहिस्सं ति परियणो अभिरमावंतो 'अनिय-पुत्तं' वाहरइ । कमेण य पत्ताणि 15 गेहं । अन्नं कयं पि नाम ण सिद्धिमुवगयं । वड्डतो य संपत्तो जोवणं सह कला-कला वेण य । मुणिय-जिण-वयणो य संसार-भयुधिग्गो अणासाइय-विसय-संगो महाविभूईए' निक्खंतो अंनिया-पुत्तो त्ति । "धन्नो अन्निय-पुत्तो जो विसय-सुहाई णरय-मूलाई । मोत्तूणं पवइओ सासय-सोक्खस्स तण्हाए ॥" 2. परिणय-णाण-दंसण-चरणो य कालंतरेण जाओ सूरी । विहरंतो य गच्छ-परिवारो पत्तो पुप्फभदं णाम नयरं । तत्थ पुप्फकेऊ राया, पुप्फबई से भारिया । पसत्थ-सुमिणयसूइयं पसूया एसा जमल-मिहुणयं । पइट्टियं दारगस्स पुप्फचूलो नाम, कुमारियाए पुप्फ-चूल त्ति । वड्डिया देहोवचएणं जोवणं कला-कलावा[इ]एहिं । संपत्त-जोवणं अण्णोण्णाणुरत्तं जाणिऊण चिंतियं पुप्फकेउणा-हंत! जइ परोप्परमि[मं] मिहुणर्य 25 विओइजइ, ता नूणं पाणे परिचयइ । अन्न-"दियहमि मेलिऊण णागरया भणियं राइणा- 'भो भो ! जाणि अंतेउरे रयणाणि उप्पजंति, ताण को पहू हवइ ?' । तओ अजाणिऊण से भावत्थं भणि नागरएहिं - 'देव ! चिट्ठउ अंतेउरं, जमेत्थ विसए वि उप्पज्जइ, तस्स देवो सामी' । 'जइ एवं, ता उप्पनमिमं पुरिसित्थि-रयण-जुयलं रइ-काममिहुणय" पिव मिहुणयं काहामो' । ततो विलक्खीभूया गया नियय-ठाणेसु नींगरया । विवाहावियं मिहुणयं पि अन्नोन्नाणुराग-रत्तं भोगे अँजिउं पयत्तं । अन्न-दियहम्मि भणियं पुप्फचूलाए - 'अजउत्त ! पढसु किंचि" पण्होत्तरं' । तेण भणियं- 'पिए! १ क. "णि द°। २ क. °दु। ३ क. यं। ४ क. च्छि°। ५ क. टि। ६ क. "ठवए। ७ क. जाण°। ८ क. परे । ९ क. °व्व। १० क. वि°। ११ क. °थं का। १२ क, माग । १३ क. हंपि। १४ क. वि। Page #98 -------------------------------------------------------------------------- ________________ गुरु-विनये पुष्पचूला-कथा। अणेग-पगारं पण्होत्तरं सक्कयं पाययं अवन्भंसं पिसाइयं मागहं मझोत्तरं बाहिरुत्तरं एगालावं गय-पञ्चागयं' ति । तीए भणियं- 'सक्कयं पढसु' त्ति । "कथं सम्बोध्यते स्थाणुः ? किं वा(च) रूपं तदो जसि । शतृ-चतुर्येकवचो भवतेरिह किं भवेत् १ ॥" तीए भणियं जहा-'भवते" । पुणो वि भणियमणाए'त्ति । अवि य-सकय-पायय-पण्हाण जत्थ सम-सक्कऍणं पडिवयणं । तं एकं चिय साहसु अलाहि सेसेहिं भेएहिं॥ "कां पाति न्यायतो राजा ? विश्रसा बोध्यते कथम् ? । टवग्ग पंचमः को वा ? राजा केन विराजते ? ॥ धरणेदो कं धारेइ ? केण व रोगेण दोब्बला होंति ? । केण व रायइ सेण्णं ? पडिवयणं 'कुंजरेण' ति(त्ति)॥" अजउत्त ! संपयं पटुं-पयं पढसु त्ति । अवि य - "भृत्यो मया नियुक्तो दानं लोकाय दीयतामाशु । न तेन दीयते किश्चित् तत्राऽऽज्ञा मे न खण्डिता ॥" यदि वेत्सि ततो 'नतेन' -प्रणतेनेति । एवं चाभिरमंताणि(ण) समइकंतो कोइ कालो । 15 राइणा अजोत्तं कयं ति इमिणा णेव्वेएणं कय-पवजा गया पुप्फवई देवलोगं । ओहिणाणोवओगेण य दिढ मिहुणयं विसयासत्तं । मा दोगईए अकय-धम्मं वच्चउ ति भावेंतेण जणणी-देवेण सुविणए दाविया छेयण-भेयण-मारण-कुंभीपागाईणि तिचाई दुक्खाई पच्चणुहवमाणा णेरइया । तं दट्टण भय-वेवमाण-सवंगाए पसाहियं पइणो पुप्फचूलाए । ततो संति-निमित्तं कारावियाणि मंगलोवयारियाणि । दुइय-दियहे तह च्चिय 20 दावियं । हंत ! देव-विलसियमिणं ति मनमाणेण मेलिऊण सव-पासंडिणो पुच्छिया राइणा- 'केरिसा णरया, जेरइगा य?' । इक्केण भणियं - 'देव ! गब्भ-वासो गरगो, णेरइया पुण दारेदाइ-दुक्खाभिभूया पाणिणो' । अन्नण पलत्तं- 'रन्न-वासो णरगो, णेरइया पुण पर-पेसण-रय त्ति* । अन्नेण भणियं- 'नरिंद-गोत्ती नरगो, नेरइया तन्निवासिणो'। अन्नेण पलत्तं- 'अबुहेहिं सह वासो नरगो, नेरइया पुण अन्नाणिणो' त्ति। 26 अवरोप्पर विरुद्ध णारय -णरए भणंति पासंडा । जिणवयण-बाहिर(रि)ल्ला अमुणिय-सत्थत्थ-परमत्था ॥ अन्न-दियहमि सबहुमाणं वाहराविया अनियपुत्ता आयरिया । पत्ता नरेंद-गेहं, सुहासणत्था य सविणयं पुच्छिया- 'केरिसा नरगा, णेरइया च कैरिसाणि वा दुक्खाणि अणुहवंति असाहारणाणि ?' ति । आगमाणुसारेण भणियं सूरिण ति १ ह. क. तो। २ क. °°। ३ ह. कं। ४ क. मो। ५ क. भीसंतेण। ६ ह. °न । ७ क. ह. 'सणो। ८ क. ठा। ९ क. य । १० क. म। * ह. टि. "कुग्रामवासः कुनरेन्द्रसेवा कुभोजनं कुद्धमुखी च भार्या । कन्याबहुत्वं च दरिद्रता च षड् मत्र्यलोके नरका भवन्ति ॥ सुत्ती सेवा पत्थं भोयणं तह कणिढ-सेवाए। न भोयणं न वत्थं इमीए कुनरिंद-सेवाए॥" Page #99 -------------------------------------------------------------------------- ________________ धर्मोपदेशमालायाम् "घंमा वंसा सेला अंजण-रिद्वा मघा य माघवई । पुढवीणं नामाई रयणाई होति गुत्ताई ॥" नारय-सत्ता पुण अचंताहमा दुईसणा अपसत्थंगोवंगा, दोक्खाणि' पुण असाहारणाणि ति। "अच्छि-निमीलिय-मेत्तं णत्थि सुहं, दुक्खमेव पडिबंधं । णरएँ नेरइयाणं अहोणिसं पञ्चमाणाणं ॥" तओ संजाय-विम्हियाए भणियं पुप्फचूलाए - 'भयवं! किं तुम्हेहिं पि सुमिणओ दिट्ठो? । भगवया भणियं - 'भद्दे ! विणा वि सुमिणयं तित्थयर-चयणाओ एयं अन्नं च सवं वियाणिज्जइ । अपि च" "चक्षुष्मन्तस्तै एवेह ये श्रुतज्ञान - चक्षुषा । सम्यक् सदैव पश्यन्ति भावान् हेयेतरान् नराः॥" तीए भणियं- 'केहिं पुण कम्मेहिं पाणिणो णरएसु वचंति ?' । सूरिणा भणियं'आरंभाईहिं' ति। हिंसा-ऽलिय-परदवावहरण-मेहुण-परिग्गहासत्ता । परवसण-हरिसिय-मणा गुरु-पडणीया महापावा ॥ परलोय(ए)-निरविला निरणुकंपा य सब-सत्तेसु । अइरुद्दज्झ-वसाणा गच्छंति महातमं जाव ॥ अन्नदिवहमि' अचंत-रमणिज-सुर-सुंदरी-समद्धासिया भोगोपभोग-कलिया दाविया देवलोगा । ते पेच्छिऊण संजायाणंदा विबुद्धा देवी । तह चिय पुच्छिया पासंडिणो'केरिसा देवलोगा हवंति ?' । एगे पलवंति20 अवि य- 'अइनेह-गम्भिणाई अवरोप्पर-बद्ध-णेह-साराई । हिययाई जत्थ दोन्नि वि मिलंति सो होइ सो (भो!) सग्गो॥ अन्नेण भणियं- "रूव-रस-गंध-फासा सदा मैण-हारिणो य खलु जत्थ । संपजंति णराणं सो चिय सग्गो किमन्नण ? ॥" [अन्नेण] भणियं- "पिसुणो गुरु-पडणीओ पाओ गुण-मच्छरी कयग्यो य । पर-वसण-ह[रि]सिय-मणो गय-लजो चैत्त-सब्भावो ॥ हिंसा-ऽलिय-परदव्यावहरण-परदार-सेवणासत्तो । जत्थेरिसो न दीसइ लोगो सो होइ भो! सग्गो ॥" अनेण भणियं - "खजउ जं वा तं वा निवसेजउ पट्टणे व रन्ने वा । इद्वेण जत्थ संगो “सो च्चिय सग्गो किमन्नेणं ? ॥" इय एवंविहरूवं परोप्परं ते हि देवलोगस्स । कहिऊणमसंबद्धं संपत्ता नियय-ठाणेसु ॥ वितिय-दियहे तह चिय पुच्छिया सूरिणो- 'भयवं ! केरिसा देवलोगा ?, कइ-मेया वा तियसा ?, केरिसं वो सिं सोक्खं ?' ति । सूरिणा भणियं "नाणा-विमाण-कलिया रयण-विचित्ता पसत्थ-वर-रूवा । देवाणुभाव-कलिया दिवलोगा एरिसा कहिया ॥ १ क. हेमा। २ क. ह. दोषाणि । ३ क. पार। ४ क. पंत । ५ क. यस्यंति। ६ क. वज। ७क. स ८ क. पणीणे। ९ क. महाणप। १० ह. क. राविक्खा कं० । ११ क. °टुंमि अकलिया। १२ क.हण°। १३ क. ह. भन्न। १४ क. च्चिय संगो। १५ क. सं। Page #100 -------------------------------------------------------------------------- ________________ गुरु-विनये पुष्पचूला-कथा। भवणवइ-वाणमंतर-जोइसवासी विमाणवासी य । दस-अट्ठ-पंच-दुविहा जह-कम्म(क्कम) होति सुर-निवहा । जं कहिऊण न तीरइ असंखकालम्मि जीवमाणेहिं । तं अणुहवंति सोक्खं तियसा पुन्नाणुभावेण ॥" ततो समुप्पन्न-पहेरिसाए भणियं पुप्फचूलाए - 'भयवं! किं तए वि सुमिणे दिट्ठा । देवलोगा? । तेण भणियं- 'भद्दे ! आगम-बलेण देह' त्ति । अवि य अच्छउ ता दिव-लोगो सुय-णाण-बलाउ मुणइ तेलोकं । ___णीसेस-गुण-समेयं कर-णिक्खेत्तं व आमलयं ॥ ततो भणियं पुप्फचूलाए - 'भयवं! कहं पुण देवलोगो पावेजइ ?' । भगवया भणियं - 'जिणधम्माणुट्ठाणाओ सासयं निरुवमाणमक्खयमवयं सहावियं मुक्ख-सुखं पि ॥ पाविजई ति। "जिणधम्माणुट्ठाणाओ मोक्खसुहं होइ उत्तमो लाभो । सुर-नर-सुहाइं अणुसंगियाई. किस(सि)णो पलालं वा ॥" पुणो वि सवित्थरेण साहिए चरणधम्मे भणियं पुप्फचूलाए- 'भयवं ! जाव रायाणं पुच्छामि, ताव ते पाय-मूले पबजाऽणुट्टाणेण सफली-करेमि करि-कन-चंचलं मणुय-15 तणं । पुच्छिएण य राइणा भणिया एसा- 'जइ परं मम गेहे चिय भेक्खं गेण्हेसि । 'एवं' ति भणिऊण महाविभूईएँ पवइया पुप्फचूला । कम्मक्खओवसमओ य गहिया दुविहा सिक्खा । अन्नया भवेस्स-दुकालमविगच्छिऊण पट्टविओ सबो वि गणो सुभिक्खमिति । "संवच्छर-वारसएण होहिति असिवं ति ते ततो णं(ज)ति । सुत्तत्थं कुवंता अइसइमाईहि णाऊणं ॥" आयरिया पुण जंघावल-परिक्खीणा ट्ठिया तत्थेव । अतेउराउ य आणेऊण देइ तेसिं पुप्फचूला भत्त-पाणं । एवं च साणंदं गुरुणो वेयावच्चं करतीए, संसारासारत्तणं भावंतीए, पसत्थेसु अज्झवसाय-हाणेसु वट्टमाणीए, समारोविय-खंवगसेढीए, आइल्लं' सुकज्झाण-भेददुगं वोलीणाए, तईयं सुहुमकिरियमप्पडिवायमप्पत्ताए एयंमि झाणंतरे 25 समुप्पन्नं से केवलं । केवली पुव्व-पव्वत्तं विणयं ण मुंचइ, जाव ण णजइ । जं जं गुरुणो चेतंति, तं तं संपाडेइ । गुरूहि भणियं- 'जं मए चिंतिव(यं), तं तए संपाडियं, कहिं मुणियं?' । 'नाणेण' । गुरूहि भणियं - 'किं पडिवाइणा ?, अप्पडिवाइणा वा । तीए भणियं- 'अप्पडिवाइणा' । अन्ने भणंति-वासंमि पड़ते पिंडाणयण-चोइयाए भणियं - 'अचित्त-पएसेणाणीओ । भणियं गुरूहिं- 'कहं "विया- 30 णसि?" । तीए भणियं - 'केवलेण' । ततो ससंभंतो गुरू - 'मेच्छा मि दुकडं, केवली आसाइओ' भणिऊण जाओ चिंताउरो 'किमिह सेझिस्सामो न व ति? । केवलिणा भणिओ'मा अधिई कुणसु, चरम-सरीरो, तुज्झ वि गंगमुत्तरंतस्स होहि(ति)त्ति केवलं' । ततो १ क. सया। २ क. परिह्सा । ३ क. °गा ते। ४ क. च°। ५ क. ह. °णु। ६ क. ति ध। ७ क.ई प°। ८ क. सत्त। ९ के. हं। १० क. वसं। ११ क. यगमे । १२ क. आयणं । .१३क.स। १४ क.य। १५क. वितिव्वं। १६क. ह. मा। १७क. हा १८ क. °सा भ० । Page #101 -------------------------------------------------------------------------- ________________ ४६ धर्मोपदेशमालायाम् आरूढो लोगेण सह नावं । पवाहिया गंगा-जले । जत्थ जत्थ आयरिओ ठायइ, तत्थ तत्थ नावा जले बुड्डइ । मज्झ-ट्ठिए वि सवं बोड्डिउमाढत्तं । अप्प भएण य पक्ख(क्खि)त्तो सूरी लोगेण गंगा-जले । समुप्पन्न-पसत्थ-भावस्स जायं केवलं । जाओ अंतगडो । कया देवेहि महिमा । सुर-संथुयं ति काऊण जायं तत्थ पएसे पयागामिहाणं तित्थं । एयं 5 पसंगेण सिटुं ति। अओ भन्नइ-जहा पुप्फचूलाए विणओ कओ, तहा कायवं ।। सुयदेवि-पसाएणं सुयाणुसारेण पुप्फचूलाए । कहियं जो सुणइ नरो चरियं सो लहइ निवाणं ॥ ॥ पुप्फचूलाए कहाणयं 'समत्तं ॥ " विनयवता चैवम्भूता योषितो विगणय्य ताभ्यो विरक्त-चेतसा भवितव्यमित्याह - चेट्ठो(बैद्धो)त्तर-माया-कूड-कवड-दोसाण मंदिरं महिला । जह नेउरपंडि[इ]या णिदेह्रौं पुव्वसूरीहिं ॥ ११ रज्जाविति ण रज्जंति लिंति हिययाइँ ण उण अप्पेंति । जुवइओ मिठ-चोरा एवं कया रोय-पत्तीए ॥ १२ [चेष्टो(बंद्धो)त्तर-माया-कपट-कूट-दोषाणां मन्दिरं महिला । यथा नूपुरपण्डिता निर्दिष्टा पूर्वसूरिभिः ॥ ११ रञ्जयन्ति, न रज्यन्ते, लान्ति हृदयानि, न पुनरर्पयन्ति । युवतयो मेण्ठ-चौरौ एवं कृतौ राजपत्न्या ॥ १२] चेष्टो(बद्धोत्तरं यथा___"श्वासः किं १ त्वरितागतात्, पुलकिता कस्मात् १ प्रसाद्यागता, सस्ता वेण्यपि पादयोर्निपतितात् क्षामा किमित्युक्तिभिः । स्वेदा मुखमातपेन शिथिला नीवी रयादागमाद् । दूति ! म्लान-सरोरुह-द्युतिधरस्यौष्ठस्य किं वक्ष्यसि ? ॥" माया प्रतीतैव, कपटो दम्भः, कूटं कूटलेखादिकरणं; एतेषां दोषाणां मन्दिरं गृहं 26 नूपुरेणोपलक्षिता पण्डितिका । एवं कृतौ मेण्ठ-चौरौ इति रञ्जितौ राज-पत्या, न खयं तदारक्तेति । कथमिदम् - → [१०. दोष-बाहुल्ये नूपुरपण्डिता-कथा ] - इहेव अत्थि जंबुद्दीवे दीवे भारहे वासे तियस-णयर-विन्भमं वसंतपुरं नयरं । जयसिरि-संकेयहाणं जियसत्तू राया, धारिणी से महादेवी । तंमि चेव णयरे णगर३० प्पहाणस्स इन्भ[स्स] निय-रूव-लावन्न-जोवण-सोहग्ग-कला-कोसल्लोहाभिय-खयर-रमणी क. ह. सं। २ क. 'ता वि°। ३ ह. क. वट्ठो । ४ क. ह. व्वा। ५ क. रोय। ६ ह. क. वयो। ७क. तनातू । ८क. ताए। क. भनि। १० क. मिरख । Page #102 -------------------------------------------------------------------------- ________________ ४७ दोष-बाहुल्ये नूपुरपण्डिता-कथा । वहू गया णईए हाणत्थं । तं च नियेऊण चिंतियं एक्केण णगर-जुवाणएण-अहो ! कयत्थो कोइ पुरिसो, जो एयाए मुंह-पंकए भसल-लीलं करेइ । अवि य अछिवंतेणं इमीए रूवं विहिणा विणिम्मियमवस्सं । जेण करालिद्धाणं ण होइ एयारिसी सोहा ॥ कहं पुण इमीए भावत्थो णायचो ? मन्नमाणेण पढियं जुवाणएण "सुण्हायं ते पुच्छइ एस णई मत्तवारणकरोरु !। एते णई च रुक्खा अहं च पाएसु ते पडिओ ॥" तओ तं पुलइऊण संजायानु(णु)रागाए पढियमणाए - "सुहगा होंति(तु) नईओ चिरं च जीवंतु जे नई-रुक्खा । सुण्हाण-पुच्छगाणं' प्प(घ)त्तीहामो पियं काउं ॥" तीएँ य नाम गुत्तं घरं च अयाणमाणेण जाणि तीए सह डिंभाणि आगयाणि, ताणं रुक्खेहिंतो फलाणि दाउं पुच्छियाणि जहा- 'का एसा?' तेहिं पि सिहॅ से णामं गेहं ति । अवि य "अन्न-पानैर्हरेद् बालां यौवनस्थां विभूषया । वेश्या स्त्रीमुपचारेण वृद्धा कर्कशसेवया ॥" मयण-सर-सल्लियंगो तीए सह संगमोवायमभिलसंतो गओ परिवाईयाए समीवं ।। वसीकया सा तेण दाण-विणयाईएहिं । भणिओ अंणाए-'किं ते समीहियं करेमि । तेण भणियं- 'इन्भ-वधूए सह संगम' । 'धीरो हवसु, जाव से समीवे गंतूणागच्छामि । गया सा दिट्ठा वहू । थालीए तलयं कुणंतीए पणाम-पुत्वयं च दिनमासणं । निसन्नाए परिवाईया[ए] पत्थुया धम्मकहा । तयावसाणे य पुच्छिया सा वहूए - 'भयवइ ! किंचि अच्छेर-पुत्वयं दिटुं' । तीए भणियं- "वच्छे ! किं बहुणा ? जं मए दिढं तं झत्ति । पावेसु' । वहूए भणियं-'किं को वि जुवाणो' । तीए भणियं - 'आम' । वहुए भणियं- 'केरिसो' । परिवाईयाइ भणियं- 'को से रूवाइ-गुणे वण्णेउं समत्थो?' तहा वि सुणसु संखेवेणं निवसइ इमंमि नयरे सत्थाह-सुओ सुदंसणो नाम । निय-रूव-विजिय-भुवणो णीसेस-कलाण कुल-भवणं ॥ जो य, वच्छे ! कुलीणो मज्झत्थो मेधावी पडओ दक्खो विणीओ वाई रसिओ रूवी सुभगो देस-कालन्नू उज्जल-वेसो बहु-मित्तो ईसरो [अंगबो] गंभीरो सरणागय-वच्छलो विउसो पत्थणेजो धम्म-परो दयालू सच्च-वयणो पडिवन्न-वच्छलो पुवाभासी महासत्तो कला-कुसलो पसिद्धो मइमन्तो सवहा समत्थ-गुण-रयणाकरो त्ति । अह तस्स रूव-विजिओ सकलंको दोस-संगओ चंदो । पक्ख-क्खएण वच्छे ! कलावसेसो फुडं जाओ ॥ सामल-देहो जाओ महु-महणो तस्स रूव-विजिय छ । गहिय-कलावो अज वि भमइ च्चिय 'तिनयणो भिक्खं ॥ १ क. °च्चो। २६. महु, क. मुहु। ३ क. ज. °णम्मि । ४ क. ह. रोरू। ५ क. °च्छणं। ६ क. °ए ना। ७ ह. क. वेश्या। ८ क. ह. वृद्धान् । ९ क. ह. आ°। १० ह. क. °या प० । ११ क. तस्से । १२ ह. क. ज. मज्झत्थो। १३ ज. ते । Page #103 -------------------------------------------------------------------------- ________________ ४८ 'एयं पिवंचेमि' मन्नमाणीए मसि-विलेत्त करेणं पुट्ठीए आहणिऊण गच्छल्लिया गेहाउ वधू परिवाइया - आ ! पावे ! कुलवहू - विद्वंसकारिए ! ममावि पुरओ एयारिसाणि कुल-कलंक- भूयाणि पलवसि ! । विमण - दोम्मणा गया एसा । साहिया से पउत्ती - 'वच्छ ! 10 न नामं पि इच्छइ, गवरं मसीए खरंटीऊणाहं नीणिया' । अहो ! जहा मसी-सणाहाउ पंच वि अंगुली पट्ठीए दीसंति, तहा 'कसिण- पक्ख- पंचमीए समागमं पिसुणियं' णवरं संकेय-द्वाणं न कहियं, तज्जाणणत्थं पुणरवि कह कह वि पट्ठविया संती से समीवं समाढत्ता कालाणुरूव कहा । 'अहो ! किं पुण एयागया ? हुं, संकेय-द्वाणं न सूयियं, तन्निसमणत्थं पविया' नाऊण सोगवणियाए मज्झेण तह च्चिय नीणिया पत्ता तस्स Is समीवं । भणियमणाए - 'ण ते वच्छ ! नामं पि इच्छइ, असोय-वणियाए नीणिय हि' । मुणिय-संकेय-हाणेण य भणिया सा तेण - 'अवो ! अलं वा (ता) ए त्ति' । कमेण य संपत्ते कसिण- पक्ख- पंचमी - पओसे गओ सो तत्थ । पत्ता सा वि तत्थेव त्ति । अवि य - 20 धर्मोपदेशमालायाम् तस्स मुह-रूव- तुलिओ कसिण- सिओ उवह गोउलं पत्तो । हल- मुसल- वावड-करो लजाए गोड- पुरिसो छ । एवमा बहुविह- गुणाण अंतं ण तस्स पेच्छामि । ता पुत्तिया ! तेण समं रइ- सोक्खं झत्ति पावेसु ॥" इब्भ-वधू पुरओ तह तीए तस्स वण्णियं चरियं । जह वम्महस्त बाणा हिययं भित्तूण नीसरिया ॥ अतो नेहाणुराग-सणाहं दीहर - वियोगाणल-तविय- देह-निववण-समत्थं मोहिय - हरिहर - पियामह - तियस तिहुयणं आवडियं से मोहणं । एवं च पुणरुत्तं रमिउवा (ऊण) य णी सहगाणि अंतरियाणि निद्दाए । चरिम जामे सरीर - चिंताए उट्ठऊण चिंतियं ससुरेण - 'न एस मज्झ सुओ वधूए समीवे सुत्तो, ता मा पच्चूसे ममं अलिय-वायिणं काहि त्ति चिंतेंतो घेत्तूण चरणाओ नेउरं गओ ससुरो । मुणिय-ससुर - बुत्तंताए य भणिओ अनाडो25 'तुरियं वच्चसु, पत्ता आवयाकाले य साहिजं करिजसु' ति । सा वि गंतूणं पसुत्ता पइ- समीवे, व वेलाए पभणिओ भत्तारो - ' गिम्हो इत्थ, ता असोगवणियाए वच्चामो' । गयाणि तत्थ । पसुत्तस्स य भत्तणो बोहिऊण विम्हय-विसाओवहासाणुगय-मणाए भणियं भत्तणो - 'किं एसो कुल-कमायारो ?, किं वा उवएसो ?, किं वा रहस्सं ; जेण भत्तुणा सह रइ- सोक्खमणुहवंतीए बहूए चरणाउ ससुरो नेउरं णयति !" । तेण भणियं - 'किं सच्चमेयं ?" । तीए भणियं - 'स एद्दह - मित्त - मिलियं तुम्हें चिय भणिउं पारेह' । तओ - लज्जागरण भणिया पइणा - 'विसत्था हवसु, पञ्चसे मग्गिसामो' । तीए भणियं - 'न मे उरेण कर्ज, एयारिसेण मे चिट्ठिएण विलिय म्हि' । पच्चसे एगंते भणियं थेरेण - 'विट्टा पुत्त ! ते जाया' । सरोसं भणिओ सुरण - 'वोड्डीहोंतस्स पणट्टा ते बुद्धी' । थेरेण भणियं - ' निस्संसयं, अनेण सह दिट्ठा पुरिसेण' । सुएण भणियं - ' अहं चिय 30 रमिऊण नियय - नाहं सम्भावे पाडिऊण सोऊण । पत्ता जार-समीवं वंमह - सर सल्लिय-सरीरा ॥ १ ह. गेव्वे, क. गोव्व । २ क. ह. संता । ३ क. म । ४ क. स० । Page #104 -------------------------------------------------------------------------- ________________ दोष-बाहुल्ये नूपुरपण्डिता-राजमहिला-कथा । ४९ तए अन्नो काउ' त्ति सुएण भणियं । इत्थंतरंमि महया सद्देण पलत्तं वहूए - 'किमत्थ बहुणा पलत्तेण ? जाव एयाओ कलंकाओ न सुद्धा, ताव न गिण्हामि भत्त-पाणं । एवं सोऊण मिलिओ लोगो, जाओ महाकलयलो । 'दिवघड-विसाईहिं सोहेमि अप्पाणयं' तीए भणियं । बुड्ड-नागरएहिं भणियं-'किमणेहिं अणिच्छियत्थेहिं ? कुत्तियावणजक्ख परेक्खा कीरउ । तओ व्हाया कय-बलिकमा सिय-वस्थाभरण-कुसुमालंकिया । अणुगम्ममाणा कोऊहलापूरिय-नागरेहि सह संपत्ता । तत्थ मिलिया नरेंदाइणो । इत्थंतरंमि मुणिय-वुत्तंतो पायडिय-कारिम-गहो जर-दंडी खंड-निवसणो भूइ-धवलंगो पणोलिंतो लोगं आलिंगिउँ रमणीउँ पत्तो तं उद्देसं सो तीए जारो । अणिच्छयन्ती वि बला आलिंगिया सा तेण, गलत्थिओ लोगेणं । ततो आमंतिऊण लोगपाले तियस-महामुणिणो भणिओ जक्खो- 'जो जणणी-जणएहि दिनो भत्तारो, तं मोत्तूणं, एसो पुण गह- " गहिओ दिट्ठो चिय, एयं च अन्नो जइ मए मणसा वि झाइओ, ता धरेजसुअह न पत्थिओ ता वचिजामो त्ति भणिऊण किंकायव-मूढो जाव जक्खो वियप्तो चिट्ठइ, ताव झत्ति जक्खस्स हेह्रण णीहरिया । समुडिओ साहुकारो 'अहो! महासई एसा' । निंदिओ सबलोगेहिं थेरो। अवि य-चिंतेइ जाव जक्खो, ता से हेद्वेण निग्गया झत्ति । छलिओ अहं पि अबो ! नत्थि सइत्तं अहवाए ॥ 'अहो! सच्चवाई वि सयण-णागरय-नरेंद-जक्खाईहिं संभाविओ अलियवाई एयाए चिंताए पणट्ठा थेरस्स निदा । 'एस महल्लत्तणस्स जोगो(ग्गो) मण्णतेण ठविओ अंतेउरे राइणा । संपत्तो पओसो । बोलीणो राईए पढम-जामो । पसुत्ताउ सबाउ वि अंतेउरिया, 'णवरभेगा उबिग्गा ण निदं पवजइ । हंत! कारणेण होयचं २० "जमेसा ण णेई पवजए, ता करेमि कवड-सुत्तं । तहा कए पसिमि(सारि)ओ कुडंतरिएण करिणा करो ति । तत्थ विलग्गिऊण गया मेंठस्स समीवं । चिरस्स आगय त्ति संजायरोसेण ताडिया संकल-प्पहारेहिं । तीए भणियं-'मा रुससु, एरिसो अन्ज महल्लओ जाओ, जो चिरेण पसुत्तो । पनूसे उवणीया करिणा 'गेहे । 'अहो ! जइ नाम उभयकुल-विसुद्धाउ" नरेंद-पत्तीउ रक्खिजंतीउ"वि एआरिसमसमंजसमणुटुंति; अम्हाण पुण 2s बहूउ जं गया वि आगच्छंति, तं पि लहूं' इमं भावेतो पणट्ट-चिंतो थेरो सोउमाढत्तो । उग्गए वि सूरे ण बुज्झइ, सिटुं राइणो । तेण भणियं-'मा बोहेह' । सत्तम-दिणे बुद्धो य पुच्छिओ राइणा- 'किमयं ?' ततो साहिओ सब्भावो, णवरं ण याणामो तं महिलं । तओ भणिव(या)उ राइणा महिलाउ- 'मम दुरिय-णासणत्थं भेंडमय-हत्थि उलंघेह' णिवियप्पं उलंघिओ" सबाहिं पि । इक्का महादेवी- 'बीहेमि भिंड-हत्थिणो' । संजाया- ॥ संकेण पहया उप्पल-नालेण, मुच्छिऊण पडिया धरणीए । दिट्ठाओ संकलप्पहाराओ। अवि य - "मत्तकार आरूढा ण बीहिया डिंभ(भिंड)-करिवरुप्पेच्छा । संकल-हया वि णो मुच्छिया हंतु मे उप्पले पडिया! ॥" १ क. दु । २ क. ह. ओ। ३ क. भूय-। ४ क. °ओ। ५ ह. °ओ। ६ क. णणवरसेभाओविया । ७ क. जण णि°। ८ क. पए पसविओ। ९ क. रोहे। १० क. ह. °ओ। ११ क. ह. °ताओ। १२ क. °ससस । १३ क. नु। १४ ह. °या। ध०७ Page #105 -------------------------------------------------------------------------- ________________ धर्मोपदेशमालायाम् ततो णिस्संसयं जाणिऊण समाइट्ठाणि वज्झाणि मेंठो देवी करी य । आरोविया छिन्नटंकं गिरिवरं । ठिओ' एगेण पाएणागासे हत्थी । लोगेण य भणिओ राया-'किमेस वराओ तिरिओ वियाणइ ? ता मा एयं वावाएसु' । पच्छा ठिओ गयणारुद्ध(टे)हिं दोहि वि पाएहि । पुणो वि णिच्छए विनत्तेण वि ण मुक्को राइणा । पुणो गयण-गएहिं । ठिओ तिहि वि चलणेहिं । ततो लोगेहिं की महकंदो- 'अबो ! अजोत्तकारी राया, जो णेहोसमेयारिसं हत्थि-रयणं वावाएई' । ततो समुवसंत-कोवेण भणिओ मिठो'अरे! तरसि नियत्तेउं ?' । तेण भणियं- 'जइ अम्हाण वि अभयं देसि' । दिने अभये नियत्ताविओ नागो अंकुसेण' । इत्थ वि सुत्ते एस 'उवणओ दट्ठवो । "अंकुसेण जहा नागो धम्मे संपडिवाइओ" रहनेमी । [उ. २२,४६ ] ॥ कओ देवीए सह निविसओ मेंठो । भमंताणि देसंतरं ठियाणि "पओसे देवउले । इत्थंतरे चोरो गामं मुसिऊण ठिओ सो तत्थेव । चोराणुमग्गागएहिं य नरोहिं वेढियं तमुजाणं । पभाए गेण्हिस्सामो । तीए लोटूंतीए लग्गो तकर-फासो । तम्मि गय-रागाए पुच्छिओ सो को तुमं? । तेण भणियं- 'तकरो रित्थं गेण्हिऊण अहं पविट्ठो । वेढिओ आरक्खिएहिं' । 'मेंट सुह-पसुत्तं जाणिऊण भणिओ चोरो- 'जइ भत्तारो भवसि, ता 1 मुयावेमि वसणाओ' । तेण भणियं- 'एवं करेमो' त्ति । अवि य-"रइ-सोक्खं कित्तिं जीवियं च रेत्थं च देइ जा तुट्ठा । तं सयमागच्छंती को मुंचइ कामधेणु व ? ॥" पभाए गहियाणि तेनि वि । मेंठेण भणियं- 'नाहं चोरो, अण्णं गवेसह । तीए भणियं- 'एस मज्झ भत्तारो जणणि-"जणएहिं दिण्णो सुद्ध-सहावो, एसो पुण तकरो' । ॥ ततो गहिओ मेंठो ति।। अवि य - "विहिणो वसेण कम्मं जयंमि तं किं पि माणिणो पडइ । जण्ण कहिउं न सहिउं ण चेव "पच्छाइयं(उ) तरइ ॥" ततो चिंतियं 'मेंटेणं- 'अहो! महिला नाम अणामिया वाही, अभोयणा विसूइया, अहेउओ" मच्चू , निरन्मा बजासणी, अनिमेत्ता पाव-परिणई, अकंदरा वग्घि' त्ति । 25. अवि य-"मोत्तूण महारायं गहिओ अहयं मम पि मधूमि । __ छोढुं गहिओ चोरो णत्थि विवेगो महिलाणं ॥" उक्तं च- "दुःस्वभावा यतश्चैता निसर्गादेव योषितः । ततो नासां वशं गच्छेद्धितार्थी प्रेत्य चेह च ॥ गणयन्ति न रूपाढ्यं नार्थाढ्यं न प्रभुं कुलीनं वा । मन्मथ-दीपित-गात्राः खच्छन्दाः संप्रवर्तन्ते ॥ भ्रातृ-समं पुत्र-समं पितृ-तुल्यं यान्ति नेह लजन्ति । मन्मथ-दपविष्टा गाव इवात्यन्तमूढत्वात् ॥ १ ह. क. ज. हत्थी। २ क. भाव। ३ क. शेण । ४ क. ह. उण°। ५क. महा। ६ क. मं । ७ क. पउसे। ८ क. खा। ९ क. च कर' । १० क. मेठं मु। ११ ह. जएण°। १२ क. पचा। १३ क. मेंते। १४ क. अहेवओ मत्त । Page #106 -------------------------------------------------------------------------- ________________ दोष- बाहुल्ये नूपुरपण्डिता - राजमहिला-कथा । त्यजन्ति भर्तृनुपकारकर्तृन् विरक्त-चित्ता अपि घातयन्ति । खलेऽपि रज्यन्त इह स्वतन्त्रा भुजङ्ग-पन्यः प्रमदाश्च तुल्याः ॥ रागमेकपद एव हि गत्वा यान्ति शीघ्रमविचार्य विरागम् । चञ्चलत्वमिदमात्मवधार्थं योषितां च तडितां च समानम् ॥ आवारो (सो) मानसानां कपट-शतगृहं पत्तनं साहसानां तृष्णार्जन्मभूमिर्मदन- जलनिधेः कोप- कान्तारपारः । मर्यादा-भेदहेतुः कुल-मलिनकरी नित्यदुर्ग्राह्यचेताः स्त्रीनामाऽतीव (नीच) दुर्गं बहुभयगहनं वैरिणा केन सृष्टम् ? ॥ वचनेन हरन्ति वल्गुना निशितेन प्रहरन्ति चेतसा । मधु तिष्ठति वाचि योषितां हृदये हालाहलं सदा विषम् ॥ अत एव मुखं निपीयते वनितानां हृदयं तु ता (पी) ड्यते । पुरुषैः सुखलेश-वञ्चितैर्मधुगृद्धैः कमले यथाऽलिभिः ॥" ६ क. दण्ड । १९ क. वं । १ क. मेतो पादवले । २ क. ७ क. 'लस्तै । १२ क. प° । 15 समारोविओ मेंठो सूलियाए । थेववेलाए य निग्गओ सावगो तेण परसेण । चोरेण भणियं - 'महासत्त ! कुणसु दयं नीर- दाणेण' । सावगेण य धम्म- देसणा-पुव्वयं भणिओ एसो - 'भद्द! निद्दलिय - समत्थ- पावं कय- समत्थ- सोक्खं नमोकारं पढसु, जेण देमि ते जलं' | ‘एवं' ति पडिवम्ने गओ सावगी । आगच्छंतं दट्ठूण गहिय-जलं संजायाणंदो नमोकारं पढंतो जीविएणं मुक्को । नमोकार - प्पभावेण उप्पण्णो वाणमंतर - देवेसु ति । अवि य - " मातङ्गानां मदान्धभ्रमद लिपटलश्याम गण्डस्थलानां ये मार्गेणानुयाताः क्षणमपि हरिणाः क्षुद्रमम्लानदेहाः । तेऽवश्यं भूतलस्यैस्तरुणतरुलता पल्लवैर्यान्ति तृप्तिम्, प्रायस्तुङ्गान (नु)गानां न भवति विफलो वीप्सितार्थोऽभिलाषः ॥” उत्तावहिणा य मुणिओ पुवभव - वृत्तंतो । सावगं पि चोर-पडिगच्छं काउं वज्झट्ठाणं निजंतं 'दट्ठूण अकय-तियस-कायो कर - गहिय - महासेलो लोग भेसिउं पयत्तो । अद्धपडपाउरणो गहिय-धू[व] कडच्छ्रगो लोगेण सह राया विनविउमाढत्तो । देवेण भणियं - 'अरे नरेंदाहम ! अमुणिय - कजाकजं एयं महाणुभावं पावेसु वि अपावं, वंचणाय (प) रेसु 25 विसरलं, निदसु वि सएदयं, णेक्कलंकं तियसाण' वि पूणेचं जिणधम्माणुट्ठाण - "परं सावयं माराविसि, ता णत्थि ते जीवियं सविसयस्स' । राइणा भणियं । अवि य - अण्णाणो वह एणं" जं पावं कारियं मए देव ! । तं खमण पुणो काहं खंति - परा होंति मुणि- देवा ॥ ततो संसिऊण सवित्थरं नियय-वोत्ततं भणिओ राया- 'पाएस पडिऊण महाविभूईए " वेसे सावगं' अणुट्टियं देव-वयणं "राइणा । देवो वि सब्भाव - सारं पणमिऊण सावगं उप्पओ गयण - मग्गेणं ति । Ë दारे । ३ क. निय० । ४ क. त्तिमा । ५. गामा । ९ क. ण, क. सू° णि । १० क. सावि । ८ क. को । १३ क. 'वर' । 5 10 20 Page #107 -------------------------------------------------------------------------- ________________ धर्मोपदेशमालायाम् अवि य - 'कयपावो वि मणूसो मरणे संपत्त-जिण-नमोकारो । इच्छिय-सिद्धिं पावइ पत्ता जहा मेंठ-देवेणं ॥ इओ य सा तकरस्स नियय-चिट्ठियं साहंती पहंमि गंतुं पयट्ट त्ति । अवि य- 'जह जह तीए चरियं इक-मणो तकरो निसामेइ । तह तह भयमइओ विव वेविर-देहो इमो जाओ।' 'अहो! किंपाग-फल-भक्खणं पिव ण सुंदरा एसा' - भाविऊणं संपत्त-नई-तीरेण गहिय-वत्थाभरणेण भणिया सा तेण- 'उत्तारेमो तावोवगरणं, पुणो वि तमुत्तारेस्सामो' भणिऊण उत्तिन्नो नई पयट्टो गंतुं । भणिऊणमणाए– 'ममं मोत्तूण कत्थ वचसि ?' । तेण भणियं- 'अलं तुज्झ संसग्गीए, दूर-ट्ठिया वि जीवियं देजसुत्ति । ततो सर-त्थंव॥ निलोका कर-संछाईय-गुज्झ-देसा ठिया 'करण-लयाए दिट्ठा मेंठ-सुरेण । तीए संबोहणत्थं गहिय-मंस-पेसी आगओ जंबुओ, दिट्ठो अणेण नई-तड-संठिओ मीणो । तओ मंसपेसिं मोत्तूण पहाविओ मच्छ-गहणत्थं । इत्थंतरंमि उक्खित्तं मंसं पक्खिणा, मीणो य पविट्ठो जलंमि । तओ विमणं जंबुयं णिएऊणं भणियमणाए ति । अवि य-- 'साहीणं मंसं उज्झिऊण पत्थेसि मृढ ! किं 'मीणं ? । एण्हि दुण्ह वि चुक्को अप्पाणं खाइसु सियाला!' जंबुएण भणियं । अवि य___ 'कर-संछाइय-गुज्झे ! मइलिय-सप्पुरिस-कुलहरे ! पावे!। णरणाह-मेंठ-चोराण चुकिए ! 'स्यसु अप्पाणं ॥' अहो ! जइ सच्चमेस जंबुओ, ता कीस माणुस-भासाए मम पुणो 'दुचरियाणि जंपइ ? जाव " विमला(णा) भावेंती चेट्टइ, ताव दावियं मेंठ-रूवं । कहिऊण णमोकार-फलं देवत्तं काऊण धम्मकहा भणिया तियसेण – 'भद्दे ! संपयं पि पस(सम)त्थ-पाव-वण-जलणं अचिंत-चिंतामणि-विब्भमं कुणसु मुणि-धम्म' । तीए भणियं- 'फुससु कलंकं जेण करेमो' । तओ तजिऊण गरनाहं पवेसिया वसंतपुरे महाविच्छड्डेण" णेक्खंता एसा गहिय-सिक्खा धूयपावा य गया देवलोगम्मि । 15 अओ भन्नइ-जेणेवंविहाउ" तम्हा ताण विरत्त-चित्तेण धम्मो कायवो त्ति । सुयदेवि-पसाएणं सुयाणुसारेण साहियं चरियं । दोण्हं पि हु महिलाणं सोऊणं कुणह वेरग्गं ॥ ॥ नेउरपंडिय-नरेंदमहिलाण कहाणयं समत्तं ।। १ कु.णाया। २ क. मत्र। ३ क. मम। ४ क. नीणं। ५ क. रय°। ७ क. मणि। ८ क. °ससक। ९ क. न. १० क. चाटण। ११ क. ह. 'ओ। ६ क. चि। १२ के. ह. सं। Page #108 -------------------------------------------------------------------------- ________________ आत्म-द्मने सिद्धक-कथा। स्त्रीभ्यो विरक्तस्थापि यदि कर्मपरतत्रतया विषयेच्छा जायते, तत आत्मा दान्तव्य इत्याह सदाइसु रत्तेण वि दमियव्यो साहुणां णिओ देहो । सैज्झगिरि-सिद्धएण वि(व) संबोहिय-रायलोएणं ॥ १३ [शब्दादिषु रक्तेनापि दान्तव्यः साधुना निजो देहः । ___सह्यगिरि-सिद्धकेनेव सम्बोधित-राजलोकेन ॥ १३] भावार्थः कथानकगम्यस्तच्चेदम् - [१२. आत्म-दमने सिद्धक-कथा ] सज्झगिरिम्मि कोंकणय-नयरे समारोविय-गुरुभारे आरुहंति अवयरंते य दट्ठणाणुकंपाए राइणा तेसिं वरो दिन्नो 'मए वि एयाण मग्गो दायबो, न उण एएहिं' ति । " इओ य एगो सेयंवर(सिंधवओ) पुराणो संजाय-संवेगो चिंतिउमाढत्तो ति ।। "मए वि अप्पा दंतो संजमेण तवेण य । मा हं परेहिं दंगतो बंधणेहि वहेहि य॥ अप्पा चेव दमेयवो अप्पा हु खलु दुद्दमो। अप्पा दंतोसुही होइ अस्सि लोगे परत्थ य॥" ता तहा दमामि अप्पाणं जहा सुही होइ । गओ सज्झगिरिंमि । गहिया वाहियाण मझे सामन्नया । गुरुयर-वाहि त्ति काउं जाओ तेसिं सो चिय मयहरो। अन्नया सेलमारुहंतेण आगच्छंतं साहुं दट्टण देनो सिद्धएण से मग्गो । अवो! भग्गो रायविदिण्णो अम्हाण वरो इमिणा समणगस्स मग्गं देंतेण । गया राय-कुले भारवाहिणो । वाहरिओ सिद्धो, जाओ ववहारो । सिद्धएण भणियं - 'महाराय ! समारोविय-गरुयभर त्ति काऊण अम्हाण तए दिन्नो वरो, ता जइ मए वि भारो घेत्तूण मुक्को, सकेवेण सो जइ तेण समणगेण उक्खित्तो; ता किं न दायवों से मग्गो ?' । राइणा भणियं-20 'सुट्ट दायबो' । तेहिं भणियं- 'देव ! न तेण तण-मेत्तो वि भारो समुक्खित्तो' । ततो चारित्तधम्म-देसणा-पुवयं परूविओ अट्ठारस-सीलंग-साहस्सिओ भारो त्ति । वोझंति नाम भारा ते च्चिय वोशंति वीसमंति(ते)हि । सील-भरो वोढवो जावजीवं अविस्सामो ॥ मुणि-बूढो सील-भरो विसय-पसत्ता तरंति णो वोढुं । किं करिणो पल्लाणं उद्योढुं रासहो तरइ? ॥ तओ संजाय-संवेगा के वि तेण चिय सह निक्खंता, अन्ने सावया संवोत्ता सह नरेंदेणं ति। अओ भन्नइ-विसय-उप्पन्न-रागेण वि अप्पा दमियो ति । सुयदेवि-पसाएणं सुयाणुसारेण साहियं चरियं । कहियं जो सुणइ नरो सो गच्छइ सासयं ठाणं ॥ ॥ सज्झगिरि-सिद्धक्खाणयं समत्तं ॥ १क. ण वि णिउ। २. मज्झ । ३ ह. स। Page #109 -------------------------------------------------------------------------- ________________ 10 15 ५४ [ १३. भावानुरूप-फले सम्ब-पालक - कथा ] परितुलिय- सग्ग-नगरीए चारवईए अणेग-नरनाह-पणय-पय-पंकओ जायव' -सहस्सागम्ममाणो सिंहासणत्थो वद्धाविओ वासुदेवो निउत्त- पुरिसेहिं - 'देव ! पमोएण वद्धसि, समोसरिओ विमुक-भूसणो वि तइलोक-भूसणो, पणट्ठ-संसारधम्मो वि संसाराणुगओ अहारस-महरिसि-सहस्स-परिवारो भगवं अरिट्ठनेमी रेवय- उज्जाणे' । तओ तकाल - पयट्ट -पहरिस-विसेसेण दाऊण तेसिं जह-चेंतिय- भहियं दाणं 'पभाए सबरिद्धीए वंदिस्सामो' आणवेऊण लोगं पुणो वि भणियं कण्हेण - 'जो पढमं सुए तित्थयरं वंदइ, तस्स जहिच्छियं वरं देमि' । निद्दा खयं [ मि] विबुद्धेण य नियय-धवलहरे चिय गंतूण कय (इ) वय - पयाणि धरणियल-ण मिय- जाणु - करय लेण पवट्ट ( ड्ड ) माण-संवेगाइसएण पणमिओ संवेण तित्थयरो | संकिलिट्ठ - परिणामेण य पालएण गंतूण राईए वंदिओ रज-लोभेण । वासुदेवो वि महाविच्छड्डेण पयट्टो भगवओ वंदणवडियाए । पत्तो " समोसरणं । भावसारं पणमिओ तित्थयरो सह गणहराईहि त्ति । अवि य तं किंपि अन्न- समं सोक्खं तस्सासि णेमि - णममि । जं कहिऊण न तीरइ संकासं निरुवम- सुहेण ॥ निसामिऊण य धम्मं जहा अवसरं भणियं कण्हेण - 'केण अज तुम्हे पढमं दिया ?' | भगवया भणियं - 'दवओ पालएण, भावओ संवेण । 'कहमे (हिं से ) यं ? ' 2. भगवया भणियं - 'एस अभविओ य पालओ, इयरो भवसिद्धिओ' । तओ दिण्णो बस्स वरो । ततः स्तुतिद्वारेणोक्तं कृष्णेन- 30 धर्मोपदेशमालायाम् एकस्यामपि क्रियायां भावानुरूपं फलं प्राप्नुवन्ति प्राणिन इत्याहभाव- सरिच्छं खु फलं इक्काइ वि होइ जंतु - किरियाए । जह संब- पालयाणं बंदण - किरियाए नेमिस्स ॥ १४ [ भाव-सदृशं खु फलमेकस्यामपि भवति जन्तु - क्रियायाम् । यथा संब-पालकयोर्वन्दनक्रियायां नेमिनः ॥ १४ ] भावानुरूपं फलमेकस्यामपि भवति द्वयोर्बहूनां वा जन्तूनां क्रिया चेष्टा तस्यां जन्तु क्रियायामेकस्यापि यथा कृष्ण-सुतयोः संव- पालकयोरिति । भावार्थस्तु कथानकगम्यस्तच्चेदम् - वाक्यतोऽपि केपांचिदवोध इति मेऽद्भुतम् । भानोर्मरीचयः कस्य नाम नालोकहेतवः ? ॥ न चा( वाड)द्भुतमूलं कस्य प्रकृत्याऽऽलि (क्लि)ट-चेतसः । स्वस्था (च्छा) अपि तमस्ते (त्वे) न भासन्ते भास्वतः कराः ॥" अतो भन्नइ - एकाए वि जंतु-किरियार भावाणुरूवं फलं ति । सुयदेवि पसाएणं० । ॥ संब- पालय-कहाणयं समत्तं ॥ १ क. वयं । २ क. त° । ३ ह. सं । Page #110 -------------------------------------------------------------------------- ________________ ५५ प्रवचनकलकापहारे सुभद्रा-कथा। प्रशस्त-भाववता च कुतश्चित् प्रम(मा)दादिभ्यः प्रावचनिकै उड्डाहे जाते, तमाच्छाद्य यथा प्रवचन-प्रभावना भवति, तथा कार्यमित्याह पावयणिय-उड्डाहं गोवेउं पवयणुन्नई कुज्जा । जह चंपा-नयरीए कया सुभदाए सयराहं ॥ १५ [प्रावचनिकमुट्टाहं गोपयित्वा प्रवचनोन्नतिं कुर्यात् । यथा चम्पानगयों कृता सुभद्रया झटिति ॥ १५] भावार्थः कथानकगम्यस्तच्चेदम् - - [१४. प्रवचनकलङ्कापहारे सुभद्रा-कथा] - अस्थि इहेव जंबुद्दीवे दीवे भारहे वासे अंगा-जणवए वाससय-'घण्णणिजा चंपानयरि त्ति । अवि य अत्थि पुरी पोराणा चंपानामेण दस-दिसि-पगासा । केत्ति व भुवण-गुरुणो आणंदिय-सयल-जिय-लोगा ।। तत्थ य राया दरियारि-मत्त-मायंग-कुंभ-निदलणो । जयलच्छि-परिग्गहिओ जियसत्तू विणमि-संकासो ॥ तत्थेव वि(व)स[5] इब्भो जिणदत्तो णाम मुणिय-जिण-बयणो। । संमत्ताइ-गुण-जुओ सारिच्छो अभयकुमरस्स ॥ तस्स सुभदं धूयं तव(? च)न्निय-सद(द्ध)ओ निएऊण । चिंतेइ विही धन्नो जेणेसा फंसिया धणियं ॥ अहवा चिअ लद्ध-रसो ण उण विही जेण निम्मिउं एसा। उवणीया अन्नेसिं अमुणिय-रइ-सोक्ख-सारेण ॥ ता जइ एयाए करं करेण गेण्हेइ [स]जीविओ होज । इय एवं चिंतंतो अणंग-सर-गोयरं पत्तो । तत्तो पट्टविया जिणदत्त-समीवे दुजाइणो वरगा। अण्णधम्मिउ त्ति काऊ(उं) ण दिन्ना तीसे य लाहत्थं ॥ गओ साहु-समीवंमि निसामिओ धम्मो जाओ कवड-सावगो । कालंतरेण य सम्म निसार्मिति(त)स्स परिणओ सब्भावेण । तओ कहिऊण मुणीण परमत्थं जाओ अभयकुमार-सरिसो सावगो । जिणदत्तेण वि साहम्मिउ त्ति काऊण दिन्ना से सुभद्द त्ति । अवि य-काय-मणिणो निमित्तं गहिओ चिंतामणी वि कवडेणं । ___ मुणिय-गुणे भावेणं गहिए इयरो वि संपत्तो ॥ निरूवियं वारेजय-वासरं । समाढत्ताणि दोसु वि इब्भ-कुलेसु तकालाणुरूवाणि काय- 20 वाणि । कमेण आणदिए णागरय-जणे पत्ते वीवाह-दिवसे महा-विभूईए समोव्बूढा सा तेणं । । १ ह. वणीणज्जा। २ ह. °स्स। ३ ह. क. रसं । Page #111 -------------------------------------------------------------------------- ________________ ५६ धर्मोपदेशमालायाम् एवं च तीए सह सब्भाव-सारं जीय लोग सुहमणुहवंतस्स वोलीणो कोइ कालो | अन्नदियहमि भणिओ जिणदत्तो नियगेहे नी (ने) मि सुभद्दं । जिणदत्तेण भणियं - 'उवासगभत्तो सवो वि ते सयणो अणणुवट्टंतीए मा कलंकं काहि' त्ति । तेण भणियं - 'अनम्मि गेहे काहामो' । तहा कए तीए सह जिण - साहु-साहंमिय- संघ- दाण-वंदण-पूया-सारं धम्म-त्थ-काम-सणाहं बुहजण-पसंसणे जियलोग - मुहमणुहवंतस्स समइकंतो कोइ कालो ति । जिणधम्म-मच्छरेणं पइ सइ (य) णो तीए छेडमलहंतो रोसानल-पञ्जलिओ खवेइ कइ (ह) कह वि अप्पाणं । पुणरुत्तं च सयणेण भण्णमाणाणं विण से पइणो चलियं चित्तं । अन्न- दियहंमि पत्तो खमग मुणी भेक्खट्टा । गहिय भेक्खस्स पवेदुमच्छिमि कणो । तं चावणीयं सुभद्दाए जि (जी) हाए लिहिऊण य । संकंतो य से चीण-पेट्ठ1. तिलओ मुणिणो भालंमि । अवसरो त्ति काऊण भणिओ से भत्तारो सयणेण - 'संपयं किं भणिहिसि ?" ति । अवि य - चिंतियं से पयणे ( इणा) - 'जइ नाम विसुद्ध भय पक्खा मुणिय जिण-वयणा धम्माणु15 रत्ता एसा वि एयारिसमुभय लोग-विरुद्धं कुणइ, ता किमेत्थ भन्नउ ?' । ण तहा उवयरइ । तत्तो चिंतियं सुभद्दाए - 'किमेत्थ चोजं ? जं गिहिणो कलंकं पाविति, एवं (यं)खु महादुक्खं, जं मह कजे पवयण - क्खिसा । ता तहा करेमि, जहा पवयणस्स उई हवई' | चिंतिंती ए[सा] कओववासा सिय-वत्थाभरण - कुसुम-सोहिया ठिया सम्म [हि]ट्टो देवरस काउस्सग्गेणं ति । अवि य 20 25 30 35 "गिण्हइ दोसे वि गुणे जो रत्तो होइ जंमि वत्थुंमि । gst गुणेवि दोसे मज्झत्थो दो वि णिरूवेज || " 'जाव न पवयण- गेंदा अवणी (णे) यं, ताव देव ! एताए । ठाणाओ न चलामि' भणिऊणं सा ठिया तत्थ ॥ " aण - सरिसं पण सिज्झइ कजं पुरिसस्स सत्त - रहियस्स । आरूढ संसयस्स उ देवा वि वसम्मि वति ॥ " तीए तव तेय - चलिओ पत्तो तं भणइ सुरवरो - 'किं ते । करेमो ?' तीए विभणिओ 'पवयण-नेंदं पणासेसु' ॥ 'यरीए चत्तारि वि ढक्केऊणं पुणो वि भणिहामो । उग्वाडेउ जा सई चालणि-नीरेण दाराणि ॥ ताणि तुमं चिय मोतुं उग्वाडेस्संति णेय सेसाओ । रमणीओ' परिकहिउं तियसो पत्तो सयं ठाणं ॥ पच्चूमि विबुद्धो उघाडे उमतीरमाणो उ । दाराणि भणइ लोगो जो देवो होउ सो पयडो ॥ ताहे जंप देवो 'सइए उच्छोडियाणि गयणत्थो । उडिस्संति दढं चालणि- परिसंठिय- जलेण' ॥ विगुत्ताओ अगाओ नरेंद-मंति-सेणावह - सिट्टि दिय-सत्थवाहाइ बहूयाओ । ततो पुच्छिओ सयणो सुभद्दाए । संदेहमाणेण य न विसज्जिया, चालणि-ट्ठिय-ज य-जल- दंसणाओ Page #112 -------------------------------------------------------------------------- ________________ अर्थे भ्रातृद्वय - कथा | य पट्टविया संजायाणंदे []] । ततो व्हाया कय-बलिकम्मा अणेग-सय- पुरजणाणुगम्ममाणा संपत्ता पुव-पओलीए । इत्थं तरंमि समाहयाई मंगल-तूराई, आऊरिया असंखम-संखा । संपत्ता किंनर - किंपुरिस - जक्ख-विजाहराइणो । अ ( उ ) ग्घोसियं तित्थयर - नामं, पसंहि(सि) या महरिसिणो, विन्नविओ सिरिसमण-संघो । उग्घाडिओ कसिणागुरू, देन्नो बली । ततो पढिऊण तिंनिवाराओ पंचनमोकार महामंतं, उ ( आ ) च्छोडियाणि चालिणी-जलेण • गुंजारवं कुणमाणाणि उग्घाडियाणि दोन्नि वि कवाडाणि । तओ समुच्छलिओ साहुकारो, मुकं गयण-ट्ठिय- देवेहिं कुसुम - वरिसं । समाहयाई देवतूराई । आनंदिया 'समत्थ-लोगा | तओ महा-विच्छडेणं एवं चिय दाहिण पच्छिम-पओलि -कवाडाणि वि उग्घाडियाणि । उत्तर- ओलिंपुण नीरेण अच्छोडिऊण भणियमणाए - 'जा मए जारिसी सीलवई होजा, सा विहाडेजा' । सा तह चिय संपयंमि (पि) ढक्किया चिट्ठइ । ततो अणलिय-गुण-संथवेण बुच्चं (थुवं ) ता धम्मिय-जणेणं, पसंसिजमाणा विम्हियाबद्ध - नागरएहिं, अणुगम्ममाणा आदिय-चेतेहिं नरिंद- नागर-सयणाइएहिं, पए पर कय- मंगलोवयारा, महाविच्छड्डेणं संपत्ता जिण मंदिरं | पणमिउं जिणं वंदिया साहुणो । तओ किंचि खणंतरं सोऊण जिण-चणं तह चिय पत्ता नियय-घरं । ततो हरिसिओ सयणो, विलिओ पडिवक्खो, आदिओ समण - संघो । अओ भन्नइ -जह सुभद्दाए कयं तहा कायवं ति । एवएसो । सुयदेवि पसाएणं चरियमिणं साहियं सुभद्दाए । सु-विहिणा निसुतो लहइ फुडं तीइ सारिच्छं ॥ ॥ सुभद्दा कहाण्यं समत्तं ॥ प्रवचनोन्नतिकारिणा च द्रव्ये नादरः कार्य इत्याह पावेण किलेसेण य समज्जिओ तह वि आवया हेऊ । अत्थो संताव- करो निदरिसणं भाउणो दुन्नि ॥ १६ [ पापेन क्लेशेन च समार्जितस्तथापि आपद्धेतुः । अर्थः सन्तापकरो निदर्शनं भ्रातरौ द्वौ ॥ १६] कहमिणमतो भन्नइ - [ १५. अर्थे भ्रातृद्वय कथा ] एगंमि संनिवेसे दोन भाउणो अचंत- दोक्खिय- दारिद्दमहाव सण- निहिणो दोहग्गकलंक कियति । अवि य जंमंतर -कय- पाव रिट्ठो व भरंति कह वि ते पेट्टं । कुसुमा भरण-विलेवण- तंबोल कहा वि नवि दिट्ठा ॥ १ ह. क. ज. रामु° । २ . सं । ३ ह. पावो । भ०८ ५७ 19 15 20 25 -1 30 Page #113 -------------------------------------------------------------------------- ________________ ५८ धर्मोपदेशमालायाम् ___ अन्नया तओ दारिद्द-महादोक्खमणुहवंता गया सुरट्ठा-विसए । तत्थ य निंदियकम्माणुट्ठाणेण महाकिलेसेण य दीहकालेण विढत्तो रूवय-साहस्सिओ नउलगो । समोप्पन्न-पहरिसेहि चिंतियमणेहिं "किं ताए सिरीए पीवराए जा होइ अन्नदेसम्मि? । जा य न मित्तेहिं समं जं च अमेत्ता ण पेच्छंति ॥" क(क)मेण पत्थिया स-देसाभिमुहं । परिवाडीए 'णउलयं वहंताण परुप्परं समुप्पन्नो वह-परिणामो, न वहे पयस॒ति । कमेण य पत्ता नियय-विसंयस्सासनं तडागं । परूइओ महल्लय-भाया । पुच्छिओ डहरएण । इयरेण भणियं - 'पाओ(वो) हं जेण गहिय-नउलेण मए तुज्झ वि वहो चंतिओ' । डहरएण भणिउं(ओ)- 'मए वि एवं चिय पिसुणियं, ता " अलमिमिणा आवय-हे उणा जल-जलण-चोर-दाइय-णरेंदाइ-साहारणेणाणत्थ-निबंधणेणं अत्थेणं' । पक्खेत्तो तडागे नउलओ, तक्खणं चिय गहिओ मच्छएणं । ते वि पत्ता णियय-मंदिरं । मीणो वि गहिओ धीवरेणं ओआयरिओ विवणीए । थेरीए वि पट्टविया धूया पुत्ताण पाहुणय-निमित्तं मच्छाण । तीए वि सो चिय गहिओ महंतो मच्छो । पत्ता गिहं । फालिंतीए जाओ खणकारो, दिवो दबाउन्नो नउलओ, लोहेण 15 कओ उच्छंगे । संजाय-संकाए पुच्छियं थेरीए, ण साहियमणाए, जायं भंडणं । मम्म देसाहया य मुक्का जीविएण थेरी । समुच्छलिओ कलयलो । पत्ता भाउणो, सेसलोगो य । देठो णउलगो । थेरी य मुक-जिया । मुणिओ एस वोत्तंतो अहो ! उज्झिओ वि समत्थावयाण हेऊ अत्थो पुणो वि दुक्ख-कारणं जाउ ति । अपि च - "अर्थानामर्जने दुःखमर्जितानां च रक्षणे। ____ आये दुःखं व्यये दुःखं धिगथै दुःखभाजनम् ॥" रोवंता य निवारिया पास-ट्ठिय-जणेण । ततो काऊण से उद्धदेहियं, दाऊण कुलपुत्तयस्स भगिणिं सोऊण सम्मत्त-मूलं पंच-महवय-लक्खणं साहु-धम्मं वेरग्गमग्गावडियाए पवइया दोणि वि भाउणो त्ति । उवणओ कायद्यो त्ति । सुयदेवि-पसाएणं सुयाणुसारेण दोन्ह भाऊणं । सु(सि)डमिणं निसुणंतो लहइ नरो सासयं सोक्खं ॥ ॥ दोभाइ-कहाणयं समत्तं ॥ एवंभूतोऽप्यर्थस्तथाऽपि न पापस्य गृहे तिष्ठत्याह च संतं पि घरे दव्वं पावस्स ण ठाइ, पुन्न-र(स)हियस्स । ठाइ किलेसेण विणा निदरिसणं माहुरा वणिणो ॥ १७ [सदपि गृहे द्रव्यं पापस्य न तिष्ठति, पुण्य-र(स)हितस्य । तिष्ठति क्लेशेन विना निदर्शनं माथुरौ वणिजौ ॥ १७] विद्यमानमपि गृहे द्रव्यं पापस्य पुंसो न तिष्ठति । यस्तु पुण्यभाक् तस्य केशं विनैव देवताऽनुभावादन्यत आगत्य तिष्ठति । मथुरायां भवौ माथुरौ । पह. णओ। २ ह. सम । ३ ह. गर्थो । ४ क. °क्ष°। ५ ह. सं। Page #114 -------------------------------------------------------------------------- ________________ सपुण्य-पाप-द्रव्ये माथुरवणिक्-कथा । - [१६. सपुण्य-पाप-द्रव्ये माथुरवणिक् - कथा] - अत्थि दाहिण-दिसालंकार-भूया तियसपुरि-संका दाहिण-महुरा उत्तरमहुरा य । उत्तरमहुरी(रो)य वाणिओ गओ दक्षिणमहुरं । जाओ 'दाहिण-वाणियएण सह संववहारो परम-मित्ती य । तीए य नेबहणत्थं कओ संकेओ धूया-पुत्तेहिं जाएहिं कायबो संबंधो । कालंतरेण जाओ दाहिणस्स पुत्तो, इयरस्स धृया । कयं विवाहिजं । । मरण-पज्जवसाणाए य जीवलोगस्स पंचत्तीभूओ दाहिण-माहुरो वणिओ । कयमुद्धदेहियं । समहिडिओ पुत्तेण घर-सारो । लाभंतराय-कम्मोदएण य भेण्णाणि देसंतरा य गयाणि वाहि(ह)णाणि । गेह-गयं पि दर्दु जलणेण दवं, छन्नो वाणिजो । थलपहेणागच्छंतं दचं विलुत्तं तकरहि, विहडियाणि करिसणाणि, पणट्ठाणि णिहाणाणि, विरत्ता सयणबंधु-मित्त-परियण-णागरयाइणो । सबहा अणुदियहं झेजिउमाढत्तो दव-पयावाइहि ।" अन्न-दियहमि निरूवियो(ओ) ण्हवण-विही । निसन्नो ण्हाण-पीढे, चाउदेसिं ठविया चत्तारि कणय-कलसा, ताणं पुरओ रुप्पिया, ताण बहिं तंबया, ताण वि पुरओ मिम्मया सबहा । किं बहुणा ? समुवणीओ सबो य हवण-विही । अहिसित्तो पुत्व-ट्टिय-कलहोयकलसेहिं । मुक्कमेत्ता य उप्पइया गयणयणे(ले) । एवं पणटुं सवं पि । उडियस्स य हाण-पीढं पि गयं । ततो गओ य भोयणत्थाण-मंडवं । विरइयाणि पुरओ सोवन्न-15 रूपमयाणि विचित्ताणि थाल-कच्चोलाईणि । परिविठ्ठो विचित्ताहारो । जिमियाहारस्स य एकेकं नासिउमाढत्तं । जाव मूल-थालं पलायंतं गहियं कण्णो तं चिय मोत्तूण गहुँ थालं पि । अवि य- "कुल-जलनिहिणो बुद्धिं को वि नरो कुणइ पुण्णिम-ससि व । जायंतो चिय दूरं आणंदिय-महियलाभोगो ॥" वंस-फलेणं व मए पावेण विणासिओ निओ वंसो । रेडी य ताय-जणिया एण्हे(हिं) किं मज्झ गेहेण ? ॥ एवं च वेरग्ग-मग्गावडिओ तहाविहाणं साहूणं समीवे धम्म सोऊण कोडेण गहिय-थाल-खंडो पवइओ एसो । पढियं किंचि सुत्तं । निसामियत्थो एगागी विहरमाणो पत्तो जिणायतण-मंडियाए उत्तर-महुराए । भिक्खट्टा भमंतो कमेण पत्तो इन्भ-गेहं । 25 दह्रो णेण तक्खणं निय-हाणुवगरण-हाओ गहिय-तालि-धं(वि)टाए अञ्चंत-रूववईए धूयाए वीइजंतो कचोल-सुत्ति-करोडयाइ-सणाहे खंडथाले भुंजंतो इभो । लद्ध-भिक्खं पि उवगरण-दिन-देटिं साहुं दट्टण भणियं इब्भेण-'किं भगवं ! बालियं पलोएसि" मुणिणा भणियं___ "रूवेसु भद्द ! भदय-पावएसु दिहिविसयमुवगएसु । रुटेण व तुटेण व समणेण सया ण होयत्वं ॥" ता णाहं बालियमणुरागेण पुलोएमि । "के खु एवं भंडोवगरणं । 'कत्तो य एवं तुज्झ" । इभेण भणियं-- 'अजय-पञ्जय-पिति-पज्जयागयं सबमेवमुवगरणं, अत्थो य कोडि-संखो, रयणाणि य विविह-रूवाणि' । साहुणा भणियं- 'किमे [ए]ण असंबद्ध १ ह. दाक्षि। २ ह. संवो। ३ ह. णिहा। ४ ह. भु। Page #115 -------------------------------------------------------------------------- ________________ ६० धर्मोपदेशमालायाम् पलावेण ? नाहमुवगरण[स्स] अत्थी, किं खु महल्लेण कोऊहलेण पुच्छामि । जेण एयाणि ण्हाण-भोयणंगाणि पुवं ममं आसि । खीणं पुग्नं च ममं मुत्तुं उड्डेऊण पुलोयंतस्स य अन्नत्थ गयाणि जाव इमं थाल-खंडं ठियं' । कड्डिऊण उवट्ठियाए कयं थाल समीवे झड त्ति लग्गं । ततो पणट्ठ-संको इन्भो कहिउमाढत्तो- 'हायमाणस्स मे आगओ : आगासेणं सबो वि एस उवगरण-वेच्छड्डो' । गेहसुवगएणेया देट्ठाओ नाणाविहाओ निहीओ। अवि य-जा सुविणे वि न सुणिया कुवेर-धण-लच्छि-विन्भमा रिद्धी । अणुकूल-दिव-जोगा सा जाया मज्झ कत्तो वि ॥ काए पुरीए जाओ ?, को व तुमं ? कस्स भन्नसे तणओ ? । इन्भेण पुच्छिएणं कहियं सवं पि से मुणिणा ॥ हंत ! एसो सो मे जामाउओ । कंठे घेत्तूण सम्भाव-सारं रुन्नो इभो । भणियं च णेण- 'तुमं मज्झ जामाऊ, एसा वि ते बालभाव-देन्ना भारिया । एसो वि सबो वि हु तुह संतिओ घर-सारो । एयाणि धव[ल]हराणि, एसो य आणा-णेद्देस-करो परियणो, एताणि य अग्धेयाणि अणेगाणि महारयणाणि । महद्दव-निचएण ता भुंजसु जहत्थि। (हेच्छि)ए भोगे । भुत्त-भोगो अ पच्छिमे वयं(य)सि करेजसु मुणि-धम्म' । विरत्तविसएण भणियं मुणिणा "सल्लं कामा विसं कामा कामा आसी-विसोपमा । कामे पत्थेमाणा अकामा जंति दुग्गयं के वि ॥" महासत्त! कयाइ पुरिसो काम-भोगे उज्झइ, काम-भोगेहिं वा पुरिसो उज्झिज्जइ । 20 ता काम-भोगे परिचत्तेण अचिंत-चिंतामणि-संकासो पत्तो साहु-धम्मो । एय-परिपालणेण य विजुलया-चंचलं सारीर-माणस-दुक्ख-निबंधणं सफलीकरेमि मणुयत्तणं ति । अवि य-"तह मुणिणा से सिहो संसारो तं-निबंधणं सवं । मोक्खो य सोक्स-हेऊ जह निक्खंतो महासत्तो ॥" __उवणओ कायद्यो त्ति । सुयदेवि-पसाएणं सुयाणुसारेण साहियं चरियं । माहुर-वणियाण दोण्ह वि निसुणंतो लहइ निवाणं ।। ॥ माहुरवाणिय-खाणयं समत्तं ।। तेन च पुण्य-पाप-फलज्ञेन विषयादि-निमित्त-परित्यक्त-सन्मार्गेण श्रुतमाकर्ण्य सन्मार्गे स्थातव्यमित्याह - १ ह. स्से। २६. क. ज.म। ३ ह. खा। ४ ह. सं। Page #116 -------------------------------------------------------------------------- ________________ शुभमार्गादरे राजसुता-कथा। अपसत्थ-निमित्ताओ उज्झिय-मग्गा वि ठंति सुह-मग्गे । रायसुय-खुल्लगा विव अवसर-पढियं सुणेऊणं ॥ १८ [ अप्रशस्त-निमित्तात् उज्झित-मार्गा अपि तिष्ठन्ति शुभ-मागें । राजसुता-क्षुल्लका इव अवसर-पठितं श्रुत्वा ॥१८] अप्रशस्त-निमित्तं विपयादिकम् । राजसुता च क्षुल्लको च राजसुता-क्षुल्लकाः । शेपं । स्पष्टम् । विशेषस्तु कथानकेभ्योऽवसेयस्तानि चामूनि-- -~[ १७. शुभमार्गादरे राजसुता-कथा] -- वसंतउरं नयरं । जियसत्तू राया, धारिणी से भारिया। ताण य सयल-लक्खणाणुगया रइ-संकासा कन्नगा । तीए य कुविंद-धूयाए सह जाया परम-मित्ती । "सुललिय-पय-संचारा सुवन्न-रयणुच्छलंत-रव-सुहया । छंदमणुवत्तमाणी कहाऽणुरूवा सही होइ ॥" कुविंदसालाए य ठिया धुत्त-कोलिया। ताण इक्केण गायंतेण आवञ्जियं कोलियधूयाए हिययं । निविट्ठो घरिणी-सदो । ससंकाण कारिमं विलसियं चिंतिऊण भणिया सा धुत्तेण- 'अन्नत्थ वच्चामो' । तीए भणियं- 'मम वयंसिया राय-धूया, तं पि चित्तूण बच्चामो' । 'एवं' ति धुत्तेण पडिबन्ने पइटाविया तीए राय-कन्नगा । कय-संकेयाणि । पयट्टाणि पचूसे तिन्नि वि । वच्चंतीए सुआ एसा गीतिया राय-कन्नगाए गाइजंती । अवि य - "जइ फुल्ला कणियारया चूयय ! अहिमासयंमि घुटुंमि । तुह न खमं फुल्लेउ जइ पञ्चंता करेंति डमराई ॥” । एयं निसामिऊणं चिंतियं रायकन्नाए -- 'अबो ! वसंतेण चूओ उबालद्धो! जइ नाम अचंताहमा एए कणियाराइणो अहिमासए घोसियंमि पुप्फंतु नाम; तुमं पुण सवोत्तमो," अत्तो ण जोत्तं तुह पुप्फेउं । एवं जइ एसा अचंताहमा कुवेद-दारिया पर-पुरिसेण सह बचइ, वच्चर णाम । अहं पुण सुविसुद्धोभय-पक्खा सवोत्तमा य; ता कहमेयारिसं उभय-लोग-विरुद्धं जण-गरहियं कुल-कलंक-भूयं करेमि ?' ति चिन्तिऊणं 'मए आभरणगाणि विस्सारियाणि' एतेण ववएसेण गया नियय-मंदिरं राय-कन्नगा। तदिवसं च पत्तो चरडाईएहिं धाडिओ नरेंद-तणओ । जोगो त्ति काऊण दिन्ना स च्चिय पिउणा 25 महा-विच्छड्डेणं, पत्तो वारेजय-महूसवो । तीए सह सम्भाव-सारं विसय-सुहमणुहवंतस्स वोलीणो कोइ कालो । अन्न-दियहमि दिन्नं राइणा से बलं । गओ नियय-देसे, विजिय सत्तणो अहिट्टियं रजं । कओ तीए महादेवीए पट्ट-बंधो त्ति । उवणओ कायवो। . सुयदेवि-पसाएणं सुयाणुसारेण राय-कन्नाए । कहियं जो चरियमिणं सुणइ सो लहइ निवाणं ॥ ॥रायधूया-कहाशयं समतं ॥ १ह.खिल्लगो। २ज. जह। ३ज. वरं। सह. गरिह। ५ . सुय। ६ ह. सं । Page #117 -------------------------------------------------------------------------- ________________ 10 15 20 25 धर्मोपदेशमालायाम् [१८] द्वितीयं क्षुल्लकोदाहरणम् । तच्चेदम् - एगंमि संनिवेसे गच्छे एगं गहण -धारण' - समत्थं बहुविह-गुणावासं चेल्लयं वत्थाहाईहिं सूरिणो वट्टा (ड्डा ) वेंति । कालंतरेण य संपत्त- जोवणस्स मोहणीय - कम्मोदयाओ समुपपन्नो विसयाहिलासो । पयडीहूया अरई, पगट्ठो कुलाहिमाणो, विहलीहूओ गुरूवएसो | उणिक्खमामि ति संपहारिऊण गहिय - दवलिंगो चिय पहाविओ एकाए दिसाए । सउणास उण-निरूवणं करेंतेणं सुया सूर-तेयस्सि - जुवाणएहिं पढिजंती गीइयत्ति - "तरियव्वा य पइन्निया मरियव्वं वा समरे समत्थएन । S ६२ असरिस जणओफेसणया ण हु सहियव्वा कुले पसूपणं ॥" एयं सोऊण चिंतियं खुड्डणं हंत ! असासय कायमणि-तण्हाए चिंतामणिमिव उझिए नीयजणेहिंतो सहियवा 'पुराण-पणट्ट-धम्म ! अर्धने (धम्मि)य ! महापाव ! कु[ल] फंसण ! अदट्ठव ! अणसणारूढ !" एवमाइणो अपसत्थ- सदा । भग्ग-वया च णियमा णरगेस्ववजंति । अवि य "वरं प्रविष्टुं ज्वलितं हुताशनं न चापि भग्नं चिर-संचितं व्रतम् । वरं हि मृत्युः सुविशुद्ध - कर्मणो न चापि शील- स्खलितस्य जीवितम् ॥” इमं च तित्थयर-वयणं संजाय-संवेगो भाविउं पयत्तो । अवि य - 1 “इह खलु भो ! पव्वणं उप्पन्न - दुक्खेणं संजमे अरद- समावन्न-चित्तेणं ओहाणुपेहिणा अणोहाइएणं चेत्र हयरस्सि गयंकुर्सी- पोय-पडागा-भूयाई इमाई अट्ठारस ठाणाई सम्मं संपsि - लिहियव्वाई हवंति । तं जहा "हं भो ! दुस्समाए दुप्पजीवी लहुस्सा इत्ति (त) रिया | गिहीणं काम-भोगा भुजो असाय- बहुला मणूसा ॥ इमे य मे दुक्खेण चिरकालोबट्ठाइ भविस्सइ” त्ति । इय एवमा बहुविह अज्झायणत्थेण जणिय-संवेगो । दितो निय-चरियं संपत्तो गुरु- समीमि ॥ आलोइय-निंदिय-पडिकंत-कय-जहारुह-पायच्छेत्तो य सामन्नं काउं पयट्टो त्ति । उवणओ कायो । [१९] अन्यदपि क्षुल्लकाख्यानकमभिधीयते - 39 इत्थ (अस्थि) इहेब भरहदवासे विउस जण - सलाहणिजं गुण-निहाणं साकेयं महानयरं । • दरिय-पडिवक्ख मत्तमायंग-जय केसरी जयसिरि-संकेयठाणं पोंडरीओ राया । कंडरीओ से यु(ज)वराया, रह-संकासा जसभा से भारिया । तीसे य रूव-लावण्ण- जोवण-कला ३ ह. क. ज. इय | ४ ह. क. ज. कुसल । सुयदेवि पसाएणं सुयाणुसारेण खोडय-कहाणं । कहिये जो सुइ नरो सामने निचलो होइ ॥ ॥ खोड कहाण्यं समत्तं ॥ १ ह. क. ज. रेण । ५ . क. ज. ६ २. क. ज. तिरि । . सं । Page #118 -------------------------------------------------------------------------- ________________ शुभमार्गादरे क्षुल्लक-कथा। कलाव-वहिय-चित्तेण चिंतियं पुंडरीएण-'अलं मे जीविएणं, जइ एयाए सह विसयसुहं ण सेवेञ्जई' । अन्न-दियहमि अणवेक्खिऊणेह-परलोग-भयं भणिया राहणा- 'सुंदरि! ममं पडिवजसु' । तीए भणियं - 'महाराय ! मम भत्तुणा तं पडियन्नो, सो मए पुव-पडिवन्नो चेव । तेण भणियमलं परिहासेण, पुरिसभावेण पडिवजसु । तीए भणियं'महाराय ! मा एवमाणवेसु' । तेण भणियं-'किमित्थ बहुणा ? मयण-जलण-जालावली- 5 डझंतं मे सरीरं संगम-जलेण निधवेसु' । तीए भणियं"प्रमाणानि प्रमाणस्थैः रक्षणीयानि यत्नतः । सीदन्ति हि प्रमाणानि प्रमाणस्थैर्विसंस्थुलैः ॥" ता अलमिमिणा कुल-कलंक-भूएणं दोग्गइ-निबंधणेणं दुरज्झवसाएणं । परिहरिओ य एस मग्गो खोदसुत्तेहिं पि" । अणुदियह पत्थेतस्स अन्नदियहम्मि भणियमणाए - 'किमेयस्स वि भाउणो ण लजिहिसि ?' । 'अहो! एसा कंडरीय-संकाए ण मम ॥ पडिवजइ, ता वावाइऊण एयं गिण्हामि देविं' । तह चिय काऊण भणिया एसा'संपयं किं भणिहिसि ? वावाइओ भाया । 'हद्धी ! इमिणा वि(चि?)लाएण मम निमित्तं गुणनिही अञ्जउत्तो वावाइओ; ता जाव न सीलस्स खंडणं करेइ, ताव अन्नत्थ वच्चामि' त्ति-चिंतिउमावन्न-सत्ता सावत्थी-गामिणा सत्थेण सह गंतुं पयट्टा । चिंतियं च णाए "विसयासत्तो पुरिसो कजाकजं न पेच्छए कह वि । हंतूण नियय-भायं पत्थेइ ममं जओ राया ॥" कमेण य पत्ता सावत्थीए । तत्थ य अजियसेणो आयरिओ, कित्तिमई पवि(व)त्तिणी । सा वि पत्ता तीए समीवं । वंदिया सविणयं । अहो! खलु एयारिसाए वि आगितीए, नरेंदपत्ती-सरिच्छेहिं पि लक्खणेहि, तहा वि एरिसी अवत्थ त्ति चिंतिऊण भणियं मयहरी(रि)याए - 'का सि तुमं?, कत्तो वा केण व कजेण आगया इत्थ?' । इय पुच्छिया[य] तीए गुरु त्ति काऊण परिकहियं । मयहरिया[ए] भणियं- 'धन्ना तं सुयणु ! जेण परिचत्तो । सयण-जण-विसय-भोगो सीलस्स विणासण-भयाओ। ता इत्थ चेव वच्छे ! निचं चिय आयरो ण मोत्तवो । जेण ण सीलवईणं असज्झमिह अस्थि भुवणे वि ॥ ततो परूविओ वित्थरेण अट्ठारस-सीलंग-साहस्सिओ महाभारो । संजाय-संवेगाए पडिवन्नो तीए वित्ति । अवि य सारीर-माणसाणेय-दोक्ख-तवियाए तीए पडिवन्नं । सामन्नमसामन्नं निबंधणं सग्ग-मोक्खाणं ॥ जह जह वड्डइ एसा चारित्त-गुणेहि, तह य पोट्टे पि । जायासंकाए पवि(व)त्तिणीए अह पुच्छिया एसा ।। 'पुवं चिय' निय-पइ-संगमेण जायं, इमं ण भे कहियं । 'मा पवजा-विग्धं काहिह' भणियं इमाए वि ।। ततो सावय-घर-पच्छन्ने ट्ठिया य पसूया एसा दारयं । कमेण वढतो दारओ जाओ 35 20 Page #119 -------------------------------------------------------------------------- ________________ धर्मोपदेशमालायाम् अट्टवारिसिओ, गाहिओ मुणि-किरियं । पसत्थ-वासरे पञ्चाविओ सूरिणा । गहिया दुविहा वि सिक्खा । समइक्कंतो कोइ कालो । संपत्तो जोवणं ति । अपि च "अवश्यं यौवनस्थेन विकलेनापि जन्तुना। विकारः खलु कर्तव्यो नाविकाराय यौवनम् ॥" । चारित्तावरणीय-कम्मोदया समुप्पन्न-विसयाभिलासेण चिंतियं खोड्डय-साहुणा- 'ण तरामि पहजं काउं, ता सेवेमि दिसए, पच्छा पच्वजं काहामो।' णिवेइयमिणं जणणीए। तीए भणियं- 'वच्छ ! मा एवं पलवसु । आयरियओ णाहि त्ति, अकुल-पुत्तउ ति गणिस्सइ । पवि(व)त्तिणी सुणिस्सइ, अविणीउत्ति संभाविस[इति । सेसलोगो जाणिहि त्ति, पवयण-निंदं काहि त्ति । सयणा णाहिति, लज्जिया भविस्संति । अन्नं च वच्छ ! 10 विवागदारुणं विसय-सुहं ति । अपि च- "आदावत्यभ्युदया मध्ये शृङ्गार-हास्य-दीप्त-रसाः । निकपे विषया बीभत्सा कर(रु)-लजा-भयप्रायाः ॥ यद्यपि निषेव्यमाना(णा) मनसः परितुष्टिकारका विपयाः । किंपाकफलादनवद् भवन्ति पश्चादतिदुरन्ताः ॥” "अन्नं च भग्ग-पयण्णा इहई पावं वित्तण सह कलंकेण । वचंति महानरयं ता पुत्तय ! कुणसु पचलं ॥" 'जाणामि सबमिणमो अहं किं करेमि? पायो हं । न तरामि अंब ! काउं सामन्नं' जंपियं तेण ॥ 'तह विय मज्झ कएणं बारस वरिसाणि कुणसु पवजं' । तीए उबरोहेणं सो चिट्ठइ तत्तियं कालं ॥ पुच्छइ पुणो वि जणणि तीए भणिओ वि जा न संठाइ । ताहे पुणो वि भणिओ 'इण्हि मम सामिणी पुच्छ ॥ पुट्ठा एसो भणिओ मयहरियाए 'असासए जीए । किं काहिसि बिसएहिं ?, दवेण वि तणिमित्तेण? ॥' इय धरिओ वि न चिट्ठाइ धम्म-विमुको जयंमि बाणो । लोहाणुगओ पुणरवि वारस वरिसाणि जा धरिओ ॥ पुन्नेसु तेसु परिपुच्छियाए उज्झाय-पाय-यूलम्मि । तीए सो पट्टविओ तेण वि से साहियं सीलं ॥ जाहे ण ठाइ हियए अमयं पिव राहुणो पुणो धरिओ । तत्तिय-कालं तेण वि पुग्ने अह पुच्छिओ सो वि ॥ तेण वि खोड्डो भगिओ सवाणाम्हाण सामिओ सूरी । तो तं दटुं वच्चसु अह पत्तो से समीपंमि ॥ 'वच्छ ! दुलहो एस तर-तम-जोगो । अवि य-"भूएसु जंगमत्तं तेसु वि पंचिंदिय तमुकोसं । तेसु वि य माणुसत्तं मणुयत्ते आरिओ देसो ॥ 35 Page #120 -------------------------------------------------------------------------- ________________ शुभमार्गादरे क्षुल्लक-कथा। देसे कुलं पहाणं कुले पहाणे इ जाइमुकोसा । तीए रूव-समिद्धी रूवे वि च बलं पहाणयरं ॥ होइ बले वि य जीयं जीए वि पहाणयं तु विनाणं । विनाणे संमत्तं संमत्ते सील-संपत्ती ॥ सीले खाइयभावो खाइयभावेण केवलं 'नाणं । केवलिए पडिपुन्ने पत्ते परमक्खरे मुक्को(क्खो)॥ माणुस्साइओ सीलावसाणो दुलहो एस तर-तमजोगो चोल्लयाइ-दिहतेहिं । पत्तो एसो तए, ता मा असुइयाणं असुइ-देहुब्भवाणं करि-कन-चंचलाणं असार-दंडोवमाणं विसयाण कए उज्झसु, किंचि पढसु सुत्तं, निसामेसु परमत्थं, भावेसु अणेच्चाइयाउ दुवालस भावणाओ, निरुवेसु संसारासारत्तणं, पयडेसु नियय-विरियं, पालेसु बंभ-" गुत्तीओ, सहसु परीसहोवसग्गे । किं च "काम ! जानामि ते मूलं संकल्पातू किल जायसे । ततस्तं न करिष्यामि ततो मे न भविष्यसि ॥" अन्यच्च- "पैशाचिकमाख्यानं श्रुत्वा गोपायनं च कुलवध्वाः । संयम-योगैरात्मा निरन्तरं व्यावृ पृ)तः कार्यः ॥ देवलोकोपमं सौख्यं दुःखं च नरकोपमम् ।। प्रव्रज्यायां तु विज्ञेयं रतस्य विरतस्य वा (च)॥" ता संय(ज)मे रई काऊण उवहसु सील-भारं । एवं पि भणिओ जाहे ण हु पडिवजह सामन्नं । ताहे धरिओ सूरिणा वि दुवालस वासाणि । पुन्नेसु य तेसु गमणत्थं पुच्छिओ . सूरी । पुणो कया धम्मकहा, ण से परिणय' त्ति । अवि य इय मणहर-महुर-सुपेसलं पि वयणं न ठाइ से हियए । वमिणो व पायसं तं मुक्को गुरुणा वि सो ताहे ॥ 'अहो! से कम्म-गरुयत्तणं, जेण अडयालीसाए वि वासेहिं णावगया विसय-तण्हा; ता मा जत्थ वा तत्थ वा कंमयरो व किलिस्सउ' भातीए कहिऊण पुवाणुभूयं, भणिओ जणणीए - 'वच्छ! एयं पुवाणीयं मुद्दाए सह कंबलरयणं धितूण वच्चसु साकेए पुंडरीय-समीवंमि' । 'एवं' ति पडिवजिऊण गहियदवलिंगो कमेण य पत्तो तत्थ पओस-समए । 'पञ्चसे णरनाहं पेच्छिस्सामो' ठिओ उजाणसालाए य । समाढत्तं पिच्छणयं । निसन्ना नरिंदाइणो । समाढत्तो पुवरंगो। पणच्चिय णिट्टि(पट्टि)या । कोऊहलेण गओ खोड्डओ । सबराइयं च नचमाणीए आवजिया णरेंदाइणो, विढत्तो साहु-सद्दो, पावियं दवं । अचंत-खिन्ना य पचूसे पयलाइउमाढत्ता । ततो चिंतियं से जणणीए 'अबो ! वा(तो)सिओ रंगो, विढत्तो जसो, ता मा पयलायंती लोगाओ जिंदं पावउ' ति । तीए बोहणत्थं पढिया एसा गीतिया २ ह. हि । ३ ह. क. ज्झाणं । ४ ज.°उ। ५ह. क. ज. यण ६ . . १ह. ज. णा, कामराग, ध०९ Page #121 -------------------------------------------------------------------------- ________________ 5 15 30 ६६ 26 सयसाहस्साणि इहं देनाणि विसिद्ध-दाणाणि ॥" अणुच्चि (चि) य-दाणाओ य पुच्छियाणि राइणा पच्चूसे सवाणि मि (मे) लेऊण । तओ खुड्डण पुव-संबंधं सवं साहिऊण जाव विसयाभिलासी तुज्झ समीवे पट्ठविओ । इमं " च सोऊण पडिबुद्धेण दिष्णं कंबलरयणं । ततो बहु मन्निऊण सब्भाव- सारं भणिओ राइणा - 'गिण्हसु रजं, करेसु अंतेउरं, उवभुंजसु रायसिरिं, पच्छिम - वयंमि करेसु पहजं' । खोडएण भणियं - 'कह दीहकाल- विदत्तं सीलं खण- सुक्ख करणं परिमुयामिति । "दीहरकालं सीलं काऊणं कह मुयामि ? एताहे । को गोपयमि बुड्ड जलहिं तरिऊण मन्दो वि ॥" सुओ सो भइ - 'अजं कल्लं वा 'तुमं वावाइऊण रखें गेहिस्सा मो[त्ति ] कय-संकप्पओ वि बुद्धो गीतियाए । राइणा भणियं - 'अलं वियप्पेणं, देमि ते रजं' । सो वि णेच्छइ । सिरिकंता भणइ - 'बारस वरिसाणि पउत्थस्स पइणो अजं कल्ले वा पुरिसं पवेसेमि जाव गीतियाए वोहिया' । राइणा भणियं - 'इच्छा तुज्झ ।' तीए भणियं - 'अलमेयाए इच्छाए' । अमचो भणइ - 'अन्नेहिं णरेंदेहिं सह मिलामि, 20 जाव पडिबुद्धो' । मेंठो भणइ - 'पञ्चंत - णरेंदेहिं भिण्णो हं । जहा हत्थि देसु, मारेसु वा' । राइणा भणियं - 'करेसु जं ते पडिहा [इ]' । तेण भणियं - 'अलमणेणं थेवकालावसिणा असुंदराणुट्ठाणेणं' । पवा (च्छा) सधेसिं कया खोड [ ए ]ण धम्मकहा | संजाय - विसे-चारित - परिणामाणि य खोडएण पद्यावियाणि चत्तारि वि । अने सावया कया । नच्चियं सामसुंदरि ! | "सुछु गाइयं सुट्टु वाइयं सुट्टु अणुपालय दीहराइए उ सुमिणंतए मा पमायए ॥ " इमं निसामिऊण पडिबुद्धा गड्डिया, इमे य खोड्डाइणा (णो ) । ततो तुट्टएण खुड्डएण सयसहस्स-मुलं खेत्तं कंबलरयणं, जसभद्देण णरवइ - सुएणं कुंडला, सिरिकंताए इब्भ-घरिणीए हारो, जयसंधिणा सचिवेण कडयं, कण्णपालेण मेंठेण अंकुसो त्ति । "खोड्डाइएहिं पंचहिं अवसर-पढिएण तुट्ठ-चित्तेहिं । धर्मोपदेशमालायाम् अओ भन्नइ - जहा खोडएण कयं, तहा काय ति । सुयदेवि पसाएणं सुयानुसारेण खोडय कहाणं । कहियं भावेह (इ) मणो जाइ नरो नूण वेरग्गं ॥ ॥ खोडय-कहाणं समत्तं ॥ सत्पुरुष-सङ्गात् पापेभ्यो निवर्त्तते जन्तुरित्याह सप्पु (सुपु) रिस - संगाउ णरो इह परलोए य लहइ कल्लाणं । जह साहु- णिसेवाए पत्तं सत्तवइय-नरेण ॥ १९ १६. चुणा । २ ह. 'त्तौ रजं स्सामो । ६ ह. क. गिण्होहिं । [ सत्पुरुषसङ्गात् नर इह परलोके च लभते कल्याणम् । यथा साधु - निसेवया प्राप्तं सप्तपदिकनरेण ॥ १९] । ४. क. सो । ३ ह. क. छोड ७ ह. क. संमत्तं । ५ ह. क. तं मं वावेलाण Page #122 -------------------------------------------------------------------------- ________________ सत्सङ्गे वकचूलि-कथा। - [२०. सत्पुरुष-सङ्गे वङ्कचूलिकथा] - वसन्तपुर-वासिणो हयसत्तुणो सुओ रा(ना)य-विरुद्धकारी जणएण निद्धाडिओ परिभमंतो ठिओ पल्लीए । कमेण य जाओ पहाण-जोहो समण-बंभणाईणं न अल्लियइ - 'मा धम्म-सवणाउ पाणाइवाईणं णियत्तिसामो' । ततो से तिविहं तिविहेणं पंचेंदिय-घायं करितस्स, असचं भासिंतस्स, परदवं हरंतस्स, पर-कलत्ताणि सेवेंतस्स, इंगाल-कम्माणि । करेंतस्स, अच्चंत-रोद्दज्झाणे वस॒तस्स, समइकंतो को वि कालो । विकाले अन्नया विहरमाणा पत्ता तत्थ साहुणो । ओत्थरिओ पढम-पाउसो । भणिया गाम-गोहा 'को अम्हाणं वसहिं दाहिति' । अजेसो एएहि खलीकीरउ त्ति चिंततेहिं भणियं'अत्थि मे परमसावगो वंकचूलो नाम सो दाहीइ त्ति निलयं सहाहारवत्ताईहि । गया साहुणो से गेहं । अणाढाय-मणे य तंमि भणिओ गुरू-'न याणिमो किमेस सावगो न " वित्ति' । तेण भणियं-'किं निमित्तमिहागया ?' । तेहि सब्भावे कहिए चेतियं वंकचूलिणा-'अहो! ताण जहन्नत्तणं, जमेते महाणुभावा विपयारिया' चिंतितेण भणियं वंकचूलिणा- 'नाहं सावगो, जस्स मे ण किंचि अकायवमत्थि । किं खु एगाए ववत्थाए देमि वसहिं, ण मे धम्मो कहेयबो' । 'एवं' ति पडिवजिऊण ठिया मुणिणो । तओ पणढ-चंद-जुओ वियंभिओ सिसिर-वण-पवणो, अंधारियं नभयलं, वित्थरिओ घण-रवो, 15 पयडीहूया सोयामणी, पफुल्लिया कयंवा, उब्भेण्णा णव-तणंकुरा, पयट्टा सलिलुप्पीला, उम्माहीयाउ पउत्थवईयाओ', ठाणट्ठिया पहिया, भग्गा पवा-मंडवा, गया रायहंसा, हरिसिया कासया, जोत्ता णंगला, हरिसिया साहीण-पीयइ(पिय)मा मयाउरा मोरा, रडंति ददुरा, वियंभंति गर्य(ई)दा । अवि य "मेहाण खो बरहीण कलयलो विज्जुलाण संलावो । इकिक्को दुबिसहो कयंत-दंडो व विरहीण ॥ इय जं जं चिय दीसइ पाउस-लच्छीइ भूसियं भुवणे । आइन्न-कड्डिय-सरो तहिं तहिं वचइ अणंगो ॥" तओ एवंविहो घण-समओ । एक्कविहमसंजमं परिहरंताण, राग-दोसे निसूडेंताणं, दंडग-ति-गारव-सल्ल(ल्ले) परिहरंताणं, विकहा-सन्नाओ मुसुमूरंताण, किरिया-कामगुणे । उज्झंताणं, महत्वयाणि धारयंताणं, जीव-निकाए रक्खंताणं, भय-हाणाणि परिहरंताणं, मय-ट्ठाणाणि णासेंताणं, बंभ-गुत्तीओ' रक्खंताणं, मुणि-धम्मं पालेंताणं, सावय-पडिमाओ' सदहताणं, मुणि-पडिमाओ सेवंताणं, किरियाठाणाणि भावंताणं, भूय-ग्गामे परूवेंताणं, परमाहंमिए कहेंताणं, गाहा-सोलसयाणि पढ़ताणं, संजमं सेवंताणं, अबंभं परिहरंताणं, नायज्झयणे य परूवेंताणं, असमाहिठाणाणि परिहरंताणं, सवले पिसुणंताणं, परीसहे 3. सहंताणं, तेवीस-सूयगडज्झयणाणि सुणिताणं, चउवीसं तित्थयरे झायंताणं, भावणाओ' भावंताणं, दस-कप्प-ववहारुद्देसणकाले अब्भसंताणं, अणगार-चरित्तं सेवंताणं, आयारकप्पं पण्णवेंताणं, पावसुय-पसंगं निरहरंताणं, मोहणिय-ट्ठाणाणि गलत्थिलिताणं, सिद्धाइ-गुणे सद्दहंताणं, जोग-संगहे वक्खाणंताणं, आसायणाओं परिहरंताणं वोलीणो वासारत्तो त्ति । अवि य१ ज. °उ। Page #123 -------------------------------------------------------------------------- ________________ ६८ धर्मोपदेशमालायाम् "इकोत्तर-वोडीए तेत्तीसं होंति जाव ठाणाणि । भाताण मुणीणं वोलीणो पाउसारंभो ॥ अनया । अच(उच्छू) वोलेंति वई तुंबीओ जाय-पुत्त-भंडाओ। वसहा जाय-स्थामा गामा पव्वा(चा!) यचिक्खल्ला ॥ अप्पोदगा य मग्गा वसुहा विय पक-मट्टिया जाया। अन्नोकंता पंथा साहूणं विहरि कालो ॥" एयं गाहा-जुयलं पढ़ताण- 'अहो! गमिस्संति एए संपयं महामुणिणो' । भणियं वंकचूलिणा- 'भयवं ! कीस ण सबकालं चिट्ठह ?' । गुरूहि भणियं "समणाणं सउणाणं भमर-कुलाणं च गोकुलाणं च । ॥ अणियाओ' वसहीओ सारइयाणं च मेहाणं ॥" __अन्नया पसत्थ-वासरे पुच्छिऊण वंकचूलिं पयट्टा गुरुणो । सपरियणो णिग्गओ वंकचूली गुरूण वोलाविउ'(?)। 'संपयं पुण्णा पय(इ)ण्ण' त्ति भणेतिहिं भणियं गुरूहिं'भद्द ! एहि किंचि वयणमित्तं णिसुणेसु जेण निरुवयारिणो वि उवयारो कायद्यो उवयारिणो पुण विसेसेण । उवयारी तुममम्हाणं, ता करेमो मे उवयारं । सो पुण 10 उवयारो दुविहो दबोवयारो भावोवयारो य । दबोवयारो य नाम जो वत्थासण-सयणाहार-तंबोल-सुवन्न-हिरन्नाईहिं कीरइ । एसो पुण असुंदरो-अणेगंतिओ' अणचंतिओ' काऊण । भावोवगारो पुण संमईसण-नाण-चरण-रूवो सव्वुत्तमो-एगंतिओ अचंतिउ त्ति काऊण । ता गेण्हसु भावोवगारमंगीकाऊण पंचाणुव्वयाणि, तिन्नि गुणवयाणि, चत्तारि सिक्खावयाणि, सम्मत्त-मूलाणि । तेण भणियं- 'भयवं! पावो हं न तरामि केंचि वि 20 गेण्हिउं' । गुरुणा भणियं- 'तहा वि किंचि गिण्हसु' । तेण भणियं- 'न तरामि किंचि वि गिहिउं, जेण अच्चंत-हिंसो हं अलियवाई चोरो परदारिओ महारंभ-परिग्गहासत्तो कुणिमाहारो णिकेबो(किवो) साहस्सिओ पर-च्छेद्दावलोई पर-वसणकारी पणढधम्मसन्नो सबहा । किं बहुणा नीसेस-दोसागारो त्ति । अवि य "पावाण वि पावो हं जेण तुमं पाविऊण वरसामि । न तरामि गिण्हिऊणं नियमं थे पि जिणधम्मे ॥" 'अहो! जोगो एसो बुज्झिस्सई' त्ति उवओग-पुत्वयं भणिओ गुरूहि- "जाण फलाण नाम तुम अन्नो य न जाणइ, ताणि न खायचाणि । कम-पडियं च जीअं घायंतेण जावइएणं कालेणं सत्त पया णिग्गमंति, सो कालो विमालेयहो । पुहय(इ)नाहमहादेवी य न भोत्तवा । काग-मंसं न खायवं' । 'एवं' ति पडिवञ्जिय पणमिऊण य " गुरुणो पडिनियत्तो वंकचूली । अन्नया देसंतर-घायणढाए वचंता संपत्ता महाडवी । पट्ठिया गिरिणो समासन्ने । अचंत-सुंदर-सुरहि-मुह(महु)राणि पुरिसेहिं आणियाणि किंवा(पा)ग-फलाणि । तेण पुच्छिया 'णाहमेयाण(णि) वियाणामि । तेहिं भणियं'वयं पि न याणामो' । वंकचूलिणा भणियं- 'जइ एवं, ता अलमेएहिं । पञ्चक्खायाणि मए एवंविहाणि फलाणि गुरु-समीवे । तेहिं भणियं- 'अलमेयारिसेहि गुरूहि, जे 38 पच्चक्खोवलद्ध-सुहकारणाउ णियत्तेति । तेण भणियं-रे! एवं पलवंताण तुम्हाण वयणे जीहा अत्थि नत्थि ति ? । अवि य१३.क. भो। 283 Page #124 -------------------------------------------------------------------------- ________________ सत्सङ्गे वकचूलि-कथा। "पावाण वि ते पावा महाणुभावाण लेंति जे दोसे । अहवा अहं पि पावो जं मे वयणं निसामेमि ॥" तओ दु(ढ)किय-मुहा उसरिया से दिहिपहाउ । पत्ता किंपागफल-रुक्ख-ग्गहणे । भक्खियाणि किंपाग-फलाणि, पसुत्ता दीहर-निदाए। पयाणय-समए वाहरिया वि जाहे ण देंति पडिवयणं, ताहे सयं देट्ठा जाव मया । 'अहो! देट्ठो वि महानिही, ण मए । पावकंमेणोवभुत्तो' भावेंतो थेव-जोहो त्ति काउ'(उ?) पडिनियत्तो नियय-निवासाभिमुहं । लजमाणो पवेहो अद्धरत्तंमि निय-वासहरे । दिट्ठा दीवुजोएण पुरिसेण सह पसुत्ता भारिया । समुप्पन्न-महाकोवानलेण आयड्डियं' रिउ-करि-कुंभ-मुसुमूरण-पच्चलं करालकरवालं ताण दोन्ह वि वावायणत्थं । ततो सुमरिय-वय-विसेसो सत्त पया णिखेवकालचेट्ठिउमाढत्तो । इत्थंतरंमि पीडिजंत-बाहुलयाए पलत्तं से भयणीए- 'हले! मा मे बाहं ।। पीडेसि ?' 'अहो! मम भगिणीए एस सद्दो' त्ति संजाय-संकेण उट्टविय पुच्छिया सा तेण । 'को एस वोत्तंतो?' तीए भणियं- 'तुह नीहरियमेत्तस्स गामंतराउ अहमागया । तक्खणं च समुवट्ठियं तुह जाया-समीवे घेच्छणयं । भणियं च णाए- 'वंकचूलिणा विणा ण पेच्छामो' । मए भणियं- 'अहं वंकचूलि-णेवत्थं काऊण ते दुइयाए पेच्छिस्सामो' । ततो समाढत्तं पेच्छणयं । दट्ठण णिदाभिभूयाओ तह वि य पसुत्ताओ दोन्नि। वि । वंकचूलिणा भणियं "महानुभाव संपर्कः कस्य नोन्नतिकारकः । । पद्मपत्रस्थितं वारि धत्ते मुक्ताफलश्रियम् ॥” इत्यादि । अन्नया पत्तो विगारधवल-महाणरेंदाहिट्ठियं सिरिपुरं । भमंतेण य निय-रूवाणुरूवलोगा मुणियाणि नाणाविह-रेत्था-पूरियाणि अणेगाणि मंदिराणि । चिन्तियं तेण - 'किं" देवदत्तवणिणो गेहाओ अवहरामि दवं ? अहवा न जोत्तमिणं । जेण महाकिलेसेण तमज्जियं ति। अवि य- "करिसघये लूहणाओ जं तेण समजियं धणं वणिणा । तं जइ गिण्हामि अहं ता नूण विवज्जि(ज)ए वणिओ ॥" ता पइसामि देवसम्म-दियाइणो गेहं ? । एयं पि न जोत्तं । अवि य-“परदव-वित्तिणो भिक्खुणो व जइ बंभणस्स गेहाओ। गेण्हामि कह वि दत्वं ता नूण न होइ एसो वि ॥" ता किं पविसामि विस्सनंदिणो सोनारस्स गेहे ? एयं पि न सुंदरं ति । अवि य - "जो वंचिऊण दिढेि न(ल)वमेत्तं हरइ कह वि वे(णि)क्खस्स । _तमहं सुवन्नचोरं मुसमाणो नूण लज(जे)मि ॥" ता किं पविसामि मय(इ)रापालय-कल्लवालस्स गेहे ? एयं न जोत्तं ति । अवि य- "जं मज-संधणाओ गुरु-पावाओ समन्जियं तेण । दत्वं तं पावफलं को गेण्हइ पाव(ण)-सरिसो वि? ॥" ता किं मयणपडागाए गणियाए गेहं पविसामि ? । एवं पि न सुंदरं ति । १ ह.क. ओ। २ ह. क. ज. हिधरिओ। Page #125 -------------------------------------------------------------------------- ________________ धर्मोपदेशमालायाम् __ अवि य-"अमुणिय-परमत्थाणं जा देहं देइ पाण-सरिसाणं । चाडु-सएहिं समाणं अलाहि ताए वि मुसियाए ॥" न किं तारेंद-सेवयाण गेहे पविस्सामि ? । एयं पि न सुंदरं ति । "गु(तु)ोण कह वि दिन्नं दत्वं एयाण राइणा होइ । ता एएहिं पि अलं मुसामि नरनाह-भंडारं ॥" ततो दिन्नं धवलहरे खत्तं । पविठ्ठो तत्थ । तुरयपाल-क्खोजमणुसरंतीए य दट्टण चिंतियं महादेवीए- 'को एसो वम्महाणुकारी । तत्तो भणिअमणाए- 'को सि तुमं? । तेण भणियं- 'जो एयाए वाराए परि(र)-गिहेसु पविसई' । मुणियपरमत्थाए भणियमणाए – 'होसु जीविय-नाहो, जेण करेमि अदरेदं' । तेण भणियं- 'का तुमं?' । " तीए भणिअं- 'पुहइवइणो महादेवी' । तेण भणियं - 'जइ एवं ता वंदणिआ तुम समत्थ-गुणाणुगयाणं पि विसेसओ अम्हारिसाणं । ता विरमसु एयाओ' इह-परलोगदुहावहाओ निम्मल-कुल-कलंक-भूयाओ' महापावकम्म-निबंधणाओ दोववसियाओ,' ण खलु जयकेसरिणं मोत्तूण जंबुयमणुसरइ सीहिणि ति' । सरोसं च भणियमणाए'हयास ! किमेयाए तुह चिंताए ?, मा सयंवरमागयं लच्छिमवमन्नसु' । तेण भणियं15 'अंब! न होसि तुमं लच्छी, आवया तुमं, जा एवं पलवसि । तीए भणियं "दट्ठणं पि अजोग्गो नरवइ-महिलं कहिं विहं चि) जइ लहसि । तं उवभुंजसु बालय ! को दिटुं मुंचए अमयं? ॥" तेण भणियं- "अंब! ण एरिसममयं तालउडविसं इमं न संदेहो । ता को जीविय-कामो एवं मणसा वि चिंतेइ ? ॥" "रमिहिसि न मं अयाणुय ! पवणुव्भव-नट्ठ-णेह-संबंधो । जाइस्सइ सग्गं नग्ग-खवणओ नूण विगोत्ते ॥" अह तेणं सा भणि अ(ज)म्हा अम्ब त्ति तं मए भणिया । ता कह इण्हि तं चिय जायं भणिऊण सेवेमि?॥" तओ जाणिऊण से निच्छयं को महादेवीए कलयलो 'चोरो चोरो' त्ति । पच्छन्नद्विय-समुवलद्ध-बोल्लो गहिय-करवालो 'धीरा पिए ! हवसु' ति भणंतो पत्तो णरिंदो सह जामइल्लइणरेहिं । राइणा भणियं- 'सूरे अविणासंति गिण्हिजह' । तेहिं भणियं'भद्द ! अभयं ते, मुअसु आउहं' । तेण भणियं- 'न जीवंतो मुयामि' । तो जाणिऊण से नेच्छयं कइ वि पुरिसवंद्र-परिवुडो नीओ विवित्त-गेहे । पभाया जामिणी, कयं गोस-कायचं । एगंते आणाविओ' राइणा । पुलइऊण य रुवाइ-गुणे चिंतियं नरवइणा20 'अहो ! विहिणो विलसियाणि विचित्ताणि, जेणेवंविहा वि पुरिसा उभय-लोग-विरुद्धेसु जीविय-संसय -निबंधणेसु महापुरिस-निदिएसु चोराइ-कजेसु वहृति' । तओ सबहुमाणं पुच्छिओ राइणा- 'को तुमं?' । तेण भणियं - 'देव! कम्मओ चेवावगओ, किं पुच्छाए । राइणा भणियं- 'अतो चेव पुच्छामि, जेण विचित्तं ते कम्मं । वंक १ज, °उ। २ज, या। ३ ज. मुय । ४ ह. ज. सक। ५ ह. ज. संसनि । Page #126 -------------------------------------------------------------------------- ________________ सत्सङ्गे वङ्कप्यूलि-व -कथा । ७१ चूलिणा चितियं - 'नूणं सुओ महादेवीए समुल्लावो, तेणेवं वाहरई' भाविऊण ठिओ तुहिको । राणा चिंतियं - महाणुभावो खु एसो, न पर- पीडा - णिबंधणं भासेइ । ता महुर वक्केण पुच्छामि । 'भद ! किमेयं ?' । तेण भणियं - 'देव ! देसु महादेवीए अभय' । राइणा भणियं - 'महाणुभावो तुमं, कहं ते पढम-पत्थण चिय विफलीकरेमि १; इयरहा वावातो तं दुरायारं' ति । वंकचूलिणा भणियं - "अर्थनाशं मनस्तापं गृहे दुश्चरितानि च । वञ्चनं चापमानं च मतिमान् न प्रकाशयेत् ॥" पंचवड (पंथ-बय ) री - समाणा इत्थीओ' जेण सव - भोजाओ' । मा कुष्पसु, मा रजसु, रमसु जहिच्छं महाराय ! || " सवित्रे कहिए निय-वृत्तंते महाजीवण- दाण-पुढं ठविओ' सर्व्वसु विरज- निबंधणेसु 'काय | जिणयत्तेण सावरण सह जाया परम मित्ती । सुवयसाहुणो समीवे भाव - 10 सारं णिसामिओ' सम्मत्त मूलो साहुधम्मो सावयधम्मो य । काल- कमेण य जाओ अभयकुमारोवमो । ततो तित्थयर-मंदिराणि जिणपडिमा हिडियाणि कारावेंतस्स, मुणिणो पडिलाभितस्स, सिद्धंत-वयणाणि निसामेंतस्स, जणणि-जणय-बंधु-गुरुणो सम्मातिस्स, संसारासारत्तणं भावेंतस्स, सिरिसमणसंघ पूइंतस्स, दीणाणाह-किमि (व) 20 इण समुद्धरेंतस्स, सवहा, किं बहुणा ? पवयणुन्नयं ( इं ) करेंतस्स, बहु ( बुह ) जण - पसंस- 1s णि धम्मत्थ- काम-सणाहं जीयलोय - सुहमणुहवंतस्स समइकंतो अणेगो कालो । अन्नया विगारधवला एसेण गओ कामरूव-वासिणो उपरि जत्ताए । पत्तो तमुद्देसं । जायमाओहणं । विजिओ कामरूवग-राया । वकचूली वि जाओ दढप्पहारो | कया वणचिमिच्छा | पत्ता णियय-धामं । आनंदिओ विगारधवलो । मेच्छारूढि ति वियसिया सेवा, पार वेजेहि कम्मं, न जाओ' विसेसो । कमेण य अचिम्मावि (व) सेसो जाओ । राइणा वि पुच्छिया विजा । 'देव ! पउत्ता सवे ओसह-गणा, किं करेमो ? वरं काक-मंसमेकं चेट्ठइ' भणिओ वेजेहिं । तेण भणियं - 'अलमेतेणं' । राइणा भणियं - 'काऊणोसहं पायच्छेत्तं करेजसु' । तेण भणियं - 'वरम [क]यं ति । ' कयाइ परममेत्तस्स जिणदत्तस्स वयणाओ' पडिवजई' भाविऊण गामंतराओ' सदाविओ जिणदत्तो । पहे आयच्छंतेण निसामिओ' कलुण- सदो । 'अहो ! किमेयं ?' संजाय - संकेण उज्जाणत्थमाह विलया- गहणे सवालंकार-भूसियं देहं देवेत्थिगा-जुयलयं भूमीए उवरि वर्द्धतं । ततो लिंगेहिंतो जाणिऊण देवयाओ', भणियमणेण - ' कीस रोवह ?' । ताहि भणियं - ' वाणमंतर - रमणीओ वयं, चुओ अम्हाण नाहो । एसो य कंठ-गय-पाणो काग- मंसं अखायंतो अम्हाण सामी हवइ । तुह वयणाओ' य जइ कह वि खायइ, ततो भु (भ)ग्ग- गुरुयो संसारमणुवट्टइ । ता इमिणा कारणेण रोयामो' । तेण भणियं - 30 'महाणुभावो न खोह - जण समो, जो गुरु-वयणं ण पडिकूलेइ । ण य अहं पि से अणिहियं वय - विरुद्धं भणामि । पत्तो जिणदत्तो, देट्ठो वकचूलिणा । जाया परम- तुड्डी | रायोवरोहओ' भणियमणेण - 'कीस वेजाण वयणं ण करेसि ?' । तेण भणियं - 'महाणुभावो तुमं गुरू अ, ता एयंमि वइयरे णाहं तए किंचि वत्तवो' । जिणदत्तेण भणिया नरेंदाइणो - 'महाणुभावो एसो न यत्तं लोवेइ । ता कीरउ से पर - लोयहियं' । ' एवं ' ति 235 1 १ ज. उ । २ ह. ज. क. काए । 25 Page #127 -------------------------------------------------------------------------- ________________ ७२ धर्मोपदेशमालायाम् पडिवो राइणा कया से धम्मकहा । गहियाणि सविसेसाणि अणुव्वयाणि । काराविया सव-जिणाययणेसु महामहिमा । पूइओ सिरि-समण-संघो । ततो काऊण अणसणं पवट्टमाण-सुह-परिणामो पंच-नमोकार-परो मरिऊणोववन्नो सहस्सारे कप्पे महावेमाणिओ तियसवरो । पउत्ता अवहिया मुणिय-पुत्व-भव-वुत्तंतो किंकर-सुर-दाविय• णिवत्तिय-तियस-कायद्यो देवे मणोरमे पंचविहे भोगे मुंजिउमाढत्तो । पडिनियत्तंतेण तह वि(चि)य देवाओ ताओ' पुणो वि जिणदत्तेण देवत्थियाओ रोवंतीओ । तेण भणियं- 'कीस रोवह ? न मए से काग-मंसं दिनं' । ताहि भणियं- 'अहिग-वयगहणाओ' उववन्नो सो वेमाणिएसु' त्ति । सुयदेवि-पसाएणं सुयाणुसारेण वंकचूलिस्स । सिट्ठा व(वि)सिट्ट-चि(वि)त्ता णिमु(सु)णतो लहइ सिव-सोक्खं ॥ ॥ वंकचूल-कहाणयं 'समत्तं ॥ मार्गस्थोऽपि प्रत्यहं यत् कर्त्तव्यं तदकुर्वन्नभिलपितार्थ न प्रामोति, इत्याह - उज्झिय-निय-कायबो सोक्खत्थी तं सुहं न पावेइ । पासाय-रक्खियाए निदरिसणं वणिय-जायाए ॥ २० [उज्झित-निज-कर्त्तव्यः सुखार्थी तत् सुखं न प्राप्नोति । प्रासाद-रक्षिकाया निदर्शनं वणिक्-जायायाः ॥ २०] कथमिदम् ? - -> [ २१. कर्तव्य-करणे वणिक्-जाया-कथा] - 20 वसन्तपुर-निवासिणा सत्थवाहेण सत्त-भूमिया-विभूसियं पासायं कारिऊण भणिया जाया- 'एस अखंड-फुडिओ' जत्तेण पालेयहो' । गओ दिसा-जत्ताए । तीए अणुदिणं ण्हाण-विलेवणालंकार-मंडण-भोयण-तंबोलायरिस-पलोयण-पेच्छणय-दसणाइ-वावडाए असारवेजंतो कालंतरेण निवडिओ पासाओ । विहडिओ सयण-परियणो । पणट्ठो घरसारो । सबहा पणट्ठ-संपया जाया करुणा-मंदिरं । कालंतरेण य पत्तो सत्थवाहो । दिटुं 23 मसाण-सरिसं गेहं । पुच्छिया महिला ठिया तुहिका । साहियं परी(रि)यरेण जहा'एयाए सुहाभिलासिणीए हारियं सवं' । तओ तं उज्झिऊण वीवाहिया अन्ना इन्भधूया । तह चिय अन्नं पासायं काऊण भणिया एसा- 'पयत्तेण पालेयवो' । गओ दिसायत्ताए। ततो तिसंझं पासायं परियणं च पालेइ । हाग-भोयणाइ-जणियं अप्पणा सुहमणुहवइ । कालंतरेणागय-वणिएणं घरलच्छि निएऊण कया सबस्स "सामिणी। अतो भन्नइ-जहा सुहाभिलासिणी नियय-कायवमकरेंती वणिय-महिला सुहाण चुक्ता । एवं साहू वि नियय-कायवं पमायंतो इह-पर-लोग-सुहाण चुकइ । जो पुण साहु(हू) कायवं कुणइ, सो दुइय-महिल व सुहं पावइ । १ ज. °उ। २ ह. ज. क. संम। ३ ह. 'का। Page #128 -------------------------------------------------------------------------- ________________ गुरुवचन कर्तव्ये राजपुरुष - कथा । सुयदेवि पसाएण सुयाणु सारेण साहियं चरियं । ईसर - महिलाण फुडं सोऊणं संजमं कुणह || || इन्भमहिला कहाणयं समत्तं ॥ गुरोर्वचसि स्थितानां गुणोऽन्यथा दोष इत्याह अकुताय कुणंता गुरुणो वयणाणि दुक्खिया सुहिया । जायंति नरा लोए निदरिसणं राय - पुरिसेहिं ॥ २१ [ अकुर्वन्तश्च कुर्व्वन्तो गुरोर्वचनानि दुःखिताः सुखिताः । जायन्ते नरा लोके निदर्शनं राजपुरुपैः (पाः) ॥ २१] अकुर्व्वन्तो गुरोर्वचनानि दुःखिनो भवन्ति, कुर्वन्तः सुखिनो जायन्ते । अतो गुरुवचनं कर्त्तव्यम् । कथमिदम् ? - रायणं करेंता विस- अन्न-पाणाणि उज्झियं (उं) सुहिणो । जाया णिसेवमाणा अकरेंता दुक्खिया पुरिसा || एवं गुरुणो वयणं कुणमाणा होंति पाणिणो सुहिया । न करेंता पुण दुहिणो तम्हा करेज गुरुवयणं ॥ सुयदवि - पसाएणं सुयाणुसारेण राय- पुरिसाण । सिहं विसि - चरियं सोऊणं कुणह गुरुवयणं ॥ || रायपुरिस-कहाणयं समत्तं ॥ तस्माद् गुरु- परिभवो न कार्य इत्याह च - गाहिज्जता नाणं जे गुरुणो परिहवंति दढ-मूढा । ते इंद-सुय- सरिच्छा हसणेज्जा हुति लोगाणं ॥ २२ [ ग्राद्यमाना ज्ञानं ये गुरून् पराभवन्ति दृढ - मूढाः । इन्द्रसुत-सा हसनीया भवन्ति लोकानाम् ॥ २२ ] [ २२. गुरुवचन - कर्तव्ये राजपुरुष-कथा ] धणवद्धणे नयरे सुमंगलो महानरेंदो । सो य मंडला हिवइणो सुसेणस्स उबरिं पयट्टो । महाबल-समुदणं तमागच्छंतं सोऊण अपहुप्पतो पणट्ठो सुसेणो महासरवर - तडाग - कूव - वावि-निर्झ (ज्झ ) र - जलाणि सविसाणि करेंतो खज-भुज - [घ] य-तेल्ल-गुडसकराईणि य । कमेण य पत्तो तमुद्देसं मंगलनरेंदो । वन-गंध-रस - फासाईहिं जाणिऊण विस- भावियाणि जलाणि घोसावियं खंधावारे ' एवंविह-लिंगाणि नीराईणि परिहरियवाणि' त्ति । कथमिदम् ? -- १ ह. क. ज. 'नु' । २ ह. क. ज. सं । ध० १० ३ ह. ज, नः । ७३ ४ ज. ता । 6 10 15 20 25 31 Page #129 -------------------------------------------------------------------------- ________________ धर्मोपदेशमालायाम् [२३. गुरु-परिभवे इन्द्रदत्त-सुत-कथा]अत्थि भरहद्धवासे वि[से] सय-विब्भमं इंदपुरं नाम नयरं । जि(ज)य-लच्छि-कुलनिकेयणं इंददत्तो राया। चउबिह-बुद्धि-समद्धासिओ अभयकुमाराणुगारी से मंती । राहणो य इट्ठाणं कंताणं बावीसाए देवीणं बावीसं पुत्ता । अन्ने भणंति- इक्काए चिय 5 सुय त्ति । अन्नया मंतिणो धूयं पुप्फवयं(ई) निएऊण पुच्छिओ रहस्सिय-नरो राइणा'कस्सेसा ?' । तेण भणियं- 'देव ! एसा मंतिणो दुहिया, तया तुमए वीवाहिऊणोज्झिया' । संजायाणुरागेण य देनो से वासओ । समुप्पण्णो गम्भो । पुच्छियाए य सिटुं मंतिणो राय-चिद्रियं । लिहियं पत्तएवडिओ गब्भो। संपन्न-समए सहोवाहि-विसद्धदियहए पसूया एसा । जाओ से दारओ । जद्दिवसं सो जाओ, तद्दिवसं च जायाणि ॥ चत्तारि दास-रूवाणि । पयट्टि(इट्टियं दारयस्स नामं सुरेंददत्तो, दासरूवाणं अग्गियओ, पवइओ, बहुली, सागरओ य । जायाणि कला-गहण-जोग्गाणि । मंतिणा य पच्छन्नघरए छोटूण कुमारं भणिओ' लेहायरिओ'- 'तहा कुणसु जहा अणन्न-सरिसं विनाणं कलाओ य गेण्हइ कुमारो । तत्थ ट्ठिएण य सह दासरूवेहि गहियाओ' कलाओ। मणहर-कलाभिरामो कंतिल्लो जणिय-जण-मणाणंदो। दट्ठव्व-दिहि-सारो संपुण्ण-ससि व सो जाओ ॥ तहा ते वि बावीसं सुया समुवणिया लेहायरि[य]स्स । तस्स वि सम्मं गाहिंतस्स वि अजोग त्ति ण गेण्हंति, अंबाडिया य उवज्झाएणं ति । उक्तं च "कालनाद् बहवो दोषास्ताडनाद् बहवो गुणाः ।। तस्मात् पुत्रं च भार्या च ताडयेन्न च लालयेत् ॥" ततो तं खलीकाऊण जणणीणं साहिति-'उबज्झाओ अम्हे अंबाडेइ । ताओ भणंति'के सुलहाणि पुत्ताणि जम्माणि ?, जेण कुमारे अंबाडेसे' ति । "उपदेशो हि मूर्खाणां प्रकोपाय न शान्तये । पयःपानं भुजङ्गानां केवलं विष-वर्द्धनम् ॥" ततो जणणि-जणयाइएहिं 'उक्खिया, लेहायरिएण असिक्खविया पणट्ठ-विनाणा समत्थ-जण-हसणिज्जा जाया । इओ य, महि-रमणी-चूडामणि-भूयाए महुरापुरीए जियसत्तू राया, रइ-संकासा निव्वुई नाम धूया। सा य संपत्त-जोवण-सबालंकार-भूसिया गया पिउणो वंदणत्थं । विणय-गुणावजिएण य भणिया जणएण- 'वच्छे ! गेण्हसु जहारुड्यं वरं' । तीए भणियं 'कुल-रूव-वणि(विण)य-जोवण-कला-कलावेहिं जो ममं जिणइ । सरिसत्तणं च पावइ से नाहो ताय! मे होउ ।' तेण भणियं- 'एवं करेसु । को पुण एयारिसो होजा' । अहवा संति इंदपुरवासिणो इंददत्तस्स बावीसं सुया । ताण इकं वरेमि त्ति चंतितीए भणियं(ओ) जणओ 'पट्टवेसु इंदपुरे' । तेण वि महाविच्छड्डेण पेसिया तत्थ । सुयं इंददत्तण महानरेंद-धूया मम पुत्ताण सयंवरा आगच्छइ, ता पहाणो हं सेस-राईणं । कमेण य पत्ता एसा, कारावियमूसिय-पडाय-णगरं । बहु मन्निया राइणा । कयं जहारिहं कायवं । वितियदिवसे उब्भिया राहा । जो एयं विधइ, सो ममं परिणेइ । तओ महारिद्धि-समुदएणं निग्गओ राया सह बावीसाए तणएहिं, सेसलोगो य । भणिओ' पढमसुओ' सिरि १ ज.°उ। २ ह. विक्खे, ज. °क्खेवि। Page #130 -------------------------------------------------------------------------- ________________ गुरु- परिभवे इन्द्रदत्त सुत-कथा । ७५ मालिनामो - 'वच्छ ! इमं राहं वेंधेऊणं गेहसु महाविभूईए सह निव्वुईए मम संतियं र साहुकारं च । तओ तस्स समुद (दा) यस्स मज्झे संखोहेण कह कह वि गहिउं कालव, आरोविओ सरो । वच्चउ जत्थ व तत्थ त्ति पुव-दिसाए पक्खित्तो, दक्खिणाए ओ' । वितिएण धणुवरं चिय नारोवियं । तइयस्स य सासंकं कडूंतस्स खुड्डिओ गुणो । अन्नस घुणक्खर नाएण पत्तो पढम- चउक्क (चक) अंतरे बाणो त्ति । अवि य - इय एवं विगुत्ता सवे ते नरवइस्स निय-तणया । राया विसोग-विद्दुरो तेहिं कओ पाव-तणएहिं ॥ इत्थंतरम्म अवसरं जाणिऊण भणियं मंतिणा - 'देव ! अलं सोगेण, अस्थि अन्नो विभे तणओ, सो वि परिक्खिज्जउ' । राइणा भणियं - 'कत्तो अन्नो ?' । तओ संवच्छर-अयण - रिउ मास - पक्ख-वासर- मुहुत-रमिय- हसियाइएहिं पिसुणिओ पुत्तो । " राणा भणियं - 'झत्ति आणेसु' । समुवणीओ मंतिणा, निवडिओ पिउणो पाएसुं । तेण वि सुअ-सिणेहेण बहु मन्निऊण भणिओ - 'वच्छ ! विंधेऊण राहं अवणेसु कलंक, गेहे निव्बु सह रज्जेण, उज्जोएस कुल-मंदिरं, आसासेसु बंधुयणे, पूरेसु मज्झ मणोरहे' । 'जं महाराओ आणवेइ' भणतेण सवोवाहि-विसुद्धं गहियं सरासणं सह सायगेण । इयं ठाणयं, आरोवियं कालवर्द्ध, संधिओ सरो, आयडिओ कन्नंतं । उभयपासेठिया दोन करवाल - वावड करा पुरिसा । सहवट्टि (ड्डि )याणि चत्तारि वि चेडय - वाणि अभिदवं (दवं ) ति । ते य बावीसं कुमारा सोलेट-वयणेहिं णिंदंति । उवज्झाओ पास-डिओ भयं दाइ - 'जइ चोकिहिसि, ता एते करवालेन (ण) सीसं छेदिस्संति' । ततो समु[व]द्दवमगणेऊण, निबद्ध-वे (दे) द्विणा लक्खिय-लक्खेण अट्टहं रह चक्काणं परओ ठिया विद्धा वामअच्छिमि धीउल्लिया णिवडिया धरणीए ति । 15 १ ज. उ । वसुब्भव-गुण-संगय-धणुणो बाणेण पाडिया राहा । कुमराओ विव वम्मह-वाणेण निव्वुई चेव ॥ उच्छलिय-कलयलो वियंभिओ साहुकारो । जय-जयावियं मागहेहिं । समाहयाणि आनंद- तूराणि, आऊरिया असंख संखा । हरिसिओ राया । परितुट्ठो नगरि जणो । छारीभूया सत्तणो । दिन्ना वरमाला, पडिच्छिया तेणं । सबहा पावियं सर्व्वं पि समीहियं सह निव्वुईए ति । अवि य - 25 "विन्नाण- गुण - विहीणा बहुया वि न देंति निव्वुई पिउणो । विना-गुण-सणाहो सुरिंददत्तो व तं देइ ||" इ ( अ ) ओ भण्णइ - जहा गुरु-पडिकूला ते कुमारा हसणिजा जाया, एवमण्णे वि । तम्हा गुरूण पसायाभिमुहेण होयवं सुरिंददत्तेणं व । "सिद्धं तंमि पसिद्धं दुइओ' वयणं पि इत्थ दायंति । नेव्इ-सरिसा सिद्धी सुरिंद-कप्पो मुणी भणिओ ॥ दास - रुवाणि कसाया नरनाह- सुया परीसहा सवे । करवाल- वावड करा राग-दोसा समक्खाया ॥ उज्झाओ आयरिओ राहा - वेहो वि संजमो सुहुमो । इय एवं जोइज सुयानुसारेण सवं पि ॥ २ ज. धुणो । 20 30 35 Page #131 -------------------------------------------------------------------------- ________________ 10 25 30 ७६ धर्मोपदेशमालायाम् सुदेव-पसारणं सुयानुसारेण साहियं चरियं इंददत्तस्स सुयाणं णिसुणतो निव्वुइं लहइ ॥ || इंददत्त [ सुख-]क्खाणयं 'समत्तं ॥ गुरु- श्रुत-भक्तेन च कोपो मरणेऽपि न कर्तव्य इत्याहमारिजंता वि दढं कोवं न कुणंति मुणिय- जिणवयणा । मेयज्जो य महरिसी अहवा दमदंत-साह व्व ॥ २३ [ मार्यमाणा अपि दृढं कोपं न कुर्व्वन्ति मुणित ( ज्ञात) - जिनवचनाः । तार्य इव महर्षिरथवा दमदन्तसाधुवत् ॥ २३ ] भावार्थस्तु कथानकगम्यः । - [ २४. कोप-निषेधे मेतार्य - कथा ] साकेते चंडवडेंसयस्स भजा खुदंसणा तीए । सागरचंद पुत्तो बिइओ मुणिचंद - नामो त्ति ॥ पियदंसणा विविईया पुत्ता से बालचंद गुणचंदा । पढम-सुओ यु(जु) बराओ उज्जेणी-सामिओ दुइओ || हेमंत - जामिणीए काउस्सग्गंमि संठिओ राया । चिंतेइ 'जाव दीवो जलइ मए ताव ठायचं' ॥ 'अंधारे दुक्खेणं मासामी ठाउ' चितियंतीए । पजालिओ पईवो चेडीए सव - रा ( इं ) पि ॥ असुकुमालो राया पच्चूसे हियय-संठिय-जिनिंदो । मरिऊणं संपत्तो सुरसुंदरि - संकुलं सग्गं ॥ सागरचंदेण दढं भणिया पियदंसणा णिय-सुयाणं । गिहाहि ' अंब ! रजं पवजं जेण हं करिमो || 'असमत्था मे तणया तं चिय पालेसु' तीए भणियंमि । पडिवन्नं तं रजं दडूणं तस्स जयलच्छि ॥ चिंतेइ 'एस लच्छी आगच्छंती सुयाण' पडिसिद्धा । एहि कत्तो एसा सागरचंदंमि जीवंते ! | उजा-ट्टि - छाइलराय - कजंमि चेडि- हत्थंमि । पट्टवियं सूएणं दणं मोदयं भणइ ॥ को एयं खाइस्सइ ? चेडी तं भणइ सागरमियंको । विस- भाविय - हत्थेहिं ताहे सो लोलिओ तीए ॥ चेडीए उवणीओ राया तं देइ लहुय - भाऊ, ते वि य भुत्ते पडिया धरणीए विस-वियारेण ॥ १४. क. ज. सं । २ ह. क. ० । ७. ३ क. क्खा । ४क. मगं । ५ क. व्हाइ । ६ क. णु। Page #132 -------------------------------------------------------------------------- ________________ कोप-निषेधे मेतार्य-कथा । जो सुंदर-चित्ताणं पावं चिंतेइ पडइ तस्सेव । जह तीए चिय पुत्ता पडिया न य सागरमियंको । मंतोसहेहि तक्खण जीवावेऊण पुच्छिया चेडी । 'पिय-दंसणाए लुलिओ' चेडीए साहियं एसो॥ नरनाहेणं भणिया देजंतमगिहिऊण रजमिणं । अकय-तवो पक्खित्तो संसारे अंब ! कह इण्हि ? ॥ ताहे कय-कायचो तीए पुत्ताण वि लिहिउं रजं । निक्खंतो नरनाहो जाओ' कालेण गीयत्थो । उजेणीए पत्तो मुणिणो सो भणइ 'निरुवसग्गि' त्ति । तेहि वि भणियं नवरं राय-सुओ मंति-तणओ य ॥ वाहेति सो वि तक्खण-संपत्तो तत्थ साहुणो भणइ । ठवण-कुलाणि उ साहह भिक्खं हिंडामि सयमेव ॥ 'एयं नरिंद-गेहं मुत्तूणं भमसु' जंपियं मुणिणा । सो वि य तत्थ पविट्ठो महया सद्देण उल्लवइ । तरियं वच्चसु एत्तो भणिओ' पडिभणइ राय-महिलाओ'। किं भणह सावियाओं ? अहयं ण सुणेमि कण्णेहिं ।। सोऊण य से सदं अवयरिया दो वि तं मुणिं घेत्तुं । . उवरिम-भूमि पत्ता णच्चसु भणिओ मुणी भणइ ।। 'गायह तुम्भे' एवं पडिवन्ने णच्चिउं समाढत्तो। एयारिस-गेएणं पसुवाल-सुयाण सरिसेण ॥ किं नचावेह ममं ? रुट्ठा उट्ठा(द्धा)इया कुमारा से । तेण वि य पाडिऊणं विओइया सव-संधीसु ॥ ताहे साहू पत्तो उजाणे ते वि पुलइया रना। पंचोत्तरसुर-सरिसा नवरं अच्छीणि चालंति ॥ को पुण नियुद्धकुसलो सागरचंदाउ ? जेण एवं नु । एते कया उ सिटे राया साहुं गवेसंतो ॥ संपत्तो आयरियं तेण वि सिटुं 'न अम्ह ते गेहं । बच्चामो, जइ नवरं पाहुण-साहू गओ होजा' । दिहो रन्ना साहू लज्जिय-बयणेण वंदिय(उ) भणियं । 'कुणसु पसाय इहिं कुमराणं जीव-दाणेण ॥ जोत्तं चिय चंडवडेंसयस्स पुत्ताण साहु-उवसग्गं । कारावे! मुणिणा खरंटिओ परि(रु)स-गिराहिं ।। जइ पवयंति तेसिं मोक्खो जइ ताण रोयए झत्ति । पवावेसु पलत्तं नरवइणा साहुणा दो वि ॥ पवाविऊण सिक्खं जत्तेणं गाहिया तओ' एको । गिण्हइ सम्म दुइओ दुग्गंछए मंति-तणओ त्ति ॥ १ज. °उ। २ क. ल°। 35 Page #133 -------------------------------------------------------------------------- ________________ धर्मोपदेशमालायाम् मरिऊणं संपत्ता दिव-लोगं ते करेंति संकेयं । जो उववजइ पढमं तियसेणं बोहि(ह)णिजो सो॥ रायगिहे मेईए गम्भे जाओ' दुगंछ-कंमेण । मंति-सुय-देवजीवो गहिओ सत्थाह-घरिणीए ॥ निंदुए दाऊणं निय-धूयं मेयणीए वावणं । पुर्व 'चिय संपीई आसि तओ एरिसं विहियं । पाएसु मेइणीए सस्थाही पाडिऊण तं बालं । तुज्झ पसाएण इमो जीवउ मेयज-नामो त्ति ॥ देहेण वड्डिओ सो कला-कलावेण पुन्निम-ससे(सि) व । सुर-भणिओ वि न बुज्झइ थीणद्धि-जुओ जुवाणो व ॥ इक्क-दियहमि तेणं इन्भाणं अट्ठ कन्नगा वरिआ । शि(सि)बिया-रूढो हिंडइ ताहि समं नयर-मझमि ॥ एत्थंतरंमि तियसो मेयं अणुपविसिऊण निय-महिलं । रुइरो जंपइ- 'मज्झ वि वीवाहो एरिसो होतो॥ ता किं कीरउ ? जं मे धूया देवेण मारिया तइया । सो मेइणिए भणिओ'-'मा झूरसु, एस ते पुत्तो' ॥ सिबियाए तं घेत्तं किह असजाईउ परिणसे ? पाव!। भणिऊण पुणो छूढो खड्डाए दुट्टपुरिसुव॥ देवेण पुणो भणिओ-'संबुज्झसु संपयं पि' सो भणइ । अवणेसु कलंकमिमं सेणिय-धूया-विवाहेण ॥ रयणाणि वोसिम्तो दिन्नो छगलो सुरेण मेओ वि। घेत्तूण रयण-थालं नरनाहं भणइ-'निय-धूयं ॥ मम पुत्तयस्स देहि सि थुकिय मेयं ति जंपिर-णरेहिं । 'मेतत्तो(जो) अविणीओ अणुदियहं कुणइ एमेव ॥ 'नरवइ-धूया-परिपत्थणम्मि कत्तो इमस्स सामत्थं । रयणाणि नत्थि नूणं ता दिव-वियंभियं एयं ॥ चिंतितेणं पुट्ठो 'कत्तो रयणाणि तुज्झ ?' अभएणं । तेण वि कहियं 'छगलो घर-डिओ वोसिरेइ' ति ॥ जइ देसि तई दिने राय-घरे असुइयं तु सो मुयइ । णीओ' मेयस्स घरे पुणरवि रयणाणि वोसिरइ ॥ 'तित्थयर-वंदणत्थं वेभारगिरिस्स वियड-रह-मग्गं । सोनिय-पागारं पुरस्स तुरियं करावेसु॥ तेसु कएसं पुणरवि 'समुद्द-वेलं इहाणिउं तत्तो । ण्हाओ विसुद्ध-पाओं नरेंद-धूयं विवाहेउ' ॥ एवं ति कए ताहे उव्वूढा रायकनगा तेण । ताहि य अट्ठहि सहिओ ममिओं नयरे विभूईए । १ज.°उ। २ ज. सो। Page #134 -------------------------------------------------------------------------- ________________ कोप-निषेधे दमदन्त-कथा। भणिओ य सुरो तेणं बारस वासाणि भुजिमो भोगे । तेहिं गएहिं बहूहि वि एवईउ मग्गिओ' कालो ॥ निचिन्न-काम-भोगो ताहि समं सो महाविभूईए । निक्खंतो मेयजो जाओ' कालेण गीयत्थो । सो णवबुद्धी भयवं पडिमं पडिवजिऊण विहरंतो। रायगिहे संपत्तो भिक्खट्टा झरय-गेहंमि ॥ सो अट्ठसयं सोवणियाण जवयाणं कुणहु(इ) तिसंझं । सेणिय-जिणपूया-कारणेण गिहमइगए तंमि ॥ कोंचेण ते विगिलिया नीहरिओ पुच्छइ मुणिं एसो । कोंचय-दयाए साहू ण साहए तेण ते गिलिए । तह मुणिणो झरएणं सीसं वद्धेण वेढियं जह य । अच्छीणि निवडियाई समयं नीसेस-कम्मेण ॥ कट्ठ-भएणं गिलिए कोंचेणं ते जवे णीएऊण । निंदतो अप्पाणं सोनारो सेणिय-भयाओ ॥ सकुडुंबो पवइओ नरनाहो भणइ मुणियत्थो। तत्तो धम्मेणं तं वसु भणिओ' सो राय(इ)णा एवं ॥ सुपरिग्गहियं काहिसि इहरा तें नस्थि जीवियं नियमा। मेयो वि महरिसी संपत्तो सासयं ठाणं ॥ सुयदेवि-पसाएणं सुयाणुसारेण साहियं एयं । संखेवेणं पुण वित्थरेण उवएसमालाए ॥ ॥ मेयज-क्खाणयं समत्तं ॥ -~[२५. कोप-निषेधे दमदन्त-कथा]अत्थि इहेव भरहद्धवासे निरुवम-गुणमिह(मणि)-निहाणं हत्थिसीसयं नयरं । रायलच्छिसंकेय-ठाणं दमदंतो राया । तस्स य रायगिहे निय-सामिणो जरासंधस्स समीवमुवगयस्स तओ गयपुराओ' आगंतूण पंचहि वि पंडवेहिं विणासिओ' से विसओ। पत्ता गयपुरं । कालकमागय-दमदंतराया वि मुणिय-वुत्तंतो सबल-वाहणो पत्तो गयपुरं, रोहियं समंता । भय-भीया य ण ऐति पंडवा । भणाविया दमदंतेणं ति । अवि य "केसरि-सुन्नं च विणं] सबो चिय अहिहवेइ किं चोज । केसरिणा पुण जुत्तं न तरइ दहें पि गरुओ वि॥" ता संपयं पि नियकुलाविच्छिन्न-महापडस्स मसि-कोचा। मा होहत्थिर-जीविय-विहवाइ-कएण भो! तुब्भे ॥ इय एवंविह-वयणेहिं भन्नमाणा वि जा ण ते ऐति । ताहे सो नियय-पुरं संपत्तो झत्ति दमदंतो॥ १ज. °3 । २ह. सं० । Page #135 -------------------------------------------------------------------------- ________________ धर्मोपदेशमालायाम् ___ अनया य पच्छिम-वयंमि परिपालिय-सावग-धम्मो अणुभूय-तिवग्ग-सुहो परिपालियमंडलो पणइ-यण-पूरियासो मुणिय-जहट्ठिय-जिणिंद-वयणो पूइय-जिण-संघ-साहुगणो दिन्न-महादाणो सवहा तकालाणुरूव-निव(ब)त्तियासेस-कायवो महाविभूईए तहारूवाणं थेराणं समीवे पवइओ दमदंतो । गहिया दुविहा सेक्खा । जाओ गीयत्थो । कमेण य • पडिवजिऊण एगल्ल-विहार-पडिमं विहरमाणो पत्तो गयपुरं, ठिओ बाहिं काउस्सग्गेण । नगराओ य नीहरंतेहिं वंदिओ भाव-सारं जुहिट्ठिलाईहिं पंचहिं वि पंडवेहि । नीहरमाणस्स दुजोहणस्स सिटुं पुरिसेहिं एस सो दमदंतराया मुणी संवुत्तो । रोसाऊरिय-माणसेणं पहओ' माउलिंगेणं, रोस-पायकेहिं कओ' पत्थर-रासी । पडिनियत्तेणं तं साहुमपेच्छंतेण भणियं जोहिडिलेण 'कत्थ सो महरिसी?' । मुणिय-वुत्तंतेहि य • 'पडिसिटुं पुरिसेहिं- 'देव! एस पत्थर-रासी दुजोहणेण कओ' । तओ संजाइ(य)-करुणाइसएणं अवणेऊण पत्थरे अब्भंगिओं तेल्लेण, अवणेऊण वेयणं खामिओ भाव-सारं । पच्छा हलीको दोजोहणो- 'आ! पावकम्म! कयग्य! कुल-कलंक-भूय ! एयारिसाणि इह-पर-लोग-विरुद्धाणि करेसि। __ अतो भन्नड-जह मेयज-दमदंतेहि कोवो न कओ, तहा कायचं ति । सुयदेवि-पसाएणं सुयाणुसारेण साहियं एयं । दमदंत-महारिसिणो भावंतो लहइ सिब-सोक्खं । ॥दमदंत-क्वाणयं समत्तं ॥ कोपरहितश्च मुनीनामनुकम्पा-क्रियया देवत्वं प्राप्नोतीत्याह च अणुकंपा-किरियाए जइणो वच्चंति देवलोगेसु । जह विज्जाईण सुया वेयरणी वानरो जह य ॥ २४ [अनुकम्पाक्रियया यतीनां व्रजन्ति देवलोकेषु । __ यथा वैद्यादीनां सुता वैतरणी वानरो यथा च ॥ २४ ] कथमिदम् ? -[२६. यत्यनुकम्पायां वैद्यादिसुत-कथा 14 वासे महाविदेहे धरणीयल-संठियमि नगरम्मि । धणजीवो विज-सुओ जाओ अन्ने य चत्तारि ॥ नरनाह-सिद्ध(ट्ठि)-मंती-सत्थाह-सुवा य एक-दिवसंमि । जाया पंच वि इतो(एते) वडता जुवणं पत्ता ॥ संपत्त-तिवग्ग-सुहा अवरुप्पर-गरुय-णेह-पडिबद्धा । निवसंति लोग-हियए अक्खलिया मयण-वाणो(ण) व ॥ वेज-घरमइगएंहिं किमि-कुट्ठोवदुयं मुणिं दटुं । जंपंति विज-तणयं 'एयस्स करेसु तं किरियं ॥ १ ज. °उ। २ ज. य सि । ३ ह. क. ज. सं। ४ ह. क. ज. क्रिय । 20 Page #136 -------------------------------------------------------------------------- ________________ यत्यनुकम्पायां वैतरणिवैद्य - कथा । कंवलरयणं गोसीस - चंदणं सय-सहस्स - पागं च । एतेहिं तत्थ कजं तेल्लं मम अत्थि सेसाणि ॥ मोलणं गिण्हामो दोलक्खे गिव्हिऊण ते पत्ता । वुड-वणिणो समीवं सो जंपइ - 'भणह, किं करिमो ?' ॥ कंबलरयणं गोसीस - चंदणं देसु दोहि लक्खेहिं । सो पुच्छर - 'किं काहिह ?' भणियमिणं तेहिं - 'मुणि-किरियं ॥' 'अवो ! धन्ना एते जाण समत्थाण जोणत्थाण । धम्म चिय गरुय - मई, मम पुण मरणे वि सा नट्ठा ॥' इय भाविऊण तेणं ते भणिया- 'कुणह साहुणो किरियं घेतूण ओसहायं धम्मो चिय होउ मे मोल्लं ॥ दाऊण ओसहं सो सामन्नं पालिऊण संपत्तो । निवाणं ते वि गया सओसहा साहु मूलंमि || अब्भंगिऊण पढमं कंबलरयणेण पाउओ' पच्छा । चंदण - रसेण सितो' एक्केकं तिनि वाराओ' ॥ रोहिणि-मूली कणय-निभं तं मुणिं करेऊण । संपत्त-तिवग्ग - सुहा संपन्ना अच्चुए कप्पे ॥ इय संखेवेण इमं विजाइ- सुयाण साहियं चरिअं । वित्थरओ भणियमिणं उवएसमाल-वक्खाणे ॥ ॥ वेजाइसुय - क्खाणयं समत्तं ॥ * १६. ज. उ । २ ह. क. सित्थो । ६० ११ [ २७. यत्यनुकम्पायां वैतरणिवैद्य-कथा ] 1 बारवईए नगरीए बलदेव - वासुदेव-रायाणो | ताणं च महारंभ - परिग्गहा दोनि पहाण-विजा धन्नंतरी वेयरणी । धन्नंतरी साहूहिं पुच्छिओ साहु-पाओ' ग्गाणि मज - मंसाईण (णि) उवइसइ । साहूहिं भणिओ - अब्भक्खमेयं जईण । तेण भणियं - 'किं मए समणगाणं कए वेज्जय महीयं ?' । वेयरणी पुण साहु- पाओग्गाणि फासुयाणि कहेइ, नियदवं च देइति । अन्नया समोसरिओ तिलोक्क-चूडामणी अरिट्ठनेमी । पुच्छिओ' कण्हेण - 'भयवं ! एते महारंभ - परिग्गहा अणेगाणं पशु-पक्खीणं मारण हेउणो कत्तो उववजिस्सन्ति ?' | भगवया भणियं - एस धन्नंतरी अभवो मओ समाणो सत्तम - पुढवीए नरयंमि । वेयरणी पुण कालिंजर वत्तिणी [ ए ] गंगाए महानईए वंज्झ ( विंझ ) स्स य अंतराले वानरो भविस्सs | संपत्त-वयसो य सयमेव जूहं पडिवजिऊण साहु-सत्थेण सह कहकह-विमुकं मुणिय- जिण-वयणं सल्लिय-चरणं रुक्खासन्न - थंडिल-गयं वेपणा - " णि(भि) भूयं साहुं दट्ठूण सुमरिय- जाइस्सरणो तक्खण-पवयाणिय-सल्लोद्धरणि-संरोहणि-मूलीहिं तं पनवेऊण कय- भत्त-परिचाओ पंच- नमोकार - परो सहस्सारे उववजेहि त्ति । कालंतरेण एवं कए उववन्नो सो तत्थ वानरो त्ति । ३ ह. क. ज. सम्म । ६ ८१ 10 15 25 Page #137 -------------------------------------------------------------------------- ________________ धर्मोपदेशमालायाम् __ अओ' भन्नइ - जहा तेण मुणीणमणुकंपा-किरियाए देवलोगो पत्तो, एवमनो वि पावइ ॥ सुयदेवि-पसाएणं सुयाणुसारेण साहियं चरियं । संखेवेण महत्थं वित्थरओ मुणसु सिद्धते ॥ ॥वेयरणि-क्खाणयं 'समत्तं ॥ दुषमायां च परमार्थवेदिनो मिथ्यात्वं गच्छन्तीत्याह च भाविय-जिण-वयणा वि य दूसमकालंमि जंति मेच्छत्तं । जह अज्जसाढसूरी विबोहिओ चेल्ल-सुरेण ॥ २५ [भावित-जिनवचना अपि च 'दुःषमाकाले यान्ति मिथ्यात्वम् । यथाऽऽर्याषाढसूरिर्विबोधितश्चिल्लक-सुरेण ॥ २५] ~ [२८. दुःषमा-प्रभावे आषाढसूरि-कथा]कथमिदम् ? एगत्थ सन्निवेसे सुत्तत्थ-तदुभय-विहण्णुणो पंचविहायार-रया दसविह-सामायारीपरायणा अणेग-गण-सीस-परिवारा अज्जासाढाभिहाणा सूरिणो । ते य जो जो साहू ॥ कालं करेइ, तं ते आलोयणाणसण-पंच-नमोकार-समाहि-जणण-पुत्वयं भणंति- 'अवस्सं तए तियसेण होयवं, जेणेवं जिण-चयणे पडिवाइ "अविराहिय-सामन्नस्स साहुणो सावयस्स य । जहण्णो सोहमे उववाओ भणित्तो(ओ) तेलोक-दंसीहिं ॥" ता तए आगंतूण य निय-रूवं दरिसियवं' । एवं पडिवन्ने अणेगे निजामिया । ॥ इमेहि य कारणेहि य न कोइ आगओ। "संकंत-दिव्व-पेमा विसय-पसत्ता समत्त-कत्तव्वा । अणहीण-मणुय-कजा गरभवमसुहं ण इंति सुरा ॥" अन्नया अच्चत-वल्लहो डिओ चिल्लओ' अणसणे । पुणरुत्तं च भणिओ एसो-'तए नूणं आगंतव्वं' । पडिवजिऊण विहिणा मओ समाणो गओ देवलोगं । सो वि तह चि[अ] न " आगओ' । तओ चिंतियं सूरिणा- 'हंत ! सुंदरं नाहिय-वाइणा संलत्तं जहा-'न देहाइरित्तो पचक्खाइणा पमाणेण जीवो धिप्पई । जइ पुण घेप्पेजंतो जे इमे साहुणो वोलीणा, ताण मज्झाउ अच्चंत-वल्लहेणावि पुणरुत्तमप्पाहिएण चिल्लएण वि ण दिन्नं दरिसर्ण ता नूर्ण नत्थि परलोग-गामी जीवो । तंमि य असंते दूरोचाइओ' परलोगो, निरत्थया दाण-दया-तव-भावणाइणो । वंचिओ' य एत्तियं कालं जं भोगा ण भुत्ता । अहुणा वि *अंजामि, अलाहि परोप्पर-विरुद्धेहिं सवेहिं पि दरिसणेहिं । साधु चेदमुच्यते १ ज. °उ। २ह. क.ज. सं°। ३ ह. दुःख। Page #138 -------------------------------------------------------------------------- ________________ दुःषमा-प्रभावे आषाढसूरि-कथा । "प्रिया-दर्शनमेवास्तु किमन्यैर्दर्शनान्तरैः १ । प्राप्यते येन निर्वाणं सरागेणापि चेतसा ॥ स्त्रीमुद्रां झष-केतनस्य महतीं सर्वार्थ-सम्पत्करीम् , ये मूढाः प्रविहाय यान्ति कुधियो मिथ्याफलान्वेषिणः । ते तेनैव निहत्य निर्भरतरं नग्नीकृता मुण्डिताः, केचित् पञ्चशिखीकृताश्च जटिनः कापालिकाश्चापरे ॥" संपहारिऊण गहिय-दव्वलिंगो पहाविओ एकाए दिसाए । तहाविह-भवियव्वयाए य ओहिणाणोवओग-मुणिय-वोत्तंतो अवयरिओ चेल्लय-सुरो । पंथंमि विउच्ची(घि)ओ गामो, कयं पिच्छणयं । तं च पलोयंतस्स सूरिणो दिव्याणुभावेण तन्हा-छुहाइ-जणियं दुक्खमवेयंतस्स वोलीणा छम्मासा । तओ उपसंहरिऊण य पेच्छणयं विउविया सव्वालंकार-।। विभूसिया पुढविकायाइणो । दिट्ठो सव्वालंकार-भूसिओ' पुढविकाय-दारओ'। 'अहो! इमस्स आभरणेहि जीविस्सामो' चिंतेतो गिहिउमाढत्तो । तओ' भणियं दारएण'भयवं ! सुणेसु ताव अक्खाणयं, पुणो जहा-रुइयं करेजासु' । एगो कुलालो मट्टियाए कोलालाणि काऊण अप्पाणं जीवावेइ । अन्नया पुढविं खणंतो तडीए अकंतो भणइ "जेण भिक्खं बलिं देमि जेण पोसेमि नायए। सा मं मही अक्कमइ जायं सरणओ भयं ॥" एवं तकराइ-भयाए भवंतं सरणमागओ जाव तुमं चिय चोर-कअं करेसि! । 'अय(इ)पंडिओ सि बालय !' भणंतेण घेतूणाहरणगाणि च्छूढाणि पडिग्गहम्मि । पुढविकाओ वि गओ। 'आउक्काय-दारओ वि आढत्तो । तह चिय अक्खाणयं कहिउं पवत्तो जहा पाडला- " भिहाणं त(ता)लायरं गंगमुत्तरंतं उवरि वोट्ठोदएण हीरंतं पेच्छिऊण जणो भणइ ___ "बहुस्सुयं चित्तकहं गंगा वहइ पाडलं । वोज्झमाणय ! भदं ते वय किंचि सुभासियं ॥" तेण भणियं ति- "जेण रोहंति बीयाणि जेण जीयंति कासया । तं च मज्झे विवजामि जायं सरणओ भयं ॥" सो वि तह च्चिय मुसिओ। तेउक्काय-दारओ' तह च्चिय समाढत्तो । अक्खाणयं कहेइ-एगस्स तावसस्स जलणकोअयस्स अग्गिणा उडओ दड्डो। पच्छा सो भणइ "जमहं दिया य राओ' य तप्पेमि महु-सप्पिसा । तेण मे उडओ दड़ो जायं सरणओ भयं ॥ अहवा-"वरघस्स मए भीएण पावओ सरणं कओ। तेण अंग महं दड्डू जायं सरणओ भयं ॥" 'अइवियक्खणो सि बालय !" भणंतेण सो वि मुसिओ। वाउकाय-दारओ आढसो । तह चिय अक्खाणयं कहेइ - एगो जुषाणओ लंघणपवण-समत्थो अचंत-दसणेजो । अनया वाऊ-वाहिणा गहिओ। अनेण भण्णइ- . १ ज. °उ। २ ज. रू । ३ ज. अक्का । ४ ज. °उ-बाहिउ। Page #139 -------------------------------------------------------------------------- ________________ धर्मोपदेशमालायाम् "लंघण-पवण-समत्थो पुव्वं होऊण संपयं कीस १ । दंडलय-अग्ग-हत्थो वयंस ! किं-णामओ वाही ? ॥" "जेट्ठासाढेसु मासेसु जो सुहो वाइ मारुओ। तेण मे भजए अंगं जायं सरणओ भयं ॥" अहवा-"जेण जीवंति सत्ताणि निरोहम्मि अणंतए । तेण मे भजए अंगं जायं सरणओ भयं ॥" सो वि तह चि[य] मुसिओ। पुणो वणस्सइकाओ दारओ तह चिय कहाणयं कहिउमाढत्तो "एगम्मि महारुक्खे सउणा सचिल्लया । वसंति वेढिओ' रुक्खो मूलुग्गय-वेलिए ॥" समंता वेल्ली-मग्गेण य आरुहिऊण रुक्खं खड्याणि अहिणा । खइय-सेसा य मुगादओ' भणिउमाढत्ता 'जाव वुच्छं सुहं वत्थु पायवे निरुवद्दवे ।। मूलाओ' उहिया विल्ली जायं सरणओ भयं ॥" ॥ तं तह चिय मुसइ । तसकाय-दारओ वि तह च्चिय कहाणयं कहेइ-वसंतउरं नयरं जियसत्त राया। तं च पर-चक्केण रोहियं । तत्थ बाहिर-निवासिणो मायंगा ते नगर-मज्झाओ' नागरएहिं निछुन्मंति, बाहिं पर-चक्केण घेप्पंति । तओ अनेण भन्नइ - ___"अभितरया खुहिया पेरुती बाहिरा जणा । दिसं भयह मायंगा ! जायं सरणओ भयं ॥" अहवा-एगत्थ नगरे पुरोहिएण भंडियं दिवसओ' राईय राया मुसइ । केण य कालेण मुणिय-वुत्तता परुप्परं भणिउमाढत्ता "जत्थ राया सयं चोरो भंडिओ अ पुरोहिओ। वणं भयह नायरया ! जायं [ सरणओ भयं] ॥" 1 अहवा-एगमि नगरे चउदस-विजाठाण-पारओ छक्कम्म-निरओ सोमदेवो दियवरो। सोमसिरी से भारिया । ताण य परितुलिय-रइ-रूव-जोवण-लायन्न-कला-कलाव-रूवा सोमप्पभा कन्नगा। संपन्न-जुवणा य पलोइया जणएण । जायाणुरागो अ । तीए विरहे खिजंतं दट्ठण 'निबंधेण भारियाए पुढेण साहिओ निययाभिप्पाओ । 'अबो ! मा मयणसर-गोचरावडिओ खयं वच्चओ" त्ति भावंतीए भणिओ भत्ता तीए- 'धीरो हवसु, तहा करेमि जहा अन्नाउ च्चिय भुंजसि । अन्न-दियहमि भणिया धूया- 'वच्छे ! एस अम्हाण कुल-कमो-'पढमं जक्खेण भुत्ता पच्छा भत्तारमणुगच्छइ, ता कल्लं कसिण-चउदसिए तमंधयारे रइ-हरे अणालवंती पमाणेजसु जक्खं । तकालाणुरूव-निबत्तिय-कायबा गया १. °उ । २ ह. हय, क. वय, न सहय। ३ ज. न। ४ क. °यरा । Page #140 -------------------------------------------------------------------------- ________________ दुःषमा-प्रभावे आषाढसूरि-कथा। रइहरं । आलिंगण-चुंबणाई 'पुत्वयं जहिच्छमणुभाविय-रहसुहं खेय-किलंतो समद्धासिओ भट्टो निदाए । 'केरिसो जक्खो ?' संजाय-कोऊयाए पुवाणीय-सराव-संपुडत्थ-दीवुओएण देठ्ठो जणओ। 'अलं मे संकाए'ति ।। __ "सेवेमि निव्विसंका इण्हि जणयं पि किं वियप्पेण १ । रंगमि नच्चियाए अलाहि अंगुटि-करणेण ॥" भावेंतीए समाढत्तं निविसंकं सयल-जण-मोहणं । अचंत-रइ-किलंताणि उग्गिये वि दिवसयरे ण बुझंति । ततो बोहणत्थं पढिया भट्टिणीए सा गाहुल्लिया "जइ उग्गए वि सूरे णिदं-पुण्णोन्न( ण्णा न) बुज्झसि अहण्णा । एत्थ महं को दोसो ? तुम्हं चिय होइ वयणेजं ॥" अदिन-पडिसंलावाण पुणो पढिया 'ए[सा] मागहिय त्ति "अचिलुग्गए वि सूरिए चेइय-थूभ-गए वि वायसे । भित्ती-गए य आयवे सहि ! सुहिए जणे ण बुज्झइ ॥" ततो इमं निसामिऊण पढियं से धूयाए - __ "तुममेव य अम्म ! आलवे मा हु विमाणय जक्खमागयं । जक्खाहडए तायए अन्नं दाणि गवेस ताययं ॥" इमं सोऊण भणियं से जणणीए "नव मासा कुच्छीए धारिया पासवणे पुलिसे य महिए । धूयाए मे गिहिए हडे सलणए असलणं मि जायए ॥" पच्छा गय-संको धूयाए सह भोगे भुंजिउं पयत्तो। अहवा-तिविकमाभिहाणेणं भट्टेण खणाविऊण महातडागं आरोविया पालिए । नाणाविहा रुक्खा । ताण बहुमज्झ-भागे कारावियं देवउलं । अणुवरिसं च पयट्टिओ छगलग-जागो । तिविक्कमो अज्झाणोवगओ मरिऊण जाओ एलगो । संपत्त-जोवणो य गहिओं पुत्तेहिं जाग-वहण-निमित्तं । घर-पुत्त-परियण-दसणाओं समुप्पन-जाईसरणो पुव-वत्तिय-देवउल-जागे मारणत्थं नीणेजंतो नियय-भासाए बोबूयंतो पुत्ते भणइ'मा ममं णियय-जणयं मारेह' । चिंतेइ य- 'अहो! एयारिसं पावाणुबंधं मए कम्मं 25 पवत्तियं ? जत्थ अहं चिय मारणेओ संवोत्तो! । इमं च वुत्तंतं निएऊण भणियं अइसइ(य)-नाणिणा "सयमेव य लुक्ख लोविए अप्पणिया य वियड ख( खा)णिया । 'उवाइय-लद्धया य ते किं छेला ! वे वे त्ति वाससि ? ॥" इमं निसामिऊण ठिओ तुहिको । 'अहो! मुणि-वयणाओ' य द्विओं तुहिको, " ता कारणेण होयचं' भावंतेहिं पुच्छिओ मुणी पुत्तेहि । तेण वि य सेढे- 'जहेसो मे ह. । ज.सर। २ क. सा ग°। ८ . ताइ । ३ ज. दे। ४ ज. उ। ५ ह. उ चिय°। ६६. क. ज. धे। Page #141 -------------------------------------------------------------------------- ________________ धर्मोपदेशमालायाम् अणतर- जम्म- जणओ' । तेहि भणियं - 'को पच्चओ' ?' । मुणिणा भणियं - 'पुद्दनिक्खित्त - णिहाणाणि दावेहि' ति नीओ गेहं । दावियाणि चरणेण निहाणाणि । विम्हियचित्ताण य दावियं भगवया संसारासारत्तणं, परूविओ' संमत्त-मूलो दुविहो वि धम्मो । जाया सावगा । छगलगो वि काऊण अणसणं पंचनमोकार - परो देवलोगम्मि गओ । • "ता जहा तीए भट्टिणीए भट्टस्स य सरणमसरणं जायं एवमम्हाणं पि तुमं सरणं चैतिओ', जाव तुमं चिय मुससि !" । 'अय (इ) वियक्खणो सि' भणतेण मुट्ठो तसकाय-दारओ | 10 15 20 25 पुणो वचतेण दिट्ठाऽलंकार - विभूसिया संजई । तेण सा भणिया - "कडगा य ते कुंडला य ते अंजिय अक्खि तिलय ते । कंठे अइमुत्तग-मालिया तेण य ते सामण्णयस्स किं ? || " घिघि उड्डाह- कारिए ! पवयणस्स । कत्तो तुम पत्तो एसि रासैण धमधमतो ? ण चि(वि) जाणामि पासेजा ॥ पच्छा ताए भण्णइ त्ति - 30: एवं च ताए उव (वा) लो पुणो वि गंतुं पयट्टो पेच्छइ खंधावार-सणाहं नरनाहमागच्छतं । पणमिऊण राइणा भणियं अणेच्छंतो वि संविभागं बला मोडीए घेत्तूण पडिग्गहं जाव देइ ताव निवडियं सुवन्नयं । ततो विलखीभूओ' । दूरं पुणो दावियं ए नियय-रूवं भणिओ' य सो 'किमेवं तए समादत्तं ?" । सूरिणा भणियं - 'किं करेमो ? ण केण य देवत्तं साहियं' । तेण भणियं - 'न संपयं बाहुल्लेण तियसावतारी' । अओ भन्नइ - सम्मत्ते दढ - चेतेण होय || सुयदेवि पसाएणं सुयानुसारेण साहियं चरियं । सिद्धं विसिड-चरियं निसुणंतो लहइ निवाणं ॥ ॥ अज्ज्ञासाढ क्वाणयं समत्तं ॥ "समणो सि संजओ' सि बंभयारि सम-लेडु-कंचणो | हास्य-वाइओ' अंते जिट्ठज्जा ! के ते पडिग्गहे ? ॥ राई - सरिसव - मित्ताणि पर-च्छिद्दाणि पेच्छसे । अप्पणी बिल-मित्ताणि पिच्छंतो वि न पिच्छई 1 ||" ॐॐॐ पुनरपि दानमधिकृत्य धर्मोपदेशमाह - सिज्जंस - चंदणज्जा- कय उन्नय-सालिभद्द-नामाणो । महरिसि दाणाहरणा निदिट्ठा पुच्व-सूरीहि ॥ २६ [ श्रेयांस-चन्दनार्या कृतपुण्यक - शालिभद्रनामानः । महर्षिदानाभरणा निर्दिष्टाः पूर्वसूरिभिः || २६ ] भावार्थस्तु चतुर्भ्यः कथानकेभ्योऽवसेयस्तानि चामूनि - १ ज. उ । २ ह. °लियय । ३ ६. माणि°, क. ज. मणि । ४ ह. क. ज. दत्तं । ५ इ. ज. क. सं । Page #142 -------------------------------------------------------------------------- ________________ दाने श्रेयांस-कथा। -- [२९. दाने श्रेयांसकथा] - अत्थि गयपुरे नगरे बाहुबलि-पुत्तो सोमप्पभो राया । तस्स य राय-गुण-संकेयट्ठाणं सिजंसो यु(जु)वराया। तेण य सुमिणमि सुरसेलो सामायतोऽमय-कलसेहिमहिसित्तो अहिययरं दिप्पिउमाढत्तो। तहा नयर-सेटिणा सुबुद्धिणा दिलु सहस्सरस्सीहतो दिणयरबिंब खुडूतं सिजंसेण संघडियं अचंतं दिप्पिडं पयत्तं । राइणा वि सुमिणे एगस्स महापुरिसस्स सत्तु-सेन्त्रेण सह जोझंतस्स सावसेसीकय-वइरि-चक्क(वग्ग)स्स सिजंसेण साहियं देनं । तेण सवं (सिन्नं ) पि 'निढवियं ति । "कुमारेण कंचणगिरी रवि-बिंबं सेट्टिणा नरेंदेण । देवो य महापुरिसो समयं सत्तूहि जुझंतो ॥ पञ्चूसे संमिलिया सुभिणाण फलाइं ते अयाणंता । नवरं जपंति इमं कलाणं होहिति कुमारे ॥" ततो गया सवे नियय-हाणेसु । सिजंसो वि समारूढो सत्तम-तलं पासायं । अवलोव(य)ण-ट्ठिएण य दिट्ठो तेलोकालंकारो उसभसामी पुव-दुवारेण पविसमाणो । तं च दद्दूण ईहापोह-मग्गण-गवेसणं करेंतस्स समुप्पन्नं जाईसरणं । मुच्छिओ य सेत्तो चंदण- . रसाईहि लद्ध-चेयणो य अवयरिओ' पासायाउ द्विओ उंगण-मज्झे । इत्थंतरम्मि 15 गोयर-चरियाए भमंतो संपत्तो तिहुयण-गुरू । इत्थंतरम्मि आगया गहिय-उच्छरसापुण्ण-कलसा पुरिसा । ततो 'एयाई ताई चिर-चिंतियाइं तिनि वि कम्मेण पत्ताई तायस्स आगमणं संतं च मण-प्पसाओ य' चिंतितेण भत्ति-बहुमाणं पणमि[ऊ]ण गहिओ उच्छुरस-घडो । विनत्तं सेयंसेण- 'भयवं! जइ कप्पड़, ता ममाणुग्गह-बुद्धीए गेण्हसु' । दवाइ-कओवओ'गेण य पसारिया करा जिणेण | पल्हत्थिओ तेसु रसो, . पविट्ठो सवंगेसु । समासत्थीभूओ जयगुरु त्ति । आहारेंतो भयवं नीहारंतो य मंस-चक्खूहिं । न य दीसइ नेय पडइ तस्स कर-संठियं दद्धं ॥ तओ गयणा-रूढेहिं हरिस-भर-निब्भरंगेहि विमुकं तियसेहिं बिंटडाय-दसद्ध-वनकुसुम-वरिसं सह गंधोदएण । कओ चेलुक्खेवो । समाहयाओ दुंदुहीओ। निवाडिया 25 अद्धतेरस-कोडी-पमाणा रयण-वुट्ठी । 'अहो! दाणं सुदिनं' च समुग्घुटुं तियसमागहेहिं । अवयरिया तियसा । संपत्तो विम्हइय-मणो सबो वि लोगो त्ति । अवि य हरिस-भर-निब्भरंगेहिं पुच्छिओ नर-गणेहिं सिजंसो । कह भणसु तए णायं जह दिजइ भयवओ भेक्खा ॥ जाई-सरणेण अहं एवं जाणामि तह य भणिओ म्हि । अट्ट भवे जिण-सहिओ सुमिणाण फलं च जिण-दाणं ॥ एतेसिं जं दिन्नं तं चिय दवं परे वि विभवम्मि । जं विधइ तं सारं दस-हत्थस्सावि कुंतस्स ॥ कय-पुत्राण गिहेसु एते ठायंति तिहु[य]णाणंदा । न कइया वि कप्पदुमा उविंति पावाण निलएसु ॥ १ज. नठि। २ ज. °उ। Page #143 -------------------------------------------------------------------------- ________________ धर्मोपदेशमालायाम् को कम्मि भव-गहणे आसि तुमं जिणवरस्स णे साह । पुट्ठो कहेइ ताणं सिजंसो अट्ठ-भव-चरियं ॥.. सत्वं पि इमं भणियं सवित्थरं कण्ह-जणय-हिंडीए । नामाभिहाण-मित्तं भणिमो एत्थं निसामेह ॥ ईसाणे जिणजीवो ललियंग-सुरो अहं पि से जाया । पुव-भवे निन्नामा सयंपभा पढम-जम्ममि ॥ पुत्रविदेहे लोहग्गलम्मि नयरंमि वयरजंघो त्ति । उप्पन्नो जिणजीवो अहयं से भारिया वितिए ॥ तईय-भवे जिणजीवो मिहुणग-पुरिसो अहं पि से जाया । उप्पन्ना तेण समा सुरसुंदरि-रूव-भोगेल्ला ॥ भोत्तूण तत्थ भोगे तत्तो आउ-क्खयंमि संपत्ते । उप्पन्ना दो वि सुरा चउत्थ-जम्मम्मि सोहंमे ॥ वेज-सुओ जिणजीवो अहयं पुण तस्स छट्ठओ मेत्तो । पञ्जुन-सेहि-तणओ केसव-नामो त्ति पंचमए । अवरविदेहाहिंतो मरिऊणं दो वि अचुए जाया । छट्टम्मि भव-ग्गहणे देवा तियसेंद-संकासा ।। पुंडरीगिणीए भयवं नामेणं आसि वयरनाभो ति । अहयं पिसारही से पवइया दो वि सत्तमए ॥ अकलंकं सामन्नं काऊणं दो वि मरण-समयंमि । अट्ठभवम्मि जाया देवा सबट्टसिद्धमि ॥ सबढाओ' भयवं उप्पनो भारहंमि तित्थयरो। अहयं पि से पपुत्तो सिजंस-कुमारनामो त्ति । निसुयं च मए पुञ्छिति(पुचि) तित्थयराओ जहेस भरहम्मि । आयाहि-तित्थयरो दिढे पुत्वं च से लिंगं ॥ ता तं सचं मुणिउं दट्टणं जिणं च जाणियं सवं । जह एवं से दिन्नं भिक्खाई बहु-फलं होइ । जंमि पएसे गहिया भिक्खा मा तत्थ कोइ चलणेहि । ठाहि ति रि(र)यणेहिं कओ थूभो कुमरेण भत्तीए । थूभस्स पूयणपरं कुमरं पुच्छंति सो वि सिं कहइ । आइयर-मंडलमिणं लोगो वि तह चिय करेइ ॥ आइच्च-मंडलमिणं जायं कालेण गच्छमाणेण । सिजंसो विव तम्हा मुणीण देजाहि मुणि-दाणं ॥ सुयदेवि-प्रसाएणं सुयाणुसारेण साहियं चरियं । सेशंस-जिणाण फुडं निसुणंतो लहइ निवाणं ॥ ॥सिज्जंस-कहाणयं ॥ १ज. °उ। Page #144 -------------------------------------------------------------------------- ________________ दाने कृतपुण्य-कथा। -- [३०. दाने चन्दनार्या-कथा]-- जहा सयाणीएणं पिल्लियस्स चंपाए दहिवाहण-खंधावारस्स पा(प)लायमाणस्स भारिया धारिणी-नामा वसुमइए धूयाए सह इक्केणं पुरिसेण गहिया। पंथम्मि धारिणीए मयाए दिन्ना मोल्लेण वसुमई वणिणो । अइविणिय त्ति दिन्नं से नामं चंदणा । जह य वणिय-जायाए ईसाए केसे मुंडाविऊण नियलिऊण घरे छूढा; विलवंतस्स य वणिणो । जहा कम्मयरिए साहिया, कुंमासे दाऊण लोहार-गेहं वणिओ गओ; जहा य छम्मासोववासी तित्थयरो परम-भत्तीए पाराविओ, तियसा अवयरिया, रयण-वुट्ठी जाया, तह सबमिणं सवित्थरं उवएसमाला-विवरणाओ नेयत्वं ति ॥ ॥ चंदणज्जा-कहाणयं समत्तं ॥ ---> [३१. दाने कृतपुण्य-कथा]तन्नगपालीए सुओ ऊसव-दियहमि पायसं बहुयं । खजंतं दट्टणं णिय-जणणिं पायस-कएणं ॥ चिंतेइ सा परुन्ना तीए करुणाए सेस-महिलाहिं । दिन्नं खीराईणं तीए वि य साहिया खीरी ॥ घय-गुल-संजुत्ताए भाणं पुत्तस्स सा भरेऊणं । घर-मज्झमि पविट्ठा अह पु(प)त्तं मुणिवरं दटुं॥ चिंतेइ दारओ सो धन्नो हं जेण एरिसे काले । संपत्तो एस मुणी चिंतिय-फलओ सुर-दुमो च ॥ भत्ति-बहुमाण-पुत्वं खीरि-विभागंमि दिन्नए संते । थेवमिणं पुण दिन्ने तत्तिय-मित्ते वि चिंतेइ ॥ जइ पडइ एत्थ तित्तं लवणं वा तो विणस्सए एसा । ता देमि सेसयं पि य जेण धणी होइ सवेण ॥ सबोवाहि-विसुद्धा दिन्ना सबा वि तेण दाणेण । मणुय-भवम्मि निबद्धा भोगा सुरनाह-संकासा ।। मरि विसूइयाए रयणीए पट्टणम्मि रायगिहे । धणपाल-महिलियाए भद्दाए पहाण-सुमिणेण ॥ वारिओ उववन्नो लोगो तं भणइ नूण कयपुण्णों । गब्भो जो इत्थ घरे जाही बहु-रयण-सारंमि ॥ कमेण य चिंतिय-संपजंत-डोहला पसूया भद्दा । समत्थ-लक्खणाणुगओ जाओ दारओ । वद्धाविओ इब्भो । कयं महावद्धावणयं । लोग-भणियमणुयत्तंतेहि य पसत्थ- 30 वासरे कयं से णामं कयपुन्नओ । वडिओ देहोवचएणं कला-कलावेण य । विवाहाविओ नियय-रूवाणुरूवं गुरूहि इन्भ-बालियं महाविच्छड्डेणं । १४. क. ज. सं। २ क. 'णाणं। ३ क. गुण। ४ क. पुनो। ध. १२ Page #145 -------------------------------------------------------------------------- ________________ धर्मोपदेशमालायाम् सत्थत्थ-वियारेणं कला-कलावेण खित्त-चित्तस्स ।। इत्थीसु सुंदरासु वि मुणिणो व णु(ण) रजए चेत्तं । ततो भणिओ भद्दाए भत्तारो- 'तहा कुणसु जहा कुमारो झत्ति विसए सेवेई । तेण भणियं ति आहार-भय-परिग्गह-मेहुण-सन्ना अणुहवइ ताओ । गिण्हंति सव-सत्ता अबो ! किं तदुवएसेणं? ॥ पुणरुत्तं च भन्नमाणेण मेलिओ जणएण दुल्ललिय-गोट्ठिय-पवेसिओ गणिया-गेहे । नियत्ता वयंसया। समाढत्तो वसंतसेणाए सह भुंजिउं भोगे । रइ-सागरावगाढस्स य पम्हुट्ट-जणणि-जणयाइ-कायवस्स समइकंतो कोइ कालो । अन्नया भणिओ वसंतसेणाए " पण्होत्तरं किंचि पढसु त्ति । "को पडिसेहे वन्नो ? परोक्ख-रमणीओ भन्नए कह णु ? । को व विसायंमि ठिओ? को वा धरणीए खलु सामी? ॥ दोक्खेणं का वि(दि)जइ ? का वा असईण वल्लहा लोए ? । गयणमि को व रेहइ ? निवसइ जंतूण का हियए? ॥ चक्काणं के दइया ? दाणे भण को उ पनिओ धाऊ । के वा वरिसंमि ठिया ? विभूसणा के वि सिहिणाणं? ॥ भन्नंतु कह व गोल्ला ? मासाहारा हु उत्तरं तिन्नि वाराओ। अणुलोम पडिलोमं वत्थु-समत्थं तह समत्थं च ॥" वसंतसेणाए पढियं "किमिहेच्छत्युदैन्यातः १ किं वा मल्लेन चेष्यते ? । लोका हिमार्दिताः कं च प्रार्थयन्तीह कं बलम् ॥" तेण भणियं पिए! उत्तरं पढियं । पुणरवि पढियं कय[]नेणं ति "को पुहईए सामी ? को वा रयणीए ? कत्थ छम्मासा? । दाणंमि को व धाऊ ? को वा वन्नो निसेहंमि ? ॥ बोहेसि केसवं कह ? को वा धाऊ गईए निद्दिट्ठो? । अम्हय-बहुवयणमि य कं रूवं भणसु छट्ठीए ? ॥ तरुणाण कत्थ निवडइ देट्ठी ? 'वाराओ दोन्नि अणुलोमं । तइयाए पुण समत्थं उत्तरमेयस्स जाणाहि ॥" तं च इमं रा मा य णे। 30 एवं च तीए सह भोगासत्तस्स दुवालसेहिं वरिसेहिं निद्धणीकयं कुलं, लोगंतरीभूया जणणि-जणया, पणट्टा सवा वि घर-लच्छी । चरिम-दिवसे य पेसियाणि से भारियाए निययाणि आभरगा(णा)णि । अहो ! निद्धणीकयं कयपुन्नयस्स गेहं मन्नंतीए रूवयसहस्सेण सह पेसियाणि बाइयाए आहरणाणि । अन्न-दियहमि भणिया वसंतसेणा १. क. ज. °हो। २ क. होइ। ३ ह. क. 'त्युपद। ४ ह. क. ज. वास । Page #146 -------------------------------------------------------------------------- ________________ दाने कृतपुण्य-कथा। धोव-कुसुंभय-सरिसो एस कयपुन्नओ, ता अलमियाणिमणेण । तीए भणियं - 'अम्मो! मा एवं भणसु, मणोरहाइरेतं दिनमणेण दवं' । तीए भणियं 'जं दिन्नं तं गहियं, इण्हि से णत्थि तेण णीणेमो । अम्हाण एस धम्मो, मा धम्माइक्कम कुणसु ॥' 'बोडाण एस धम्मो पहाण-गणियाण लज्जणं एयं । अन्नं च पुणो दाहिई एसो च्चिय इच्छियं दत्वं ।' ता अम्मो ! अलमणेण अयस-निबंधणेण दुरज्झवसाएणं । अन्नं च "नेय जोवणम्मि लुद्धा अहयं रयणेहिं विविह-रूवेहिं । गुण-लुद्धा ते य गुणा पज्जत्ता इत्थ' पुरिसंमि ॥" कलुसिय-चिता ठिता तुहिका वाइया । दा(पा)ऊण य मजं रयणीए मंचयारूढो॥ मुक्को देवउलियाए । निदा-खय-विबुद्धो य चिंतिउं पयत्तो-हंत ! किमेस सुमिणओ? किंवा मोहो? किमिंदयालं वा? पयइ-विवजासो किं? किं वा खेत्तरं ? । मुणिय-मणोवियप्पाए य भणिओ पास-वत्तिणीए चेडीए-'अलं सेस-वियप्पेहिं, नियय-धम्ममणुसरंतीए निच्छूढो वसंतसेणा-मड्डाए जोन्न-कुट्टिणीए, ता वच्चसु णियय-मंदिरं' । विमणदोम्मणो पयट्ठो(ट्टो) गेहाभिमुहं । महारग्नं पिव णट्ठ-माणसं, कुकइ-कवं पिव गय-सुवण्णा- 15 लंकारं, सुक्क-तडागं पिव पणट्ठ-सोहं दिटुं मंदिरं । अब्भुट्टिओ भारियाए, साहिओ सहो वि जणणि-जणय-मरण-पज्जवसाणो गेह-वुत्तंतो । अवि य तं किं पि अणन्न-समं दुक्खं से आसि तंमि समयम्मि । जं कहिऊण न तीरइ सारिच्छं नारय-दुहेण ॥ पुच्छिया य सा किंचि भंड-मोल्लमत्थि? । तीए वि दावियाणि आहरणगाणि, . रूवय-सहस्सं च । 'कह मेत्ताईण अयस-कलंकियमप्पाणं दाएमि?" मन्नमाणेण भणिया भारिया- 'वच्चामो देसंतरं' । तदिवसं च रिउ-न्हायाए सह वसिओ । गब्भो य लग्गो पवडिउं । अन्न-दिवसंमि पयट्टो सत्थो, तेण सह पहिओ देवउलियाए मंचयारूढो । एत्थंतरम्मि तहाविह-भवियवयाए एगाए ईसरीए प[व]हण-भंग-विवन्नं पुत्तं नाऊण 'मा तणय-रहियं मंदिरं राया विलंपिस्सइ, ता गवेसेमि किंचि पुरिसं' ति मन्नमाणीए सत्थ-मज्झाओ उट्ठाविऊण कयपुनओ नीओ नियय-गेहे । वधूण पुरओ कंठे चित्तूण रोवियं(उ) पयत्त त्ति । पावाए मज्झ पुत्तय ! बालो चिय अवहिओ तुम तइया । महि-मंडले गविट्ठो ण य लद्धा तुज्झ वत्ता वि ॥ जा अज दिणे मुणिणा कहिओ ते आगमो तहा सुमिणे । दिट्ठो य कप्परुक्खो तओ तुमं पाविओ इहयं ॥ ता कत्थ य वड्डिओ तं कत्थ य भमिओ सि एत्तियं कालं ?। किं वा वि सुहं दुक्खमणुभूयं वच्छ ! मे साह ॥ पावा य अहं पुत्तय ! जा तुह विरहंमि जीविया जाया । ओवारणयं म्हि कया गुणसागर ! तुज्झ देहस्स ॥ 25 १क.इह। २क.ठिओ। Page #147 -------------------------------------------------------------------------- ________________ धर्मोपदेशमालायाम् हियएण जाई तुह चेतियाइं पावाई ताणि मा वच्छ ! । निवडंतु वेरियाण वि तुह गुणनिहि ! विरह-दद्धाए । विहुरेसु य देवयाए एत्तिय-कालं च रक्खिओ जाय ! । मह जीविएण सुपुरिस ! कप्पाऊ होसु तं तत्थ ॥ अणुभावेणं तियसाइयाण तेएण तह सईणं तु । पालेसु नियय-वंसं घर-विच्छ९ च अणुहवसु ॥ देसंतरे विवन्नो भाऊजायाण तुज्झ भत्तारो ॥ होसु चउण्ह वि सामी इण्हि एयाण तं वच्छ! ॥ इय तीए तह पलत्तं वियड्ढ-वणिणीइ जोत्ति-घडणाहि । जह संसयाइ-रहियं पडिवन्नं तेहि से वयणं ॥ एवं च जम्मंतर-देन्न-महरिसि-दाण-पुन्नाणुभाव-जणियं विसय-सुहमणुहवंतस्स समइक्कंताणि दुवालस वरिसाणि । जाया चउण्हं पि पुत्ता । इत्थंतरम्मि कहिओ सम्भावो सासूए वहूण | घर-संरक्खणत्थमेस अमुणिय-परमत्थो मए कयपुनओ छूढो । उप्पन्ना मे पुत्ता, थिरीभूओ घर-सारो, ता अलमियाणिमेतेण । ताहि भणियं सगुणो व होउ अह निगुणो अहव होउ पर-पुरिसो। तह वि य जो परिभुत्तो सो अम्मो ! अम्ह भत्तारो॥ अंबाडेऊण तओ थेरी परिभणइ - 'इक्खु-छोईय-संकासो से दइओ, ता एवं झत्ति नीणेहिं।' जाणिऊण य से नेच्छयं रयण-गम्भिण-मोदगाण कया ऊससि(सीस)यंमि कोत्थलिया । मज्जामय-णिब्भरो मंचयारूढो मुक्को तीए चेव देवउलियाए । निदा-खय-विबुद्धेण "य मुणिओ एस वुत्तंतो। तहाविह-भवियवयाए तंमि चेव दियहमि आवासिओ' तत्थेव सो सत्थो । पहाय-समए य पट्टविओ' भत्तार-न्नेसणत्थं तीए पुरिसो । दिट्ठो अणेण कयपुनओ' गओ गेहं अब्भुडिओ' महिलाए, गहिया संबल-पुट्टलिया, अभंगिओ कयपुनो । तईया' समुप्पन्न-गब्भाए जाओ दारओ' लेहसालाओ' आगओ भोयर्ण जायंतो दिनो पुट्टलियाए मोयगो । तं च खायमाणो निग्गओ बाहिं । अभिडियं रयणं । दिटुं से सली(मी)वेहिं गया कंदुयावणं, देनं पूइस्स 'अणुदियहं पूयलियाओ' दायवाओ" भणंतेहिं । घरणीए य मोदए भिंदंतीए देवाणि रयणाणि । तीए भणियं - 'किं कारणं मोदएसु रयणाणि छूढाणि ?' । मुणियाभिप्पारण य भणियमणेणं 'सुंक-भएणं' । रयणसामथओ दाण-जणिय-पुन्नाणुभावेण य जाओ' वेसमण-संकासो । आणा-णिद्देस-परा जाया सवे वि सयण-बंधु-परियणाइणो । एवं च तिवग्ग-सारं जियलोग-सुहमणुहवंतस्स ॥ समइकंतो कोइ कालो । अन्नया सेणियराइणो नईए 'पियंतो गहिओ तंतुएणं सेयणयकरिवरो । साहियं अभयकुमारस्स । गवेसाविओ रयणाण मज्झे जलकंत-मणी । जाव खणंतरेण ण लब्भइ । ता मा करिणो अच्चाहियं भविस्सइ त्ति मनमाणेण दवाविओ राइणा 'पडहओ'- 'जो जलकंत-मणिमुवणेइ, तस्स राया सह धूयाए अर्द्ध रजस्स देई'। इमं सोऊण समप्पिओपूइएण जलकतो, पक्खित्तो जल-मज्झे । तदुजोएणं थलं मन्नमाणो १ ज. °उ। २ ज. तया। ३ ज. पिउ । ४ ह. क. हत्थओ। ५ ह. क. परि । Page #148 -------------------------------------------------------------------------- ________________ दाने कृतपुण्य-कथा। ९३ पणट्ठो तंतुओ,' आणिओ करी । पुच्छिओ पूइओ, कत्तो ते जलकतो? फुडं साहेजसु । ततो साहिओ' परमत्थो जहा कयपुन्नय-पुत्तेण दिन्नो । 'निहाणं चेव मयलंछणो कंतिणो, सोमयाईणं' मनमाणेण सबहुमाणं दिन्ना धूया राइणा कयपुनस्स सह अद्धरजेणं । महा-विच्छड्डेण य वत्तो वारिजय-महूसवो । जाया अभएण सह सब्भाव-सारा मित्ती। अन्न-दियहमि सिटुं अभयस्स - ‘सपुत्ताओ' अस्थि मम अन्नाओ' वि एत्थ चत्तारि भारियाओ,' नवरं मंदिरं न याणामो' । तओ काराविऊण दोहिं दुवारेहिं आययणं पय(इ)ट्ठिया कयपुन्नय-संकासा जक्ख-पडिमा । घोसाविया जख-महिमा । पयट्टाओ सबाओ वि इत्थियाओ सडिंभाओ पुत्रेण जक्खं पूइऊण पच्छिम-दारंमि नीहरंति । तत्थ ठिया पेच्छंति अभय-कयपुन्नया । ताओ' य से भारियाओ' कयपुन्नाणुरूवं जक्खं निएऊण रोविउं पयत्ताओ। "काउं दइय-पसंग हयास ! रे देव ! अवहिओ कीस ? । दाऊण निहिं उप्पाडियाणि अम्हाण अच्छीणि ॥" तणया य 'वप्पो वप्पो' त्ति भणंता जक्खं समारूढा । तओ' भणियं कयपुन्नएणं'एयाउ सडिंभयाउ ममं भारियाउ' । वाहि(ह)रिया अभएण । देवो भत्तारो, आणंदिया चित्तणं । अंबाडिया थेरी । गिहाविओ घर-सारो । वसंतसेणाए वि जक्खं पूइऊण 15 भणिया सहियाओ' - 'तहा तकेमि संपयं पि य जह सुमिणमि पचूसे पिययमाणुकारिणा केणावि दिवपुरिसेण य आलिंगिया, जहा गेहाओ' आगच्छंतीए पसत्थ-सउणा णिमेत्ताणि जायाणि, जहा वामच्छि-भुयाओ फुरंति, जहा य जक्ख-दंसणाओ हरिसाइसओ जाओ, तहा तकेमि संपयं पिएण सह समागमं । णीहरंतीए य दिहो अभएण सह मंतयंतो कयपुन्नओ । अवि य - "तं किं पि अणण्ण-समं दइए दिटुंमि होइ मण-सोक्खं । जं कहिऊण न तीरइ संकासं निरुवम-सुहेणं ॥" संजायाणंदाए संपत्त-हरिसो भणिओ कयपुन्नओ वसंतसेणाए- 'कय-वेणी-बंधणाए पुहइ-मंडलमन्नेसावंतीए दुवालस-वरिसस्स अञ्ज दिह्रो सि' । नीणियाओ' सवाओ' नियय-मंदिरे । अपि च "द्वीपादन्यस्मादपि मध्यादपि जलनिधेर्दिशोऽप्यन्तात् । आनीय झटिति घटयति विधिरभिमतमभिमुखीभूतः ॥" समाढत्तं महावद्धावणयं ति। दिजंत-]पाण-भोयण-वरवत्थाहरण-रयण-सोहिल्लं । आणंदिय-पुर-लोगं जायं वद्धावणं तत्थ ॥ एवं च तस्स रइ-संकासाहि सत्तहि वहूहिं सह जंमंतर-महि(ह)रिसिणो दाणेण निवत्तिय-पुन्नाणुभाव-जिण(जणि)यं तिवग्ग-सार-विसिट्ट-जण-पसंसणेजं अभग्ग-माणपसरं परमत्थ-संपाडण-सयहं जीयलोग[सुह]मणुहवंतस्स समइकंतो कोइ कालो । १ज. °उ। २ क. "णित्ता। ३ क. मणं । 25 Page #149 -------------------------------------------------------------------------- ________________ धर्मोपदेशमालायाम् अभया नीसेस-गुण-गणालंकिओ अलंकिय-सुर-मणुय-पणय-पाय-पंकओ पंकय-निह(हि)तचरणारविंदो अरविंद-गब्भ-संकास-वन्न-पयडिय-दिसा-मंडलो समोसरिओ तेलोकमंगल-पईवो चउद्दस-समणसहस्साणुगम्ममाणो भगवं सिरिवद्धमाणसामी तित्थयरो गुणसिलए उआणे । निवत्तियं तियसेहिं समोसरणं । अवयरिया तियसा, निरुद्धं अंबरतलं विमाण-मालाहि । वद्धाविओ सेणिओ तित्थयरागमणेण निउत्त-पुरिसेहिं । दिन्नं से पारिओसियं । पयट्टो महाविच्छड्डेणं भगवओ वंदण-वडियाए, पत्तो तमुद्देसं । वंदिओ तित्थयरो सह गोयमाईहिं अणाविक्खणियमाणंदसुहमणुहवंतो निसन्नो । तहा पत्ता नागरया सह कयपुन्नेणं । पत्थुया धम्मकहा । अवि य "तित्थ-पणामं काउं कहेइ साहारणेण सदेण । सन्वेसि सत्ताणं तेलोक-दिवा(वा)यरो बीरो ॥ जीवा य अजीवा वि य दुविहो लोगो समासओ भणिओ। तत्थाजीवा तिनिहा-धम्माधम्मा तहा गयणं । जीवा वि य दु-वियप्पा सिद्धा संसारिणो य नाइ(य)वा । सिद्धा पण्णरस-विहा तित्थातित्थाइ-भेएणं ॥ संसारत्था दुविहा थावरनामा तसा य पंचविहा । पुढवि-जल-जलण-मारुय-वण थावरजंतुणो भणिया । पञ्जत्तापजत्ता इक्किक्का ते भवे पुणो दुविहा । पत्तेयाणंत-गया तरुणो चिय न उण सेसा वि ॥ नेरइ-माणुय-तिरिया देवा य च उबिहा तसा होति । नेरइया सत्तविहा रयणाणि(इ)-महातमंताओ॥ जल-थल-नहयल-तिविहा(रिया) कम्माकम्माई अंतरदीवा । मणुया वि होति तिविहा देवा वि चउबिहा सवे ।। असुरा नाग-सुवन्ना उदही-विजू-घणेद-जलणेंदा । वाऊ-दीव-दिसेंदा कमसो भवणाहिवा दसहा ॥ किंनर-किंपुरिस-महोरगा य गंधव-जक्ख-रक्खा य । भूय-गणा य पिसाया अट्टविहा वंतरा भणिया ।। चंदाइच्चा य गहा नक्खत्ता तारया य पंचविहा । जोइसिया कप्पयगा कप्पातीता य उवरिल्ला ॥ सोहंमीसाण-सणंकुमार-माहिंद-बंभलोगा य । लंत-महासुकंमि य सहस्सारे आणए णवमे ॥ पाणय-आरण-अच्चुय-बारसमे कप्पवासिणो देवा(वा)। कप्पाईया दुविहा गेविजाणुत्तरा भणिया । हिडिम-पढमा हिडिल्ल-मज्झिमा हिट्टिमोवरिल्ला य । मज्झिम-पढमा नवरं मज्झिम-मज्झिमा मज्झिमोवरिमा । १ज.3। २ ह. क. रि। ३ ज. नरया। Page #150 -------------------------------------------------------------------------- ________________ दाने कृतपुण्य-कथा। उपरिम-पढमा उवरिम-मज्झिमा उवरिमोवरिल्ला य । एए नव गेविजा पंचविहाणुत्तरा देवा ॥ जय-विजय-जयंत-अपराजिएसु सवट्ठसिद्धि-पंचमए । एतेसु [अ]णुत्तर-सुरा गय-कामा वीयराग व ॥ एते सवे संसारिणो त्ति अट्टविह-कम्म-मल-मय(इ)ला । अट्टविहं पुण कम्मं समासओ संपवक्खामि ॥ नाणावरणिजं सणावरणेजं वेयणियं मोहणेजं आउयं नाम गोयं अंतरायं च । तत्थ नाणावरणिजं पंचविहं पण्णत्तं तं जहा-मइनाणावरणिजं, सुयनाणावरणिजं, ओहिनाणावरणिजं, मणपजवनाणावरणिजं, केवलनाणावरणिज्जं । जमि 'ओदिने जंतू हेयाहेयं न जाणए वुच्छं तं खलु नाणावरणं । दसणावरणयं नवहा-चक्खु-दंसणा-" वरणं, अचक्खु-दसणावरणं, 'ओहिदसणावरणं, केवलदसणावरणं, निद्दा-पणगं च त्ति । सुह-पडिबोहा निदा दुह-पडिवोहा य णिद्द-णिद्दा य । पयला होइ ठियस्स उ पयला-पयला य चंकमओ' । अइसंकिलिट्ठ-कम्माण वेयणे होइ थीणद्धी। महणिद्दा दिण-चेतिय-चावारय-साहणी पायं ॥ जमि उदेन्ने जंतू हेयाहेयं न पेच्छए तमिह दसणावरणकंमं । वेयणियं सायमियरं च । अट्ठावीस-वियप्पं मोहणीयं कोह-माण-मय-लोमा । चत्तारि चउवियप्पा अणाइ-भेएण सोलसओ' ॥ इत्थी-पुरिस-नपुंसग-वेयतिगं सम्म-मिच्छं मीसं च । हासो रई अरई भय-सोगा तह दुगंछा य॥ नारय-तिरिय-नरामर-आऊकम्मं च चउविहं जेण । वेडस-प(ख)इल्लो व दढं अणवरयं भमइ संसारे ॥ नामं दुचत्त-भेयं गइ-जाइ-सरीर-अंगुवंगाई । बंधण-संघायण-संघयण-संठाण-नामं च ॥ तह वण्ण-गंध-रस-फास-नाम अगरु-लहुयं च बोद्धवं । उवधाय-पराधायाणुपुवि-ऊसास-नामं च ॥ आयावुजोय-विहायगई य तस-थावराभिहाणं च । थायर-सुहुमं च पुणो पञ्जत्तं तह य अपञ्जत् ॥ पत्तेयं साहारणं थिरमथिर-सुभासुभं च नायचं । सुभग-दूभगणाम सूसर तह दूसरं चेव ॥ आइजमणाइजं जस-कित्तीणाममयस-कित्तिं च । णिम्माणनाममउलं चरिमं तित्थयरनामं च ॥ गोयं च दुविहभेयं उच्चागोयं तहेव णीयं च । चरिमं पंच-पयारं समासओ तं पवक्खामि ॥ ज. 'उ। Page #151 -------------------------------------------------------------------------- ________________ धर्मोपदेशमालायाम् अह दाण-लाभ-भोगोपभोग-विरियंतराइयं जाण । चित्तं पोग्गलरूवं विनेयं सत्वमेवेयं । एगपरिणाम-परिसंठियस्स उक्कोसिया जहन्नायं । सबस्स वि होइ ठिई भणिमो कम्मस्स ते सुणसु ॥ आइल्लाणं तिण्हं चरिमस्स य तीस कोडिकोडीओ। इअराण मोहणिजस्स सत्तरी होइ विन्नेया । णामस्स य गोयस्स य वीसं उकोसिया ठिई भणिया । तित्तीस-सागराई परमा आउस्स बोधवा ॥ वेयणियस्स जहन्ना बारस नामस्स अट्ठ उ मुहुत्ता । सेसाण जहन्न-ठिई भिन्न-मुहुत्तं विणिद्दिहा ॥ अट्टविहं पि य कम्मं संसार-निबंधणं तु एयंमि । खीणे लहंति मोक्खं खमणोवाओ इमो तस्स ॥ दसण-नाण-चरित्ताणि खवण-हेऊणि दंसणं तिविहं । खइयं खओवसमियं उवसमियमिह समासेणं ॥ आभिणिबोहियनाणं सुयनाणं चेव ओहिनाणं च । तह मणपज्जवनाणं केवलनाणं च पंचमयं ॥ सामाइयं च पढमं छेओवट्ठावणं भवे बीयं । परिहार-विसुद्धी य सुहुमं तह संपरायं च ॥ तत्तो य अहक्खायं खायं सर्वमि जीवलोगम्मि । जं चरिऊण सुविहिया वच्चंति अयरामरं ठाणं ॥ ता भो देवाणुप्पिया! दुल्लहो मणुस्साइओ संयमावसाणो एस तर-तम-जोगो । माणुस्स-खेत्त-जाई-कुल-रूवारोय(ग्ग)माउयं बुद्धी । सम(व)णोग्गह-सद्धा संजमो य लोगंमि दुलहाई ॥ ता पडिवजह चरित्तधम्मं ।" एयं तित्थयर-वयणं सोऊण निक्खंता अणेगे, अन्ने सावया संवुत्ता । कयपुन्नएण वि पुच्छियं संपत्ति-विपत्ति-कारणं । भगवया साहियं अंतरिय-पायस-दाणं । तिन्नि विभागा देना अंतरिया पायसस्स तो तेण । अंतरियं भोगसुहं जायं सेसाओ दाणाओं ॥ ततो मुणिय-परभव-वुत्तंतो तकालाणुरूव-विणि[व]त्तियासेस-कायद्यो महाविभूईए 10 समुप्पन्न-महासंवेगाइओ' पइओ' कयपुन्नो ति ।। अह भन्नइ-जहा कयपुन्नएण दाणं दिन्नं तहा दायवं ति । सुयदेवि-पसाएणं सुयाणुसारेण साहियं चरियं । कयपुन्नयस्स पुन्नं सोऊणं देहि मुणि-दाणं ॥ ॥ कयपुन्न-खाणयं समत्तं ॥ १ज. °उ। २ ह. क. वास। ३ ह. क. ज, सं । Page #152 -------------------------------------------------------------------------- ________________ दाने शालिभद्र - कथा । [ ३२. दाने शालिभद्र - कथा ] उच्छन्न-कुला' धन्ना पुत्तो से संगमो त्ति चारेइ | गाणं तन्नयाई सुपसिद्धे' सालिगामंमि ॥ गेहे गेहे खीरं दणं ऊसवंमि निय-जणणिं । पायस - करण चड्डइ अमुणेंतो रोइरो तणओ ॥ खीरा ईणमभावा पुणरुत्तं पुत्त - जायणा हों (हिं) तो । तं रूयमाणी (णि) दट्ठूण देइ जणो तीए खीराई ॥ तीए वि रंधेऊणं दिनो तणयस्स पायसो भाणे । इत्थंतरम्मि पत्तो महामुणी मास-खमणम्मि || हरिस-वस- पुलइ-अंगो तं दहुं संगमो वि चिंते । धन्नो हं जस्सेसो भोयण - वेलाए संपत्तो ॥ "देसे कालेऽवसरे पत्ते पत्तंमि मोक्ख-तण्हाए । सोवाहि-विसुद्धं दाणं पुन्नेहिं निवडे || " ता को वि अणन - समो लाभो दाणाउ होहि निरुत्तं । इय चिंतितेण इमं दिनो से पायसो तेण ॥ सुणिणा विय से भावं नाउं तयणुग्गहाओ' सो गहिओ' । थालीए जो सेसो भुत्तो सो पायसो तेण ॥ १ क. कला । २ क. सवसि । ३ ज. उ । ४ ज. सो 1 ५ ज. मह° । भ० १३ - 5 अणुइय - बहुभोयण - तह व ( द ) रिसमणाओ' सो चेव तीए इ । रयणीए मरिऊणं रायगिहे गोभद्द-वहूइ भद्दाए ॥ उववन्नो सो गब्भे कमेण जायंमि हरिस- पडिहत्थं । जायं स पि पुरं कयं च वद्भावणं पिउणा ॥ सुमिणंमि फलिय - साली दिट्ठो जणणीए तेण से णामं । मामि गुरूहिं कयं सुयस्स अह सालिभहो ति ॥ वडिओ अणन - सरिसेहिं रूवाइ-गुणेहिं, कला - कलावे (वा) इहि य । संपत्तो तिहुयणसलाइणिजं जोधणं । गेहि च्चिय सरिस वयो-वेसेहिं वयंसएहिं सह अभिरमंतस्स संपत्तो सरओ । जम्मिय, रेहंति कमलायरा, सह रायहंसेहिं । हरिसेअंति कासया, सह नडनङ्क-छत्तेहिं । वियरंति दरिय-वसभा, सह मत्त महागएहिं । पसरंति सत्तच्छय-पवणा, सह भसलावलीहिं । रेहंति काणणाई, सह सर- तडागाइएहिं ति । अवि यजल - पक्खालिय- विमले रेहइ नह-मंदिरंमि ससि - दीवो । भद्दिय-विबोहकाले सारय- लच्छीए दिनो व ॥ 10 15 तओ सालिभद्द-गुणावजिएहिं तन्नयर - वासीहिं इब्भ-सेट्ठि-सत्थवाहाइएहिं उवणीयाओ' सवालंकार- विभूसियाओ से गेहे निरुवम- [ रूव ] - लायन्न - जोवण-सिंगार-हाव-भावकला-कोसल्लाइ -सणाहाओ' सवालंकार - विभूसियाओ' बत्तीसं कन्नगाओ' । सबहुमाण 23 Page #153 -------------------------------------------------------------------------- ________________ धर्मोपदेशमालायाम् पत्थणा-पुवयं च भणिओ गोभद्द-सिट्ठी तेहिं- 'जइ वि सालिभदस्स रूवाइ-गुणेहिं असरिसाओ, तहा वि अम्हाण णेव्वुई-निमित्तं गेण्हेउ एयाण मंगलेहिं करे ति ॥ पडिवन से वयणं, उव्वुढाओ' सवाओ' वि महाविच्छड्डेणं । एवं ताहिं सह महरिसिदाणाणुभाव-जणियं धम्मत्थ-काम-सणाहं विसिट्ठ-जण-सलाहणिज्जं जिणधम्माणुट्टाण-परं 5 जियलोग-सुहमणुहवंतस्स समइकंतो कोइ कालो । अन्नया य से जणओ निवाहियणिकलंक-सामन्नो णमोकार-परो कय-भत्त-परिच्चाओ' मओ समाणो जाओ वेमाणिय सुरो । तयणुरूव-निवत्तिय-कायवो भोगे भुंजिउं पयत्तो । अचुक(क)ड-पुन्नाणुभावओं य संपाडेइ से जणओ' समीहियं सवं ति । जम्मंतर-महरिसि-देण्ण-दाण-पुन्नाणुभावओ तियसो । संपाडेइ जहिच्छं कामे स ह(हि) तस्स बहुयाइं ॥ अणुहवमाणस्स सुहं भजाइ समं च वच्चए कालो। पुन्नेहिं जणणि-जणया कुणंति सवाई कजाई ॥ अन्नया आगंतुय-वणिएहिं राइणो सेणियस्स उवणीयाणि कंबल-रयणाणि । 'अइदु॥ महग्धाई ति करिय ण गहियाणि । पच्छा निय-गेहे ठियाए भद्दाए सवाणि वि गहियाणि । 'चेल्लणाए य झूरिजमाणीए राइणा वाहराविया ते वणिया । पुच्छिएहिं सेटुं जहा सालिभद्द-जणणीए सवाणि वि गहियाणि । तओ पट्टविया तत्थ पुरिसा । नियत्तेहि य साहियं जहा तक्खणं चिय ताणि भद्दाए फाडिऊण वहूयाणं पाय-लूहणाणि कयाणि । भणियं च णाए- 'जइ पुराणेहिं कजं, ता पेसेमि । एयं सोऊण गाढयरं " रुट्ठा 'चिल्लणा- "एक पिन गहियं । विम्हिएण पट्टविओ पुरिसो राइणा भद्दाए समीवे- 'पट्टवेसु सालिभई, पुलोएमि कोऊहलेणं, जस्सेरिसी महाविभूई' । गंतूण आगओ सो रन्नो साहेइ जंपए भद्दा । 'चंदाइच्चा वि ण मे देहा पुत्तेण कइया वि ॥ ण य गेहाओ बाहिं विणिग्गओ ता करेइ जइ राया। एकं मज्झ पसायं ता गेहे एउ सयं राया ॥' अह कोउएण पत्तो नरनाहो पेच्छिऊण घर-सोहं । चिंतेइ सग्गमिणमो अवयरियं मच्चलोगंमि ॥ समारूढो चउत्थ-भूमियाए निसन्नो सीहासणे । कया तयणुरूवा पडिवत्ती। सत्तमभूमी-आरूढो भणिओ सालिभद्दो भद्दाए- 'वच्छ! राया आगओ, तं पेच्छि(च्छ)सु' । तेण भणियं- 'तुम चिय से अग्धं जाणसि । तीए भणियं- 'वच्छ ! न एसो पणियं, कि खु तुज्झ सेस-लोगाण य सामी । तं पिच्छिऊण य पणमसु' । ततो इमं असुय-पुवं निसामिऊण चिंतियमणेण- "धिरत्थु संसारस्स, जंमि तुल्लोयर-पाणि-पाय-बयणाण १ ज. 'उ। २ ज. करेंति । ३ ज. हिं। ४ ज. ल°। ५ ज. एकं । ६ क. म्हियए। Page #154 -------------------------------------------------------------------------- ________________ दाने शालिभद्र - कथा । परायता । भिच्चभावमि वर्द्धति पाणिणो ता धण्णा साहुणो जे तिहुयण - गुरुमंतरेण अनं सामी (मिं) ण पवति । अवि य - नरवइ-चसयाण नराण करिवराणं व णत्थि सोक्खाई । हिय- इच्छियाई अवो ! वेसमण-समाण वि जयंमि ॥ जिणवर आणाए पुणो वट्टंता पाणिणो इह भवम्मि | लहिऊण सामिभावं सिद्धिमविग्घेण वच्चति ॥ 1 ता जिण-वयणाणुट्टाणेण अचंत- दुल्लहं विजुलया - चंचलं सफलीकरेमि मणुयत्तणं : भावेंतो अलंघणीय जणणि-वयणाओ' वधू- सहिओ' कामदेवो व सवो ऊय- लच्कि - समेओ' अवयरिओ' तत्तो । दिट्ठो राया, कय-पणामो य अच्चायरेण कओ राय (इ) णा उच्छंगे। चेंतियमणेण - 'धण्णो एसो जो नियय - सिरीए तियसिंद-महिमं परितुलिऊण ठिओ ।' ततो नयणंबु पलोढुं से णिएऊण भणिया भद्दा राइणा - 'किमेयं ?" तीप भणियं - 'महाराय ! एयस्स पुन्नाणुभावावजिओ' जणय- देवोऽणुदिणं देवाणि वत्थ-गंध-मल्लालंकाराईणि सदइयस्स पणामेइ । तेण न सहइ मच्चलोइय- कुसुमविलेवणाईण गंधं । ततो सबहुमाणं विसजिओ राइणा समारूढो सत्तमि-भूमियं । अइकोऊ ण य गओ राया वि तत्थेव । सबहुमाणं च भणिओ भद्दाए - 'महाराय ! " कीर संपयं भोयण - पडिवत्तीए पसाओ' । 'मा से पत्थणा वंझा भवउ' त्ति पडिवनं से वयणं । ततो वीसत्थयाए भवणुजाणे चामीयर-वावीसु धारा-जलजंत- 'पओगेण अभिमंतस्स असंभ मेण पडियं मुद्दा- रयणं राय (इ)णो । तरलच्छं च णियंतस्स भद्दाए भणिया दास - चेडी - 'संचारेसु अण्णत्थ मज्जण वावीए जलं । तहा कए से रयणसुनयस्स मज्झे दिट्ठे इंगाल - सरिसं । विम्हिएण पुच्छिया राइणा - 'किमेयं ?' | चेडीए * भणियं - सालिभद्देण वहूहि य उज्झियाणि देवाणि रयण-सुवन्नयाइयाणि । 'अहो ! कत्थो एस सालिभद्दो, जस्सेरिसी महिम' ति भणतो अहिणंदिऊण गओ नियय-गेहं । ओय समोसरिओ धम्मघोसाभिहाणो आयरिओ । गओ से वंदणचडियाए राया, सालिभद्दो य महाविच्छद्वेणं । निसामिओ' साहु-धम्मो, भावियं संसारासारत्तणं ति । अवि य - " नारय - तिरिय - नरामर गईसु परमत्थओ सुहं नत्थि । १ ज. उ । अच्चंत निराबाहं मुत्ति-सुहं निरुवममणतं ॥ मोत्तूण साहु-धम्मं भोवाओ इमस्स जं नत्थि | ता तंमि चैव जत्तो कायवो किमित्थ सेसेहिं ? ॥" ततो हियय-निहित्त चारित - परिणामो परिकम्मणा-निमित्तं वंदिऊण सूरिणो पविट्ठो गयरं सालिभद्दो । कहियं भद्दाए । ततो अणेचाइ भावणा-परूवणेण नियत्ताविओ भद्दाए " यह वधूयाहिं संसार - पडिबंधो । अन्न- दियहंमि सुहासणत्थो विन्नत्तो तित्थयरागमणेण धम्म-मितेण एसो | दिनं से पारिओसियं । महाविच्छड्डेण गओ' भगवओ' वंदण $6 २ ज ०० । 10 Page #155 -------------------------------------------------------------------------- ________________ १०० धर्मोपदेशमालायाम् वडियाए । भाव-सारं च चंदिओ महावीरो। निसामिओ साहु-धम्मो । विरत्त-संसारसुहेण य भणियमणेणं- 'भगवं ! जाव जणणि पुच्छामि, ताव ते पाय-मूले करेमि चरणपडिवत्तीए सफलं मणुय-जम्म' । भगवया भणियं- 'देवाणुप्पिया! मा पडिबंधं कुणसु' । गओ एसो । पुच्छिया जणणी सह बंधवेहिं । दिन्नं आघोसणा-पुवयं दाणं । । कया सब-जिणाययणेसु अट्ठाहिया-महिमा । सवहा, किं बहुणा ? तकालाणुरूव-निवत्तियासेस-कायबो महाविच्छड्डेणं पवइओ तित्थयर-समीवे सालिभद्दो सह बत्तीसाए वहूर्हि सेस-लोगेण य । एवं च तेलोक-दिवायरेण सह विहरंतो नाणाविह-तवो-विसेससोसिय-सरीरो पुणो वि पत्तो रायगिहे भिक्खा-निमित्तं । नीहरंतो भणिओ तित्थ[य]रेण- 'अज ते जणणी भिक्खं दाहित्ति गओ भद्दा-गेहं । अइसुसिउ त्ति न नाओ', ॥ अपत्त-भिक्खो निग्गओ' तत्तो। जम्मंतर-जणणीए य दहिणा पडिलाहिओ। पत्तो जयगुरु-समीवे । भणियमणेण- 'न मम जणणीए भिक्खा दिना' । भगवया भणियं'पुवभव-जणणीए दिना' । कहिए पुत्वभवे ईहापोह-मग्गण-गवेसणं करितस्स समुप्प जाईसरणं । तं चिय दहिं पारिऊण कय-पादवोवगमणं पंच-नमोकार-परो उप्पनो सबढ़विमाणम्मि । . ता जहा सालिभद्देण दिन्नं दाणं, तहा दायवं ति । संखेवेणं भणियं चरिअं सिरिसालिभद्द-वरमुणिणो । वित्थरओ' पुण भणियं नृणं उवएसमालाए । सुयदेवि-पसाएणं सुयाणुसारेण साहियं एयं । गिण्हउ सबो वि जणो कई य सुहं निरुवम-सुहेण ॥ ॥ सालिभद्द-कहाणयं 'समत्तं ॥ दानधर्ममेवाधिकृत्य ऐहिकं तावत् फलमाह इह लोगम्मि वि सिज्झइ मणोरहो साहु-भत्ति-दाणेणं । करि-देवदत्त-रजं जह पत्तं मूलदेवेणं ॥ २७ [इह लोकेऽपि सिध्यते मनोरथः साधु-भक्ति-दानेन । ___ करि-देवदत्ता-राज्यं यथा प्राप्तं मूलदेवेन ॥ २७] इह भवेऽपि सिध्यते मनोरथः, आस्तां तावदेव परभवे । करी च देवदत्ता च राज्य चेत्येस(त)द्भावमित्यक्षरार्थः । भावार्थस्तु कथानकगम्यस्तञ्चेदम् - --- [३३. दाने मूलदेव-कथा] - ३. अत्थि अवंती-जणवयालंकारभूया उज्जेणी नाम नयरी । जीए य मयलंछण-कवयकरवालेसु कलंका, विवणि-मग्गेसु दीसंति नाणाइ-पणाणि, वारेज-विहाणेसु कर - ज. °उ । २ह.क. ज. सम्म । ३ क. कच। Page #156 -------------------------------------------------------------------------- ________________ दाने मूलदेव-कथा। १०१ ग्गहणाणि, रइ-कलहेसु कीवाण अथिरत्तणं, तियसेसु अकुलीनत्तणं, मिणमि विप्पलंभो, सद्द-सत्थेसु निवाओ वसग्ग-दंसणाणि, कईया-करणे दाणंमि महावसणं ति । अवि य रूई सूरो सुभगो गुणन्नुओ दोस-मच्छरी' चाई। धम्मत्थी कारुणिओ जत्थ जणो धम्मसुय-सरिसो॥ राया वि निय-परक्कम-निदलियासेस-सत्तु-संघाओ । पणय-यण-पूरियासो जियसत्तू कप्परुक्खो व ॥ अह कामिणीण कामो अन्नाण-तमंधयार-दिणणाहो । सत्तु-वण-गहण-जलणो बंधव-कुमुयाण णिसिणाहो ॥ पणइ-यण-कप्परुक्खो दीणाणाहाण वच्छलो धीरो । निय-कु[ल]-मंदिर-दीवो निम्मल-जस-धवलिय-दियंतो ॥ निय-रूव-विभव-परितुलिय-मयण-वेसमण-जाय-माहप्पो । सब-कलागम-कुसलो सत्थाहो अयलनामो त्ति ॥ सव-कला-पत्तट्ठा रूवाइ-गुणोह-सुरवहु-सरिच्छा। नामेण देवदत्ता सुपसिद्धा वसइ वरवेसा ॥ जा य, परमोसही विसमसराहि-दट्ठाण, सुरसरिया सेसरमणि-निलयाणं, मियंकलेहा । गणिया-कुल-नहयलस्स, जयपडाया वम्महस्स, आवास-मेय(इ)णी समत्थ-सुह-संदोहस्स त्ति । अवि य-अछिवंतेणमिमीए विहिणा अंगाइं नूण घडियाई । जेण करालिट्ठाणं ण होइ एयारिसी सोहा ॥ सुर-विजाहर-नरवर-जुवईणं रूव-सोह-लाइ(य)न्नं । जं जीए आसि तयं चित्तूणं निम्मिया एसा ॥ एयाए कडक्ख-पलोइयाई निकारणे वि कुवियाई । तत्त-तवाण मुणीण वि चित्ताई परंमुहीकुजा ॥ मणहर-कलाभिरामो संपुन-ससि व तत्थ परिवसइ । धुत्तेसु परमधुत्तो, जूयारेसुं पि जूयपरो ॥ चोरेसु परमचोरो, साहसिय-नरेसु परम-साहसिओ। विउसेसु सुरगुरु-समो, धम्मव(र)ओ धम्मिय-नरेसु ॥ रूवीसु पंचवाणो, समणो समणेसु, माइसु वि माई । सरलेसु परमसरलो, कारुणिओ दीण-किवणेसु ॥ इय जेण जेण समयं संबंधं जाइ तस्स तं तं व । परिणमइ मूलदेवो आइरिसो चेव दवेसु ॥ तस्स देवदत्ताए सह सम्भाव-सारं विसय सुहमणुहवंतस्स समइक्कतो कोइ कालो । अन्नया वसंतूसवे उजाणमुवगएणं दट्टण देवदत्तं चिंतियं अयलेण - 'अहो ! निवडियं विहिणा कोसलं इमीए रूवं विहेंतस्स' । संजाय-विसयाहिलासेण य पट्टविओ संगमो १ज. । २ क. °ण। ३ क. ज. वा°। ४ ह. वार । ५ क. परीसही। Page #157 -------------------------------------------------------------------------- ________________ धर्मोपदेशमालायाम् नाम दूओ। भणिया य णेण- 'अञ्ज ते अयलो पाहुणओ'। तीए भणिय - 'सागयं सयमागच्छंतस्स वम्महस्स' । कयं तयणुरूवं समत्थं पि कायवं । ततो व्हाय-विलित्तालंकारिय-समाणिय-तंबोलो, अणुगम्ममाणो म(मि)त्तेहि, विप्पइन्न-कुसुमोवयारं, पञ्जालिय-रयण-पईवं, नाणाविह-रयण-रंजियं, सचित्तकम्मोजलं, कुलभक्णं पिव जय, लच्छीए पत्तो देवदत्ताए भवणं पओस-समये अयलो त्ति । निसनो पहाणासणे । कयं चलण-पक्खालणाइयं समत्थं पि कायत्वं । ततो केंचि खणंतरं वंक-भणियपहाणाहि अचंताणुराग-पराहि कहाहि चिट्ठिऊण गया मेत्ताइणो नियय-ट्ठाणेसु । अयलो वि तीए सह नाणाविह-हाव-भाव-विलास-विब्भमाइ-सणाहं अचंताणुरागगम्भिणं रइ-सुहमणुहविउं पयत्तो त्ति । अवि य तह सुरय-दुवियड्ढाए रूव-सोहग्ग-निरुवम-गुणाए । दूरमभिरामिओ सो जह तं चिय महइ सुविणेसु ॥ एवं च तीए सह जहिच्छिय-दव-पयाणेण वि सुहमणुहवंतस्स वच्चइ कोइ कालो । अहिलसंती वि मूलदेवं जणणि-भएणं न पवेसेइ । अन्न-दियहमि भणिया जणणी'पवेसेसु मूलदेवं' ति । अवि य चिर-संचिय-विरहानल-तावं मुत्तूण मूलदेवं तु । न समत्थो अवणेउं अन्नो मयरद्धय-समो वि॥ जनन्योक्तम् - सत्यं खल्वयं प्रवादः "अपात्रे रमते नारी, गिरौ वर्षति माधवः । नीचमाश्रयते लक्ष्मीः, प्राज्ञः प्रायेण निर्धनः ॥" जेण- मोत्तणमयल-देवं समत्थ-गुण-रयण-सायरं एसा । अहिलसइ मूलदेवं चोरं जूइ(य)यरं रोरं च ॥ देवदत्ताए भणियं ति "रुवंमि णेय मुद्धा नाहं नव-जोवणमि न य दवे । गवरं गुणेसु लुद्धा ते य गुणा एत्थ निवसन्ति । जं मूलदेव-णाहे निवसइ विनाण-नाण-कोसल्लं । तं कत्तो तियसेसु वि विसेसओ सव्व-मणुएसु ॥" जणणीए भणियं - 'वच्छे! न कला-कोसल्लाइएहिं पि ऊणो अयलसामी मूलदेवाओ। देवदत्ताए भणियं- 'अंब! मा एवं असमंजसं पलवसु' । तीए भणियं- 'वच्छे! न किंचि वि असमंजसं, अहवा कीरउ परिक्खा' । देवदत्ताए भणियं-अंब! सुंदरं पलतं, ता गंतूण 30 भणसु अयलं- 'देवदत्ताए उच्छंमि अहिलासो, तं पट्टवेसु' । कहिए य अञ्चंत-निन्भरेणं णियावियाणि अणेगाणि उच्छ(च्छु)-सगडाणि । हरिसियाए भणियं जणणीए- 'वच्छे! पेच्छसु अयलसामिणो दाण-सत्ति' । सविसायं च भणियं देवदत्ताए- 'अंब! किमहं करेणुकया, जेणेवं उच्छु-पुंजी केजइ ?, ता संपयं भणसु मूलदेवं । भणिओ सो वि। १ ज.उ. २ज, ण। ३ ज.न । 20 जण Page #158 -------------------------------------------------------------------------- ________________ दाने मूलदेव-कथा। ततो चित्तूण दस कवडियाउ, गहियाओ दो-कवडियाहिं दोनि पहाणा उच्छु-लट्ठीओ, दोहि य दोन्नि णव-सरावाणि, सेसाण चाउजाययं । निच्छल्लेऊण लट्ठीओ, कयाउ गंडलियाओ, वासियाउ चाउजाएणं, विद्धा थूल-सूलाहिं, ठवियाओ सराव-संपुडे समप्पियाओ। देवदत्ताए संजायाणंदाए भणिया जणणी- 'पेच्छसु पुरिसाण विन्नाणंतरं!, जेण अयलेण अणेग-दव-विणियोगेण वि न भक्खणारुहाओ कय ति । मूलदेवेण : पुण दवं विणा वि चाउज्जायाइ-भाविया अछिप्पमाणा एव भक्खणारुहा कय त्ति । ता सचं नत्थि विनाणाइ-गुणेहिं मूलदेव-सरिसो' । तओ रोसानल-पजलिया ठिया तुहिक्का, मूलदेवस्स छिदाणि अन्नेसमाणी । विसयासत्ताण य न दुल्लहाणि छिदाणि । अवि य-"कोऽर्थान प्राप्य न गर्वितो ? विषयिणः कस्यापदोऽस्तं गताः ? स्त्रीभिः कस्य न खण्डितं भुवि मनः ? को नाम राज्ञां प्रियः । कः कालस्य न गोचरान्तरगतः १ कोऽर्थी गतो गौरवं ? को वा दुर्जन-वागुरासु पतितः क्षेमेण जातः पुमान् ? ॥" अन-दियहमि भणिओ अयलो जणणीए जहा 'गाम-गमणं कहिऊणं पओसे एजसु'। एव ति कहिए हरिसिय-मणाए वाहि(ह)राविओ मूलदेवो देवदत्ताए । पत्तो से मंदिरं, समाढत्तो तीए सह रमिउं । इत्थंतरंमि मुणिय-वोत्तंतेण वेढियं समंता देवदत्ताए । धवलहरं अयलेण । भय-भीओ य ठिओ पल्लंक-हेटुंमि मूलदेवो । अयलो वि गहियाउहो पविठ्ठो रइहरं, निसन्नो पल्लंके । लक्खिऊण मूलदेवं भणिया देवदत्ता- 'हाणविहिमुवसु' । निप्फाइयं सासणं, उवणीया ण्हाण-पुत्ती। 'इत्थ आसणे निविससुत्ति मणिएण भणियमयलेण - 'पल्लंकारूढेण व्हायई' । देवदत्ताए भणियं - 'सयणेशं विणासिआई' । तेण भणियं- 'अन्नं क(का)हामो' । तह चिय अणेग-जलापूरिय-कणग-१ कलसेहि व्हायमाणस्स जल-णिवायमसहंतो नीहरमाणो चित्तण केसेसु भणियमयलेण'किं करेमो' । मूलदेवेण भणियं- 'जं ते रोचइ' । 'अबो! महाणुभावो एसो । कस्स वा देव-वसवत्तिणो विसम-दसा-विभागो ण हवइ ? । न य विसयासत्ताण दुल्लहाओ आवयाउ' त्ति । अवि य "सयल-जण-मत्थयत्थो देवासुर-खयर-संथुय-पयाओ। दिव वसेण गसिज्जइ गह-कल्लोलेण सूरो वि॥" विभावेंतेण 'ममं पि संपत्त-विवयं मुइजसु ति भणिऊण पूइऊण य मुक्को मूलदेवो। 'अबो ! कहमप्पाणं पच्चोग्गय-अयस-कलंकियं नागरयाण दायेमि'?' मन्नमाणो पयट्टो "बेनायडाभिमुहं । वच्चंतो य समासन्नीभूओ महाडवीए । दिट्ठो णेण तत्थ गहियपाहेओ सद्धडाभिहाणो दृको । 'अबो ! इमस्स संबला(ले)णाहं पि महाडवि लंघिस्सामि । त्ति भावेतो पयट्टो सद्धडेण सह गंतुं । समासन्नीभूओ मज्झण्ह-कालो, संपत्ता तडायं, निसन्ना णग्गोह-च्छायाए । जल-तीरे य समाढत्तो भुत्तुं सद्धडो । 'भुत्ते मज्झ वि देसइ' 25 ३ क. ज. निव। ४ ह. क. प्पमा । ५क. एमि । १ह. क. मूला। २ क. ज. °णाओ। ६ ह. क. 'यट्ठो। ७ क. ज. विन्ना। Page #159 -------------------------------------------------------------------------- ________________ १०४ धर्मोपदेशमालायाम् 1 ति चिर्तितस्सेव मूलदेवस्स पयट्टो सद्धडो । 'अवरण्हे दाहित्ति' ति कयासो पर्यट्टो मूलदेवो वि । अवरहे वि तह च्चिय भुत्तुं पट्टिओ पहम्मि । 'दुइय - दिवसे दाहिति' । तत्थ विदिनं, तईए वि न दिनं । समासन्नी हूओ वसिमस्स । 'अवो ! एयस्स महाणुभावस्स आसाए मए अडवी वोलीणा, ताण संपयं उवयरिडं तरामि' चेंतेंतेण भणिओ मूलदेवेण सद्धडो - 'संपत्त - विभवं ममं सोऊण इञ्जसु' । सयं च पविट्ठो वसिमंमि भिक्खा - निमित्तं । लद्धा कुम्मासा, भरिया पुडिया, पयट्टो तडागाभिमुहं । इत्थंतरंमि मासोपवासी दिट्ठो भिक्खट्टा गामाभिमुहं एंतो महरिसी । 'अहो ! बहु- पुन - पावणिजो एस महप्पा, विसेसओ मास-पारणए । ण य मे कुम्मासे मोत्तूणमन्नं दायवमत्थि । एय-पयाणेण वि करेमि अच्चंत कयत्थमप्पाणं' । समोप्पन्न - पहरिसाइसएण भणिय" मणेण - 'भगवं ! गिण्हसु ममाणुगहट्ठा एते कुम्मासे' । साहुणा वि दवाइ-कओवओगेण गहिय'ति । ततो जायाणंदेण पढियमणेणं ति - 'धन्नाणं खु नराणं कुम्मासा हुंति साहु-पारणए' । जहा सन्निहिय- देवयाए भणिओ य मूलदेवो - 'वच्छ ! मग्गसु गाहा-पच्छिद्रेण जं रोचइ' । तेण भणियं - 8 'गणियं च देवदत्तं दंति - सहस्सं च रजं च' ॥ देवयाए भणियं - 'अचिरा हविस्सइ' । ततो भोचूण गामं गओ विन्नायडाभिमुहं । संपत्तो पओसे एगंमि नयरे । पमुत्तो देसीए चट्टेहि समं । सुमिणो लद्धो 'चंदो उयरंमि पविसमाणो' मूलदेवेण चट्टेण य । चट्टेण अन्नस्स कहियं 'चंद - पमाणो 'मंडओ भविस्सर' ति । एएण लद्धो भमंतेण जहुद्दिट्ठो मंडओ । मूलदेवेण चिंतियं - 20 ' न एते सुमिण - फलं वियाणंति, ता किमेतेसिं सिट्टेण ?' । ततो उट्ठेऊण निवत्तिय सरीरचिंतो 'आयंत - सुइभूओ गहिय- पहाण - पुप्फ-फलो सुहासणत्थस्स उवज्झायस्स विहिपूओवयारो सुमिणयं कहिउमाढत्तो | कहणयावसाणे दाऊण नियन (य) धूय (यं) समाइट्ठो सत्त- दिवसब्भंतरे पहाण - रज्ज - लाभो सुमिणो । कमेण य पत्तो विन्नायडं । रयणीए य गहिओ ईसर-घरे खत्त-मुहे चेव मूलदेवो समादत्तो वज्झ भूमिं णेउं । 25 तओ चिंतियमणेण - 'किमहन्नहा- वाइणी देवया, उवज्झाओ य ?' । इत्थंतरंमि मओ तत्थेव अपुत्तो राया । नीणियाणि पंच दिव्वाणि तिय- चउक्काई भमंतेहिं देट्ठो मूलदेवो वज्झ भूमी नीणितो । ततो काऊण गल-गजियमारोविओ नियय - खंधमि करिणा, हेसियं तुरंगमेण, ठियमुवरिमुदंड - पोंडरीयं, वीइयाणि चामराणि, वरिसियं गंधोदएणं, ॐ निवडिया कुसुम - वोट्ठी । एवं च महाविच्छड्डेणं निसन्नो सीहासणे । पडिवन्ना महासामंताइएहिं आणा | सहा पणट्ठोवदवं पणय - महासामंत - मंडलं रज्जमणुहविउमाढत्तो । - ततो चिंतियमणेण - 'अलमिमिणा सुंदरेणावि रजेणं पियाए देवदत्ताए रहिएणं' ति । १. ज. कुमा। २ ह. क. ज. मंडि । ३ ज. 'इंत, छ. इंव | ४. क. ज. सारो । Page #160 -------------------------------------------------------------------------- ________________ दाने मूलदेव -कथा । अवि य - "भुज्जउ जं वा तं वा निवसिज्जउ पट्टणे व रष्णे वा ॥ ट्टे जत्थ जोगो तं 'चिय रज्जं किमन्त्रेण ? ||" इट्ठाय मे देवदत्ता निय-जीवियाओ' वि । ततो उज्रेणीए रायाणं दाण-सम्माणाइसन्निहियं काऊण लद्धा देवदत्ता । एवं च तीए सह सेस - महिलाहि य महरिसि-दिनदाण- दुम-कुसुमं बुहजण - पसंसणिजं धम्मत्थ-काम-सणाहं विसय- सुहमणुहवंतस्स समद्दतो कोइ कालो । इओ' य चिंतियमयलेण | अवि य " सारय- संसंक-धवला कित्ती भुवणं न जस्स धवलेइ | निय-पोट्ट - भरण- वावड - रिट्ठ- सरिच्छेणं किं तेण ? ॥" १०५ सा पुण दाणाओ, पोरुसाओ', तवाओ, कव्वाओ य पावेजइ । ता गिण्हामि ताव दाणेण सासयं किति । न य अत्थेण विणा दाणं निप्पञ्जइ । पुव- पुरिसजिओ अत्थो !" 'अणिवडिय - पोरुसो अणत्थो चैव, ता पुत्र-पुरिस-दरिसिय- मग्गेणं गंतूण देसंतरं, समजेऊण दवं, पूरेमि अस्थि-जण-मणोरहे, कारावेमि कित्ति (त) णाणि, समुद्धरेमि दीणाणाह- किवि (व) णाइणो । तओ पसत्थ- वासरे आघोसणाइ- पुवयं तक्कालाणुरूवं प्रत्थाणगमण - निवत्तियासेस- मंगलोवयारो अणेग - णिवतणय-समण- वणिय किवणाईहिमगमंतो महाविच्छड्डेणं पयट्टो अयल- सत्थवाहो ति । अवि य १ क. दिवि । २ क. oणे । ३ ज ० उ । ४. आणवडियपोर° । ५ क. ज. 'निव । ६ क. वट्टियणाय । ७ क. विच° । ८ क. गे । ९ क. नी० । ६० १४ 5. 64 वडिय - [य]णादो निधवियासेस-महियलाभोगो । दाण- जलं वियरंतो वच्चर मेहु व सत्थाहो ||" कमेण य पत्तो परदेसं । आवासिओ' बाहिरुज्जाणे । संपत्ता नरिंद-पुरिसा, वडियाणि सुकाणि । आगया कोडीसर-वणिणो । दिट्ठाणि भंडाणि, दावियाणि पडिभंडाणि, दिण्णाओ' हत्थ - सण्णाओ', जाओ ववहारो । संचरियाणि परोप्परं भंडाणि । दावियाओ अंकावलीओ । गहियाइँ लेखयाई । समासाइओ महालाभो । एवं च तयणुरुव-निवत्तियासेस - काय पसत्थ-वासरे पयट्टो उज्जेणि-हुतो । तहा वि य भवियवयाए पत्तो वेण्णाडं । 'सुंक-वेजमाणेसु य भंडेसु न सवा[णि] दव्वाणि सुकं दिनं ति इमिणा अवराहेण समुवणीओ अयलो । 'अवो ! कत्थित्थ अयलो ?' चिंतितेण भणियं मूलदेवेण - 'वियाणसि ममं ?' । अयलेण भणियं - ' को भुवण - वित्थरिय जसं महानरिंदें 25 न वियाणइ ?' । तओ साहिऊण नियय-चरियं समाणिओ एसो लजमाणो य । भणियं राहणा - 'सत्थवाह - पुत्त ! कीस लज्जसि ?, न जीविय-दाणाओ अण्णं दाणमत्थि; तं च ते दिन्नं । न य ते पच्वयारं अह काउं समत्थो हि । पच्छा गओ सत्थो, कय (इ) वयदिणेहि य पत्तो उज्रेणी (गिं)। तुट्ठा नरिंद-सयण- बंधवाइणो, कओ नयर - महूसवो। विणिओइयं जहा - समीहियं दवं । मूलदेवेण सद्दाविऊण सद्धडं - 'तुह पाहेय- आसाए मए " अडवी लंघिया, ता एस तुज्झ गामो मा य पुणो आगच्छेसु नगरं च' । तद्दि [अ]हं च तक्करेहिं मुसियं नयरं । न य आरक्खिया तकरे गिहिउं पारेति । अण्णया 'णील-पड 15 20 Page #161 -------------------------------------------------------------------------- ________________ २०६ धर्मोपदेशमालायाम् पाउरणो पढम-पओसे 'सयं चैव मूलदेवो तिय- चउक्क - चच्चर - सुण्णहराईसु भमिऊण पत्तो एगंमि पसे । इत्थंतरंमि आगओ मंडियाभिहाणो चोरो । पुट्ठो य तेण मूलदेवो - 'भद ! को तुमं ?' ति । तेण भणियं - 'देसिओ य आजम्म-दरिदो' त्ति । मंडिएण वृत्तं - 'लग्गसु मम पिट्ठओ, जेण तुमं अदरिदं करेमि' | 'महापसाउ' चि • भणतो लग्गो सेऽणुमग्गेण । दिनं ईसर-घरे खत्तं, नीणियं तओ दध्वं, आरोवियं मूलदेव-खंधे | कओ अग्गओ, पयट्टो गहिय-खग्गो मंडिओ से पिट्ठओ । संपत्ता भूमि घरयं । भणिया य पुव-संकेइआ भगिणी - 'एयस्स पाहुणयस्स चलणे धोएसु' 1 कूव - तडा - सणासण- निविट्ठस्स चलणे धोवंतीए सुकुमार - फासाणुरत्ताए सण्णिओ एसो जहा 'पलाइसु, न तुमं एत्थ कूवए पक्खिवामि सेस - पुरिसे व' । मुणिय- परमत्थो य पहाविओ मूलदेवी । एत्थंतरम्मि तीए कओ कलयलो जहा - 'पहाविओ पुरिसो' । तओ दव - संगोवण - चावारमुज्झिऊण गहिय करवालो पहाविओ मंडिओ से पिट्ठओ । समासण्णीहूओ य ठिओ चचर - क्खंभंतरिओ । एसो देसि त्ति आहओ कंक करवालेण । खंभो जाओ दोनि खंडाणि । 'मारिओ देसिओ' त्ति पडिनियत्तो मंडिओ । राया वि चोरो लद्धो ति गओ धवलहरं । पभाया रयणी, उग्गओ दिवसयरो । वेढिऊण बहु-वत्थेहिं चरणे " गहिय-दंडो खडंत - गहू- पसरो एगत्थ हट्ट - चच्चरे वत्थाणि पुधिट्टिईए तुणिउमादत्तो । रायणा सद्दाविओ मंडिओ | चिंतियं य णेण - 'अबो ! न सो नूणं पुरिसो वावाइओ, तेण वाहरणं' । तो गओ राय - समीवं अभुट्ठाणासण-पयाणाईहिं पूइऊण भणिओ 'निय-भगिणि मे देसु' । तेण दिण्णा, वीवाहिया य । पुणो सम्माणणाईहिं गहियं दवं । एवं च वीसासिऊण पूया - सकाराइ- पुवयं गिण्हंतेण गहियं सवं पि दवं । पुच्छिया सा भारिया-जह दिनं सवं पि । तओ पच्छा अणायार- निरउ त्ति काऊण 'निहिओ रायणा । एयं पसंगेण मंडिय-चरियं भणियं । जहा राइणा ताव मंडिओ पूइओ, जाव दवमत्थि । एवमिमं पि सरीरगं ताव भु (भ) तोसह वत्थाईहिं पोसिअहं, जाव धम्म-करण - समत्थं ति । पच्छा सो निकंटं रजं पणट्ठोवदवं भुंजिउमाढतो त्ति । अओ जहा मूलदेवेण दाणाओ इह लोगे फलं पत्तं, एवं सेसा वि पावंति ति ॥ सुयदेवि पसाएणं सुयानुसारेण मूलदेवस्स । कहिउं (यं) जो मुणइ नरो चरियं सो लहइ निवाणं ॥ ॥ मूलदेव-कहाणयं समत्तं ॥ 10 20 25 १ क. विग्ग । २ ह. क. ज. सम्म । Page #162 -------------------------------------------------------------------------- ________________ गुरुपद - कर्तव्ये आर्यरक्षित-कथा । रागादिविरहितेन आचार्येण गुणवान् निजपदे कार्य इत्याहरागाइ-विरहिएहिं गुणवंतो गुरु-पयम्मि कायवो । जह अज्जर क्खिएहिं एवं चिय सेस - सूरीहिं ॥ २८ [ रागादि - विरहितैर्गुणवान् गुरु- पदे कर्त्तव्यः । यथाऽऽर्यरक्षितैरेवमेव शेषसूरिभिः ॥ २८] [ ३४. गुरुपद - कर्तव्ये आर्यरक्षित-कथा ] दसपुर - उपपत्तिं साहिऊण तत्थेव सोमदेवस्स । भट्टस्स रुसोमा जाया जिणसासण - विह (हि) ण्णू ॥ ताणरक्खियओ पाडलिपुत्ताओ' गहिय-बहुविओो । निय - नयरं संपत्ती आनंदिय-राय-नरलोगो ॥ मज्झागमेण तुट्टो सव्वो च्चिय जंपिया य [ जणणी ] । arite सो भणिओ - 'किमधीओ वच्छ ! तए दिट्टिवाओ ?' त्ति ॥ तस्स करण पट्टो उच्छू - सउणेण गहिय- परमत्थो । ढढर-सय-सहिओ 'अल्लीणो गुरु- समीवंमि' ॥ कत्तो पत्तो धम्मो ? गुरुणा पुढेण साहियं सव्वं । पढिहामि दिद्विवायं अह गुरुणा सो इमं भणिओ ॥ दिखाए सो लब्भइ 'एवं चिय होउ' गहिय - सामन्नो । सह (T) इ भएण गओ गुरुणा सह सो उ अन्नत्थ ॥ गुरुणो गहिए नाणे वइर- सभीवंमि वच्चमाणो उ । निज़विय-भद्दगुत्तो संपत्ती वर - पामि ॥ किं चूण-पय-पडिग्गह- सुमिणय-दाणेण सूइओ पत्तो । बाहिर-वसहिं कुच्छो गुरुणो सो पाय- मूलम्मि ॥ अन्न-वसहीए भव (ण) णं सम्मं किह होइ ? जंपिए गुरुणा । ते विसो विभत्तो आणेसा भद्दगुत्ताणं ॥ 'जो मे सर्द्धि निवसर, सो मं अणुमरई' तेण कज्रेण । गुरुणा एस निसिद्धो 'एवं चिय कुणसु को दोसो ?' ॥ दसमंमि समादत्ते पुग्वे जणयाइएहिं से भाया । आगमणत्थं तुरिअं पट्ठविओ सो गुरुं भगइ || कित्तिय मित्तं चि पुव्वस्स इमस्स : सरिसव - गिरीहिं । दिट्ठमि उ ग (क) हिओ (ए) गुरुणा सोगाउरो निचं ॥ गमण-कणं पुच्छर वोच्छिजिस्सर इमं पि य ममाओ । नाऊणं पट्टविओ वाविय - भायरो एसो ॥ १ क. ज. उ । २ ज. अली । ३ क. वं । ४. ज. 'हो ण । 1 ← ५ क. ज, वच्छो । १०७ 10 15 21 25 20 Page #163 -------------------------------------------------------------------------- ________________ धर्मोपदेशमालायाम् पत्तो दसपुर-नयरे राया उवसामिओ तहा सयणो। मोत्तूण नियय-जणयं अन्नो पव्याविओ बहुओ ॥ छत्तय-सहियं जणयं पद्यावेऊण डिंभ-वयणेहिं । परिचत्त छत्तयाइं सुपसत्थो सो मुणी जाओ। दुब्बलिय-पूसमित्तो मेहावी चीवराणि गच्छस्स । उवणेइ वत्थमित्तो घयं तु घय-पूसमित्तो उ ।। गोट्ठा माहिलो सूरिस्स मामगो फग्गुरक्खिओ भाया। विंझो वि य मेहावी एए गच्छंमि जुग-सारा ॥ वक्खाण-मंडलीए विसरमाणस्स सूरिणा दिनो। दुब्बलिय-पुस्समित्तो विंझस्सच्छं(त्थं)तेण सो नवमं ॥ पम्हुढें खलु पुव्वं बंधव-गेहंमि जं च नो मु(गु)णियं । तेसिं विबोहणट्ठा चिंतेइ गुरू इमस्सावि ॥ सुरगुरु-समस्स पम्हुसइ सेस-साहूण पुव्व-नहूँ तु । ताहे 'पुढोऽणुओगे करेइ मइ-दुब्बले नाउं ॥ चरण-करणाणुओगे धम्मे काले तहेव दवंमि । आयाराईए सो चउविहो होइ अणुओगो॥ हरिणा 'निओअ-जीवा कहिया सीमंधरेण जिण-सिटुं। पुच्छइ सूरि पि हरी महुराए विहिय-दिय-वेसो ॥ दिन्नं दा(नाणं सह दसणेण चरणं च पालियं विहिणा । निप्फाइया य सीसा इहि गणहारिणं करिमो॥ परिभाविऊण गुरुणा गणेण पुढेण सूरिणो भाया। मामो य समाइट्ठो गुरुणा रागादि-रहिएण ॥ घय-तिल्ल-वल्ल-कुड-दरिसणेहिं दुब्बलिय-पूसमित्तं तु । ठविऊणं नियय-पए सूरी सग्गंमि संपत्तो ॥ महुराए जिणिऊणं नाहिय-बाई(ई) निसामए गोट्ठो। निप्फावग-दिटुंता दुब्बलियं गणहरं ताहे ॥ अट्ठम-णवमं पुर्व अणुवयमाणस्स सो उ विंझस्स । मिच्छाभिनिवेसेणं सत्तमओ "णिण्हवो जाओ। लेसुद्देसेण इमं सिटुं चरियं सवित्थरं जेण । सिहँ ति दुम्मुणिय-चरिए तत्तो च्चिय मुणह सविसेसं ॥ सुयदेवि-पसाएणं सुयाणुसारेण साहियं चरियं । संखित्तं निसुणंतो पावइ मोक्खं सया-सोक्खं । ॥ अजरक्खिय-क्खाणयं समत्तं ॥ २ क, ज. पुट्ठो। ३ ह. क, ज, नी । ४ क. ज, वियं । ५ क. ज. नि। . १ क. ज. म। ६ह. क. ज. संम। Page #164 -------------------------------------------------------------------------- ________________ १०९ भक्त्याऽऽराधने चित्रकर-सुत-कथा। भक्त्यादिभिर्देवा अपि वशवर्त्तिनो भवन्तीत्याह - भत्ति-विणयाइएहिं देवा वि वसम्मि होंति किं चोजं ? । जह जक्खो तोसविओ चित्तगर-सुएण साकेए ॥ २९ [भक्ति-विनयादिभिर्देवा अपि वशे भवन्ति किं चोज (आश्चर्यम्)?। यथा यक्षस्तोषितः चित्रकर-सुतेन साकेते ॥ २९] -- [३५. भक्त्याऽऽराधने चित्रकर-सुत-कथा] - अत्थि भरहद्धालंकार-भूसियं तिहुयण-सिरि-संकेय-हाणं साकेयाहिहाणं महानयरं । तत्थ य उत्तर-पुरच्छिमे दिसि-भाए सुरप्पियाभिहाणो संनिहिय-पाडिहेरो जक्खो । सो य वरिसं परिसं कय-महूसवो निवत्तिय-चित्तकम्मो य तं चित्तकर वावाएइ । अह न चित्तिजइ जण-मारं विउक्वेइ । तओ य कोसंबीए एगो दारगो विण्णाणत्थी पत्तो ॥ साकेयं । पविठ्ठो एग-पुत्तयाए चित्तकरीए गेहे । एवं च तीए सुएण सह संवसंतस्स समइकंतो कोइ कालो । अनया आगओ से चित्तेयत्व-वारओ, परुनिया थेरी । पुच्छिया कोसंबी-दारएणं । तीए वि कहियं-मम पुत्तस्स अवसरो । तेण भणियं- 'वीसत्था चिट्ठसु, अहं चित्तिस्सामि' । तीए भणियं- किं तुमं पुत्तो न हबसि । तेण भणियं-'तह करेमो, जहा जीवंतो जक्खो तोसेस्सामो' । तओ कय-ति-रत्तोववासो 15 पहाय-विलित्त-सियवत्थ-नियत्थो नवेहिं कलसेहिं अभिलेस(प्पे)हिं वण्णएहिं अट्ठगुणमुहपोत्तीए ठइय-वयणो सवहा परम-भत्ति-चिण्णागाइसएहिं चित्तिऊण उग्घाडियाणि अच्छीणि । कय-परम-महूसवो पाय-निवडिओ विनविउमाढत्तो ति । अवि य "खमसु सुरप्पिय ! जंभे अयाणमाणेण किंचि अवरद्धं । पणिवइय-वच्छल चिय हवंति तुम्हारिसा जेण ॥" तओ परम-भत्ति-विण्णाणाइ-आवजिएण भणियं जक्खेण - 'भद ! वरं वरेसु' । तेण भणियं- 'किं तुह दंसणाओ वि अन्नो वरो?, तहा वि मा जणं मारेसु' । तेण भणियं- 'तुह रक्खणाउ चिय सिद्धमिणमो, अण्णं किंचि पत्थेसु' । दारएण भणियं'जइ एवं, ता जस्स दुपयस्स चउपयस्स वा एगमवि देसं पेच्छामि, तं चित्तेजामो' त्ति । एवं' ति पडिवन्ने पणमिऊण जक्खं गओ दारओ गेहं । आणंदिओ सबो वि23 विसओ। __ अओ भण्णइ-जहा से जक्खो भत्तीए सिद्धो, तहा सबो वि आराहणीओ भत्तीए आराहेयन्वो । सेस-क्खाणयं जहोवएसमालाए । जहा सो सयाणिएग निव(वा)डिओ, जहा य चंडपजोएण नगरी रोहिया, जह परंपरागयाहिं इट्टयाहिं उजेणियाणियाहि पागारो कओ, जहा वद्धमाणसामी समोसरिओ, जहा भिगावई उदयणं पजोयस्स उच्छंगे 30 दाऊण पवइया; तहा सवित्थरं भणियचं ॥ ॥ चित[य]र-उखाणथं 'समत्तं ॥ १ ह. क. ज, सं०। Page #165 -------------------------------------------------------------------------- ________________ ११० धर्मोपदेशमालायाम् पर-रिद्धि-दसणाओ तुच्छं निय-संपयं निएऊण । बुझंति केइ पुरिसा दसण्णभद्दो व्व कय-पुण्णा ॥ ३० [पर-रि(ऋद्धि-दर्शनात् तुच्छां निजसम्पदं निरीक्ष्य । बुध्यन्ते केचन पुरुषा दशार्णभद्रवत् कृतपुण्याः ॥ ३०] --[३६. बोधे दशार्णभद्र-कथा ] - दसण्णपुरै 'नयरे राय-गुण-गणालंकिओ दसण्णभद्दो राया कामिणीयण-पंचसयपरिवारो भोगे भुंजतो चिट्ठइ । अण्णया समोसरिओ समुप्पन्न-नाणाइसओ भुवणभूसणो वद्धमाणसामी । वद्धाविओ राया निउत्त-पुरिसेहिं तित्थयरागमणेण । दिण्णं से मणोरहाइरित्तं पारिओसियं । एत्थंतरम्मि अत्थमिओ चकवाय-पिय-बंधवो दिवसयरो । "विहडियाणि चक्कवायाणि, मउलियाणि पंकयाणि, वियंभिओ संझा-राओ, आणंदियाणि इत्थण्ण(त्थीण) कुलाणि, पफुल्लाणि कुमुय-गहणाणि, पयट्टो दूइया-जणो। तओ निवत्तियासेस-पओस-कायबो 'तेलोक-सामिणो पाय-पंकय-पणामेण पूय-पावो भविस्सामो' ति मण्णमाणो कय-पंच-नमोकारो पसुत्तो राया। सुह-सम्माणिय-निदो य विबुद्धो एसो पहाय-मंगल-तूर-रवेणं । 'नमो जिणाणं' ति भणंतो समुट्टिओ सयणाओ । कय-जहारिहकायद्यो व्हाय-विलित्तालंकरिओ समारूढो एरावण-संकासं महागइंदं । ठियं उभय-पासेसु अंतेउरं । पयट्टो गंतुं महाविच्छड्डेणं । पत्तो समोसरणं । पणमिओ तित्थ्यरो परम-भत्तिविभवाइएहिं । निय-रिद्धि-दसणाओ य विम्हिओ राया। तओ से संकप्पं निएऊणं चिंतियं हरिणा- 'अबो ! अत्रणेमि से मरटुं' मण्णमाणो आरूढो एरावणं । विउवियाणि से अट्ठ मुहाणि । एकेक-मुहमि विउविया अट्ठट्ठ दंता । एकेक-विसाणे निमि(म्मि)याओ ॥ अट्ठ पुक्खरिणीओ। एकेकियाए तलाइयाए कयाणि अहट्ट कमलाणि । एकेकंमि पंकए निम्मवियाणि अट्ट दलाणि । एकेकमि दले विउवियं दिव्य-करणंगहारोववेयं तियसकामिणी-सणाहं बत्तीस-बद्ध-नाडयं नाडयं । महाविच्छड्डेण य' पयाहिणीकओ महावीरो । 'अहो ! कयत्थो सको, जेणेरिसेण विहवाइसएण पणमिओ तित्थयरो, कओ य इमिणा अण्ण-जम्मंमि धम्मो, विजिओ य अहमणेण दव-त्थएण । ता संपयं ॥ अपरायत्त-सयल-सत्त-सुहावहं सिव-सुह-निबंधणं करेमि भाव-त्थयं' मण्णंतो महाविभूईए निक्खंतो दसण्णभद्दो राया पणमिओ नरामरहिं ति । उवणओ सबुद्धीए कायद्यो॥ १ क. गरे। २ क. च। ३ ज. वि । Page #166 -------------------------------------------------------------------------- ________________ इङ्गितज्ञतादिना चित्तहरणे वेश्या-भट्टिनी-सचिव-कथाः। १११ गुरोश्चित्तं हर्तव्यमित्याह इंगिय-चिट्टाईहि य गुरुणो चित्तं हरंति मुणियत्था । वेसा-भट्टिणि-सचिवा दिटुंता दिट्ट-माहप्पा ॥ ३१ [इङ्गित-चेष्टाऽऽदिभिश्च गुरोश्चित्तं हरन्ति मुणितार्थाः( ज्ञातार्थाः)। ___ वेश्या-भट्टिनी सचिवा दृष्टान्ता दृष्ट-माहात्म्याः ॥३१] भावार्थः कथानकेभ्योऽवसेयः । तानि चामूनि - [३७. इङ्गितज्ञतादिना चित्तहरणे वेश्या-कथानकम् ] - सावत्थीए नयरीए रूव-लावन्न-जोवण-सोहग्ग-कला-कोसल्लाइ-गुण-सय-विभूसिया अणंगसेणाभिहाणा पहाण-गणिया। तीए य लोग-चित्तागरिसणत्थं चित्तसालियाए लिहाविया निय-वावारुज्जया सवे वि नरिंदाइणो । पक्खालिय-चलणो य कामुओं', नियय-[चित्त कम्मे य दिहिं पबंधइ, पसंसई य । तओ मुणिय-नरिंदाइ-वुत्ता तयणुरूवपडिवत्तीए अणुवत्तिया इच्छाणुरूवं दवं दिति । एवं मोक्खत्थिणा वि गुरुणो तोसवियवा, तुट्ठा य नाणाईहिं सोक्ख-निबंधणेहिं पडिलाहिस्संति ॥ सुयदेवि-पसाएणं सुयाणुसारेण साहियं चरियं । वेसाए निसुणंतो होइ नरो विणय-संपन्नो ॥ ॥ वेसा-कहाणयं समत्तं ॥ -~[३८. इङ्गितज्ञतादिना चित्तहरणे भट्टिनी-कथानकम् ]>- वसंतपुरे नगरे एकाए बंभणीए तिनि धूयाओ संपत्त-जोवणाओ य समुव्बूढा । पढमा भणिया जणणीए- 'सयण-निसण्णं भत्तारं पण्हीए मत्थए आहणेज्जासु ।तहा कए हरिसिय-चित्तो चरणं संवाहिउमाढत्तो। भणिया य सा तेण - 'कढिणेण मत्थएणं । न दूमिओ ते चरणो?' । पभाए य साहियं जणणीए । तीए भणिया- 'वच्छे ! तुम पि जहिच्छं भमसु, सिय-कसिण-पडिवजओ जहा-सुहं विहरसु' । दुइय-धूयाए वि एवं चिय पयंमि पहए सो खिसिऊणोवसंतो, जणणीए वि सिट्ठो । भणिया धूया- 'वच्छे! तुमं पि जहिच्छं भमसु, नवरं खिंसणओ हविस्सइ । तइयाए वि एवं निवत्तिए सा तेण दूरं खलीकाऊण नीणिया वासगेहाओ । साहियं जणणीए । तीए भणिया- 'जइ ५ परमेसो अप्पमत्ताए आराहेयहो' । उवणओ सबुद्धीए कायद्यो । -----[३९. इङ्गितज्ञतादिना चित्तहरणे सचिव-कथानकम् ] - वसंतउरं नयरं । नरनाह-रायसिरि-संकेय-ट्ठाणं अरिकेसी राया । चउबिह-बुद्धि- : समणुगओ मइसुंदरो मंती । अन्नया आस-वाहिणियाए निग्गओ राया। एगस्थ भूमि-20 भागे मुत्तियं तुरंगेण । रमिय-नियत्तण य दिटुं तह-द्वियं सवं पि मुत्तं । निज्झायंतो य १ ह. नियचलणो य कामुओ। २ ह. तया । ३ ह. सं° । Page #167 -------------------------------------------------------------------------- ________________ 10 ११२ धर्मोपदेशमालायाम् सुइरं दिट्ठो मंतिणा, मुणिय-मणो वियप्पेण य नाणाविहारामुजाण - देवउलाइ - भूसिओ माणससरवराणुकारी काराविओ महातडागो । अन्नया आस-वाहण - निमित्त मागणं तं तहाविहं तडागं निएऊण अच्चंत विम्हिएण पुच्छिओ मंती राइणा - केणेसो माणस. सराणुका काराविओ तलाओ ? | मंदिणा भणियं - 'देव! तर ' । राइणा भणियं - 'कहं ?' मंतिणा भणियं मास - पक्ख-दिवस- वेला पुवयं तए अणुणाए । तओ अचंतपरितुट्टेण सव्वेसु रज- निबंध कायवेसु निउत्तो । उवणओ सबुद्धीए कायो । - [ ४०. देव स्तुत्ये नन्दिषेणसाधु-कथा ] - समत्थ- देसान तिलयभूए अंग- जणवए एगम्मि गामे अच्चंत - दारिद्दोवहयाणं पुरसित्थीणं विडंबणा - निमित्तं संसारमणुहवंताण भारियाए समुब्भूओ गन्भो । तम्मि य विस - रुक्खे व वडमाणे पंचत्तीहूओ जणओ । जायमाणे य तम्मि जणणी वि गया ज़म-मंदिरं । सो उ दारओ अच्चंत पणट्ट-रूव-लायण्ण-सोहग्गाइ-हीणो जायमेत्तो अणुकंपाए गहिओ माउच्छायाए, कथं से नामं नंदिसेणो ति । परिपालिओ कंचि कालं तं निमित्ते सा चि गया अंतय- घरम्मि । अवि य 20 153 25 30 धर्मस्थाच त्रिदशानामपि पूज्या भवन्तीत्याह - धम्मट्टिया सुदूरं पुरिस-त्थीओ ध्रुवंति देवा वि । जह नंदिसेणसाहू सुलसा जह नाग-भज्जा य ॥ ३२ [ धर्मस्थितान्(:) सुदूरं पुरुषान् स्त्रीः स्तुवन्ति देवा अपि । यथा नन्दिसेन (पेण) साधुः सुलसा यथा नाग-भार्या च ॥ ३२] भावार्थः कथानकाभ्यामवगम्यस्ते चेमे निवसइ जत्थ अहो तत्थ वसंताण कुणइ मरणं पि । अहवा सुकइ डालं कमोडओ जत्थ अल्लिया || पच्छा घर-परिवाडीए भिक्खं भमंतो गहिओ माउलगेण । कमेण य तत्थ नाणाविहपेसण-परायणो पत्तो जोवणं ति । अपि च “यौवनमुदग्रकाले विदधाति विरूपकेऽपि लावण्यम् | दर्शयति पाक - काले लिम्ब - फलस्यापि माधुर्यम् ॥ अवश्यं यौवनस्थेन विकलेनापि जन्तुना । विकारः खलु कर्त्तव्यो नाविकाराय यौवनम् ॥ सर्वस्य हि मनो लोके मैथुनाय प्रवर्त्तते । तचालाभात् भयात् धैर्यात् दारिद्र्याच्च निवर्त्तते ॥” सिमसहिडिओ भणिओ लोगेण - 'कीस एत्थ कम्मं करेसि ?, जेण विढविऊण दवं न दार-संग करेसि' । तओ अनत्थ वचतो मुणिय-मणो-वियप्पेण भणिओ मामरण - 'एत्थेव चिट्ठसु, एयं पढम-दुहियं ते देस्सामो' । एवं च आसा - परायणस्स Page #168 -------------------------------------------------------------------------- ________________ देव- स्तुत्ये नन्दिषेणसाधु-कथा । ११३ संपत्त- जोवणा समुवणीया से पिउणा । तीए वि तं दट्ठूण भणिओ जणओ - 'मए अप्पा घावो, जइ एयस्स देसि' । ' इमं दुइयं देस्सामो' त्ति भणिऊण पुणो वि धरिओ । ती वि तह च्चिय निवारिओ । एवं सत्तहिं पि विट्ठा-पुंजो व न मणे वि झाइओत्ति । अवि य - " उवरोहयाए कीरइ सव्वं सव्वस्स जीवलोगम्मि | पेम्मं पुण इह उवरोहयाए भण केण संघडियं ? ||" "अवो ! जम्मंतरारोविय- पाव - महातरुणो समुवणओ अचंतामोह - फल- निवहो । ता किमणेण अणत्थाभिणिवेसेण दाराइ-संगहाहिलासेणं ? | संपयं पि जाव 'जरा - वाहीहिं न पीडिजामि, ताव आरोवेमि पुण्ण-महा- कप्पपायवं, जेण अम्मंतरेसु वि भुंजिमो अमयफलाणि" चिंतितो वेरग्ग- मग्गावडिओ भमिउमादत्तो । दिट्ठो णेण आयरिओ । .. सविणयं च साहिओ नियय- वुत्तंतो । तेण वि जोगो त्ति काऊण परूविओ संमत-मूलो पंच- महवय- लक्खणो उत्तरगुण- गणालंकिओ जहा - चिंतिय-दिन्न - फलाइसओ सुसाहुधम्मो ति । पंचमहar - कलिओ धम्मो अह सूरिणा समक्खाओ । तेण वि सो अमयं पिव पडिवनो से समीवंमि ॥ एवं च तस्स वेरग्गमग्गावडियस्स, अंगोवंग-सणाहं सुयं पढंतस्स, परमत्थं निसामेंतस्स, रागाइणो मुसुमूर्तितस्स कसाए निजिणितस्स, इंदियाणि निरुंभेंतस्स, छज्जीवकाय - संजमे वर्द्धतस्स, नीइ (य) - वासं परिहरंतस्स, उज्जय-विहारेणं विहरंतस्स, दसविहसामायारिमन्भसिंतस्स, पवयणुन्नय (इं) विहेंतस्स, छट्ट-ट्टम - दसम - दुवालस-इ-मास- दुमासचउमासियाईणि विचित्त- तवचरणाणि चरंतस्स, अरहंताइणो भाव-सारं पणमंतस्स, पंच साहु सयाणमणवरयं दसविहं वेयावच्चं पराए भत्तीए करिंतस्स समइकंतो कोइ कालो | अन्नया तियस - मज्झ - ( निय - सभमव ) ट्ठिएणं भणियं सकेणं - 'अहो ! कयत्थो दिसेणसाहू, जस्स साहुधम्म- परस्स दसविह-वेयावचं करेंतस्स वच्चइ कालो, न य सुरेहिं पि धम्माओ चालिजइ । अवि य - " दसविह- वेयावच्चंमि संठियं पिच्छिय (वए त्थियं ) हरी भणइ । तियसेहिं पि न तीरइ धम्माउ चालिउं एसो ॥ हरिणो वयणं देवो असद्दहंतो य मच्चमवयरिओ । मोनुं गिलाण - रूवं अडवीए आगओ वसहिं ॥ वार - ट्ठिएण भणियं सुरेण 'अडवीए चिट्ठए साहू | अतिसारवाहि गहिओ, ता तुरियं एउ भो ! कोई' ॥ एवं (यं) वयणं सोउं पारण समयम्मि मेल्हिउं कवलं संपट्टि महप्पा कयत्थमप्पाणं मण्णंतो ॥ ओसह कए भमंतो तियस - विण (णि) म्मिविय - अंतरायाई । तव - सत्तीए हंतुं सओसहो तत्थ सो पत्तो ॥ १ ज. क. मं । २ क. जग । ३ क. मित्तु । ४ ह. क. ण । ६० १५ 15 20 25 30 Page #169 -------------------------------------------------------------------------- ________________ ११४ धर्मोपदेशमालायाम् दिट्ठो तेण गिलाणो सो वि य खर-फरुस-निहुर-गिराहि । खिसेइ नंदिसेणं सो वि य तं सहइ चिंतंतो ।। रोग-वसेणं जंपइ एसो फरुसाणि कह णु एयस्स? । रोगाभावो होजा? केण वि(व) दव्वेण दिन्नेण? ॥ धोऊणं तं जंपइ 'वसहिमागच्छ, जेण भे किरियं । कारेमो' सो जंपइ 'गंतुं न चएमि, ता खंधे ॥ नियए ठवेसु' ताहे खंधारूढेण जाइ सो तेण । मुंचइ य सो गिलाणो तदुवरि दुग्गंध-विट्ठाइ । आ पाव ! वेग-घाओ कओ तए मज्झ गच्छमाणेण । ता विसम मुहुत्तं' अइ ! एवं जंपइ गिलाणो ॥ वीसमिऊण पुणरवि सणियं तं 'णेइ खंधमारूढो । सो वि य बहुप्पयारं निट्ठर-वयणेहिं तं सवइ । सुरसेलो विव जाहे न चालिओ सो सुरेण धम्माओ । निय-मायं संहरिउं पडिय पाएसु से देवो ॥ 'खमसु महारिसि! जं ते हरिणो वयणमसद्दहंतेण । पडिकूलं आयरियं खंति-पहाणा मुणी होंति ॥ तं चिय एत्थ कयत्थो निय-कुल-गयणस्स पुन्निमा-इंदो। तं चिय निम्मल-निय-जस-संछाइय-तिहुयणाभोगो ॥ तं चिय महरिसि! बंभो अइदुद्धर-बंभ-पालणाहिंतो। जंतूणं सुह-करणो होसि फुडं संकरो तं सि ।। पुरिसाण मुत्तिमन्तो तं चिय पुरिसोत्तमो समक्खाओ । परमीसरियाइ तहा इंदो वि तुम नु(न) संदेहो । वयण-किरणावबोहिय-भव्य-महाकमल-संड-निवहाओ। तं चिय जयम्मि सूरो निट्ठिय-दोसाउ तह चेव ॥ तव-करणाओ तं चिय सोमो विउसेहिं नणु समक्खाओ । गरुय-पयत्ताउ जई मुणी वि मुणणाउ भवणस्स ॥ कम्म-मलं खु खवेंतो खमणो तं चेव तह य समणो वि । तव-खेदे वटुंतो गय-रागो राग-विरहाओ॥ सयल-जण बोहणाओ बुद्धो तं चेव तह य मज्झत्थो । रागाईणमभावा कारुणिओ करुण-भावाओ ॥ इय एवमाय(इ)-बहुविह-जहत्थ-नामेहिं तं मुणिं थोडं । निय-ठाणं संपत्तो देवो तह नंदिसेणो य ॥ साहहिं पुच्छिओ सो 'कत्थ गिलाणो?' ति तेण वि पवंचो। सवेसि परिकहिओ जहा कओ तेण देवेण ॥ १.क. दूर्त। २ क. नेइ। ३ क. त° । Page #170 -------------------------------------------------------------------------- ________________ " प देव-स्तुत्ये सुलसा-कथा। कय-पवजो पच्छा मरणे समुवट्टिए इमं भणइ । 'जइ अस्थि इमस्स फलं तवस्स, ता होज मणुयत्ते ॥ कामो व मणभिरामो नर-नारि-गणाण' कय-नियाणो सो। महसुके उववन्नो देवोऽयं नंदिसेणो त्ति ॥ उवणओ कायो। ॥ नंदिसेण-क्खाणयं 'समत्तं ॥ --[४१. देव-स्तुत्ये सुलसा-कथा] - रायगिहे नयरे नागरहिणो तिहुयण-सलाहणिज्जा' निरुवम-गुणावली-भूसिया जिणसाहु-भत्ता सुलसा नाम भारिया । तीए पुत्त-निमित्तं तियसिंदाईणं नागो उवाइयाणि ।। देह। दिण्णे ओवाईएन य संपजंति मणोरहा । तीए भणिओ-'अण्ण-महिलं वीवाहेसु'। तेण भणियं- 'अलमण्णाए सुंदरेणावि सुएण' । तओ पुत्त-निमित्तं वेजुवएसेणं तेहिं सयसहस्सेहिं पयाविया तिणि तेल्ल-कुडया । अण्णया य तियस-सहाणुगएण भणियं हरिण त्ति । अवि य गयणाउ रिक्ख-चकं समयं नासेज दिय(व)स-नाहेण । तह वि य सम्मत्ताओ न चलइ सुलसा हरी भणइ ॥ तओ इकेण तियसेण चिंतियं "अजसं पि जसं तुट्ठा गुणं पि दोसं कुणंति रुट्ठाओ। ___ अवहत्थिय-मजाया पहुणो अकुलीण-पुरिसो व ॥" इमं भावेतो समागओ तियसालयाउ देवो सुलसा-परिक्खा-निमित्तं । कय-साहु-वेसो. समुवडिओ से पुरओ । कय-विणयकम्माए भणियमणाए - 'संदिसह, किं करेमो । तेण भणियं-'सयसहस्सपागं तिल्लं देसु । "एयाई ताई चिर-चिंतियाइं तिनि वि कमेण पत्ताई। साहूण य आगमणं संतं च मण-प्पसाओ य ॥" भाविती हरिस-भर-निब्भरा समुट्ठिया दाउं । अंतराले य भिन्नो देवेण कुडओ। तह 25 चिय गहिओ दुइय-घडो, सो वि भग्गो । एवं तइओ वि । तहा वि न विपरिणमिया । तओ तियसो भणिउमाढत्तो। साहेइ तओ तियसो जह तियसिंदेण वनिया तं सि । ता तारिस च्चिय तुमं करेमि किं तुज्झ सन्नेझं? ॥ तीए भणियं 'महायस! अन्नं तुह दसणाउ किं कर्ज । तेण चिय पजत्तं अलाहि नीसेस-कजेहिं ॥ तेण भणियममोहं देव-दंसणं महाणुभावा य तुमं । ता मम चित्त-निव्वुइ-निमित्तं किं पि पत्थेसु ॥. १ह.क. अ. सं। २क. जं। ३ क. नेये। ४ क. 'णया।.. . Page #171 -------------------------------------------------------------------------- ________________ धर्मोपदेशमालायाम् 'अहो ! मा एस भत्तारो पुत्त-निमित्तं मिच्छत्ताईहिं निविट्ठ-चित्तो खिजाउ' चिंतितीए भणियं सुलसाए - 'जइ एवं, ता तुहाणुभावेण होउ मे पुत्तो' त्ति । अवि य - तुट्टेण तओ दिन्ना बत्तीसं तेण तीए गुलियाओ । एकिकं खाएजसु होहिंति सुया उ बत्तीसं ॥ कमि पुणो जाए संभरियो त्ति जंपिउं तियसो । इंदीवर - दल - सारं उप्पओ निम्मलं गयणं ॥ 'कहं बत्तीसाए चेडरूवाणं मुत्तासुई मलेमि ? । सवार्हि एको सुंदरतरो होज' ति भावंती खद्धाओ सहाओ वि सम-कालं, संभूया य जुगवं बत्तीसं पि पुत्ता । गहिया महावियणाए, ठिया देवस्स काउस्सग्गेणं । चलियासणो य पत्तो सुरो । साहियं से 1. जहा समकालं खद्धाओ सवाओ वि । तेण भणियं - 'दुई कयं, सरिस आउक्खा सबै वि भविस्संति' । उवसामिऊण वेयणं गओ देवो । कमेण य जाया सुर-संकासा बत्तीसं पि सुया सेणियस्स तुल्ल वयसा । वड्डिया देहोवचएणं, कला-कलावेण य । संपत्तजोवणा य सेणिएण सह सुजिडा-निमित्तं गया जहा वेसालीए पंतीए रहारूढा वीरंगण वावाइया तहा उवएसमाला-विवरणे सवित्थरं भणियं ति । उवणओ कायो । ॥ सुलसा-कहाणयं 'समत्तं ॥ 5 1 15 20 क्षपितपापा निमित्तमात्रेणैव बुध्यन्त इत्याह च 1 30 जंमंतर -कय- पुण्णा निमित्त मेत्तेण के वि बुज्झति । करकडुमाइणो जह संबुद्धा वसहमाईहिं ॥ ३३ [ जन्मान्तर-कृत- पुण्या निमित्त-मात्रेण केचन बुध्यन्ते । करकण्ड्वादयो यथा संबुद्धा वृषभादिभिः ॥ ३३] अनुखारावागमिकावित्युक्तम् “णीया लोयमभूया य भूया य आणिया दो वि बिंदु-सभावा । अत्थं वहति तं चि जो च्चिय सिं पुव्व- णिद्दिट्ठो ॥" भावार्थ चतुर्भ्यः कथानकेभ्योऽवसेयः, तानि चामूनि । के ते पत्तेयबुद्धा ! अओ 20 भण्णइ - > [ ४२-४५. निमित्ताद् बोधे ४ प्रत्येकबुद्ध-कथाः ] करकंडू' कलिंगेसु' पंचालेसु य दुम्मुहो । नमी राया विदेहेसु गंधारेसु य नगई ॥ वसभेय इंदकेऊ वलए अंबे य पुष्फिए बोही । करकंडु दुमुहस्सामी नमिस्स गंधाररन्नो य ॥ [ १ ] तत्थ ताव करकंडुणो चरियं साहिजइ - अंगाजणवए सग्गनयरि-संकासाए चंपाए नयरीए नरिंदलच्छि संकेय-द्वाणो दहिवाहणो राया । चेडनरिंद-धूया जिणवयण - भाविय - मंई सुरसुंदरि - संकासा पउमावई से १६. क. ज. सं । २६. ड | ३. सुं । ४क. नि । Page #172 -------------------------------------------------------------------------- ________________ निमित्ताद् बोधे ४ प्रत्येकबुद्ध-कथाः। ११७ भारिया । तस्स य तीए सह विसय-सुहं पुंवभव-निवत्तिय पुण्ण-पन्भार-जणियं तिवग्ग-सारं नरलोग-सुहमणुहवमाणस्स बोलीणो कोइ कालो । अण्णया पहाण-सुमिणय-पसूइया जाया आवण्ण-सत्ता । समुप्पण्णो से मणे वियप्पो 'नरिंद-नेवत्थालंकिया करिवरारूढा जइ भमामि काणणुजाणाईसु' । पुच्छिया य राइणा । साहिओ पय(इ)णो डोहलओ । तओ पसत्थ-चासरे मत्त-करिवरारूढा नरनाह-धरिजमाण-उदंड-पोंडरीया नरिंदाहरण- 5 वत्थ-मल्ल-वेसालंकिया महाविभूईए उजाणाईसु भमिउमाढत्ता । तओ पढमपाउसुच्छलिय-पंचवन्न-कुसुम-गंध-संचलियं पवणं आसाइऊण संभरिय-रण्ण-सोक्खो निवा(द्धा)डिऊणारोहणं पहाविओ अडवि-हुत्तं करिवरो । लग्गोऽणुमग्गेणं खंधावारो, गंतूण कइवय-जोयणाणि नियत्तो अकय-कजो । दूर-पत्ते करिम्मि दिट्ठो राइणा वडपायवो । तं दट्टणं भणिया देवी- 'एयस्स हिडेणं करी गमिस्सई, ता झत्ति एयस्स " साहाए लग्गेसु' । रायणा तहा कयं, देवी उण अपरिहत्थत्तेण उ न लग्गा तत्थ । तओ पाडिया सिंघ(ह)-वग्य-वण्ण-तरच्छ-च्छभल्ल-भीसणाए महाडवीए करिणा । सर-जले य पविट्ठस्स करिणो अवयरिया देवी । तण्हा-छुहा-सीउसिण-भय-क्खेयाभिभूया पत्ता तावसासमं । दिट्ठो कुलवई । संजाय-विम्हएण य पुच्छिया तेण उप्पत्ती । तीए वि जणय-समाणो त्ति काऊण साहिया सवित्थरा । भणियं च णेण- 'वच्छे! वीसत्था हवसु ताव एत्थ आसमे, जाव वसिमे सत्थो लब्भइ; अण्णं च चेडओ अम्हाण सयणो आसि' । तओ तत्थ वण-पुप्फ-फलाहाराए वोलीणाणि कइवय-दिणाणि । अनदियहमि पट्टविया कुलवय(इ)णा तावस-सहाया दंतपुरे, जत्थ दंतव(च)को राया । गंतूण वसिमासणं भणिया तावसेहिं- 'भद्दे ! वच्चसु एयाए वत्तिणीए, न अम्हाणं संपयं गमण-विसओ हल-किट्ठ' त्ति । व(ध)रं करिय गया तावसा नियय-तवोवणे । सा वि" कमेण पत्ता पुरं । निसीहिया-करण-पुव्वयं च पविट्ठा पडिस्सयं । वंदिऊण चेइयाणि, वंदिया य पवत्तिणी, सह अजाहिं । तओ विम्हिय-मणाए भणियं मयहरियाए त्ति । अवि य-विणएण कुलं रूवेण गुण-गणो जइ वि वच्छि! तुह नाओ । सविसेस-पउत्ती कारणेण पुच्छिजसे तह वि ॥ का सि तुमं? कत्तो वा? केण व कज्जेण आगया एत्थ । एकल्ला चोजमिणं कहिऊणं वच्छि! अवणेसु ॥ तओ कह कह वि वियलंत-नयणंसुयाए साहिए नियय-वुत्तंते भणियं पवत्तिणीए ति । अवि य-"नारय-तिरिय-नरामर-गईसु दुट्ठ-ठकम्म-मल-मईलो । तं नत्थि संविहाणं जं संसारी न पावेइ ॥" अन्नं च, वच्छे ! अकय-धम्माणं न दुल्लहाओ आवयाउ ति । अवि य "निच्चं चिय विवयाओ धम्म-विहूणाण होंति सत्ताण । धम्म-कलियाण ताओ न होंति जायंति सिद्धीओ ॥" 'ता वच्छे ! अलमुवेएण, पडिवजसु सारीर-माणसाणेय-दुकम्म-सेल-बजासणीभूयं सामण्णं' । तओ सबोवाहि-विसुद्धे वासरे जाय-संवेगा 'पचाविया एसा । गहिया दुविहा १ क. । २ क. क°। ३ क. । ४ क. पवा। Page #173 -------------------------------------------------------------------------- ________________ ११८ धर्मोपदेशमालायाम् वि सिक्खा । जाया साहुणीण बहुमया । अण्णया अपच्छासिणो वि(व) वाही वड्डिउमाढत्तो से उदरम्मि गम्भो । पुच्छिया पवत्तिणीए - 'किमेयं ?' । तीए वि साहिओ जह-डिओ वुत्तंतो, 'नवरं पवजा-काले न मए सिर्ट मा पवजा न होहि'त्ति । पच्छण्णं सावय-गेहे चिटुंती 'पडिपुण्ण-काले पसूया दारगं । पुव्वाणीय-कंबलरयणं दहिवाहणनरिंदक-मुद्दाए सहियं । मसाणे उज्झिओ दारओ। तक्षणं विय गहिओ मसाण-रक्खियपाणेणं, समप्पिओ निय-आयाए, परितुट्ठा चित्तेण । साहुणीए वि कहियं पवत्तिणीए 'विवण्णो दारओ जाओ, सो उज्झिओ' । तओ ताए मायंगीए सह मित्तीकाऊण अवच्चस्स नेहेण दारयस्स पउमावई लड्डयाईणि इट्ठ-दव्वाणि देइ । वडंतो य जाओ अट्ठवारिसिओ दारओ । सुक्क-कंडूए गहिओ डिंभाणि भणइ - 'ममं कंडुयह, जेण भे गाम-नगराईणि ० देमि' । तओ डिंभेहिं पुवनामं अवहत्थिऊण 'करकंड'नामं कयं । अण्णया मसाणं रक्खंतस्स कारणंतरेण पत्ता तत्थ दोण्णि' मुणिणो । तओ सयल-लक्खणाणुगयं दंडं दट्टण भणिओ इक्केण मुणिणा दुइय-साहू- 'जो एयं दंडं चउरंगुल-विवड्डियं गिहिस्सइ, सो झत्ति पुहइनाहो भविस्सई' वणंतरिएण सुयं करकंडुणा, बंभणेण य । तओ खणिऊण चत्तारि अंगुलाणि धरणिं गहिओ बंभणेण दंडओ, उद्दालिओ करकंडुणा । पविट्ठा नयरं, । उवडिया ववहारेणं कारणियाण पुरओ । सामाईहिं भणिओ वि जाहे न देइ करकंडू बंभणस्स दंडयं, तओ समुप्पण्ण-कोवेहिं भणिओ कारणिएहिं - 'किं रे ! दुट्ट! मायंगदारय! एएण दंडेण तुमं रजं भुंजिहिसि ? । तेण भणियं- 'को संदेहो ? । तओ सहासं भणिओ सो तेहिं - 'जया तुमं राया हवेज, तया एयस्स गामं देजसु' । 'एवं' ति पडिवन्ने पट्टविया दोन्नि कारणिएहिं । दारय-मारणत्थं पुरिस-चंद-सहिओ जाव बंभणो " आगच्छइ तओ। इत्थंतरम्मि मुणिय-वुत्तंतो से जणओ सह महिलाए दारयं चित्तूण पलाणो। कमेण य पत्ता कलिंग-विसय-विसेसय भूए कंचणपुरे,ठिया बाहिरुजाणे । दारओ वि पसुत्तो असोगतरुणो छायाए । तद्दिवसं च पंचत्तीभूओ तत्थ अपुत्तो राया। अहिवासियाणि पंच करिवराईणि दिवाणि । भमिउव्वाएहिं दिट्ठो सव-लक्षण-संजुत्तो दारओ।ओ पयाहिणी काऊणारोविओ गल-कंठ-करण-पुव्वयं नियय-पट्ठीए करिणा । हेसियं तुरंगमेण, ठियमुदंड25 पोंडरीयमुवरिं, निवडियं भिंगाराओ जलं, पवीइयाणि चामराणि । तओ आवरियमाणेहिं असंख-संखेहि, पवाइजमाणेहिं तूरेहि, नच्चमाणीहिं विलासिणीहिं, पढ़तेहिं मागहेहिं, महाविच्छड्डेणं नगरे पविसिउं पवत्तो; मुणिय-मायंग-वुत्तंतेहिं निवारिओ पओलीए पविसंतो बंभणेहिं । संजायामरिसेण य उब्भिओ दंडो पलयानलो व जलिउमाढत्तो । तओ भय-भीया पणट्ठा बंभणा । करकंडू वि निविट्ठो सीहासणे, अहिसित्तो नरिंद-सामंताइएहिं। ४ एवं च जम्मंतर-कय-पुण्ण-जणियं तिवग्ग-सारं नर-सुक्खमणुहवमाणस्स वोलीणो कोइ कालो। मुणिय-वुत्तंतो य पत्तो सो बंभणो । भणियं च णेण- 'महाराय ! देसु मम पुव्वुत्तं गाम' ।रायणा भणियं- 'गेण्हसु जो मे पडिहाइ' । तेण भणियं- 'मम चंपाए गेहं, तत्थ देसु । तओ पट्टविओ दूओ सह लेहेण दहिवाहण-राइणो । पडिहार-निवेइओ य पविट्ठो दूओ, समप्पिओ लेहो । भणियं दूएण- 'एयस्स दिया[इ]णो गाम देसु अम्हाण १ . न । Page #174 -------------------------------------------------------------------------- ________________ निमित्ताद् बोधे ४ प्रत्येकबुद्ध - कथाः । ११९ कए(रे)' । तओ संजायामरिसेण भणियं दहिवाहणेण - 'अरे ! दुट्टमायंगस्स पम्हुट्ठो अप्पा, जेण ममावि लेहो विसजिओ' । गलत्थलिऊण य नीणिओ दूओ, कमेण य पत्तो एसो । साहियं करकंडुणो जहा-वृत्तं । तओ संजाय - कोवो पयट्टो करकंडू तदुवरि संगामट्ठा । अवि य-धवल - गईं दारूढो नयराओ नीरु (ह)णिक्ख-संकासो । सारय- घणो व सूरो राया पायडिय - महि- वीढो' | ओ तो जहट्ठिय-गुण-संथवेण, पिच्छंतो नयण - गंडूसेहिं, दाइजमाणो अंगुलि - सहिं, दितो दाणं कमेण पत्तो चंपाए, आवासिओ बाहिरुजाणे । तओ आवूरिएस जमलसंक्खि (ख) सु, वाइएस रण- तूरेसु, पढ़तेसु मुहल-मागहेसु, जायामरिसाणि लग्गाणि दोह वि नरिंदाणं अग्ग - सेण्णाणि ति । अवि य करिनाहाणं करिणो रहाण रहिणो भडाण नरवइणो । समयं चिय संलग्गा आसारोहा वि तुरियाण ॥ तओ कत्थइ धणु-गुण- विमुक्क-निसिय-सर- निरंतरं । कत्थइ निद्दलिय -सुहडासिघायण-नर- सिर-मालोवमालिज्जमाण- महियलं । कत्थइ सर-नियर-निवाडियारोहसुन्नासण- विहल-भमंत-तुरंगमं । कत्थ य को ऊहलागय- किन्नर - किंपुरिस-सिद्ध-गंधवक्ख- रक्खस-भूय-पिसाय - वेयाल - 'डाइणी समाउलं । कत्थइ कराल - करवाल - निद्दय- 16 पहार - निवडिय -करि-कुंभ- वियलंत-मुत्ताहल - धवलिय-महिमंडलं । कत्थइ सुमरिय-सामिपसाय - महासत्त- सुहड-संघाय - दिजमाण - निय-जीवियं । कत्थइ चक्कासि - छिन्न-नर-रुहिरवसामिस-लुद्ध-निवडंत- गिद्ध-सय- संकुलं । कत्थ य सुहड - महासत्त-परितुट्ठा -[ गयणं ] गण- विमाण-ति (ट्ठि) य-तियस - कामिणी - विमुच्चमाण - कुसुमोवयारं ति । अवि य - असरिस - समसीसी -भूसियाई संभरिय - पुव - वेराई । पहरं ति ये वि ( जाई) दूरं बलाणि वि (ति) यसासुराणं व ॥ १ ज. मविडो । २ क. धण । तओ कण्ण-परंपराएं करकंडु - दहिवाहणाण दारुणं जुज्झं निसामिऊण 'मा जणक्खओ होइ' त्ति भाविंती आगया पउमावई साहुणी । भणिओ तीए एगंते करकंडू राया- 'वच्छ ! कीस जणएण सह जुज्झसि ?' । तेण भणियं - 'कहमेस ममं जणओ ?' ओ साहिए सवित्रे तीए नियय- वृत्तंते पुच्छिया जणणि-जणया । तेहिं पि कहिओ 25 परमत्थो, दावियं मुद्दा - रयणं । तओ अहिमाणेण भणिया पउमावई करकंडुणा - 'कहमियाणि कय-पय (इ) ण्णो नियत्तामि ?' । तीए भणियं - 'वच्छ ! वीसत्थो हवसु, जाव ते जणयं पेच्छामि' । गया एसा, पय (वि)ट्ठा नरिंद - अत्थाणं । निवडिऊण से चलणेसु परियो रोविउमादत्तो । एत्थंतरम्मि पणमिऊण सुहासणत्था पुच्छिया राइणा पउत्तिं । ती व साहिया सवित्थरा । 'एसो य ते सुओ, जेण तुमं रोहिओ' । तओ महावि- 3) भूईए पसारिओ नयरीए करकंडू । तेण वि पणमिओ सबहुमाणं नरिंदो । कयं महावावण | आनंदिओ लोगो त्ति । अवि य "तं किं पि अणण्ण-समं दिट्टे इट्ठम्मि होइ मण- सोक्खं जं कहिऊण न तीर संकासं मोक्ख सोक्खाण ॥" ३ क. डाय 1 ४ ह. क. ज. दिजंतमा । 10 20 Page #175 -------------------------------------------------------------------------- ________________ धर्मोपदेशमालायाम् तओ पसत्थ- वासरे दोसु वि रजेसु अहिसिंचिऊण करकंडू (ई) कालाणुरूव - निव(घ) - त्तियासेस-कायदो महाविभूईए पद्मइओ दहिवाहण - नरिंदो त्ति । करकंडुणो वि मुसुमूरियारिचकं पणय - सामंत महासामंत-भडयणं धम्मत्थ-काम-सणाहं परत्थ- संपयाण- सयहं विसिट्ठजण - सलाहणिज्जं नर - सोक्ख [मणु ] हवंतस्स समइकंतो कोइ कालो । सो य किर गोव ( उ ) ल- पिओ । तेण अणेगाणि नियय-विसए गोव ( उ ) लाई कयाणि ति । अवि य - जम्मंतर - सुकय-समजियाई सोक्खाईं अणुहवंतस्स । आदिय - जियलोगो संपत्ती सरय - कालो से ॥ 5 १२० तओ कोऊहल्लेण गओ गोउलं, दिट्ठो ससि - कुंद - संकासो संपुण्णंगावयवो तण्णगो । तं निएऊणं सहरिसं भणिया गोवाला - ' न य एयस्स जणणी दोध (इ) द्वा' । कालंतरेण " य जाओ महावसहो । दुइय-वाराए आगएण य दिट्ठो सो नरिंदेणं ति । अवि य - सुविभत्त- चारु- सिंगो तुसार- गोखीर - हार-संकासो । वेयड्डु गिरि- सरिच्छो दिट्ठो दप्पुद्धरो वसहो ॥ ठिक्क - सहुपिच्छा वसहा नासंति तस्स गंधेण । पडिवण्ण-सव - जूहो तिलओ विव धरणि रमणीए ॥ तं तहाविहं जाय - क्खंधं दरिय-वसह - दुरालोयं अच्चंत नयण-मणाभिरामं निएऊणं संजायाणंदो विपविट्ठो नगरंमि राया । पुण वि कालंतरागएण राइणा पुच्छिया गोवाला 'कत्थ संपय सो महावसभो ?' । तेहिं पि दाइओ भूमीए निवडिओ, तण्णएहिं खलीकरंतो । तं निएऊण सविसायं चिंतियं राइणा - 'धिरत्थु ! संसारासारत्तणस्स, जेण तारिसं रिद्धिं पाविऊण संपयं एयारिस समत्थावयाण कुलमंदिरं संवुत्तो । अवि य - सेयं सुजायं सुविभत्त - सिंगं जो पासिया वसभं गोह-मज्झे । सिद्धं अरिद्धिं समुपेहिया णं कलिंगराया वि समिक्ख धम्मं ॥ " गोगणस्स मज्झे किय- सद्देण जस्स भि (भ) जंति । दित्ता वि दरिय-वसहा सुतिक्ख-सिंगा समत्था वि ॥ पोराणय-गय-दप्पो गलंत नयणो चलंत - वस - मोहो । सो चेव इमो वसो पड्डुय-परिअट्टणं' सहइ ! ||" इय एवमाइ बहुविहं संसारासारयं निएऊण । संभरि पुव्वजम्मो निक्खंतो एस नरनाहो | पुव्व-कय-सुकयकम्मा निमित्त-मित्तेण नवरि बुज्झति । जह एसो चिय बुद्धो विवयं दट्ठूण वसभस्स || तियसोवणीय-लिंगं वित्तणं खि[इ]प्पइट्ठियंमि संपत्ती । वो सिरिय - पावकम्मो एस मुणी दिट्ठ- दट्ठवो ॥ [२] तह पंचाल - जणवए कंपिल्लपुरे नयरे गुण- रयण-जलनिही दुम्मुहो राया । तस्स य सुकयकम्म- जणियं तिवग्ग सारं जीयलोय-सुहमणुहवंतस्स आणंदिय - रायहंसो निम्मल१. हि । २ ज यदृ । ३ ज. दोस । 15 20 30 Page #176 -------------------------------------------------------------------------- ________________ १२१ निमित्ताद् बोधे ४ प्रत्येकबुद्ध-कथाः। गयणंगणो ढेकंत-दरिय-वसहालंकिओ निप्फण्ण-सब-सासो नचिर-नड(व)-न-छत्त-सुट्टियसुसोहिल्लो पत्तो सरयागमो । तओ आस-वाहणियाए नीसरंतेण दिट्ठो इंदकेऊ महाविभूईए पूइजमाणो, पडिनियत्तेण य दिवसावसाणे दिवो भूमीए पडिओ कहावसेसो विलुप्पंतो । तं च दद्वण चिंतियमणेण - ‘एवं संसारि-सत्ताण वि संपय-विवयाउ' त्ति । अवि य - दट्टण सिरिं तह आवई च जो इंदकेउणो बुद्धो।। ___एस गई सव्वेसिं दुम्मुह-राया वि धम्ममि ॥ एसो वि गहिय-सामण्णो विहरि पवत्तो ति । [३] तहा विदेहा-जणवए मिहिला-नयरीए नमी राया । तस्स य दाहजराभिभूयस्स विजेहिं चंदणरसो कहिओ । तं च घसंताण महिलियाण वलय-झंकारो जाओ । तमसहंतेण रायणा अवणेयावियाओ एकेकं वलयं । तहा वि न झीणो सहो । पुणो दुइय-तइय-चउत्थमवणीयं, तहा वि न 'निहिओ सदो। पुणो एकेकं धरियं । तओ पसंतो सबो वि सहो । इत्थंतरमिम चिंतियं राइणा-अबो! जावइओ धण-धन-रयणसयणाइ-संजोगो, तावइओ दुक्ख-नियरो त्ति। जत्तिय-मित्तो संगो दुक्खाण गणो वि तत्तिओ चेव । अहवा सीस-पमाणा हवंति खलु वेयणाओ वि ॥ 'तम्हा एगागित्तं सुंदरं' ति मण्णतो संबुद्धो एसो वि । खओवसमेण वैयणीयस्स पउणीहूओ सरिय-पुत्व-जम्मो गहिय-सामण्णो विहरिउं पयत्तो त्ति । अवि य रेणुं व पड-विलग्गं राय-सिरि उज्झिऊण निक्खंतो। म(मि)हिलाए नमी राया परिमुणियासेस-परमत्थो । [४] तहा गंधार-जणवए पुरिसपुरे नगरे जयसिरि-कुलमंदिरं 'नग्गई राया । तस्स पियाहिं सह भोगे भुंजंतस्स संपत्तो कणिर-कलयंठि-रवादूरिय-वणंतरालो, विरहानलतविय-नियत्तमाण-पावासुओ, विसट्टमाण-कंदोट्ट-रय-रेणु-रंजिय-दियंतरालो, 'माइंदगाहि-गंधायड्डिय-भमिर-भमरोलि-झंकार-मणहरो, दीसंत-नाणाविह-तियस-जत्ता-महू- 25 सवो, पडु-पडह-झल्लरि-पडहिय-सद्दापूरिजमाण-गयणंगणो वसंतो त्ति । अवि य मलयानिलो वियंभइ चूओ महमहइ परहुया रसइ । अचिजइ विसमसरो हिययारूढो पिययमो छ । एयारिसे वसंते उजाणं पट्टिएण नरवडणा। मंजरि-निवह-सणाहो साणंदं पुलइओ चूओ ॥ अइकोऊहल्लेणं गहिया ताओ मंजरी राहणा, तयणु समत्थ-खंधावारेण वि । विलुत्तो जाओ खाणुय-मेत्तो । रमिऊण नियत्तमाणेण पुच्छिया आसण्ण-नरा- 'भो भो ! कत्थ १ क. न। २ क. नि। ३ क. दागा। ध.१६ Page #177 -------------------------------------------------------------------------- ________________ १२२ धर्मोपदेशमालायाम् सो चूओ ?' । तेहिं भणियं - 'देव ! जाव तए गहिया मंजरी, ताव तव खंधावारेण; एवम वत्थंतरं पाविओ एसो सो चूओ' त्ति । तओ सविसायं चिंतियं रायणा - 'अबो ! करि कण्ण- चंचलाओ जीविय-जोवण-धण-सयण-रयण-पिय- पुत्त-मित्ताइयाओ विभूईओ । त किमणेण भव- निबंधणेण रजेण ?' । संबुद्धो सो वि गहिय - सामण्णो विहरिडं पयत्तो • त्ति । कमेण य पत्ता सबै वि खिइपइट्ठियं नयरं । अवि य - तओ चउदुवारे देवउले पुव्य-दुवारेण करकंडुमुणी पविट्टो, दक्खिणेण दुमुहो, अवरेण नमी, उत्तरेण नग्गई । कहं महामुणीण पराहुत्तो ठामि ? त्ति विरु (कु) वियं वाणमं" तरेण नियपडिमाए मुह- चउक्कयं । एत्थंतरंमि मसिण - कट्ठेण कन्नं कंडूइऊण मुक्कं एगपासम्मि कंडुययणं करकंडुणा । तं च दट्टण भणियं दुमुहेणं ति । देस-पुर-रज्ज-धण-सयण - कामिणी उज्झिऊण पव्वइओ । ता कीस संचयमिणं करेसि कंडूयण- तणस्स ? ॥ जाव दुम्मुहेण भणिओ करकंडू पडिसंलावं न देइ । इत्थंतरम्मि भणिओ दुम्मुहो " नमिण त्ति । अवि य - "नियरज्ज-मंतिणं उज्झिऊण रज्जं च कामिणीओ य । 20 25 30 संभरिय पुत्र जम्मा दूसह -तव-नियम - सोसिय- सरीरा । विहरता ते पत्ता चत्तारि वि धरणिट्ठिय-नयरे ॥ केणेहि तं ठविओ मुणिणो मंतित्तणे साहू ? ।।” ओ जाव दुम्मुह नमिणो पडिवयणं न देह । इमं पि अंतरेण भणिओ नमी नग्गण ति । अवि य - जाव य नमी नग्गइणो न देइ उत्तरं, एत्थंतरंमि भणिओ नग्गई करकंडुण त्ति । अवि य परिचत्त- सव्व-संगो मोक्ख- निमित्तं च कुणसि जइ 'जत्तं । ता कीस नं ( निं) दसि मुणी ? अणिदणिजं इमं लोए ॥ १. । तव - नियम-संयम-रए पसत्थ- सम्मत्त - गुण- जुए साहू | अहियाओ निवारेंते न दोस- वत्तव्वयमुवेइ ॥ रूसउ वा परो मा वा विसं वा परियत्तर | भासियव्वा हिया भासा सपक्ख गुण- कारिया ॥ मुह (म) हुरं परिणय-मंगुणं (लं) च गिण्हंति दिति उवएर्स । मुह - कडुयं मोक्ख फलं विरल च्चिय जीवलोगम्मि || समयम्मि सवे अवयरिया जम्मणं च संपत्ता । निक्खमणं नाणं सिव-पयं च निविय कम्मंसा || दुरिय-हरं सुपसत्थं कल्लाणं मंगलं सिवं संर्ति । पत्तेयबुद्ध-चरियं भणियं जिणसासणे एयं ॥ Page #178 -------------------------------------------------------------------------- ________________ सनिदाने तपसि ब्रह्मदत्तचक्रि-कथा । सुदेव - पसाएणं मए वि पत्तेयबुद्ध-मुणि-चरियं । भणियं जहोवइटुं सिद्धते गणहराईहिं || जो निसु कत्थो इत्थी पुरिसो व मुकवावारो । सो पत्त-तिवग्ग-सुहो निवाण -सुहं पि पावेइ ॥ ॥ पत्तेयबुद्ध चरियं 'समत्तं ॥ सनिदानं तपो दीर्घसंसारफलं भवतीत्याह - दीहर- संसार - फलो सनियाण- तवो जहा य बारसमे । चकिमि तहा पढमे नवमम्मि य वासुदेवंम ॥ ३४ [ दीर्घतरसंसार - फलं सनिदानं तपो यथा च द्वादशे । चकिणि ब्रह्मदत्ते वासुदेवे त्रिपृष्टे (ष्ठे) नवमवासुदेवे कृष्णे ॥ ३४ ] [ ४६. सनिदाने तपसि ब्रह्मदत्तचक्रि- कथा ] C हत्थणापुरे नयरे सणकुमारो चक्कवट्टी । नमुई से मंती । तत्थ य विहरंता पत्ता सोयरा चित्त-संभूयाहिहाणा महातवस्सिणो । मास-पारणए पविट्ठो भिक्खट्टा संभूयमुणी । अत्थं कत्थओ मंतिण त्ति समुप्पण्णो से कोवानलो । अवि य - " तपस्विनि क्षमाशीले नातिकर्कशमाचरेत् । अतिनिर्मथनादग्निश्चन्दनादपि जायते ॥" १२३ अवि य - धूम-सणाहो जलणो वियंभिओ' मुणिवरस्स वयणाओ । पाउस - जलयावलीओ गयणाओ विज-पुंजो ६ ॥ मुणिय- वृत्तंतो य आगओ राया, चित्तसाहू य उवसामिओ कह कह वि । गया दोन वि उज्जाणं तत्रस्सिणो, ठिया अणसणेणं । पुणरवि आगओ तेसिं बंदण - वडियाए हत्थीरयण-सहिओ राया । वंदिया सविणयं । समासाइय-इत्थीरयण-चिहुर- फासेण चिंतियं १३. क. ज. सं० २ . उ । ३ ह. क. 'मोग । 5 तत्र-य-जणिय- कोवानलस्स वियंभिओ पारावय- कवोय-रासह संकासो धूमुप्पीलो । तेण य संछाइय- नहंगणेण जलहर-संकाए पणच्चिया वण-मयूरा, उम्माहिया पहिआ, हरिसिया कासवया, विमु (म ) णीहूया रायहंसा । अणंतरं च वियंभियाओ' जलणावलीओ' । जाओ' य वित्थय पक्ख- वियाण-संछाइय- नहंगणाओ व वियरंति चक्कवाय- " पंतीओ' । किं वा संझा-रायारुणाओ पसरंति बलाहय - संतईओ ? । किं वा कुसुम-निवहसमोच्छइयाउ किंसुगासोय - वीहियाओ' ? । किं वा समुल्लसंति किंणयर ( रय) स-रंजिया वेजयंतीओ ? । किंवा फुरंति एक्कीहूयाओ' सोयामणीओ ? । किं वा सहरिस-गमणसिढिलिय- सुरवहु - केसपास - गलियाओ' पारियाय - कुसुममालाओ ? । किं वा तिहुयणभक्खणत्थमुञ्जयस्स विफुरेंति कयंतस्स रसणाउ ? त्ति । अहवा मंडेंति नहयलं ?, किं वाणुगच्छति जलहरं १, किमण्णेसंति विज्जलयाओ' १, किं वा गच्छंति रवि - मंडल ? ति । 25 10 15 店 Page #179 -------------------------------------------------------------------------- ________________ ५२४ धमोपदेशमालायाम् संभूय-मुणिणा- 'अहो ! कयत्थी सणंकुमारो, जो एरिसेण इत्थीरयणेण सह जीयलोय-सुहमणुहवइ ता जइ इमस्स तवस्स फलमत्थि, ता मणुयत्तणे एरिसस्स इत्थीरयणस्स सामी उ होजा' । चित्तमुणिणा वारिज्जंतो वि कय-नियाणो गओ महासुक्के । तओ चुओ समाणो बंभस्स राइणो चुलणीए भारियाए चोद्दस-महासुमिणय-पिसुणिओ , जाओ बारसमो बंभदत्तो चकवट्टी । साहियं भरहं । समुप्पण्ण-जाईसरणेण य चित्तजाणणत्थं अवलंपि(बि)या एसा पण्हा "दासा दासत्तणे आसी मिगा कालिंजरे नगे। हंसा मायंग-तीराए' सोवागा कासि-भूमीए । देवा य देवलोगम्मि आसि अम्हे महड्डिया ।" ॥ जो एयं पण्डं पूरेइ, तं राया रज-संविभागेणं पूएइ । न य कोइ पूरेइ । इओ' य चित्तदेव-जीवो उप्पण्णो पुरिमताले वणिय-सुओ' । समुप्पण्ण-जाई-सरणो अमुणियविसय-संगो वेरग्ग-मग्गावडिओ गहिय-सामण्णो पत्तो कंपिल्लं । भणिओ अरहट्टिएणं'भयवं! जइ जाणसि, ता पण्हं पूरेसु' । तेण भणियं-'पढसु' । पढिए भणियं मुणिणा 'एसा णे छट्टिया जाई अण्णमण्णेहिं जा विणा ॥' ॥ गओ आरहट्टिओ राय-समीवं । पढियं मुणि-समाइ8 । मुच्छिओ राया, समासासिओ चंदण-रसाईहिं । केण पण्हा पूरिय त्ति सिटुं अरघट्टिएण- 'मुणिणा' । गओ राया तस्स वंदणत्थं, पणमिओ भाव-सारं । अवि य "तं किं पि अणण्ण-समं दिखे इटुंमि होइ मण-सोक्खं । जं कहिऊण न तीरइ संकासं निरुवम-सुहेण ॥" ॥ सम्भाव-सारं निमंतिओ मुणी राइणा दिवाणुरूवेहिं कामेहिं । मुणिणा वि परूविओ संमत्त-मूलो मुणि-धम्मो, जलभरिय-घड व जल-बिंद न से हियय-द्विओ। तओ भोत्तण मोगे अपरिचत्त-काम-भोगो गओ अहे सत्तमीए नरय-पुढवीए । चित्तो वि संपत्तकेवल नाणो गओ नेवाणं ति । उवणओ कायबो॥ ॥ भदत्त-क्खाणयं समत्तं ॥ • --[ ४७. सनिदाने तपसि त्रिपृष्ठवासुदेव-कथा]-- रायगिहे विसनंदी विसाहभूई य तस्स जुवराया। जुवरण्णो विसभूई विसाहनंदी य इयरस्स ॥ रायगिहं नयरं विस्सनंदी राया महादेवी-गब्भुब्भवो य विसाहनंदी तणओ । विसाहभूई जुवराया, धारिणी से भारिया । तीए य पहाण-सुमिणय-पसूइओ जाओ दारओ । कयं च से नामं विस्सभूई । वडिओ देहोवचएण, कला-कलावेण य । संपत्तो ४० जुषणं । अण्णया चूयतरु-पल्लवुवेल्ल-कणिर-कलयंठि-सह-मणहरो आणदिय-जियलोगो सुरय-सोक्खमओ विव समर-संगओ विव तरुण-मिहुणय-पहरिसमओ विव संपत्तो पसंतूसको ति । अवि य१ .ज. बी २ज. °उ । ३.क. ज. सं°। Page #180 -------------------------------------------------------------------------- ________________ सनिदाने तपसि त्रिपृष्ठवासुदेव-कथा । पप्फुल्ल-वियड-केसर-मयरंदुद्दाम-कुसुम-सोहिल्लो । निवत्तिय-सुरय-सुहो सहइ वसंतो वसंतो व ॥ तओ निग्गओ' कुमारो नयराओ, ठिओ नंदणवण-संकासे पुप्फकरंडए उजाणे । तस्थाभिरमंतस्स समइकंतो वसंतूसवो । अण्णया नरनाह-महादेवि-चेडीए दट्टण जुवराय-सुअं रमंतं भणिया महादेवी- 'सामिणि ! रजं परमत्थओ' जुवराय-सुयस्स, 6 जो पुप्फकरंडयत्थो देवो व विचित्त-कीडाहिं रमइ । ता जइ ते सुओ' तत्थ न रमइ, ता निरत्थयं रजं मन्नामि' । तओ' ईसानल-तविया पविट्ठा महादेवी कोव-हरियं । मुणिय-वुत्तंतेण य भणिया राइणा-'पिए! न एस अम्हाण कुल-कमो, जमणंमि पुत्रपविढे अण्णो वि पविस्सइ । तीए भणियं- 'जइ एवं, ता अवस्सं मए अप्पा मारेयहो। अवि य-दइया-वयणम्मि कए कुल-ववएसो न पालिओ' होइ । कुल-ववएसंमि कए न जियइ दइय त्ति य विसण्णो ॥ तओ' भणियं मंतिणा- 'देव ! कूडलेह-वएसेणं तर(इ) सत्तणं उवरि जत्ताए निग्गए जुवराज-सुयम्मि रणुच्छाहे निग्गए तुह सुयस्स उजाणे पवेसो भविस्सई' । तहा कए गओ पचंत-राईण उवरि जुवराय-सुओ । सच्चविया निरुवद्दवा देसा, ठिया आणा-परा पञ्चंत-राइणो । खेमं ति मण्णमाणो पडिनियत्तो, कमेण य पत्तो रायगिहं, पुप्फकरंडए 15 य पविसमाणो भणिओ दुवारपालेहिं - 'मा पविससु, राय-सुओ' एत्थ रमतो चिट्ठई' 'अहो! इमिणा पवंचेण नीणिओ म्हि' ति । अपि च "उपकारिणि विश्रब्धे आर्यजने यः समाचरति पापम् । तं जनमसत्य-संधि(धं) भगवति वसुधे ! कथं वहसि ? ॥" 'ता किं जुगंत-पवणो व तरुणो उम्मूलेमि सवे ?, अहवा न जुत्तमिणमो तुच्छ- 20 विसयाण कए' । तओ फल-भर-नमियाए कविट्ठीए मुट्ठि-पहारेण पाडियाणि सवाणि फलाणि । भणियं च णेण- 'एवं चिय ते सीसाणि पाडिउं समत्थो म्हि' । ता किमणेहिं सारीर-माणस-दुक्ख-निबंधणेहिं भोगेहिं ? ति वेरग्ग-मग्गावडिओ गओ संभूय-साहुणो समीवं । तेण वि समाइट्ठो साहु-धम्मो, पडिवण्णो भाव-सारं । भणियं च गेण- 'जावजीवाए मासाओ मासाओ भोत्तबो' । एवं च अणाहारेण तव-तविय- 25 देहो गओ महुराए । पविठ्ठो भिक्खट्टा मास-पारणए । पसूय-तं(ग)वा पणोल्लियं पडियं दहण माउल-धूया-वारेजय-निमित्तमागयस्स विसाहनंदिणो पुरिसेहिं को कलयलो इमं भणंतेहिं- 'कत्थ तं कविट्ठ-फल-पाडण-बलं' । मुणिय-वुत्तो य विसाहनंदी हसिउमाढत्तो । 'अञ्ज वि एसो कय-पावकम्मो ममोवरि वेराणुबंधमुवेइ !' ति चिंतितेंण विप्फुरिय-कोवानलेण सिंगग्गेहिं घेत्तूण भामिया सुरही साहुणा, भणिओ य० विसाहनंदी- 'अरे दुरायार ! न दुब्बलस्स वि केसरिणो गोमाऊएहिं बलं खंडिआई' । अहिंडिय-भिक्खो पडिनियत्तो कय-भत्त-परिचागेण य कयं नियाण- 'मणुयत्ते तवफलेण महाबल-परक्कमो होजा' । मओ य समाणो उप्पण्णो महासुके । मुणिय-पुछ १ ज. °उ। २ ह. क. ज. परि । Page #181 -------------------------------------------------------------------------- ________________ १२६ धर्मोपदेशमालायाम् भव-वतो विहिणा विहिय- देव - कायो भोगे भोत्तुं पयत्तो । जहा तओ चुओ' संतो पोयणपुरे पयावइ-राइणो मियावईए सत्त - महासुमिणय-सूइओ पढम-वासुदेवो तिविड (ड) नामो कुत्तो । जहा से धूया - कामणाओ पयावई- नामं जायं । जहा सुभद्दागब्भुब्भवो अइ(य)लाहिहाणो पढमबलदेवो आगओ । जहा अयल-तिविट्टुणो दो ' वि बलदेव - वासुदेवा संवड्डिया । जहा आसग्गीवस्स निमित्तिणो पुच्छिया, पुच्छिएण मरणं सिद्धं । त (ज) हा दूओ खलीकओ, सीहो य वावाइओ । जहा आसग्गीवेण सह दुवालस- संवच्छ रिओ संगामो जाओ । जहा य आसग्गीवो वावाइओ । जहा कोडिसिला उक्खित्ता, जहा अड्डभरहं भुत्तं, जहा सत्तम महीए गओ । जहा य अयलो सिद्धो, तहोवएसमाला - विवरणाणुसारेण नायवं ति । ॥ तिविहु-कहाणयं समत्तं ॥ [ ४८. सनिदाने तपसि नवमवासुदेव - कथा ] संपयं नवमवासुदेव - नियाणयं साहिजइ - वसंतउरे नयरे दोन भाउणो गहिय-सयडा वाणिज - वडियार गामंतरं पविडा | वत्तिणीए' पसुत्तचकलंडं दडूण भणिओ महल्लएण लहूयभाया- 'उप्पहेण लाएसु सगडं, " जेणेसा न वावाइज' । तओ से अगणिऊण वयणं चोइया सगड - बइल्ला । अमय-विससंकासाणि ताण वयणाणि सुणंती वावाइया रह चक्केणं, समुप्पण्णा सेट्ठि-धूया । हत्थिणाउर-निवासिणा य संपत्त-जोवणा समुव्वूढा इब्भ-सुरण । तओ विचित्तयाए कंमुणो उप्पण्णो सो पढम-भाया तीए पुत्तत्ताए । गब्भए तम्मि आणंदिया चित्तेणं, पसाहिया लायन्न- सिरीए । सवहा पडिवण्णा सव-मणोरहेहिं । कमेण य पसत्थ- वासरे पसूया " एसा । जाओ दारओ । वद्धाविओ सेट्ठी । दिनं पारितोसियं । समादत्तं महावद्धावणयं । कयं च से नामं रायललिओ । वड्डिओ देहोवचएणं, कला-कलावेण य । दुइय-भाया वि मओ संतो उप्पण्णो सो वि तीसे गब्भे । गन्भ-दोसेण य मया विव, मम्मदेसेसु कत्तिया विव, दावानल-पक्खित्ता विव जाया । गन्भ-साडणाईहिं पि न विवण्णो । अण्ण-दिययं (हं) मि पसूया दारयं । जायमेत्तो य उज्झाविओ दास - चेडीए । गहिऊण " पिउणा समपिओ कम्मयरीए । कयं च से नामं गंगदत्तो त्ति । मुणिय- वृत्तंता य रुट्ठा पइणो । तं च दिट्ठि- गोयरावडियं लोट्ठ-कट्ठाईहिं खलीकरेइ । अन्नया इंद-महूसवे पच्छ गंगदत्तं भुंजाविअंतं च दडूण पिउणा तओ संजाय - कोवाए खलीकाऊण परिक्खित्तो उप्पसरे । कह कह वि ण्हाविओ जणएण । एत्थंतरंमि आगओ साहू पुच्छिओ पिउणा - 'किं भयवं ! जणणीए वि अणिट्ठो सुओ होइ ?' । साहुणा भणियं - 'जम्मंतर - " निवत्तिय कम्म वसाउ' ति । अपि च १ ज. उ । २ ह. क. ज. सं० । ३ ज. "त्तिए । Page #182 -------------------------------------------------------------------------- ________________ १२७ पुनर्मर्यादाधारणे नन्दिषेणमुनि-कथा । "यं दृष्ट्वा वर्धते क्रोधः स्नेहश्च परिहीयते । स विज्ञेयो मनुष्येण एष मे पूर्ववैरिकः ॥ यं दृष्ट्वा वर्धते स्नेहः क्रोधश्च परिहीयते । स विज्ञेयो मनुष्येण एष मे पूर्वबान्धवः ॥" "नयणाई नूण जाई-सराणि वियसंति वहहं दटुं। कमलाई व रवि-यर-बोहियाई मउलेंति वेसम्मि ॥" वित्थरेण सम्मत्त-मूले परूविए मुणि-धम्ने वेरग्ग-मग्गावडिओ पवइओ गंगदत्तो। त्ति । कालंतरेण य भाइ-नेहेण रायललिओ वि । तओ तव-सोसिय-सरीरा दुविह-सिक्खसिक्खाविय-पाणिणो पंच-समिया तिगुत्ता गुत्तभयारिणो विहरिऊण उज्जय-विहारेणं । मरण-काले भणियं गंगदत्तेण - 'जइ इमस्स तवस्स फलमत्थि, मणुयत्ते सयल-जण-नयणाणंदो होजा' । मओ समाणो गओ देवलोगं गंगदत्त-मुणी । रायललिओ वि, नवरमकय-नियाणो त्ति । तत्तो वि चुया समाणा जाया दसम-दसारस्स वसुदेवाहिहाणस्स ।। रोहिणी-देवई-तणया बलदेव-वासुदेवा । सेस-क्खाणयमागमानु(णु)सारेण भावेयवं । उवणओ कायबो। ॥ नवमवासुदेव-क्खाणयं समत्तं ॥ -- [४९. पुनर्मर्यादाधारणे नन्दिषेणमुनि-कथा] - कम्म-वसेणं मुणिणो जइ कह वि मुयंति नियय-मज्जायं । पुणरवि धरेंति ते चिय निदरिसणं नंदिसेणेण ॥ ३५ [कर्म-वशेन मुनयो यदि कथमपि मुञ्चन्ति निज-मर्यादाम् । पुनरपि धारयन्ति त एव निदर्शनं नन्दिसेने(षेणे)न ॥ ३५] रायगिहे सेणिय-सुओ नंदिसेणो जाय-संवेगो वारिजंतो वि अइसय-नाणीहि । देवयाए पवईओ । गहिय-दुविह-सिक्खो गोयर-चरियाए भमंतो अणाभोगेण पविट्ठो वेसा-मंदिरं । धम्मलाभ-पुवयं च ठिओ से प(पु)रओ । सहासं च भणियं वेसाए'महरिसि! दम्म-लाभेण कज्ज । 'अबो! कहमेयाए अहं हसिओ?" भावेंतेण सरणाउ तणं कड्डिऊण पाडिया रयण-वुट्ठी । भणियं च णेण- एसो मे दम्म-लाभो । 'अबो! अक्खओ एस महप्पा निही, ता क्खोहेमि' त्ति भावंतीए भणिओ गणियाए सपरिहासं'भाडं दाऊण मा अण्णत्थ वचसु' । अणुकूलोवसग्गेहिं उवसग्गिमाणस्स चलियं संजमाउ से चित्तं । अवि य नेस्सास-कडक्ख-पलोइएहिं हसिएहिं विलसिएहिं च । तत्त-तवस्स वि मुणिणो गिरि-सरिसं चालियं चित्तं ॥ नारय-तिरिय-नरामर-गईसु अट्ठविह-कम्म-मइलस्स । तं नत्थि संविहाणं जं संसारे न संभवइ । भाविय-मई वि, तव-सोसिओ वि, विण्णाय-विसय-संगो वि । कम्म-वसेणं चलिओ मेरु-सरिच्छो वि नियमाओ। ११. क. ज.सं। Page #183 -------------------------------------------------------------------------- ________________ 6 10 hus काले भुत्त-भोगो पुणरवि जाय-संवेगो पचइओ । कथं निक्कलंकं सामन्नं । उवणओ कायat | ॥ नंदिसेण-कहाणयं समत्तं ॥ दुइय-पयं सेविज्जसु दव्वाइ- चउक्कयं समासज्ज । जह संघ- साहु- सावय-वयणाओ अज्ज-वयरेण ॥ ३६ [ द्वितीयपदं सेवेत द्रव्यादि - चतुष्टयं समाश्रित्य । यथा संघ-साधु-श्रावकवचनात् आर्यवैरेण ॥ ३६ ] 15 १२८ 20 धर्मोपदेशमालायाम् 'दस दस अहिययरे वा अणुदियहं जह न जिणवर-मयम्मि । बोहेमि तओsaस्सं विसं व विसए परिचयामि ॥' द्वितीयपदं अपवादपदं तत् सेवेत द्रव्य-क्षेत्र -काल- भावानङ्गीकृत्य । यथा संघ-वचनात् दुर्भिक्षात् पटविद्यायां निधाय संघो निस्तारितः । साधु वचनादाहृत-पिण्ड दानेन साधवस्तारिताः । श्रावक वचनात् पुष्पाण्यानीय महिमा कृता । इदमाख्यानकं [ ५० ] सविस्तरं द्विमुनिचरितादवगन्तव्यम् । ॥ वइर क्खाणयं 'समत्तं ॥ जाणतो वि तमत्थं भत्तीए सुणेज्ज गुरु- समीवंमि । गणहारि - गोमो वित्र समत्थ-सुयनाण - जलरासी ॥ ३७ [ जानन्नपि तमर्थ भक्त्या शृणुयात् गुरुसमीपे । गणहा (घा) रिगौतमवत् समस्त - श्रुतरत्न - जलराशिः ॥ ३७] तेसु तेसु ठाणेसु [ ५९ ] गोयमो उदाहरणम् । सुपुरिस चेहूं दडुं बुज्झते नूण कूर - कम्मा वि । मुणि जंबु - दंसणाओ चिलाय पभवा जहा बुद्धा ॥ ३८ [ सत्पुरुषचेष्टां दृष्ट्वा बुध्यन्ते नूनं क्रूरकर्माणोऽपि । मुनि - जम्बु-दर्शनात् चिलात - प्रभवौ यथा बुद्धौ ॥ ३८ ] मुनिदर्शनाच्चिलातः । जम्बु-दर्शनात् प्रभवः प्रतिबुद्धः । [ ५२ ] चिलाय क्खाणयं 2. उवएसमालाए भणियं ति । उवणओ कायवो । १ इ. क. अ. सं । Page #184 -------------------------------------------------------------------------- ________________ सद्भाव-ग्रहणे चाणक्य-कथा। -- [५३. सत्पुरुष-प्रभावे जम्बू-कथा ] -- रायगिहे उसभदत्तस्स धारिणीए जह नेमित्तिय-सिद्धपुत्तादेसाओ जंबुनामो जाओ । जहा य संवडिओ' पडिबुद्धो, जणणि-जणय-वयणाओ जह अट्ठ कन्नयाओ परिणीयाओ । ताहिं सह 'जुत्त-पडिवत्तीहिं धम्म-जागरि(र)णेण जग्गंतस्स चोर-सहिओ पभवो बोहिओ । जहा हि दोन्नि वि पवइया, तहा सुप्पसिद्धं ति काऊण न भणियं । गंथ-गोरव-भीरुत्तणओ, नवरमुवणओ सबुद्धीए कायद्यो । भोगे अभुंजिऊणं नरगं वच्चंति मूढ-किवणु-व्व । भोत्तण जंति सिद्धिं धुय-कम्मा के वि भरहो व्व ॥ ३९ [भोगानभुक्त्वा नरकं व्रजन्ति मूढ-कृपण इव ।। भुक्त्वा यान्ति सिद्धिं धौतकर्माणः केचन भरतवत् ॥ ३९] यथा पिण्डोलको नरकं गतः, भरतश्च निर्वाणम् । प्रसिद्धमाख्यानकद्वयम् [५४-५५] । उपनयः कार्यः ॥ हियय-गयं सब्भावं गिहिज्जा तयणुरूव-चिट्ठाहिं । जह गिण्हइ चाणको वणियाणं नच्चमाणाणं ॥४० [हृदयगतं सद्भावं गृह्णीयात् तदनुरूपचेष्टाभिः । 18 यथा गृह्णाति चाणक्यो वणिजां नृत्यताम् ॥ ४०] --[५६. सद्भाव-ग्रहणे चाणक्य-कथा]जहा चाणको सदंतो जाओ । जहा य घट्ठ-दंतस्स बिंबंतरियं मुणिणा रजं सिटुं । मि(म)हिला-सुवण्णय-निमित्तं पाडलिपुत्ते सीहासण-निसण्णो जहा नंदेण गलत्था(त्थ)लाविओ। जहा तदुवरि पइण्णा कया । जहा य चंदगुत्तो संगहिओ । पाडलिपुत्तं ।। रोहियं, नहो य । जहा पुणरवि पबययराइणा सह पाडलिपुत्तं गहियं । पबयए य मुये जहा सत्वं रजमुवणयं । भंडार-निमित्तं च वणिणो मजं पाइऊण जहा ताण विभवसंखा-परिजाणणत्थं पणवि(चि)ओ होला-बायण-पुत्वयं । कोस-निमित्तं पारिणामिगीबुद्धी जूयं रमइ कूड-पासएहिं । सोवण्ण-थालं दीणाराण भरियं । जो जिणइ तस्स एयं देमि, अहं जिणामि, एको दीणारो दायद्यो । अवि(ति)चिरं ति अन्नं धाउवायं चिंतेइ । । वा(ना)गराण भत्तं देइ, मज-पाणं च । मत्तेसु पणवि(चि)ओ भणइ - दो मज्झ धाउ-रत्ताई कंचण-कुंडिया तिदंडं च ।। राया मे वसवत्ती एत्थ वि ता मे होल वाएहिं ॥ १ अण्णो असहमाणो भणइ - गय-पोयस्स य मत्तस्स उप्पयस्स जोयणसहस्स । पए 'पए सयसहस्सी एत्थ वि ता मे होल वाएहिं ॥ २ १ क. ज. हिओ। २ क. ज. जत्त। ३ ह. क. ज. ग्रं। ४ क. ज. पएइ । ध०१७ Page #185 -------------------------------------------------------------------------- ________________ १३० धर्मापदेशमालायाम् अण्णो भणइ तिल आढयस्स वुत्तस्स निष्फनस्स बहुसय(ह)स्स । तिले तिले सहस्सं एत्थ वि ता मे होल चाएहिं ॥३ अन्नो भणइ - नव-पाउसम्मि पुन्नाए गिरि-नईयाए वेग-पुन्नाए । एगाह-महिय-मेत्तेणं नवणीए पालिं बंधामि ॥४ __ एत्थ वि ता मे होल वाएहिं । अण्णो भणइ जच्चाण नव-किसोराण तद्दिवस-जायमेत्ताण । केसेहिं नहं 'छाएमि एत्थ वि ता मे होल वाएहिं ॥५ अण्णो भणइ - दो मज्झ अत्थि रयणाणि सालि पसूईया गद्दभिया य । छिन्ना छिन्ना वि रूहंती एत्थ वि ता मे होल वाएहिं ॥६ अण्णो भणइ सय सुकिल निच्च-सुथंधो भजमणुरत्ता नत्थि ए(प)वासो । निरणो य दुपंचम(स)ओ एत्थ वि ता मे होल वाएहिं ॥ ७ एवं नाऊण, रयणाणि मग्गिऊण, कोडागाराणि सालीणं भरियाणि, रयणाणि जायाणि, गद्दभिया पुच्छिओ छिन्नाणि छिन्नाणि पुणो जायंति । आसा एगदिवस-मग्गिया जाया । एगदिवसं नवनीयं । एयमक्खा[ण]यं जहा आवस्सए जाव बिंदुसारो राया जाओ। 2. जहा य तेहिं महत्तेहिं सब्भावो पयडिओ; तहा [आ] वस्सय-विवरणाणुसारेण दट्ठवं उवएसमाला-विवरणाउ त्ति । "कुवियस्स आउरस्स य वसणं पत्तस्स राग-रत्तस्स । मत्तस्स मरंतस्स य सब्भावा पायडा होति ॥" उवणी सु(स)बुद्धीए कायद्यो । कोहानल-पजलिया गुरुणो वयणं असद्दहंता य(उ)। हिंडंति भवे माहिल-जमालिणो रोहगुत्तो य ॥४१ [क्रोधानल-दीप्ता गुरोर्वचनमश्रद्दधानास्तु । हिण्डन्ते भवे माहिल-जमालिनौ रोहगुप्तश्च ॥ ४१] माहिल इति गोट्ठा(ष्ठा)माहिलो गृह्यते 'पदावयवेऽपि पदसमुदायोपचारात्" चशब्द ३० इवार्थे, स चोपमावाची त्रिष्वप्येतेष्वपि । एतेषां त्रयाणामपि निवानां [५७-५९] चरितमावश्यकोपदेशमाला-विवरणाभ्यामवगन्तव्यमिति । उवणओ सबुद्धी[ए] कायद्यो । १ क. ज. ठा। २ क. °रोधा । Page #186 -------------------------------------------------------------------------- ________________ 10 शानि-चेष्टिते नागिल-कथा । विण्णाणस्स लवेण वि अवमण्णइ सुरगुरुं पि हय-मुक्खो । परिवाय-पोट्टसालो दि]तो दिट्ठ माहप्पो ॥ ४२ [विज्ञानस्य लवेनाप्यवमन्यते सुरगुरुमपि हतमूर्खः । - परित्राट् पोट्टसालो दृष्टान्तो दृष्ट-माहात्म्यः॥ ४२] भावार्थो रोहगुप्तकाख्यानके [६०] भणितः । नाणीण चरण-हेडं अण्णाणि-विचिट्ठियं किमच्छेरं ? । जह नाइलस्स जायं मित्तस्स वियंभियं पावं ॥ ४३ [ज्ञानिनां चरणहेतु अज्ञानि-विचेष्टितं किमाश्चर्यम् १ ।। यथा नागिलस्य जातं मित्रस्य विजृम्भितं पापम् ॥ ४३] -~[६१. ज्ञानि-चेष्टिते नागिल-कथा] - चंपाए नयरीए अहिगय-जीवाजीवो समुवलद्ध-पुण्ण-पावो संवर-निजराइ-कुसलो नाइलो सावगो । मित्तो य से अचंतं इत्थी-लोलो कुमारनंदीनामा सुवण्णयारो । तेण य जह(हि)च्छिय-दव्व-पयाणेण अचंत-रूववईणं विवाहियाणि पंचसयाणि तरुण-रमणीण। सो य ताण मज्झ-गओ महागइंदो विव करेणु-परिवुडो भोगे भुंजमाणो चिट्ठइ । रागुकडयाए य उवइट्ट पि नाइलेण जिणधम्मं न पडिवजइ । अन्नया नंदीसर-जत्ता- 15 नि[ मित्तमागयाहिं ] पंचसेल-वय(त्थ)वाहिं पणट्ठ-सामियाहिं उजाणमुवगओ दिह्रो सुवण्णयारो हास-प्पहासाहिं वाणमंतरीहिं, 'जोगो' त्ति पुलइओ साहिलासं । संजायवम्महेण य भणियमणेण - 'काओ तुम्हे ?, कत्तो वा आगयाओ ?, ममं च कामेह' त्ति । ताहिं भणियं । अवि य "दीवाउ पंचसेलाओ इहयं पत्ताउ देवया अम्हे । ता जइ कामेसि वयं ता तुरियं तत्थ आवेज्जा ॥" भणिऊणं उप्पइयाओ तमाल-दल-सामलं गयणं । तओ अच्चंताणुराग-रत्तेण तक्खणं घोसावियं पडहएण- 'जो कुमारनंदीयं पंचसेलयं नेई, तस्स दव-कोडिं देई' । सबहा वहणेण निविण्ण-जीविएण नीओ थेरेण पंचसेलयं । दिट्ठाओ ताओ, कामेंतो य भणिओ ताहिं- 'न इमिणा असुइणा सरीरेण अम्हे सेविजामो, ता तत्थेव गंतुं नियाण-पुत्वयं 25 जलणाइ-पवेसं कुणसु' । तेण भणिओ 'न तरामो गंतुं' । ताहिं भणियमम्हे नेमो । 'एवं' ति पडिवन्ने 'ओसोयणी दाऊण मुक्को चंपाए बाहिरुजाणे । कोऊहल-पूरिएहिं भणियं लोगेहिं-'किं तए तत्थ दिट्ठमणुभूयं वा । सो भणिउं पयत्तो त्ति । अवि य दिद्वं सुषमणुभूयं जं चित्तं पंचसेलए दीवि । किं ताओ पेच्छेजा हा हासे! हा पहासे! त्ति ॥ 'अवो! खुडओ वाणमंतरीहिं वेलविओ, मा वराओ संसारं भमउ' त्ति भावेंतेण । १ ज. उ"। Page #187 -------------------------------------------------------------------------- ________________ १३२ धर्मोपदेशमालायाम् संमत्त-मलो कहिओ साहु-सावयधम्मो नाइलेण, न ठिओ चित्ते । तओ' वारिजंतो वि कय-नेयाणो इंगिणि-मरणेण मओ उप्पण्णो पंचसेलाहिवई वाणमंतरो । नाइलो वि इमेणं चिय मित्त-चिट्ठिएणं निविण्ण-काम-भोगो काऊणाकलंक सामण्णं महिड्डिओ वेमाणिओ' जाओ। सवित्थरं पुण इमं दुमुणिचरियाओ' नायवं । उवणओ सबुद्धीए , कायद्यो। तित्थयर-वंदणत्थं चलिओ भावेण पावए सग्गं । जह दहरदेवेणं पत्तं वेमाणिय-सुरत्तं ॥४४ । [ तीर्थकरवन्दनार्थं चलितो भावेन प्राप्नोति स्वर्गम् । ___यथा दर्दुरदेवेन प्राप्त वैमानिकसुरत्वम् ॥ ४४] ~ [ ६२. भाव-वन्दने दर्दुरदेव-कथा] - जहा सेडुवओ रायगिहे पओली-दुवारे तण्हा-हिहओ मरिऊणं वावीए दर्दु(६)रो जाओ । तित्थयर-समोसरणं च रमणी-यणाओ सोऊण भगवओ सभाव-सारं वंदणत्थं पयट्टो। सेणिय-तुरय-खुरेण वावाइओ संतो जहा वेमाणि-सुरो जाओ; तहोवएसमालाविवरणाओ सवित्थरं नायवम् । उवणओ कायद्यो । ॥दर्द(हु)रदेव-क्वाणयं 'समत्तं ॥ देहाणुरूव-वीरियं खेत्ताइसु भावओ निसेवेजा । जंघाबल-परिहीणा निदरिसणं संगमायरिया ॥ ४५ देहानुरूप-वीर्य क्षेत्रादिषु भावतो निसेवेत । जङ्घाबल-परिक्षीणा निदर्शनं सङ्गमाचार्याः ॥ ४५] -> [६३. क्षेत्रादिसेवने सङ्गमाचार्य-कथा] - जहा दुक्काले जंघा-बल-परिखीणा गच्छम्मि एगए नव-विभागीकाऊण कोल्लइरखेत्तं जयणाए ठिया मूरिणो । जहा य पुढो-वसहीए दत्तो, देवयाए पडिबोहिओ तहोवएसमाला-विवरणाओ सवित्थरं नायत्वं । ॥ संगमायरिय-क्खाणयं 'समत्तं ॥ छल-संगहियं दव्वं न ठाइ गेहंमि थेव-कालं पि । आहीरि-वंचएणं दिटुंतो एत्थ बणिएणं ॥ ४६ [छल-संगृहीतं द्रव्यं न तिष्ठति गृहे स्तोक-कालमपि । आभीरि-वञ्चकेन दृष्टान्तोऽत्र वणिजा ॥४६ ] १ ज. °3 । २ ह. क. ज. सं। Page #188 -------------------------------------------------------------------------- ________________ छलद्रव्ये वञ्चकवणिक् कथा । [ ६४. छल-द्रव्ये वञ्चकवणिक्-कथा ] वसंतपुरे जियारी राया । अच्चंत निंदाणुगओ हरिनंदी वणियओ । नायणी से भारिया । लच्छी तेसिं धूया, दिना य कुसुमपुर-निवासिणो वणिय- सुयस्स । अण्णया विवणी चिट्ठतस्स हरिनंदिणो आगया आहीरी । कप्पास-निमित्तं च समप्रिया दोन्नि रूवगा । दिष्णासु दोसु तुलासु मुद्धत्तणओ बद्धो पोट्टलओ । हरिनंदिणा चिंतियं - 'सुंदरं ' जायं, जमिकरूपय कप्पासेणं तुट्ठा | अपुव-लाभो य एस रूवओ, ता वयपुण्णे काराविऊण अंजाम । ततो पट्टवियाणि खीर - घयाईणि । निष्फण्णेसु य घयपुन्नेसु कय (इ) वय - पुरिससहिओ पत्तो जामाऊ । आमंतिओ सासूए भोयण- निमित्तं । तेण भणियं - 'तुरिएण गंतवं, ताजं ध-रद्धमत्थि, तं चिय भोत्तूण गच्छामो' । तओ भोत्तूण सवे घयपुण्णे सेसं च भोणं गओ सो । हरिनंदी व आगओ । अचंत- खुहाए परद्धो वयपुण्णा हिलासी अग - डिंभाणुगओ पत्तो गेहं । निसण्णो आसणे, समुवणीयं भोयणं । परिविट्ठो कोवो घणो, सह वल्ल तेल्लेहिं । घयपुण्णे भुंजिस्सामो त्ति दिष्णो डिंभाण । भुत्ते य तंमि घयपुण्णे आगच्छंते पलोयंतस्स समुट्ठिया भारिया नीरं घेत्तूण । भणियं च गाए - आयमसु । 'अहो ! थेव वेलाए घयपुण्णे दाहि' त्ति धमधमंतो उट्टिऊण तत्तो निविट्ठो अण्णत्थ । तओ भणियं नाइणीए - 'विवणीए वच्चसु' । तेण भणियं - 'किं वे (वि)याले घयपुण्णे दाहिसि ?' । तीए भणियं - 'जामाऊ ससहाओ भोत्तूण गओ' । चिंतियं च णेण - 'पावो हं, निवडियं च संपयमेव पावस्स कुसुमं सेसं (ममेयं), जेण सामण्णाहारो विन संपडिओ' । गओ बाहिं, चिंताउरो य डिओ नग्गोह-हेट्ठमि । थेववेलाए यदिट्ठो साहू । तेण समीवेण वोलंतो य वणिएण भणिओ - 'एहि भयवं ! वीसमसु ताव' । साहुणा भणियं - 'तुरियं मए नियय-कञ्जेण गंतवं । वणिएण भणियं - 'किं भयवं ! को वि पर कजेणावि गच्छइ ?' । साहुणा भणियं - 'भद्द ! जहा तुमं चिय पर-कत्रेण किलिस्ससि, अण्णे य अविरया' । संजाय - संकेण चिंतियं वणिएण - 'हंत ! कहमणेणाहं वियाणिओ ?" । तओ गंतूण सुहासणत्थं साहुं विण्णविउमादत्तो - 'भगवं ! कहं तए नायं ? जहा मए आभीरी रूवयं मुसिया । न [ए] मण्णेसि कहेय' । विम्हिओ चित्ते, पुच्छिओ मुणिणा - 'भद्द ! किमेवं जंपसि ?' । 25 सिट्ठे य सम्भावे भणियं साहुणा 15 " बहु सुणेइ कण्णेहिं बहु अच्छीहिं पेच्छइ । न यदि सुयं सव्वं भिक्खू अक्खाउमरहइ ||" 'अण्णं च भद्द । किमेवं जंपस 2, सो वि अविरय-जणो महिला - पुत्ताइ-निमित्तं किलिस्सइ, नवरं पावकम्मं अप्पणो गेन्हई' । पुणो य संमत्त मूले परूविए साहुम्मे भणियं वणिण - 'भयवं ! धण्णो हं, जेण मए सिद्धिपुरि-सत्थवाहो तुमं पाविओ । ता जाव सयणमा पुच्छामि, ताव ते पाय-मूले सफलीकरेमि मणुयत्तं पव्वज्जा- विहाणेण' | मुणिणा भणियं - 'देवाणुप्पिया ! एवं कुणसु, कायवमिणं भव-सत्ताणं' । गओ एसो । भणिओ परियणो - 'मए दे संतर (रं) वणिज - वडियाए गंतवं । दोणि य सत्थवाहा, एगो १३३ 10 20 30 Page #189 -------------------------------------------------------------------------- ________________ १३४ धर्मोपदेशमालायाम् मूल-भंडं दाऊण सुहेण इट्टपुरं पावेइ, तत्थ य विढत्तं न किंचि गेण्हइ । दुइओ पुण न किंचि मूल-भंडं देइ, पुव-विढत्तं च लुपइ । इट्टपुर-दव-लाभा पुण दूर-चाइया । ता साहह, कयरेण सह वच्चामो ?' । सयणेण भणियं- 'पढमेण सह वञ्चसु' । जइ एवं, ता अणुवयह ममं । गओ सयणो । पत्तो तमुद्देसं । 'कत्थ ते सत्थवाहा?' । वाणिएणं भणियं- 'पढमो । सत्थवाहो एस महप्पा मुणी, मूल-भंडं पंचमहत्वय-रयणाणि दाऊण सिवपुरे नगरे नेइ, न य नेव्वाण-सुहं ममाहिंतो गेण्हइ । विइय-सत्थवाहा उ तुब्भे, दाऊण धम्म-मोल्लं पुवजियं घेत्तण संसारे छहइ(ह) । तओ पडिबुद्धेण सयणेण भणिओ एसो- 'धण्णो तुमं, पुजंतु ते मणोरहा, करेसु समीहियं' । तओ पवड्डमाण-संवेगाइसओ पवइओ वणिओ, पालिऊण सामण्णं गओ निवाणं ति ॥ ॥ वणिय-खाणयं 'समत्तं ॥ आयइ विसं पि अमयं सत्तुसु वि पुण्णभायण-नरस्स । जह खीरीहूयाओ दाढाओ सुभूम-चकिस्स ॥ ४७ [जायते विषमप्यमृतं शत्रुष्वपि पुण्यभाजननरस्य । यथा खी(क्षी)रीभूता दंष्ट्राः सुभौमचक्रिणः ॥ ४७] ----[ ६५. पुण्य-प्रभावे सुभूमचक्रि-कथा ] - वसंतपुरे नगरे उच्छन्न-बंसो अग्गियओ नाम दारओ । देसंतरं संकममाणो सत्थेण उज्झिओ तावस-पल्लिं गओ। संगहिओ दारगो त्ति काऊण जमाभिहाणेण तावसेण । तम्मि पंचत्तीभूए सो चेव दारओ जमदग्गिंनामो पसिद्धिमुवगओ । दोणि य देवा वेसानर-धनंतरि-नामाणो साधु-तावस-भत्ता भणंति य- 'साधु-तावसे परिक्खामो' । 20 सड्डय-सुरेण भणियं- 'जो अम्हाण अहमो, तुम्हं पुण सबुत्तमो परिक्खिजंतु' । 'एवं' ति पडिवण्णे मिहिलाए नयरीए अभिनव-सावगो पउमरहो राया, सो चंपं वच्चंतो वासुपुज-समीवे पवजा-निमित्तं । सो य पडिकूलाणुकूलोवसग्गेहिं उवसग्गिओ वि न विपरिणामिओ । अण्णे भणंति - सिद्धपुत्त-रूवं काऊण भणिओ जहा- 'दीहमाउयं, मा ताव पवयसु' । तेण भणियं- 'विउला निजरा भविस्सई' । तओ 2 गया जमदग्गिणो समीवं । कय-सउण-वेसा ठिया से कुचंमि । तओ माणुस-भासाए सउणेण भणिया सउणिया- 'हिमवंतमहं गमिस्सामि' । न सा विसजेइ । मा अण्णासत्तो तत्थेव चिहिहिसि । सो भण[इ]- 'गोधाय-बंभणघाए निस्सवेमि, जइ तुरियं न आगच्छामि' । सा भणइ- 'न एएहि सवए(हे)हिं पत्तियामि, नवरं जइ एयस्स मुणिणो दुकयं पियसि, तो मुयामि' । सो नेच्छइ एयं सवहं काउं । रिसिणा रुटेण गहिया दोणि १ वि हत्थेहिं । पुच्छिएहि य मणि तेहि -- 'महरिवि ! अगरबो शि' नि। १ ह, क. ज. सं०। २ क. ज. । ३ ह. क. ज. महि । Page #190 -------------------------------------------------------------------------- ________________ पुण्यप्रभावे सुभूमचक्रि - कथा । अपि च - "अपुत्रस्य गतिर्नास्ति स्वर्गो नैव च नैव च । गृहधर्ममनुष्ठाय ततः स्वर्गं गमिष्यति ॥” " इटुं चिय सुरय- सुहं पुणो य देवेहिं साहिओ धम्मो । इकं उक्कंठिया वाला वीयं मोरेहिं से लवियं ॥" तओ संखुद्धो पडिवण्णो नयरद्वएणं । देवो वि सावगो जाओ । जमदग्गी वि गओ मिगाकोge | भणिओ य जियसत्तू - 'मम कन्नगं देसु' । साव-भीएण य दापि धूया सयं । जा इच्छइ, तं गेण्हासु । तओ तं पिसाय - संकासं दट्ठण 'न जसि विस पत्थितो!" भणती उट्टियाओ सवाओ वि परंमुहीओ कण्णगाओ त्ति । अवि य - " उवरोहयाए कर्ज कीरह सव्वं पि जीयलोगम्मि | पेम्मं पुण इह उवरोल्याए भण केण संघडियं ? || " १३५ रुण कयाओ सवाओ कुजाओ । इमाओ चिय कारणाओ कण्णकुञ्ज ति नामं संवृत्तं नगरस्स । पुणो य दिड्डा एगा रेणूए रमंती । पणामिउं फलं 'इच्छसि' त्ति भणिया । पडिवनं से वयणं । गो-महिसि - परियण-सहिया नेउं पयत्तो । सालिया रूवग-निमित्तमुट्टियाओ, खुजियाओ ताओ पगुणाओ काऊण गओ आसमयं । गंधव - वीवाहेण समुच्चूढा रेणुगा । तेण उउ समए भणिया एसा - 'साहेमि ते चरुं, जेण " समत्थ- बंभण- पहाणो ते सुओ होई' । तीए भणियं - 'मम भगिणी हत्थिणाउरे अनंतवीरियस भज्जा । तीसे वि खत्तियं चरुं करेसु' । करसु दोसु वि 'अहो ! जारिसी अहं अडवीमई जाया, मा मज्झ पुत्तो वि एरिसो हवउ' त्ति भावंतीए जिमितो खत्तियचरुओ । भगिणीए पुण बंभण- चरुओ पेसिओ । जाया दोण्हं पि पुत्ता । तावसीए रामो, इयए कत्र्त्तवीरिओ । वड्डिया दोनिवि देहोवचएणं । तावसासम-पत्त - गिलाणीहूय- 20 पडियरिय-विजाहरेण दिण्णा रामस्स परसु-विजा, साहिया सरवणे । अण्णे भणंति - जमदग्गिणा दिन्ना । रेणुगा वि हत्थिणाउरं गया रायणा सपुत्ता कया, आणिया आसम- पर्यं जमदग्गिणा । रूसिएण य सपुत्ता वावाइया रामेण । तत्थ चिट्ठतेण गहियाओ य सत्थाइयाओ कलाओ । भगिणीए वि सिद्रुमणंतंवीरियस्स जहा वावाइया सत्ता रामेण रेणुगा । तओ आगंतूण राइणा विणासिओ आसमो । पहाविओ गावीओ 25 घेण । रामेण वि तूण वावाइओ अनंतवीरिओ, नियत्तियाओ गावीओ । कत्र्त्तवीरिओ राया जाओ । तारा- मुहंतेउरेण सह भोगे भुंजइ । अन्नया जणय - मरणं निसामिऊण वावाइओ जमदग्गी कत्तवीरिएण । रामेण वि परसुणा मारिओ कत्तवीरिओ, अहिट्ठियं रजं । इओ य सा तारादेवी सच्चविय - चोदस महासुमिणा संभ्रमेण पलायंती तावसासमं गया। कमेण य पडिओ सा (से) मुहेण गन्भो । कयं च से नामं सं (सु) भूमो । सत्त वाराओ निक्खत्तीकया पुहई रामेण । जत्थ जत्थ खत्तियं पेच्छइ, तत्थ तत्थ से परसू जलइ । अण्णया तावसासमं बोलेंतस्स जलिओ परसू । ' को एत्थ खत्तिय (ओ) ?' त्ति १ ह, क, मुत्थे । २ . क. ज. "विरि° । 30 10 Page #191 -------------------------------------------------------------------------- ________________ १३६ धर्मोपदे शमालायाम भणिए संलत्तं तावसेहिं- 'वयं चिय खत्तिया तावसा संवुत्ता' । एवं च तावसासमे विजाहर-देवया-परिग्गहिओ सुभ(भू)मो चक्कवट्टी देहोवचएणं कला-कलावेण य वडिउं पउत्तो। नेमित्तिएण पुच्छिएण सिटुं रामस्स- 'जो [ए]यम्मि सीहासणे निविट्टो एयाओ खत्तिय-दाढाओ पायसीभूयाओ खाहिति, तत्तो ते मरणं' । मढं काऊण व(क)यं सीहासणं, । पुरओ निवेसियं दाढा-पुण्णं थालं । निरूविओ अणिवारिओ सत्तागारो । ठविया आरक्खिय-नरा । इओ य, मेहनाओ विजाहरो पउमसिरीए धूया[ए] नेमित्तिणा आइटें सुभोमं भत्तारं पडियरंतो चिट्टइ । अण्णया सुभोमेण पुच्छिया जणणी-'किं एत्तिओ लोओ?, उवा(दा)हु अण्णो वि अत्थि?' । तओ सवित्थरेण नियय-वुत्तंते सिटे रोसानलपञ्जलिओ अहिमाणेण एगागी वारेजंतो वि गओ हत्थिणाउरं । पविट्ठो तत्थ तडे(मढे)। " निसन्नो सीहासणे मुक-कंदा पणट्ठा वाणमंतरी, खीरीभूयाओ य दाढाओ भुंजिउं पयत्तो । वहणमुजया य आरक्खिया नरा निवारिया' य विजाहरेण । मुणिय-वुत्तंतो संनद्ध-खंधावाराणुगम्ममाणो गहिय-परसू पत्तो रामो वि। ज(जि)यं से सेनं विजाहरोहिं । तओ समुवडिओ रामो, जाव उल्हाणा परम् । सुभूमो वि उहिओ तं चिय थालं घेत्तण, देवयाए चकं कयं । तेण छिन्नं रामस्स सीसं । निवडियं गंधोदयं । जाओ 15 चक्कवट्टी । अहिमाणेण य एकवीसं वाराओ निबंभणी कया पुहई । गब्भो वि डालिय त्ति । उवणओ कायवो। सुयदेवि-पसाएणं सुभोमचकिस्स साहियं चरियं । आगम-विहिणा जीवो निसुणंतो लहइ कल्लाणं ॥ ॥ सुभोम-वाणयं समत्तं ॥ सुपसत्य-नाण-दसण-चरणाहरणाण सावगाणं पि । निच्चं वहति सुरा कज्जे जह चेडयनिवस्स ॥ ४८ [सुप्रशस्त-ज्ञान-दर्शन-चरणाभरणानां श्रावकाणामपि । नित्यं वर्तन्ते सुराः कार्ये यथा चेटकनृपस्य ॥ ४८] जहा वेसालीपु-रोहियाए चेडयस्स देवेहिं सन्नेझं कयं, तहोवऍसमाला-विवरणाओ 2 सवित्थरं नायवं [ ६६] । संपत्त-महामहिमो गव्वं न करेज नाउमप्पाणं । जह सा चित्तयर-सुया नरिंद-महिलत्तणं पत्ता ॥ ४९ [संप्राप्ता महती महिमा येन स तथा गर्वं न कुर्यात् । ज्ञात्वा आत्मानं महिमायाः पूर्वं कृपणकल्पकाऽसौ चित्रकरसुता ॥ ४९] १क. ज. नराविया । २ ह. क. ज. सं० । Page #192 -------------------------------------------------------------------------- ________________ गर्व-निषेधे चित्रकरसुता-कथा। १३७ - [६७. गर्व-निषेधे चित्रकरसुता-कथा] --- वसंतउरे नयरे जियसत्तु राया। 'जमण्णेसिं राईणमस्थि, तं किं मम नत्थि ?' पुच्छिएण साहियं दूएण- 'देव ! चित्तसभा नत्थि' । तओ मेलिऊण चित्तयरे विभत्तं समभागेण खेत्तं, समारद्धा चित्तेउं । अण्णया चित्तयर-दारिया हट्ट-मज्झेण गच्छंती पहाविय-तुरयारोहाउ कह वि चुक्का पत्ता पिउणो समीवं । भणियं च णाए- 'ताय! उण्हं चिय । भुजसु' । तेण भणियं-बाहरियाए गंतूण भुंजामि' । तओ कुट्टिमंमि वण्णिएहिं बरहिपिच्छं लिहियं । मोरपिच्छासंकाए पसारिओ राइणा हत्थो । तओ सहासं भणियं चित्तगरसुयाए - 'तिहि पाएहिं मंचिया न चिट्ठइ ति बहुकालाओ चउत्थ-पाओ लद्धो' । समुप्प[न]-कोउगेण य पुच्छिया राइणा - 'किमेयं ?' । तीए भणियं - ‘एको एस राया महामुक्खो , जो अणेग-कुडुंव-पडिबु(ब)द्धाणं एगागीण य सरिसं खेत्तं समप्पेइ । वीइओ 10 आसारोहो, जो हट्ट-मज्झेणं वाहिएण तुरंगमेण वच्चइ । तइओ मम जणओ, जो अगुणण्णुणो नरवइणो कए भोयणं सीयलावेइ । चउत्थो तुमं, जो कित्तिमाकित्तिमाणं पिच्छाणं विसेसं न वियप्पेसि' । 'अहो! से विण्णाणाइसओ!" भावेंतेण य पट्टविओ मणूसो से जणय-समीवे । भणियं च णेण- 'राइणो नियय-धूयं देसु' । भय-विम्हयाइकायरं च भणियमणेण- 'किमम्हाण धूयाए रूय(व)विहवाइ-रहियाए परमेसरो 15 काहिति ?' । गंतूण भणियमणेण । दु[इय-वारं पि पट्टविओ राइणा । तीए भणिओ जणओ- 'भणेजसु जहा न पडिवत्तिं काउं समत्थो । तहा सिटेण राइणा पेसियं दत्वं । उव्वूढा राइणा । दिण्णो वासओ । पुत्व-सिक्खविया य पुच्छिया दासचेडीए कहाणयं । एगस्स राइणो पच्छन्न-घर-ट्ठिया सुवण्णयारा कलहोयं घडेति । इक्केण भणियं - 'राई वट्टई' । सो कहं वियाणइ ? । दासचेडीए भणियं - 'साहसु, न याणामो' । तीए : भणिओ(यं)- 'निदा आगच्छइ संपयं, कल्लं साहेमो' । कोउगेण य राइणा दिन्नो विइयदिवसे तीए चिय वारओ। पुच्छिया चेडीए - 'कहं वियाणेइ ?' । तीए भणियं - 'रत्ती-अंधओ, अहवा राई - जरगो आगच्छइ, मउलिय-पउम-दंसणाओ वा' । एकण(काए) भणियं चेडीए-अण्णं कहसु । एगेण राइणा दोनि चोरा गहिया । ते मंजूसाए छोण नईए पवाहिया । तीर-पत्ता य विहाडिया केणावि मंजूसा । दिट्ठा पुरिसा । 25 एक्केण भणियं- 'तईयं दिवसमम्हाणं एत्थ छूढाणं' । 'सो कहं वियाणइ ?' । तीए भणियं - 'सामिणि ! कहेसु'। 'संपयं निदा बाहेइ, कल्लं साहिस्सामो' । पुणो वि दिन्नो वारओ । पुच्छियाए य भणियमणाए- 'तस्स तेइजरो आगच्छइ, तेण जाणइ' त्ति । पुणो वि पुच्छिया । एगस्स राइणो अञ्चंत-सुंदरा धूया रूव-लोभेण अवहरिया विजाहरेण । तस्स य चत्तारि पुरिसा रयण-भूया नेमित्तिओ, रहगारो, सहस्स-जोही 20 महासुहडो, विजो । 'जो आणेइ दारियं, सो चेव वीवाहे' त्ति । तओ नेमित्तिणा सिहूं - 'पुत्व-दिसाए विजाहरेण नीया' । तक्खणं चिय आगासगामी णिवत्तिओ रहिएण रहो । समारूढा तत्थ चत्तारि वि । उप्पइया गयण-वत्तिणीए । दिट्ठो विजाहरो, लग्गो सहस्सजोहिणा सह । वावाइओ सहस्सजोहिणा । तेण य मरमाणेण य छिन्नं दारियाए सीसं । संपत्ता नयरं । ओसहि-सामत्थेण य जीवाविया वेजेण । उवगारिणो ध०१८ Page #193 -------------------------------------------------------------------------- ________________ १३८ धर्मोपदेशमालायाम् त्ति काउं समुट्टिया सवे वि वीवाहिउं । ' कहं एत्तियाणं महिला हवामि ?' त्ति मण्णमाणीए भणियमणाए - 'जो मे सह जलणंमि पविसइ, तस्साहं भारिया हवामि, न असिं' । ता को तीए सह जलणे पइसिस्सइ ? | दासचेडीए भणियं - 'सामिणि । न याणामो, साहेइ (सु)' । तीए भणियं - 'कलं कहिस्सामो' । तओ बियइ (इ) - दिवसे सिहं - 'नेमित्तिओ तीए सह चडिस्सइ, जहा सुरंगाए नीहरिस्सइ' । एवं च एरिसएहिं कहाणएहिं छम्मासं निरंतरं राया कामिओ । सेस - महिलाओ छिड्डाण अणि (णि)संतीओ निच्चं चिठ्ठेति । मज्झण्हसमए य उवरए पइसिऊण चित्तयर-वेसं काऊण अप्पाणं निंदति । अवि य - 5 'एयं ते पिउ- संत जरदंडी खंडं काय-मणियाई । एयं नरिंद-तणयं पट्टसुय- रयणमाईयं ॥ तामा गवं काहिस अप्पाणं जाणिऊण रे जीव ! ।' महिलाहिं निवो भणिओ एसा तुह साहणं कुणइ || जाल - गवक्खेण तओ अप्पाणं पुलइऊण निंदंती । ता स चि इट्ठा जाया सवाण नरवणो ॥ उवणओ कायat | 10 15 20 28 30 सुयदेवि पसाएणं सुयानुसारेण साहियं चरियं । चित्तकर-दारियाए निसुणंतो हवइ गय-माणो ॥ ॥ 'चित्तकर-दारियाए कहाणयं समत्तं ॥ भावं विणा करेंतो मुणि-चिट्ठे नेय पावए मोक्खं । अंगारमदओ विव अहवा वि सुबंधु सचिवो व्व ॥ ५० [ भावं विना कुर्वन् मुनि चेष्टां नैव प्राप्नोति मोक्षम् । अङ्गारमर्द्दकवत्, अथवाऽपि सुबन्धुसचिव इव ॥ ५० ] कथमिदम् ? [ ६८ ] अङ्गारमद्दय-कहाणयं जहोवएसमालाए ॥ [ ६९. अभाव- चरणे सुबन्धुसचिव - कथा ] दुइय मक्खाणयं पुण - पाडलिपुत्ते कम्मण-भयाओ रसायणत्थं च चाणक्केण चंदगुण विस भाविओ आहारो पवत्तिओ । अन्नया चंदगुत्त थाले उक्कडयाए निविडा महादेव भोतुं । तं च दडूण भणियं चाणकेण - हा ! दुट्ठ (ई) कथं । तओ विवण्णाए पोट्टं फाडिऊण कडिओ दारओ । तस्स सीसे से विसेण कओ बिंदू, तं चैव दारयस्स नामं hi बिंदुसारो । वडमाणो य जाओ जोवणत्थो । चंदगुत्ते य पंचत्तीभूए सो चिय राया संवृत्तो । अण्णया जहाऽवसरं भणिओ सुबंधु-नामेण पुत्र- मंतिणा - 'देव ! जइ वि संपयं १ इ. ज. गर । २ ह. क. ज. सं ३ ह. क. ज. सायण । Page #194 -------------------------------------------------------------------------- ________________ अभाव-चरणे सुबन्धुसचिव - कथा । १३९ अहं तए परिचत्तो, तुह संतिएण य भोइणा संवड्डिओ, ता जं ते परिणाम-सुंदरं तं मुह [s] यं पि भणियवं ति । "मुह - महुरं' परिणइ - मंगुलं च गेण्हंति दिंति उवएसं । मुह - कडुयं परिणइ - सुंदरं च विरल च्चिय नरिंद ! ॥ " 5 ता इमस्स वीसास - घाइणो चाणकस्स न वीससियवं, जेण भे जणणीए पोट्टं फाडियं' । तओ पुच्छिया रायणा थणधाई । तीए वि तह ति सिठ्ठो । रुट्ठो राया चाणकस्स | चिंतियं च णेण । आरोविओ अनिउत्ती- कोवो सुबंधुणा राहणो, आओ य मे मरण - कालो, ता तह करेमि, जहा एसो वि न संसार - निबंधणं विसय- सुहमणुहवइ । जोग-मंताइएहिं संजोइऊण गंधे लिहियं भुजं । भुत्रेण सह पक्खित्ता समुग्गयम्मि, ढकिऊण घोडि (लि) ओ जत्त (तु) णा । समुग्गओ वि पक्खित्तो " मंजूसाए, सावि ढकिया तालय-सएण । तओ जिण साहु- संघ-समण- बंभण- पमुहाइयाण दाऊण घर-सारं ठिओ नगरासने इंगिणि-मरणेण । मुणिय- जहट्ठिय-जणणीए मरणवृत्तंतो संजाय - पच्छायाचो सबल-वाहणो पत्तो बिंदुसारो । सबहुमाणं खामिऊण भणिओ चाणको - 'एहि, वच्चसु पाडलिपुत्तं, अहिट्टिसु रज' ति । तेण भणियम् - अलमेयाए संकहाए, परिचत्तं मए सरीरं पि' । तओ जाणिऊण से निच्छयं गओ राया । 'मा पुणो समुप्पण्ण- पच्छायावो आगमिस्सर' त्ति मण्णमाणेण भणिओ सुबंधुणा राया- 'अहं 'चाणकस्स पूर्यं करेमि । एवं भणिए काऊण पूयं मोक ( को ) करीस - मज्झे अंगारो, तेण य जलणी भ्रूण दड्ढो चाणको । सुबंधुणा समुप्पण्ण- दव-लोभेण चाणक - गेहं राया मग्गओ, दिनं, पविट्ठो । तत्थ उग्घाडियं तालय सयं पि, जाव मंजू सि-मुत्तं न किंचि द दिट्ठ | 'अवो ! एयाए मंजूसाए जमित्थ सारभूयं तं हविस्सई' । विहाडियाए दिडो जतु ( उ )णा घोलिओ समुग्गओ । 'हंत । एत्थ रयणाणि भविस्सइ ( स्संति ) ' मण्णमाणेण विहाडिओ समुग्गओ । दिट्ठा मघमघंता गंधा । ते अग्घाइऊण निरूविय - समुग्गयअभितरं दिट्टं अक्खर - सणाहं भुजं । 'अहो ! सुवण्ण-रयणाइ- संखा इत्थ भविस्सर ' भाविंतो वाइयं (उं) पयत्तोति । अवि य - 15 अग्घाऊण एए जो गंधे मुणिवरोव न हु चिट्ठे | सो तक्खण-मेणं वच्च (च्चि) स्सइ अंतय- घरम्मि ॥ संजाय-विसाएणं पुरिसं जंघा ( अग्घा ) विऊण ते गंधे । जाविओ य भोगे जा पत्तो तक्खणा मरणं ॥ तो सो जीव-हे वत्थालंकार - कुसुम - तंबोलं । इत्थी घरं पुत्ते रयणाणि उबंधु- सुहि-सयणे ॥ मसावि नेय झायइ मुणि व तव-नियम - सो सिय- सरीरो । विरह धम्म-विहूणो निय-जीविय कारणा मंती ॥ उवणओ कायति । ॥ सुबंधु-कहाणयं समत्तं ॥ १६. क. ज. मुहु । २ ह. क. ज. मुहु । ३६. क. तव्वम्मि य० । ४६. क. ज. सं । 20 25 30 Page #195 -------------------------------------------------------------------------- ________________ २४० धर्मोपदेशमालायाम् अच्चंत-पाव-भीरू रज्जं न लयंति दीयमाणं पि । अभय-महासाला इव जिणसासण-भाविय-मईया ॥ ५१ [अत्यन्त-पापभीरवो राज्यं न लान्ति दीयमानमपि । अभय-महासा(शा)लाविव जिनशासन-भावित-शरीरौ(मतिको)॥ ५१] । जहा अभयकुमारेण सेणिएण दिजंत-रजं न पडिवन्नं, महासालेण य दिजंतं न पडिवनं पाव-निबंधणं ति काउं, तहा कायवं [७०-७१] । ॥ अभय-महा[साल]-क्वाणयं 'समत्तं ।। कालाणुरूव-किरियं सुयाणुसारेण कुरु जहा-जोगं । जह केसिगणहरेणं गोयम-गणहारिणो विहिया ॥ ५२ [कालानुरूप-क्रियां श्रुतानुसारेण कुरुष्व यथा-योगम् ।। __ यथा केसि (शि)गणधरेण गौतमगणधारिणो विहिता ॥ ५२] कालानुरूप-क्रियां पञ्चमहाव्रतादिलक्षणामागमानुसारेण यथा गौतम-समीपे पार्श्वनाथीयकेसि(शि)गणधरेण कृतेति ।। → [७२. कालोचितक्रियायां केशिगणधर-कथा]--- 15 तं जहा- पाससामिणो तेवीसइम-तित्थयरस्स केसिनामो अणेग-सीस-गण-परिवारो ससुरासुर-नरिंद-पणय-पय-पंकओ बोहिंतो भव-कमलायरे, नासिंतो मिच्छत्तमन्धयारं, अवणेतो मोह-निदं, मासकप्पेण विहरमाणो समोसरिओ सावत्थीए नयरीए मुणि-गणपाओगे फासुए तिंदुगाहिहाणे उजाणे । विउरुवियं तियसेहिं दिवमचंत-मणाभिरामं कंचण-सयवत्तं । ठिओ तत्थ । समाढत्ता धम्म-कहा । संपत्ता देव-दाणव-नरिंदाइणो 20 सि । अवि य तियसासुर-नय-चलणो धम्म साहेइ गणहरो केसी । दट्टत्व-दिट्ठ-सारो मोक्ख-फलं सत्व-सत्ताणं ॥ तीए चिय नयरीए उजाणे कोट्टगम्मि वीरस्स । सीसो गोयमगोत्तो समोसढो इंदभूइ ति ।। कंचण-पउम-निसण्णो धम्म साहेइ सो वि सत्ताण । पुवावराविरुद्धं पमाण-नय-हेउ-सय-कलियं ॥ नाणाविह-वत्थ-धरा सीसा केसिस्स सियवड-समया। गोयम-गणहर-सीसा मिलिया एगत्थ चिंतंति ॥ अवो ! मोक्ख-कजे साहेयवे किं पुण कारणं पास-सामिणा चत्तारि महव्वयाणि * निद्दिवाणि ?, कारण-जाए य पडिकमणं ? । अण्णस्स मुणिणो कयमण्णस्स कप्पइ । नाणाविह-वत्थ-गहणं, सामाइय-संजमाईणि य । कीस वद्धमाणसामिणा पंच महव्वयाणि, उभयकाल-पडिक्कमणमवस्सं, सियवत्थ-गहणं, एगस्स मुणिणो कयं आहाकम्माइ सवेसि न कप्पणिजं सेञ्जायरपिंड-विवजं, सामाइयं छेदोवस्था[व]णाईणि ति? । १ ह. क. ज. सं। २ क. ज. °कम्म°। ३ क. भूयं । Page #196 -------------------------------------------------------------------------- ________________ कालोचितक्रियायां केशिगणधर-कथा । १४१ इय एवंविहचित्तं(न्तं) सीसाणं जाणिऊण ते दो वि। 'मिच्छत्त-नासणत्थं संगम-चिंताउरा जाया ॥ तओ जेटुं' कुलमवेक्खमाणो अणेग-सीस-गण-परिवारो वुचंतो विजाहराईहिं संपढिओ गोयमो तिंदुगुजाणे भगवओ केसिगणहरस्म वंदण-वडियाए । भणियं च परममुणिणा "गोयमो पडिवण्ण[रूवण्णू ]-सीस-संघ-समाउलो। जेटुं कुलमवेक्खंतो तिंदुगं वणमागओ।। केसी कुमारसमणो गोयमं दिस्समागयं । पडिरूवं पडिवत्तिं खिप्पं सो पडिवज्जइ ॥" तक्खणं च सीसेहि रयाउ निसेजाओ कय-जहारिह-विणयकम्मो गोयमो केसी यत्ति । 10 "केसी कुमार-समणे गोयमे य महायसे । दुहओ निसण्णा सोहंति चंद-सूर-सम-प्पभा ॥" तओ ताण भगवंताण समागमं सोऊण कोऊहल-विन्नाण-हेउं पूयाइ-दसणस्थमागया सवे पासंडिणो, गिहत्था, भवणवइ-वाणमंतर-जोइस-वेमाणिया[ण] य देवाणमणेगाउ कोडीउ त्ति । कुलगिरिणो विव धणियं उण्णयवंसा" सहति ते दो वि । निट्ठि(कृ)विय-मयण-पसरा गेविजय-तियस-संकासा ॥ जिय-विसय-राग-पसरा महानरिंद व विबुह-नर-महिया । गयणं व निरुवलेवा सकीसाण व जय-पयडा ॥ करिणो व दिण्ण-दाणा गय-केसरिणो व खरिय-मय-पसरा । रविणो व खविय-दोसा तरुणो विव सउण-गण-निलया ॥ साहिय-विज्जा नमि-विणमिणो व ससिणो व वड्डियाणंदा । मणिणु व दलिय-तिमिरा हरिणो व पसत्थ-सम्मत्ता ॥ दोन्नि वि अवसर(अइसय)-कलिया दोन्नि वि निय-तेय-तविय-दढ-पावा । दोन्नि वि तवसिरि-सहिया दोन्नि वि सिद्धीए गय-चित्ता ॥ दोनि वि गरुय-पयावा दोनि वि जिणवयण-नहयल-मियंका । दोन्नि वि वित्थरिय-जसा दोन्नि वि तियलोय-नय-चलणा॥ इय ते दोन्नि वि दिट्ठा तियसासुर-खयर-नर-गण-पहहिं। दहव्व-दिट्ठ-सारा तेलोक्क-नमंसिया धीरा ॥ तओ तित्थाहिव-गणहरो त्ति काऊण सीसाईण बोहणत्थं सविणयं जाणमाणेणावि 30 पुच्छिओ गोयमसामी केसिगणहरेण पुव्वुत्त-संसर(ए)। गोयमेण भणियं- 'उसभसामि[तित्थ-साहुणो अचंतमुज(जु)य-जडा, वद्धमाणसामि-तित्थ-साहुणो पुण अच्चंतवक-जडा । अओ पुचिल्ल-साहूण दुविसोहओ, पच्छिमाण पुण दुरणुपालओ । इमिणा कारणेण दोण्हं पि पंचमहत्वयाइ-लक्खणो । मज्झिम-जिण-तित्थसाहुणो पुण उजुया १ क. ज. ofछ । २ क. जेत्थ । ३ क. न। ४ क. °ओ। ५क. °ता त°। ६ क. दुविसोहि । 25 Page #197 -------------------------------------------------------------------------- ________________ 5 10 13 20 28 20 પર્ धर्मोपदेशमालायाम् विसेसण्णुणो, तेण धम्मे दुहा कए ति । निच्छएण पुण सम्मदंसण-नाण-चरिताणि निवाण - मग्गो, ताणि य सधेसि पि तित्थयर - सीसाणं सरिसाणि त्ति । अवि य“साहु गोयम ! ते पण्णा जं छिण्णो संसओ मह । अण्णं पि संसयं छिंद जिणिंद-वयणा दढं ॥ गाणं तु सहस्साणं मज्झे चिट्ठसि गोयमा ! | ते य ते अहिगच्छंति कहं ते निज्जिया तुमे ? ॥ एगे जिए जिया पंच पंच जिता जिया दस । दसहा उ जिणित्ताणं सव- सत्तू जिणामहं || 'सत्तू य इति के कुत्ते ?' केसी गोयममब्बवी । [ के सिमेवं बुवंतं तु गोयमो इणमब्बवी ॥ ] एगे अप्पा [s]जिए सत्तू कसाया इंद्रियाणि उ । ते जिणित्ता जहा- नायं विहरामि जहा - सुहं ॥ साहु गोयम ! पण्णा ते छिण्णो मे संसओ इमो । अण्णो वि संसओ मज्झं तं मे कहय पुच्छिओ ॥ दीसंति बहवो लोए पास - बद्धा सरीरिणो । मुकपासो लहुब्भूओ कहं विहरसि तं मुणी १ ॥ ते पासे सहा छित्ता निहंतॄण उवायओ । मुक्क पासो लहुब्भूओ विहरामि जहासुहं || 'पासा य इति के बुत्ता ?' केसी गोयममब्बवी । राग-रोसादयोतिबा नेह - पासा भयंकरा ॥ ते जिणि (छिंदि ) ता जहा नायं विहरामि जहा - सुहं । केसी - गोयमणामं तेवीसइमं तु उत्तरज्झयणं । एवंविह- पुच्छाओ वयाओ तत्थ केसिस्स || छिण्णा ताओ साओ जहागमं गोयमेण संतुट्ठो । igos महासत्तं इमेहि सिद्धंतवणेहिं || नमो ते संसयातीत ! सव-स (सु) त्त-महोदधे ! | जिणपत्रयण-गयण-ससी पयासिया सेस - परमत्थ ! ॥ तओ पडिवण्णो पंच - महवयलक्खणो गोयमसामिणो समीवे केसिणा धम्मो त्ति । " तोसिया परिसा सवा संमत्तं पज्जुवट्टिया | संया ते पसीतु भगवं के सि गोयमा ।। " उवणओ कायat | १ क. सुयं । सुयदेवि पसाएणं जह-ट्ठियं गणहरेहिं ते (तो) भणियं । संखेवेण महत्थं निसुणंतो लहउ निवाणं ॥ ॥ केसि - गोयम-चरियं समत्तं ॥ २ क. ण्ण । ३ ह. क. ज. सं० Page #198 -------------------------------------------------------------------------- ________________ मधुबिन्दु- कूपनर - कथा । सुह-बिंदु इच्छंतो जलनिहि - विउलाणि सहइ दुक्खाणि । संते व मोक्ख सुक्खे महुबिंदू कूवयनरो व्व ॥ ५३ [ सुखबिन्दुमिच्छन् जलनिधि - विपुलानि सहते दुःखानि । सत्यपि मोक्ष- सौख्ये मधुबिन्दु कूप - नरवत् ॥ ५३ ] • [ ७३. मधुबिन्दु - कूपनर - कथा ] जह अडवीए मझे पुरिसो वणहत्थ- गोलिओ भीओ । धावतो' पासेसुं पेच्छइ पोंडरिय-मयनाहे ॥ विभीओओ ट्ठूणं रक्खसि अचाइतो । आरोढुं वडरुक्खं सुदीहरं तस्स हिट्ठम्मि ॥ अगडंमि देइ झंपं सर - खंभे लग्गिऊण से हिट्ठा । चिट्ठइ अइ (य) गरपावो कयंत सरिसेण वयणेण ॥ फुंकार - का ( फा ) र फणिणो अणवरयमभिद्दवंति चत्तारि । मूसा य क सिण-धवला निच्चं खायंति सर-खभं ॥ तुरिय- पहाविय - वणहत्थि - दिष्ण- वडपायवस्स अहंमि । महुणो फुङ्कं जालं समयं महुमच्छियाईहिं ॥ खायंति ताउ देहं कमेण महु- बिन्दुणो य उद्ध ( ड्ड ) - मुहो । आसाएंतो भणिओ आयास-गएण खयरेण ॥ गय-सीह-वग्घ- रक्खसि - अजगर - फणि-कूप- मूसय-भयाहिंतो । तारेमि की चिट्ठसि ? महु-बिंदु-पलोहिओ एत्थ ? ॥ सो भइ लंबमाणो महु-बिंदू जाव मज्झ वयमि । निवडइ ता तारेजसु एवं भणिओ मओ खयरो ॥ एसोवणओ इह अइ- समो इत्थ होइ संसारो । पुरिस समो संसारी वणहत्थि - सुविग्भमो मच्चू ॥ माह-वग्ध सरिसा राग-दोसा सुदुज्जया घोरा । रक्खसि कप्पा उ जरा कूवय- सरिसो भवो भणिओ ॥ अयगर- मुहं च नरगो फणि-सरिसा कोह- माण- मय- लोहा | उंदर - सरिसा पक्खा सिएयरा दो वि नायवा ॥ सरथंभ - समं जीयं वरडी - सरिसाओ विविह-वाहीओ । महुबिंदु - समा भोगा 'वडतरुवर - विन्भमो मुक्खो ॥ विजाहर-संकासो परमगुरू भणइ किमत्थ संसारे ? | अणुवसि दुक्खमउलं मुक्ख सुहे सासए वच्छ ! ॥ एवं भणिय-मित्ता लहुकम्पा उज्झिऊण पावाई | वच्चंति सासय-पयं अवरे महुबिंदु - सरिसेसु || २ ह. ज. स्सावहमि । ३ ह. क. ज. वर° । १ ज. 'ते । - १४३ 5 10 15 20 25 30 Page #199 -------------------------------------------------------------------------- ________________ धर्मोपदेशमालायाम् करि-कन्न-चंचलेसुं माणुस-सारीर-दुक्ख-हेउसु । तुच्छेसु असुइएसुं भोगेसुं मुच्छिया संता ।। हिंसा-ऽलिय-चोरत्तण-मेहुण्ण-परिग्गहेसु आसत्ता । मरिऊण काल-मासे नरयं(ग) वञ्चंति कय-पावा ॥ ॥ कूवष-भव(जर)-ऋग्वाणयं 'समत्तं ॥ संदेहं संपत्तो मुणिणो पुच्छिज्ज मुणिय-जिण-वयणा । जह सेणिएण पुट्ठो जाया-चरियं महावीरो ॥ ५४ [सन्देहं सम्प्राप्तो मुनीन् पृच्छेत् मुणित(ज्ञात)-जिनवचनान् । यथा श्रेणिकेन पृष्टो जाया-चरितं महावीरो ॥ ५४] -> [७४. सन्देह-पृच्छायां श्रेणिक-कथा ] - सेणिओ चरिम-पोरुसीए भगवओ वंदण-वडियाए गओ सपरिवारो । आगच्छंतेण य पओसे दिट्ठो पडिमा-गओ मुणी, वंदिओ भाव-सारं । चेल्लणाए वि सुह-पसुत्ताए य निग्गओ पंगुरणाओ बाहिं हत्थो, कट्ठीहूओ सीएण । तओ तं मुणिं संभरिऊण भणियमणाए- 'स तपस्वी किं करिष्यति ?' । सोऊण य चिंतियं सेणिएण- 'अबो! 15 पाएण दिन्न-संकेया कस्स वि, तेणेवं भणई' त्ति । पहाए भणिऊण अभयं 'अंतेउरं दहसु' त्ति गओ भगवओ वंदण-वडियाए । पुच्छिओ भगवं- 'किं चिल्लणा एगपत्ती अणेग-पत्ती वा ?' । भगवया भणियं .. 'देवाणुप्पिया! एगपत्ती' । तओ संजायपच्छायावो पहाविओ नयराभिमुहं । अभओ वि सुन्न हथिसालं पलीविऊण पयट्टो तित्थयर-वंदणत्थं । पुच्छिओ सेणिएण - 'किं लाइयं अंतेउरं?' । तेण भणियं20 'आम' । सेणिए[ण] भणियं - 'कीस तुमं न तत्थ पविट्ठो?' । तेण भणियं - 'अलं मज्झ जलण-दाहेण, पवज्जं काहामो' । तओ 'मा विसायं गच्छउ' त्ति मण्णमाणेण साहिओ सब्भावो त्ति । उवणओ कायबो त्ति ॥ ॥ सेणिय-क्वाणयं 'समत्तं ॥ जीयं(बं) अथिरं पि थिरं धम्मम्मि कुणंति मुणिय-जिण-वयणा । गिहिणो अभय-सरिच्छा रयणाणं तिकोडि-नाएण ॥ ५५ [जीवमस्थिरमपि स्थिरं धर्मे कुर्वन्ति मुणि(ज्ञा)तजिण(न)वचनाः । गृहिणोऽभय-सदृशा रत्नानां त्रिकोटि-ज्ञातेन ॥ ५५] गृहिणोऽपि, अनापिशब्दो लुप्तो द्रष्टव्यः । ज्ञातम्-उदाहरणम् । कथमिदम् ? - १ ह. क. ज. सं°। २ ह. क. ज. जण । ३ क. ज. भा। Page #200 -------------------------------------------------------------------------- ________________ क्षान्तौ चण्डरुद्र-स्कन्दक- शिष्य-कथा | [ ७५. धर्म - स्थैर्येऽभयमन्त्रि-कथा ] वद्धमाणसामिणो चरमतित्थयरस्स सीसो पंचमगणधरो सुधम्मो संपुण्ण- दुवाल संगी कमेण विहरमाणो समोसरिओ रायगिहे । साहुणो य भत्ति- बहुमाण-पुवयं ईसर - घरेलु आहार-वत्थाईहिं पूइजंता दट्ठण नियय-कम्मुणो निविष्णो निक्खतो 'कट्टभारय- दमगो । तं च पुलोईऊण तव सिरि-समद्धासियं 'अहो ! कट्टभारओ कैरिसो जाओ ?' । लोगवयणाणि असहमाणेण भणिओ गुरू - 'भयवं ! अण्णत्थ वच्चामो' | गमण-काले तो गुरूहिं आपुच्छिओ अभओ । तेण वि भणियं - 'भयवं ! किं मास- कप्पो पडिपुणो ?' | गुरूहिं भणियं - 'न पुण्णो, नवरमेस सेहो परीसहं न सहए 'सोढुं ' । अभएण भणियं - ' ताण य तहा करेमो, जहा न जाएइ परीसहो' । अण्ण - दियहम्मि रयणाणं तिष्णि रासीओ काऊण 'अभओ रयणाणि देइ' त्ति पडहय-पुवयं 'वाहितो सवो वि लोगो । तओ भणियम भएण - 'उदगं जलणं महिलं उज्झिऊण गिण्हह तिष्णि वि रयण - रासीओ' । लोगेण भणियं - 'भो ! एतेहिं परिचतेहिं किं रयणेहिं काहामो ?' | अभएण भणियं - " जइ एवं ता कीस एवं महासत्तं दुस्सह- तवलच्छि-समद्धासियं महरिसिं [सं] तं किं 'कट्ठाहारं' ति वाहरह ?" । तओ जल-जलण- महिला परिचताओ एते एयाओ तिष्णि वि रयण-कोडीउ त्ति । उवणओ कायो । 10 सुयदेवि पसाएणं सुयानुसारेण साहियं चरियं । दमगमुणिण मुतो पावइ हिय-इच्छियं सोक्खं ॥ खंती वट्टमाणा पुरिसा पावंति केवलं नाणं । जह चंडरुद्द - सीसो खंदय-सीसा य दिट्ठता ॥ ५६ [ क्षान्तौ वर्तमानाः पुरुषाः प्राप्नुवन्ति केवलज्ञानम् । यथा चण्डरुद्र- शिष्यः स्कन्दक - शिष्याश्च दृष्टान्ताः ॥ ५६ ] १४५ १ . क. ज. कड | २ क. ज. "इ" । ३ ह. केलिमा, ज. कोसिमा । ४ ह. क. लोगो । ज. सोहुं । ६ क. ज. वोहितं । ७. क. सं । ५. क. ध० १९ 5 [ ७६-७७. क्षान्तौ चण्डरुद्र-स्कन्दक- शिष्य-कथा ] जहा उजेणीए नयरीए चंडरुद्देण वत्त- वीवाहो वणिय-तणओ पद्याविओ । जहा 26 पंथे वचंता, गुरुणा दंडेणाहयस्स सम्मं सहतस्स सेहस्स केवलमुप्पण्णं, कय-पच्छायावयस गुरुणो य । तहोवएसमाला - विवरणे सवित्थरं भणियं । खंदय-सीसाणं पि जहा खंती केवलमुपपन्नं, एयं पि सवित्थरं तत्थेव भणियं ति । उवणओ कायो । ॥ चंडरुद्द क्वाणयं समत्तं ॥ 15 20 Page #201 -------------------------------------------------------------------------- ________________ १४६ धर्मापदेशमालायाम रमणीयण-वेलविया वियड्ड-पुरिसा वि होंति हसणिज्जा । जह दियवरस्स तणओ सिक्खंतो जुवइ-चरियाइं ॥ ५७ [रमणीजन-प्रतारिता विदग्धपुरुषा अपि भवन्ति हसनीयाः । यथा द्विजवरस्य तनयः शिक्षमाणो युवति-चरितानि ॥ ५७ । ----[७८. युवति-चरिते हिजतन कथा]----- कथमिदम् ? -सिरिलाडदेसम चूडामणि-संकासं संपत्त-तिबग्ग-महाजण-समद्धासियं भरुयच्छं नाम महानयरं । तस्य य निय-धम्मकम्माणुहाण-परायणो जलणप्पहो नाम पहाण-दियवरो । पुत्तो से सोमपभो । सो य निय-जणयाओ घेत्तम वेयाइ-सत्थं, 'विजासु पुरिसेण असंतुद्वेण होयवं' इमं भावितो गतो पाउलिपुत्तं । अहिज्जियाणि 10 समत्थ-सत्थाणि सबहा, संपत्तो मोहमाण्ड मिलिजा-ठाणाण पारं । अण्ण-दियहम्मि चिंतियमणेणं ति "किं ताए नाण-लच्छीए ? सुंदराए वि अण्ण-देसम्मि । जा न सदेस-विउसेहिं जाणिया द-दव्या ।।" तओ गओ अरुयच्छं । आणदिया नागरया, परिलुहा बंधुणो, समाढत्तं नाणाविह। सत्थाण वक्खाणं । तखण-गहिय-सत्थ-वक्खाण-कोउआओ कहिंचि उवरोहसीलयाए विसएसु निप्पिवासं नियय-भत्तारं मुणिरूण नितियं से भारियाए- 'अहो! पुन्न-पावणिजस्स विसय-सुहस्थ समत्थ-सत्थाणि सिक्खंतेण कयमंतरायं अप्पणो मज्झं च अणेण, ता केणइ उवायण एवं पट्टदेऊण सेवेमि अण्ण पुरिसं' । अण्ण-दिवहम्मि भणिओ स पाए - 'अजउत्त ! बक्खाणसु मे जुवइ-चरियं । 20 तेण भणियं -... 'नामं पि न मए सुथं इमस्स सत्थस्स' । तीर भणियं- 'ता किं सेस सत्थेहि, तेण विणा ?' । 'ता हंत ! जाणिऊण जुबइ-चरियं पूरेमि जायाए मणोरहे' [त्ति ] भावितो पयट्टो पाडलिपुत्ताभिमुहं । ठिओ महुराउरीए बाहिरुजाणे । सुओ विजयाभिहाणाए भट्टदारियाए जंपतो जहा --- 'जुवइ-चरिय-सिकलणत्थं पाडलिपुत्ते गमिस्सामो' । 'अहमेव जुबइ-चरियस्स गंभीरतणं दाएमि' नितंतीए पट्टविया दास25 चेडी- 'इमस्स जणणि-जणयाइय-विसेसं सवित्थरं नाऊगा झत्ति मे कहसु' । तहा कए कमेण सो भिक्खं भमंतो पत्तो विजयाए मंदिरं । तो कंठे घेत्तण देस-पुर-जणणिजणय-भाइ-भगिणि-सयणाइ-नाम-गहण-पुत्वयं कलुणं रोविडं पयत्ता । पक्खालिय-मुहा य पुच्छिया परियणेण - 'को एस?' । तीए भणिय-विनिय-पुत्तो भाया बालभावं दिहो । तओ अब्भंगिओ सुयंध-तेल्लेणं, पहाविओ महाविच्छड्डेण, परिहाविओ महरिह३ महग्घ-मोल्लं वत्थ-जुवलयं, भुंजाविओ विचित्ताहारेण, विलितो चंदण-रसेण, दिन्नो तंबोलो । तओ कामिय[ण]-मणोहरे विरड्य-संझावइते(पईवे )पत्ते पढम-पओसे भणिो भत्तारो विजयाए- 'अज्ज मए भाउमो सयासाओ जणणि याहयाण बत्ता मुणेयवा, ता वासहरे एगागी तुमं चिय वससु' । संठवेजग गवारं पक्विा सेण सह दुइय-वासहरे । १ज. निविण्णगिहवासं। २ क. य। ३ज, दिय। ४ क. 'त स। ५ क. पयाइ। Page #202 -------------------------------------------------------------------------- ________________ युवते चरिते द्विजतनय - कथा । १४७ कयाणि दोणि सणाणि निविष्णाणि । तेसु समाढत्ता पुंवरिसि कहा, कहंतो चिय अंतरिओ निद्दाए, उडुवेऊय भणियमाणाए - 'निचं (चिं) तो सुयसि, न मम वेयणं वियाणसि ?' । तेष भाग - 'का दुज्झ यणा ?' । तीए भणियं - 'वम्मह - वेयणा' । 'अवो ! निदा-मोहेणेवं पलको वि ससंकेण पुरचि पुच्छिया, वम्मह - वियण' च्चिय साहिया । तेण गणिये - '(६) ! न यम पुरओ एयारिस पिउँ जुत्तं' । तीए भणियं - 'तुज्झ पुरओ भणामि, जेपावणेरि' । तेष भणियं - 'हा ! या एवं इह-परलोग विरुद्धं जंपसु' । तीए भणियं - 'नस्थित्व विरोहो, जेण दाविओ एस मग्गो हरि-हर- परमिट्टि वासवाईहिं महापुरिसेहिं' । तेण भणियं - 'मा एवं जंपलु, न एएहिं भगिणीओ कामियाओ' । तीए भणियं - 'न होनि ते भगिणी' । तेण भणियं - 'तहा वायाए पडिवन्ना, ता मा उभयलोग विरुद्धं कुमर' । तीए भणियं - 'जड़ परम- लोग भीरू, ता रमिऊण ममं " बंभणि जीवावेज' । तेण भणियं -- 'किमेत्य बहुणा १, जीवंतो न अकाय करेमि । तीए भणियं - 'गओन तरसे, जीवंतो अह करेसि । यन्नं च किमेत्थ [ अ ]काय ?, जेण लाडाण माउल-धूया गम्मा, उदिचाण सवक-जणगी, अण्णेसि भाइ - महिला, काणं पि सोयरा; एत्थ पुर्ण पित्तिय-धूया, ता मा सुरय- सुह विग्धं करेसु' । तेण भणियं - 'किमेत्थ पुणरुत्तो (च) मणिएगं ? ति, सच-वयणेण ममं तुमं भगिणिय' त्ति । तीए भणियं 'जाव न विगुत्तो, न ताव मे चयणं करेसि' | तओ महया सहेण चाहरियं, संपत्तो जणो । मज्झण्ह जिमिय-भोयण-सरावं पुव-निहित्तं सयणीय- तले उंबि ( उज्झि ) ऊण भणिओ लोगो - 'विसूइया जाया, तेण वमितं, अोग पाइओ उसिणोदगं, सेकिओ जलणेण, थेव - वेलाए सत्थीहूओ' भणिऊण पट्टविओ सो वि लोगो । ठविऊण वासहर-कवाडाणि भणिओ पुणो वि - 'जह दिट्ठो पचओ, 'जीविएण य कजं; ता संपयं पि अच्चा (चंता ) णुरतं 20 पडिवजसु ममं । तेण भणियं - 'सवं तुज्झायत्तं मम जीवियं, न विसयइ (ए) च्छा समुप्पा, एवं ठिए जं तुमं भणसि, तमसंस्यं नियिप्पं करोमि, ' | 'अलमण रण गमिएणं' ति मण्णमाणीए भणिओ एसो । तुमए संलत्तं - ' इत्थी - चरियं सिक्खामि', ते तुह बोहणत्थं एस पवंचो मए रहओ । ता विरमसु एयाओ, जेण न देवेहिं पि जाणिजइ । अवि य - 16 "तंतेहिं भूत- रक्सस ढयरा घेप्पंति डाइणीओ य । विसहर - जलणाईया, बलेणं हय-गयवराईया ॥ भत्तीए देव- गुरुणो, जणणी - जणयाइया विणएणं । सम्भावेण मित्ता, दाणेणं पणो सवे || राईणं हित्थो इंगियमाईहिं घेप्पए दूरं । सत्थाणं विसमाण वि परमत्थो नवरि बुद्धीए ॥ इत्थी वेलं चरियं मायामय-मयण- दोस-दुल्ललियं । एयाण न एकेण वि प्र तियसासुरेहिं पि । " तओ घेत्तृण जुवलयं, समपिऊण अद्धफालाणि पट्टविओ नियय-घराभिमुहं । अओ न इत्थीण वीस सियवं ति । १ ह. णि । २ ह. क. जीव । ३ ह. क. जणणाइयाण । 23 31 35 Page #203 -------------------------------------------------------------------------- ________________ १४८ धर्मोपदेशमालायाम् "सुहु वि जियासु सुट्ठ वि पियासु सुट्ट वि य लद्ध-पसरासु । अडवीसु महिलियासु' उ वीसंभो नेय कायव्वो ॥ रज्जावेंति न रजति ति हिययाइं न उण अप्पेंति । छप्पण्णय-बुद्धीओ जुर्वईओ दो वि सरिसाओ ॥" ता नेवाणत्थिणा परिहरियवाउ त्ति, एसो धम्मोवएसो त्ति । सुयदेवि-पसाएर्ण दियवर-तणयस्स साहियं चरियं । भावेमाणो सम्मं जुबईसु विरञ्जर जीयो । ॥दियवरतणय-कवाणयं समत्तं ॥ 5 सीहगिरी विव सीसे इच्छाए संठिए णिसेविज्जा । आणाए अवटुंते कालकसूरि व्य मुच्चेज्जा ॥ ५८ [सिंहगिरिरिव शिष्यानिच्छायां संस्थितान् निषेवेत । आज्ञायामवर्तमानान् कालकसूरिरिव मुञ्चेत् ॥ ५८] वइरखुड्डय-गुण-जाणणत्थं सीहगिरिणा साहुणो भणिया- 'मए गामंतरं गंतवं, एस ते(मे) वइरखुड्डओ वायणायरिउ ति । अवि य "गुण-जेट्टेण वि लहुओ गुरुणो वयणाउ इच्छिओ वयरो। सुंदरमसुंदरं वा गुरुणो चिय जेण जाणंति ॥ सीहगिरि-सुसीसाणं भदं गुरु-वयण-सद्दहंताणं । वइरो किर दाही वायण त्ति न विकोवियं वयणं ॥" सवित्थरमिमं [७९ ] अक्खाणयं उवएसमाला-विवरणाओ नायवं । अओ एवंविहे ० सीसे गिण्हेज, एसो उवणओ।। ॥सीहगिरि-क्खाणयं समत्तं ॥ -> [ ८०. कुशिष्य-त्यागे कालकसूरि-कथा] - दुइयमक्खाणयं भण्णइ अणेग-जिणभवण-विभूसियाए तियसपुरि-विब्भमाय(ए) उजेणीए नयरीए अणेगसिस्सगण-परिवारो सुबहुस्सुओ कालगो नाम सूरी । जो य, दिवायरो अण्णाण-तमंधयारस्स, कुलमंदिरं नाणलच्छीए, संकेय-ट्ठाणं तवसिरीए, जलनिही गुण-रयणाणं, पाउस-घणो कोवानल-तवियाणं, कप्पपायवो सउणाणं ति । अवि य "निय-वयण-किरण-बोहिय-भविय-महाकमल-संड-दिणनाहो। दहव्व-दिट्ठ-सारो कालयसूरी सुरगुरु ॥ सीमंधर-वयणाओ निओय-कहणेण रक्खियजो छ । कालयसरी वि दढं सविम्हयं वंदिओ हरिणा ॥" १ ह. क. “याओ। २ ह. क. सं। ३ ह. क. °णो। Page #204 -------------------------------------------------------------------------- ________________ कुशिष्य-त्यागे कालकसूरि-कथा । १४९ सीसा य से सारण-चारणाईहिं चोइया वि जाहे न समण-किरियाइयासु पवत्तंति, ताहे राईए पसुत्ते मुत्तूण पयट्टो देसंतरं ठियस्स नत्तुयस्स सागरचंदस्स समीवं । पच्चूसे य आयरियमपेच्छता संजाय-संका लग्गा से अणुमग्गणं सत्वे वि सीसा । जाओ जणवाओ- 'कालायरिओ निग्गओ' । सवण-परंपरेण य सुयं सागरचंदेणावि । कमेण य पत्तो तत्थ कालगसूरी, पुच्छिओ सागरचंदेग- 'अज! किल मम पियामहो । कालगसूरी निग्गओ इहागमिस्सइ । तेण भणिय - 'मए वि मुयं । नाण-परीसहमसहमाणो तं कालगं पुच्छइ - 'करिस मए वक्खाणिय ?' । तेण भणियं- 'सुंदरं'। पुणरुत्तं च सेस-सूरीहिंतो अप्पाणं सुंदरयरं मण्णमाणस्स अण्ण-दियहम्मि भणियं कालगेण - 'अणिच्चयं वक्खाणेसु' । सागरचंदेण भणियं - 'अन्नं पि विसम-पयत्थं वक्खाणावेसु' । तेण भणियं - 'न विसम-पयस्थमवगच्छामि' । तओ समाढत्तो 10 पक्खाणेउं "अणित त्ति धम्महो किं न चिंतेमो ?' 'इच्चाइ।। ___ अत्रान्तरे भणियं( तं ) कालकेन - "नास्ति धर्मः, प्रत्यक्षादिप्रमाणगोचरातिक्रान्तत्वात् , खर-विषाणवदित्युक्तम् -- "प्रत्यक्षण ग्रहोऽर्थस्य निश्चितेन प्रशस्यते । तदभावेऽनुमानेन वचसा तव्यतिक्रमे ॥" न च प्रत्यक्षादिना प्रमाणेनासौ गृह्यते, इत्यलं तद्विषयस्तेन 'अबो! पियामहाणुकारी ।। एस खडिक्करो' संजायासंकेण भणिय सागरचंदेण - "तत्र यदुक्तं भवता तदसद् , यतः कार्यद्वारेण प्रत्यक्षेणापि धर्माधर्मो गृह्यते इति । उक्तं च "धर्माजन्म कुले शरीरपटुता सौभाग्यमायुर्धनं धर्मेणैव भवन्ति निर्मलयशो-विद्याऽर्थ-सम्पत्तयः । कान्ताराञ्च महाभयाच सततं धर्मः परित्रायते धर्मः सम्यगुपासितो भवति हि स्वर्गापवर्ग-प्रदः ॥" अन्यच्च- "निय-रूवोहामिय-खयरनाह-मयणो व केइ दीसंति । मंगुलरूवा अन्ने पुरिसा गोमायु-सारिच्छा ॥ परिमुणियासेस-सत्थ-सुरमंति-विब्भमा के पि । अण्णाण-तिमिर-छन्ना 'अण्णे अंध व वियरंति ॥ संपत्त-तिवग्ग-सुहा एके दीसंति जण-मणाणंदा । परिवञ्जिय-पुरिसत्था उवियणिज्जा विसहरु ॥ धरिय-धवलायवत्ता बंदियण-उग्घुट्ट-पयड-माहप्पा । वचंति गयारूढा अण्णे धावंति सिं पुरओ ॥ पणइ(ई)ण पूरियासा निम्मल-जस-भरिय-महियलाभोगा । अण्णे उ कलंकिल्ला पोट्ट पि भरंति कह कह वि ॥ अणवरयं देंताण वि वड्डइ दवं सुयं व केसिंचि । अण्णेसिमदिताण वि घेप्पइ नरणाह-चोरेहिं ।। १ इ. क. सव। २ ज. परिणत। ३ क. इछा । ४ ह. संपच्छूि , क, रूपच्छ्रि । ५ ज. अने। Page #205 -------------------------------------------------------------------------- ________________ 5 10 15 20 25 20 १५० धर्मोपदेशमालायाम् इ धम्माधम्म-फलं पच्चक्खं जेण दीसए साहू | मोत्तण अहम्मं आयरेण धम्मं चिय करेसु || " एवं च सत्थत्थ-विणोएण जाव कइवय-वासराणि चिद्वेति सूरिणो सागरचंदेण सह, ताव संपत्ता साहुणो कालगायरियमन्निसंता | सागरचंदेण भणियं - 'आगओ एको अजओ, तेणागंतुकामो सिट्टो सूरी' । थेव वेलाए य वियारभूमी आगच्छंतं दट्ठणायरिय भुडिओ पाहुणय- साहूहिं, वंदिओ भाव- सारं । संजायासंकेण पुच्छिया ते सागरचंदे - ' को एसो ?' । तेहिं भणियं - 'कालायरिओ' । तओ पाएस पडिऊण सम्भावसारमपाणं निंदिउमाढत्तो । सूरिणा भणिओ - 'मा झुरसु, न ते भाव - दोसो' । तओ सविसेसं खामिओ सब- साहूहिं । अण्ण-दियहम्मि पुँजीकाराविओ वालुयाए पत्थयं कुट्टिमे सागरचंदो गिण्हाविऊण तत्तो अन्नत्थ सवं पक्खिवाविओ । एवं जाव कइवयवारे करेइ, ताव ऊगीहूओ पत्थओ । तओ भणिओ सूरिणा - ' वालुगा - सरिसं सुयं पभवायरियाइ - कमेण ज्झीणं, नवरं गणहराणं संपुष्णं । अण्णेसिं चोदसपुवधराणं पि न संपुण्णमत्थि; जेण ते वि भगवंतो उड्डाण - वडिया कहिअंति, ता मा सुय-मयं 'कुणसु' त्ति । " मा वहउ को वि गव्वं एत्थ जए पंडिओ अहं चैत्र । आसव्वण्णु-मयाओ तर-तम- जोएण मइ विभवा ॥" तओ आसासिऊण सागरचंदं विहरिउं पयत्तोति । अओ भण्णइ जहा इच्छा ( आणा ) ए अवमाणा सीसा उज्झिया कालगेण, एवं काय । एसो उवणओ । सुयदेवि पसाएणं सुयाणुसारेण साहियं चरियं । कालयगुरुणो विमलं निसुणंतो होउ सुहभागी ॥ ॥ कालय - क्वाणयं 'समत्तं ॥ दवाई लहमाणो साहूणं दिज निज्जरट्टाए । घय - वत्थ - पूसमित्ता निदरिसणं बाहुसाहू य ॥ ५९ [ द्रव्यादीनि लभमानः साधुभ्यो दद्यान्निर्जरार्थम् । घृत-वस्त्र- पुष्यमित्रौ निदर्शनं बाहुसाधुश्च ॥ ५९] आदिशब्दात् क्षेत्रादिपरिग्रहः । चतुर्थ्यर्थे षष्ठी, यत उक्तम् "बहुवयणेण दुवयणं छड ( ड्डि ) - त्रिभत्तीए मन्नइ चउत्थी | जह हत्था तह पाया नमो त्थु देवाहिदेवाणं ॥ " तेन साधुभ्यो दद्यादिति । पुष्यमित्रशब्दच प्रत्येकं सम्बन्धनीयः । तयोश्चरितं १ ह. क. सं । २ . पुष्प, क. पुष्फ" । ३ . क. पुष्प । Page #206 -------------------------------------------------------------------------- ________________ ज्ञान-गणाव्यवच्छित्तौ प्रभव-शय्यम्भव - कथा । ( ८१-८२) द्विमुनि-चरिते उक्तम् । बाहुसाधुव ( ८३ ) भरतजीवोऽन्यजन्मनीति कथानकत्रयं समाप्तम् ॥ अद्योच्छित्ति निमित्तं नाण- गणाणं करेज वर - सीसे । जह सिजंभवभट्टो प्रभवायरिएण संगहिओ ॥ ६० [ अव्यवच्छित्ति - निमित्तं ज्ञान - गणयोः कुर्वीत वरशिष्यान् । यथा शय्यम्भवभट्टः प्रभवाचार्येण सङ्गृहीतः ॥ ६०] अव्यवच्छित्त्यर्थमित्यर्थः श्रुत-गच्छयोरिति । कथमिदम् ? - - [ ८४. ज्ञान-गणाव्यवच्छित्तो प्रभव-शय्यम्भव - कथा वीरजिणा शुम्भो तत्तो चिय अज्जजंबुनामोति । तत्तो वि पभवसूरी उवओगं देइ जिय गच्छे ॥ न य किंपि तत्थ पेच्छइ जो नाण-गणाण संतयं कुणइ । एवं परगच्छेसु वि ताहे पुलएइ सेजंभवं ॥ रायगिहे भट्टसुयं जागत्थं उज्जयं महासत्तं । तं (तन्नि) निक्खमण - निमित्तं रायगिहे आगओ सूरी || निग्या ( प ) रिसा । वंदिओ भयवं । कया भगवया धम्मदेसणा । दावियाणि नरयगइ - निबंधणाणि महापरिग्गहारंभ - कुणिमाहार- पंचिंदियवहाईणि, बुहजण-निंदणिजाणि निस्संस-कम्माणि । परूवियाओ जहागमोवलद्धाओ नरयावास -सय- सहस्स - संकुलाओ माणुम्माण-सरूवोवेयाओ सत्त वि घम्माइयाओ पुढवीओ ति । अवि य"घम्मा वंसा सेला अंजण रिट्ठा मघा य माघवई । पुढवीणं नामाई रयणाई हुंति गुत्ताई ||" तहा दाविया जहट्ठिय-जिणवयाण-दिट्ठा माणुम्माण - दुक्ख जुत्ता महापावकम्मुप्पण्णा अच्चंत दुसणा नेरइया, निदरिसियाओ उनमातीताओ परमवेयणाउ ति । “अच्छि निमीलण मित्तं नत्थि सुहं दुक्खमेव पडिबद्धं । नए नेरइयाणं अहोनिसि पन्च्चमाणानं ॥" १५१ “छुहा-तण्हा-रोग-भयाउरेसु अण्णाण-पंक- खुत्ते । नरओवमं खु दुक्खं अव्वो ! तिरिएसु सव्वेसु ||" पुणो य पयासिया जहागमो वडा कम्माकम्मयूगगंतरदीवयाह-भेदभिन्ना माणुम्माण - पमाण-भोगोपभोग-जीविय-पर (रि) कलिया नागाविहा पुरिसा । साहियाणि य ताणं पि १ . गुण । २ ह. क. शिनं । ३ क. गोगिय" । पुणो वि परूविया एगिंदियाइयो पञ्जत्तापञ्जत्त-सुहुम-वायर-बहुवियप्पा तिरिया । 25 कहियाणि य ताणं छेयण-मेयण-भंजण- डहणंकण-भारारोपण भय-रोग-सोग-तण्हाछुहाईणि नारय- सरिसाणि परम- दुक्खाणि । 5 10 15 ຫ Page #207 -------------------------------------------------------------------------- ________________ भोपदेशमालायाग जाइ-जरा-मरण-रोग-सोगाउराण पिय-विपओग-कोह-माण-माया-लोभ-राग-दोसुब्भवाणि नाणाविहाणि मारीर-माणसाणि तिरियवास-विब्भमाणि दुक्खाणि ति । अवि य- "जर-मरण-रोग-सोगाउराण पिय-विष्पओग-तवियाण। तिरियाण व नत्थि सुहं दुक्खं त्रिय पाव-मणयाण ॥" पुणो य दवाविया जहागमोवइटा भोगोनभोग-टिट-बण्ण-विमाणाहार-मच्छर-चवणाइ-जुत्ता भवणवइ-वाणमंतर-जोइसवासी-वेमाणिय-मेय-भिण्णा चउबिहा वि देव त्ति । अवि य-"ईसा-विसाय-मय-कोह-लोह-तवियाण सुरवराणं पि । मणुयाण व नत्थि सहं का 'गणा सेस-लोगहिं ? ॥" नारय-तिरिय-नरामर-गईसु खलु जेण दारुणं दुक्खं । तेणं चिय सिद्धि-सुहे कायवो आयरो होइ ।। गुरुणो वयणं सोउं लहु-कस्मा के वि साहुणो जाया । सम्मत्ताह-समेया अण्णे पुण सावया तथ ॥ तओ संपत्तो मज्झण्ह-समओ । पयट्टा मुणिणो भिक्खट्ठा । एत्थंतरम्मि भणियं गुरुणा एकं मुणि-जुव(य)लयं जह सिजंभव दिजाइणो पुरओ गंतूण तिणि वाराओ 15 भणियवं- 'अहो ! कष्टं तत्त्वं न ज्ञायते' । तहा कए चिंतियं सिजंभवेण - 'अहो ! पसंत-रूवा एते तवश्मिणो न अन्नहा जंपंति, ता किं पुण वेयाइरित्तं तत्तं हवेज ?, समाढत्तं च मए वेय-विहाणं, अहवा किं सेस-वियप्पेहिं ?, उवज्झायं पुच्छामि भावेंतेण पुच्छिओ उवज्झाओ- 'उवज्झाय ! कित्थ तत्तं?' । तेण भणियं- 'वेदा य(त)त्तं, जेण अपोर(रु)से वेते पुरिस-वयणाणि अप्पमाणाणि राग-दोसाइ-संभवाओ । 29 'अबो! जइ अपोर(रु)सेयं, कहं बयणं विरोह ?' मण्णमाणेण पुणो वि पुच्छिओ वेयतत्तं दुइय-बाराए वि तं चिय पलत्तं । पुणो तइय-वाराए वि 'वेया एव तत्तं' ति साहियं । तओ रोस-वस-तंविर-नयण-जुयलो समुक्खाय-कराल-करवालो समुद्धाइओ उज्झायाभिमुहं सिजंभवो- 'जइ तत्तं न साहेसि, ता [s]वस्सं वावाइऊण अप्पाणं मारेस्सामो' । 'अबो! पुण्णा मे पइण्णा, जेण जीविय-संसए वेद-रहस्सं साहेयवं, सो य 25 एसो मे जीविय-संसओ चिंतितेण भणियमुवज्झाएण- 'जइ एवं, ता सम्मं निसुणेसु अहिंसा-लक्खणो सच्चाहिडिओ पर-दबावहरण-नियत्ति-रूबो नवगुत्ती-विसुद्ध-बंभचेरालंकिओ अवहत्थिय-परिग्गहारंभो जिय-राग-दोस-परीसहोवसग्गो दाण-सील-तप-भावणाइ-नाणाविह-गुणाणुगओ पञ्चक्खाणुमाणाइ-पमाणगओ पुचावर-पदस्थाविरुद्धो रायगिहे चेव सवण्णु-महावीर-पणीओ धम्मो तत्तं लि । अवि य ... । "नीसेस-गुण-ग्ववियं समत्थ-तेलोक-वड्डियाणंदं । मोतुं जिणिंद-धम्मं किं किर तत्तं जए अन्नं ? ॥" तओ भणियं सेजंभवेण- 'को एस्थ पचओ ? जहा जिणधम्मो तत्तं?' । तेण भणियं- 'इमस्स जूयस्स हिट्ठाओ सब-यणमई भगवओ उसमसामिणो पडिमा जागपूया-छलेण पूइजई' । तओ भूमि खणिऊण दाविया से पडिमा, पणमिया भाव-सारं । १ ह. क. 'ना। २ ह. क, दानशा । Page #208 -------------------------------------------------------------------------- ________________ १५३ शान-गणाव्यवच्छित्तौ प्रभव-शय्यम्भव-कथा। तहा खामिऊणोवज्झायं पणमिऊण तस्सेय सत्वं जागोवगरणं सेस-दवं च दाऊण निग्गओ नियय-गिहाओ । संपत्तो गुणसिलयमुजाणं । दिट्ठा ते मुणिणो । अच्छि(त्थि)या ते धम्म । तेहिं पि दाविया सूरिणो, पणमिया सबहुमाणं । पुत्वदिट्ठि-विहाणा निंदिओ संसारो, साहिओ सवित्थरो मुणि-धम्मो । तओ भणियं सिजंभवेण'भयवं ! देसु मे दिक्खं, जइ जोग्गो' । 'को अण्णो जोग्गो ?' ति भणंतेण पवाविओ. आगम-विहिणा भगवया । सिजंभवेण गहिया दुविहा सिक्खा । सबहा किं बहुणा ? जाओ चोदसपुवी । तओ काऊण से मुणि-पत्थिवाभिसेयं कालाणुरूव-संलिहिय-सरीरो कय-भत्त-परिच्चाओ नमोकार-परायणो गओ पभवसूरी देवलोगम्मि । सेजंभवायरिओ वि आयरेंतो पंचविहमायारं, परूवेंतो संमत्त-मूलं साहु-सावय-धम्म, बोहिंतो भव-कमलायरे, पयासेतो अट्टविह-कम्म-विवागं, परूवेंतो संसार-निवाण-कारणाणि मिच्छत्त-स-10 म्मत्ताईणि, करेंतो गच्छ-बुद्धिं, पयासितो तित्थयर-वयणं विहरि पयत्तो सगच्छो त्ति । इओ य तम्मि सेजंभवे पवइए भणिया से जाया वंसीजणेण - 'किं कीरउ ? तरुण च्चिय मुक्का भत्तुणा, ता किंचि अत्थि पोट्टम्मि ?' । तीए भणियं- 'मणागं लक्खेमि' । कमेण य वडिओ गम्भो । उचिय-समए य पसूया दारयं । कयं जहरिहकायई । बारसमे दिवसे य कयं दारयस्स नाम 'मणगो' त्ति । "जणणीए मणागं ति य गन्भे परिपुच्छियाए संलत्तं । तम्हा 'मणाग'नामं गुरूहिं विहियं कुमारस्स ॥" वड्डमाणो य जाओ अट्ठवारिसिओ । अण्ण-दियहम्मि पुच्छिया जणणी - 'को मज्झ जणओ' । तीए भणियं-तुज्झ बप्पो सेजंभवाहिहाणो पवइओ' । 'अहो! सुंदरं जायं, जं मे जणओ पवइओ' चिंतितो असाहिऊण जणणीए कमेण वच्चंतो" पत्तो चंपाए बाहिरुजाणं । आयरिओ वि हु भवियवयाए मज्झण्हस्स समए भिक्खट्ठा निग्गएसु मुणि-गणेसु पत्तो तत्थेव सरीर-चिंताए । दिट्ठो सूरिणा दारओ । समुप्पण्णो सिणेहो ति । "नयणाई नूण जाई-सराई वियसंति वलहं दटुं । कमलाणि व रवि-कर-बोहियाई मउलिंति वेसंमि ॥" दारयस्स वि एवं चिय गुरुम्मि सिणेहो संवुट्टो । तओ पुच्छिओ गुरुणा 'भो! कत्तो तुमं?' । तेण भणियं- 'रायगिहाओ' । गुरुणा भणियं- 'कस्स सुओ । तेण भणियं- 'भट्टसिजंभवस्स, सो किर पवइओ, तयण्णेसणत्थं आगओ म्हि, जेण से समीवे पव्वयामि त्ति, भयवं ! वियाणसि तुमं?' । 'अबो! एस मम सुओं' विभावेंतेण भणिओ गुरुणा- 'सो तुज्झ जणओ मम सरीरभूओ, ता पवयाहि । मम समीवे' । दारएण भणियं - ‘एवं करेमो' । गओ गुरुणा सह वसहीए, आलोइओ गुरुहिं दंडय-पुरओ जहा सञ्चित्तो पत्तोप्पण्णो । पसत्थ-वासरे पवाविओ गुरुणा । उपओग-पुवयं च जाणिऊण से छम्मासे आउयं चिंतियं गुरूहिं- 'ता सुय-जलनिहिणो उद्धरिऊण कालाणुरूवं सुयमेयस्स दायवं, संपत्ते य कारणे नि हइ चोदसपुत्री, ध०२. Page #209 -------------------------------------------------------------------------- ________________ १५४ धर्मोपदेशमालायाम् ममावि संजायं कारणं, दसपुवी पुण पच्छिमो अवस्सं निजहइ, ता अहं पि निजहामि । ते य दस-अज्झयण-विसेसा निजूहिजमाणा वियाले निजूढा, तेण दसवेयालिअंति सत्थस्स नामं जायं ति । भणियं च परमगुरूहिं ति "मणगं पडुच्च सिजंभवेण निज्जूहिया दसऽज्झयणा । वेयालिया प(य) ठविया तम्हा दसकालियं नाम ।। आयप्पवायपुवा निज्जूढा होइ धम्म-पण्णत्ती । कम्मप्पवायपुवा पिंडस्स उ एसणा तिविहा ॥ सच्चप्पवायपुवा निज्जूढा होइ वक-सुद्धीओ। अवसेसा निज्जूढा नवमस्स उ तइयवत्थूओ ॥ बिइओ वि य आएसो गणिपिडगाओ दुवालसंगाओ। एयं किर निज्जूढं मणगस्स अणुग्गहट्ठाए ॥" तओ छहिं मासेहिं पढिऊण मओ समाहीए मणगो देवलोगं गओ । अवच्च-नेहाओ कओ गुरुणा अंसुवाओ त्ति । अवि य "छम्मासेहिं अहीयं अज्झयणमिणं तु अजमणएणं । छम्मासे परियाओ अह काल-गओ समाहीए । आणंद-अंसुवायं कासी सेजंभवा तहिं थेरा । जसभहस्स यं पुच्छा कहणा य वियारणा संघे ॥" अओ भण्णइ-अबवच्छेयत्थं जोगे सीसे पहावेज पभवसूरीवेत्ति । सुयदेवि-पसाएणं सुयाणुसारेण साहियं चरियं । सेजंभव-पभवाणं निसुणंतो लहउ सामण्णं ॥ पभव-सिजभव-क्खाणयं 'समत्तं ॥ दवाडवी य भावाडवी य दवाडवीए दिह्रतो । धणनाम-सत्थवाहो इयरीए होइ तित्थयरो ॥ ६१ [ द्रव्याटवी च भावाटवी च द्रव्याटव्यां दृष्टान्तः ।। धननामा सार्थवाहः, इतरस्यां भवति तीर्थकरः ॥ ६१] कथमिदम् ? - [८५. द्रव्याटव्यां धनसार्थवाह-कथा]-- समत्थ-गुण-विभूसियं वसंतउरं नयरं । तत्थ जियसत्तू राया । दीणाणाह-वच्छलो संपत्त-तिवग्ग-सुहो परोवयार-निरओ बंधव-कुमुयागर-ससी घणो नाम सत्थवाहो । सो ० देसंतरं गंतुकामो पाडहियं भणइ - 'भद्द ! उग्घोसेसु तिय-चउक्काईसु, 'जो धणेण सह वच्चइ, तस्स इमओ गमाओ जाव इट्ठपुरं, एयम्मि अंतरे असणाइणा अक्खूणं काहिं' १ ह. क. सं। २ ह. क. अणस्साइ । Page #210 -------------------------------------------------------------------------- ________________ द्रव्याटव्यां धनसार्थवाह कथा । १५५ सि । एवं सोऊण पयट्टा अणेगे समण- बंभण- वणियाइणो | ताणं च मिलियाणं पंथस्स गुण-दोसे सत्थाहो कहिउमादत्तो - 'इह खलु देवाणुप्पिया ! इट्ठपुरस्स दोनि मग्गा वच्चंति; एगो उज्जुओ, [ बीओ ] कुडिलो । इमिणा य मणागं सुहेण गम्मइ, बहुणा कालेण इच्छियं पुरं पाविज्जइ; अवसाणे य सो वि उज्जुगं - समोयरइ । पढमेण पुण सिग्धं गम्मद, किं तु किलेसेण; जेण सो अच्चंत - विसमो सण्हो य । तत्थ पत्थारे व दोन महाघोरा वग्ध-सिंघा निवसंति, ते अभिक्खणमुवद्दविति, मग्ग-ट्ठियाण य न पभवंति, अवसाणं च जाव अणुवर्द्धति । रुक्खा य एत्थ एगे मणोहरा, तेसिं छायासु वि न वीसमियां, मारण- पिया खु सा छाया । परिसडिय - पंडु-पत्ताणं पुण अहो मुहुत्तगं वीसमिति । मणोहर रूव-धारिणो महुर-वयणा य एत्थ मग्गे तड-डिया बहवे पुरिसा वाहरंति, तेसिं वयणं न सोयवं । सत्थिया य खणं पि न मोत्तष्वा । 10 जेणेगागिणो नियमा भयं । दुरंतो य थेवो दवग्गी अप्पमत्तेहिं ओल्हवियवो । अणोल्हविजमाणो नियमा डहह । पुणो य दुग्गु व पवओ उवउत्तेहिं लंघेयो । अलंघणे नियमा मरिजइ । पुणो महई अइगुविला गहवरा वंस- कुडंगी लंघियता, तत्थ या बहवे दोसा । तओ लहुगो खड्डलगो, तस्स समीवे मणोरहो नाम बंभणो निचं सन्निहिओ चिट्ठ । सो भणइ - 'इमं खंड ( खड्डुं ) मणागं पूरेह', तवयणं न सोयवं, सो " पूरिजमाणो महल्लयरो भवइ । पंथाओ य चलिभञ्जिजइ । फलाणि य एत्थ दिवाणि पंच- पगाराणि नयणाणं सुहंकराणि किंपाग - रुक्खाणं न पेच्छियवाणि, न भोत्तवाणि; जेण मरणंतियाणि ताणि । बावीसई तेणं इत्थ घोरा महाकराला पिसाया खणं खणमभिदवंति, ते वि न गणेयवा । भत्त-पाणं च नत्थि, विभाग- लद्धं विरसं थेवं च । अप्पयाणं च न काय । राईए वि जाम- दुगं गंतवं । एवं च गच्छंतेहिं देवाणुप्पिया ! खिप्यमेव: अडवी लंघिज्जइ । लंघिऊण य तमेगंत - दोगचाइ - वज्जियं पसत्थं सिवपुरं पाविजइ । तत्थ य न हवंतिपुणो किलेसाइणो । इमं निसामिऊण के वि तेण य सह पयट्टा, उज्जुगेण पहाविया, अण्णे पुण इयरेण । तओ सत्थाहो पसत्य - वासरे व्हाओ य विलितालंकिओ तक्कालाणुरूव-निवत्तियासेस - पत्थाण - मंगलोवयारो उच्चलिओऽणुगम्ममाणो अणेगेहिं लोगेहिं ति । अवि य - 20 " दाणं दितो वच्चइ महागइंदो व पणय- भमराणं । आनंदिय-जियलोओ महाबलो एस सत्थाहो ॥" वचतोय आलिहइ सिलाइसु पंथस्स दोस-गुण- पिसुणगाणि अक्खराणि, लिes 'एत्तियं गयं, इत्तियं सेस' ति । एवं च तस्स जे निदोस - वट्ठि (ट्टि)या, ते तेणेव समं अचिरेण तं पुरं पत्ता | जे वि लिहियाणुसारेण सम्मं गच्छति, ते वि पावेंति । जेण " 1 ट्टया, नवति, छायाइ पडिसेविणो ते ण पत्ता, ण पावंति । एस दवाडवी देसगदितो । इयाणं [ ८६ ] भावाडवी देस-दिडुंतो जोइजइ - सत्थवाह-थाणीओ तित्थयरो । घोसणा - थाणीया धम्मका । कप्पडिय-समाणा जंतुणो, अडवी- सरिसो संसारो । उज्जुगो साहु- मग्गो, वंको सावग-पंथो । पप्प-पुर-थाणीओ मोक्खो । वग्घ- सिंघ-तुल्ला १ इ. क. हियपंचु । 25 " Page #211 -------------------------------------------------------------------------- ________________ 5 "असहाइ- सहायत्तं करिंति मे संजम करेंतस्स । एतेण कारणेणं नमामि हं सव - साहूणं ||” afor-सरसो कोहो । 'पद्यय-उवमो माणो । वंस- कुडंगि- सरिसा माया । खड्डोलग10 सरिसो मणोरहाहिडिओ लोहो, सो य पूरिमाणो वित्थरइति । 20 १५६ धर्मोपदेशमालायाम् राग-दोसा, मणोहर - च्छाया - थाणीयाओ इत्थि - पसु-पंडग-संसत्ताओ' वसहीओ । परिसडिया- सरिसाओ निरवज्जा वसहीओ । मग्ग-तड-ट्ठिय-हक्कारणपुरिस - सरिसा पासत्थाइणो अकल्लाणमित्त त्ति । अवि य "पासत्थो ओसण्णो होइ कुसीलो तहेव संतत्तो । अहछंदोविय एते अवंदणिजा जिणमयम्मि ॥” सत्थिग - सरिसा साहुणो ति । फल - संकासा विसया । पिसायाणुकारिणो बावीसं परीसहा । भत्त-पाणाणि एसणिजाणि' । अ ( णिच्च) - पयाणग- सरिसो णिचुञ्जमो, रयणि- जाम- दुगं सज्झाओ, पुर- पत्ताणं 15 च मोक्ख- सुहं ति । 25 30 "जहा लाभो तहा लोभो लाभा लोभो य वट्ट (पवड्ड)इ । दोमास कयं कज्जं कोडीए वि न निट्ठियं ॥ " "नवि अत्थि माणुसणं तं सुक्खं नवि य सव्वदेवाणं । जं सिद्धाणं सोक्खं अव्वाबाहमुवगाणं || " लिहिय - क्खराण सरिसं सुत्तं ति । सुयदेवि पसाएणं सुयानुसारेण साहियं चरियं । धणसत्थाह- जिणाणं निसुणंतो लहइ निवाणं ॥ ॥ धण जिण कखाणयं समत्तं ॥ एक्केण वि मुणि वयणेण केई बुज्झंति इंदनागो छ । पुण बहुए वि न बंभदत्तो व नरनाहो ॥ ६२ [ एकेनापि मुनिवचनेन केचन बुध्यन्ते इन्द्रनागवत् । अन्ये पुनर्बहुभिरपि न ब्रह्मदत्तवन्नरनाथः ॥ ६२] [ ८७. बोधे इन्द्रनाग - कथा ] कथमिदम् ? वसंतउरं नयरं । तत्थ इब्भ- कुलमेकं मारिणा समुच्छाइयं । एगं दारयं इंदनागाहिहाणं मोत्तृण गेहं च लोगेण भिदेहिं चइयं । सो वि दारओ कह कह वि मंडलविवरेण नीहरिओ । इन्भ सुओत्ति काऊण अणुकंपाए जीवाबिओ लोगेहिं । पणडुरोगेण य चिंतियमणेणं ति । अवि य - १ ह. संत । २ ह. क. पव्वइओ विब्भमो । ३ ह. क. णिज्जु ४ ह. क. सं० । Page #212 -------------------------------------------------------------------------- ________________ वोधे इन्द्रनाग-कथा । "नवि दड ( ढं) बाहिंति ममं दारिद्दाईणि तिव्व- दुक्खाणि । निअ - वास- परिभवो जह नरयाणल- विब्भमो दूरं ॥" अण्ण - दियहम्मि पयट्टो सिद्धत्थ-सत्थवाहेण सह रायगिहं ति । "गणिमं धरिमं मेयं पारिच्छं एवमाइयं भंडं । घेणं लाहडी जो वच्चइ अण्णदेसम्मि || निव-सम्म बहुमओ दीणाणाहाण वच्छलो लोए । सो सत्थवाहनामं घणु व लोए समुवहइ ||" तओ करें तो परत्थ - संपाडणं, निरूवंतो सुहिय- दुहिए, पयतो | इंदनागो वि अवत्त-वेसधारी गओ से आवासे घय-गुल - सारो पिंडो ति । अवि य - " वड्डिय - नयणाणंदो स-सुगंधो नेह संगओ महुरो । पियका मणि - देहो विव संपत्तो तेण सो पिंडो ॥ " १५७ तो महाणुभावत्तणं गंतुं भिक्खाए । दवाविओ दुवओगेण य पत्तो तइय-वासरे । सत्थाहेण चिंतियं - नूणमेगंतरियाओ जेमेइ, तैण कलं न आगओ । तओ अच्चंत - नेहावगाढो दवाविओ पुणो वि पिंडो । तदुवओगेण य छट्ठोववासो पत्तो से वसहिं । 'अहो ! महाणुभावो एस तबस्सी' भाव - सारं 15 पण मऊण पडिलाभिओ विचित्ताहारेण । तदुवओगेण य पत्तो चउत्थ- दिवसाओ । एवं जाव मासखमगो जाओ । तओ भणिओ सत्थवाहेण - 'जाव पुरं न पत्तो, तात्र मम गेहाओ नण्णत्थ भिक्खट्टा गंतवं । कमेण य पत्तो रायगिहं । कराविओ निययघरासने मढो सत्थवाहेण । तओ मुंडाविऊण सीसं नियंसियाणि कासाय- वत्थाणि । जाओ लोय - विक्खाओ । जणवओ य परम-भत्तीए अण्ण- पाण-वत्थोसहाईहिं उवयरिउमाढतो । जद्दिवसं च पारेइ, तद्दिवसं सद्यो वि लोगो गहियाहारो दुबार-डिओ पडिवातो चिट्ठइ । एकस्स भोयणे गहिए सेता ( सा ) नियतंति । अओ सेस- लोगजाणणत्थं भोयणे गहिए भेरी वादिज्जइ, सोऊण से सदं लोगा नियत्तंति । एवं वच्चंते काले, अण्णया समुप्पण्ण- केवलनाणो चोदस - समण सहस्साणुगम्ममाणो समोसरिओ गुणसिलए उज्जाणे वद्धमाणसामी । कयं देवेहिं समोसरणं । वद्धाविओ सेणिओ 25 तित्थगरागमणेण य निउत्त - पुरिसेहिं । समुप्पण्ण- हरिसेण य दवावियं तेण महादाणं । पयट्टो महाविच्छड्डेणं भगवओ वंदण-वडियाए । पत्तो समोसरणं । वंदिओ अणाचिक्खणीयमाणंद - सुहमणुहवंतेण तित्थयरो सहाभया [इ] एहिं । अवि य "तं किं पि अणण्ण- समं सोक्खं तस्सासि जिणवरे दिट्ठे । जं कहिऊण न तीरइ सारिच्छं निरुत्रम सुहेण ॥" तेलोक - दिवायरेण वि समाढत्ता सजल - जलहराणुकारिणीए सव - सत्त-निय - निय-भासा परिणाम - परिणामिणीए आनंदिय-तिलुक्काए वाणीए धम्मका । परूवियाणि असार-संसार - निबंधणाणि मिच्छत्ताविरइ-पमाय - कसाय - जोगाईणि । दावियाणि य मोक्खकारणाणि य सम्मत्त-नाण चरणाणि । तओ मुणिय-जहट्ठिय-संसारासाररूवा जाया 10 20 32 Page #213 -------------------------------------------------------------------------- ________________ १५८ धर्मोपदेशमालायाम् के वि मुणिणो, अवरे सावया । पूराए पढम-पोरिसीए देव-सहिय-नरिंदाइएहिं महाविच्छड्डेणं पवेसिओ पुत्व-दुवारेण बली । कयं पयाहिणं विरइतं भगवओ पुरओ । तओ उडिओ भगवं ति । "बलि-पविसणम्मि काले पुव्व-दारेण ठाइ परिकहणा । तिगुणं पुरओ पाडण तस्सद्धमवडियं देवा ॥ अद्धद्धं अहिवइणो अवसेसं होइ पायय-जणस्त । सव्वामय-प्पसमणी कुप्पइ नण्णो य छम्मासे ॥" तओ दुइय-पोरुसीए समाढत्ता गगहरेण कह त्ति । "राओवणीय-सीहासणम्मि निविट्ठो य पायपीढे वा । जेट्टो अण्णयरो वा गणहारी कहेइ विइयाए ॥ संखातीते वि भवे साहइ जं वा पु(प)रो उ पुच्छेजा । न य णमणाइसेसी बियाणई एस छउमत्थो॥" दुइय-पोरुसीए उडिओ लोओ [ सोउं] । गया लोगा जहागयं । मज्झण्ह-समए य भिक्खडा मुणिणो पविसमाणा निवारिया तित्थयरेण- 'संपइमणेसणाइ वट्टई' । पद्रविओ य वीरेण गोयमो-'भणसु इंदनागं जह- 'भोऽणेगपिडिया! एगपिंडिओ दहमिच्छइ । गोयमेण भणिओ चिंतिउमाढत्तो- 'कहमणेगपिंडिओ ?, जो एगं पिंडं गिहामि; अणेग-पिंडिया एते, जे अणेग-पिंडेहिंतो गेण्हंति' । समुवसंत-कोवेण य चिंतियमणेणं- 'अवो! उवसंत-वेसायारा एए नण्णहा जंपंति, ता किमेयं ?' । सम्म भावितेण नायं- 'नूणं होमि अणेगपिंडिओ, जो सबनयरे पाणाइयं करावेमि । एते पुण 20 अकयाकारिय-विसुद्धाहार-भोइणो, ता एए एगपिडिया' एवं भावेंतस्स समुप्पण्णं जाईसरणं, सुमरिओ पुव-भवो, जाओ पत्तेयबुद्धमहरिसी अज्झयणं भासइ । इंदनागेणं अरहया वुत्तं । कालंतरेण पत्तो नेवाणं । सुयदेवि-पसाएणं सुयाणुसारेण इंदनागस्स । सिटुं विसिहचरियं वियरंतो लहउ सोक्खाई॥ ॥ इंदनाग-क्वाणयं समत्तं ॥ [८८] बंभदत्त-क्खाणयं जहोवएसमाला-विवरणे तहा ददुवं, नवरं बोहितस्स वि चित्तस्स न पडिबुद्धो त्ति । जावय-मेत्तं भणिओ तावय मेत्तं च कुणइ जो पुरिसो । अणवेक्खिऊण सेसं गामेय-समो न सो जुग्गो ॥६३ [यावन्मानं भणितस्तावन्मात्रं च करोति यः पुरुषः । अनपेक्ष्य शेपं ग्रामेयक-समो नासौ योग्यः ॥ ६३] १ ह. क. सम्म० । Page #214 -------------------------------------------------------------------------- ________________ अयोग्ये ग्रामेयक-कथा । १५९ -~[८९. अयोग्ये ग्रामेयक-कथा]एगस्स राय-सेवयस्स भारिया तम्मि मए दारयं घेत्तूण 'सुहेण इंधणाईणि वह ति भावंती गया गामंतरं । संपत्त-जोवणेण य पुच्छिया तणयेण- 'मम ताओ कह जीवंतो?' । तीए भणियं- 'ओलग्गाए । तेण भणियं- 'अहं पि ओलग्गामि । तीए भणियं - 'न तुमं जाणसि । तेण भणियं - 'सिक्खवेसु' । तीए भणियं- 'वच्छ ! ता . पढमं दूराओ दढूण माणणिजं महया सद्देणं जोहारो कीरइ' । 'एवं' ति पडिवअिऊण पयट्टो रायगिहं । अंतराले य मिग-वहणत्थं चाहेडिए निलुके दट्टण को महया सद्देण जोहारो । पलाणा मया । अंबाडिऊण सब्भावे सिट्टे मुक्को, सिक्खाविओ य अणुकंपाए तेहिं - 'एरिसं दट्ठण निलुकतेहिं सणियं सणियं आगम्मइ । अन्नत्थ दिट्ठा चोरा जाणणत्थं दिण्ण-थाणया धोवया निलुको आगच्छंतो दटुं चोरु त्ति काऊण बद्धो, सब्भावे य. कहिए मुक्को । एरिसं दट्टण 'खारो पडउ' ति वुच्चइ । अण्णत्थ पुण्णादे हल-वाहणुजुयाणं मज्झे भणियमणेणं- 'खारो एत्थ पडउ' । तत्थ वि ताडिऊण सब्भावे पिसुणिए मुक्को, सिक्खविओ य, एरिसे इमं वुच्चइ- 'सगडाणि भे भरिजंतु' । अण्णत्थ दिटुं मडयं नीणिजंतं, भणियं च णेण - 'अणेगाणि सगडाणि मय-माणुसाणं भरेह' । तत्थ वि तह चेव हंतूण मोत्तूण सिक्खविओ, एरिसं दट्टण इमं भण्णइ - 'अचंत-विओगो।। मे भवउ एयारिसेण' । पुणो पत्तो वारिजए लग्ग-वेलाए । भणियं च णेण - 'अचंतविओगो मे भवउ' । तत्थ वि तह चिय मुको सिक्खविओ य- 'एयं सासयं ति भवउ' त्ति भण्णइ । अण्णत्थ दिट्ठो निवलि( गडि )ओ ठकू(क)रो । भणियं च णेण - 'सासयमेयं भवउ' । तत्थ वि अंबाडिऊण सिक्खविओ, एरिसं दट्टण 'एताओ लहुँ मुच्चसु' ति वुच्चइ । अन्नत्थ दुनि जुवाणए प(पि)त्तिं करेंते दट्ठण भणियमणेण- 'एयाओ लहु, विओजुहो' ति । एवं च अणेगाणि एवंविहाणि करेंति । ठिओ जर-ठकुरस्स ओलग्गओ । अण्ण-दियहम्मि भणिओ से जायाए – 'वाहरसु भत्तारं, जहा उण्हो वि केयारिसो अबक्खलओ, सीयलीहूओ पुण असुंदरयरो भविस्सइ । तओ परिसा-मज्झे महया सद्देण एवं चिय वाहरिओ, लज्जायमाणो पत्तो गेहं ठकुरो । अंबाडिऊण सिक्खविओ- 'एरिसे कजे जहा-अवसरं सणियं कहिजइ' । अण्ण-दियहम्मि पलित्ते । गेहे पट्टविओ ठकुरस्स वाहरणत्थं । जहा-अवसरं कण्ण-मूले सिटुं जहा - 'पलितं गेहं' । गओ तत्थ दिटुं दहूं । तत्थ वि अंबाडिऊण भणिओ - 'धूमं गेहाओ नीहरंतं दट्ठण तओ सयमेव तत्थ छारो धूली उदगाइयं च खिप्पई । अण्ण-दियहम्मि अप्पाणयं धूवंतस्स निग्गओ धूमो, तओ से उवरि पक्खित्तो सह नीरेणं ति । ता जो एयारिसो अन्नो वि, न सो घेत्तवो त्ति । ॥ गामेल्लय-खाणयं 'समत्तं ॥ PHHHHHHHHI १ ह. क. सं० । Page #215 -------------------------------------------------------------------------- ________________ 10 15 20 25 30 धर्मोपदेशमालायाम् कय-पावो वि मणूसो मरणे संपत्त - जिण-नमोक्कारो । खविऊण पावकम्मं होइ सुरो मिंठपुरिसो व ॥ ६४ [ कृतपापोऽपि मनुष्यो मरणे सम्प्राप्तजिन - नमस्कारः । क्षपयित्वा पापकर्म भवति सुरो मेण्ठपुरुषवत् ॥ ६४ ] कथानकं प्रागुक्तम् ॥ अनिरूविऊण सम्मं जो कायवेसु वट्टए पुरिसो । सो उदयणो व बज्झइ कारिमहत्थि - हिय- नरेहिं ॥ ६५ [ अनिरूप्य सम्यग् यः कर्तव्येषु वर्तते पुरुषः । स उदयन इव बध्यते कारि (कृत्रि) महस्तिस्थितनरैः ॥ ६५ ] [ ९०. अनिरूपितकर्तव्ये उदयन-कथा ] C जहा वासवदत्ता गंधव - गहण - निमित्तं पञ्जोएण अरण्णे हत्थिणो गेण्हितो किंचिल्लिंगमय-करि-मज्झट्ठिय-पुरिसेहिं उदयणो गहिओ । जहा य वासवदत्ताए सह घडणा जाय ति । सो तीए दिट्ठो वम्महो व, तेण वि रइ व सा दिट्ठा । अण्णोष्ण-जाय - हरिसं आवडियं ताण रइ-सोक्खं । जहा य जोगंधरायणेण पइण्णा कया "यदि तां चैव तां चैव तां चैवायतलोचनाम् । १६० न हरामि नृपस्यार्थे नाहं योगन्धरायणः ॥” जहा य वासवदत्तं हरंतेण पढियं - " एष प्रयाति सार्थः काञ्चनमाला वसन्तकश्चैव । भद्रवती घोषवती वासवदत्ता उदयनश्च ॥" एवं सवं सवित्थरं रिसि चरिया (ए) उवएसमाला - विवरणे य भणियं ति । ॥ उदयन - क्खाणयं 'समत्तं ॥ पर - तित्थिय - मज्झ - गओ साहू नाऊण अप्पणो निंदं । पर - लिंगं चिय गिण्हइ बोडिय- मज्झट्ठिय-मुणि व ॥ ६६ [ परतीर्थिकमध्यगतः साधुर्ज्ञात्वाऽऽत्मनो निन्दाम् । परलिङ्गमेव गृह्णाति बोटिकमध्यस्थितमुनिवत् ॥ ६६ ] [ ९१. समयज्ञ - साधु-कथा ] अत्थि सिरिलाडदेस- चूडामणिभूयं अणेग-दिव-च्छेरयाणुगयं सउलियाविहार-हिट्टिय-सणिहिय - पाडि हेर मुणि सुवयतित्थयर - पडिमा - विभूसियं भरुयच्छं नाम महानयरं ति । १ इ. क. सं° । -- “पुव भव - सउलियाए सिंघल-दुहियाए कारियं तत्थ । तुंगं जिणाण भवणं नामेणं सुदंसणाए त्ति ॥ " Page #216 -------------------------------------------------------------------------- ________________ समयज्ञ-साधु-कथा । १६१ तओ नंदणाहिहाणो साह कारणांतरेण पट्टविओ गुरुणा दक्षिणावहं । एगागी वचंतो य पओसे पत्तो लउरं । पविट्ठो दिगंबर-वसहीए । दिण्णो उवरओ, पविट्ठो तत्थ । वोलीणे य लोगे पसुत्ते साहुम्नि निच्छूढा गणिया, ठइयं दुवारं । उहविऊण य साहुं भणियमणाए -- 'रमसु मम' ति । अवि य - " जसु ममं जहिच्छं अलाहि एतेण वय-विसेसेणं । ___ न य कोइ विसं गिण्हइ अमयं मुतूण बालो वि ॥" तओ अदाविय-वियारेण भणियं साहुणा- 'सुंदरि! सुंदरं संलतं, वंचिओ म्हि एत्तियं कालं पञ्चक्खोवलद्धाओ दिसय-सुहाओ; ता जाव मंत-पुरस्सरं इमं वेसं उज्झामि, तओ करेमि समीहियं । बलीभूओ एसो ति भावंती पसुत्ता गणिया । तेण वि दीवय-सिहाए दड़े सवमुवमरणं । जाओ दिगंबरो । पभाया रयणी । वाहरिया 10 नागरया 'एत्थ सेयवडो वेसं घेत्तण पत्तो नालिओ, तं पेच्छह' भणंतेहिं उग्घाडिओ उवरगो खवणगेहिं; जाव दिट्ठो वेसाए खंध-लग्गो निउत्त खमणगो । तओ मिलिया दिगंबरा खिसिया लोगेणं ति । "सुद्ध-राहावम्मि जण जो दोसं देइ पडइ तस्सेव । गंडिजइ नणु सो चिय जो 'धूलि खिवइ दस्स ॥" अओ भण्णइ - जहा तेण साहुणा पवयण-खिंसा पर-वेसं काऊणावणीया, एवं कायवं ति। सुयदेवि-पसारणं जइणो चरियं समासओ भणियं । निसुणंतो होइ नरो गीयत्थो सव-कजेसु । E जइ-खाणं समत्तं ॥] इह लोगम्मि वि बंधं लहंति परदारिणो न संदेहो । जह पज्जोओ बद्धो इत्थी-लोभाउ अभएण ॥ ६७ [इह लोकेऽपि बन्धं लभन्ते पारदारिणो न सन्देहः । __ यथा प्रद्योतो बद्धः स्त्रीलोभादभयेन ॥ ६७] [९२] जहा वेसित्थियाहिं अवलोभिऊण अभएण पजोओ बद्धो, रायगिहं नेऊण पुणो 25 उज्जेणी-सीहासणे निवेसिओ तहोवएसमालाए रिसि-चरिएसु सवित्थरं भणियं ति । निय-सात्त पयडिज्जसु सुंदरमियरं व संघ-गुरु-कज्जे । विण्हुकुमारो व्व मुणी न दोस-वत्तव्वयमुवेइ ॥ ६८ [निजशक्तिं प्रकटयेत् सुन्दरामितरां वा सङ्घ-गुरुकार्ये । विष्णुकुमार इव मुनिर्न दोषवक्तव्यतामुपैति ॥ ६८] सुन्दरां निरवद्याम् , इतरां सावद्याम् । कथमिदम् ? ध० २१ Page #217 -------------------------------------------------------------------------- ________________ 10 १६२ 25 धर्मोपदेशमालायाम् [ ९३. सङ्घ गुरुकार्ये शक्तिप्रकटने विष्णुकुमार- कथा ] तत्थ य विणिजियासेस - विसयं महामुणि- माणसं पिव हत्थणाउरं नयरं । जं च, सुर-देहं पिव वित्थारिय-नित्त - निरंतरं, विबुहाहिट्टियं च चंदबिंबं पिव मणहरं, , कलाहिरामं च | कुलवहू-जोवणं पिव सुरक्खियं, पत्थणिजं च । अवि य - लडह-विलासिणि-सालत-चलण-निहित- जाय-वर सोहा । 1 30 अस्थि निरंतर बहुविह-गाणा विह-नयर-गाम-सोहिलो । सोहा-निजिय-पंकय-मयलंडण - जुबइ-वय पिल्लो || वय - निवह निरंतर संचरंत ढेकंत-दरिय-वरवसभो । वर-सह-ट्ठिय- पामर - लीला-परितुलिय-हर-गमणो ॥ गमणायास - वियंभिय-दीहर-मुह सास- सुटिय-गोवि- यणो । गोवियण - गीय-मणहर-संदाणिय- दिट्ठ- हरिण - उलो ॥ हरि-नउल- परिक्कम लडह- सुहड - पायडिय-पयड- माहप्पो । माहप्प - निसण्ण - महानरिंद-रेहंत-पय-कमलो || कमलायर - कमल - विसिड (सट्ट) - माग- पडिलग्ग भमिर- भमर-उलो | भमर - उल - पक्ख-मणहर - शंकारु पिच्छ- कीर-उलो ॥ कीर-उल- निरंतर संचरंत दुष्यंत-सालि-कण सोहो । सालि - कण-सोह - निवडिय - रेहंत-सेस महिवेढो || महिवेद - वियड- पायड-सहंत-धवलहर-संकुल-ससोहो । सोहा-निजिय-भवणो रेहइ कुरु-जणवओ दूरं ॥ सहस्स पावणो सुयस्स नामेण कुरुनरिंदस्स । लोम्मि सुपसिद्धो कुरुत्ति जय-पायडो देसो || केल्लिपल्लवा इव रायपहा जम्मि रेहति ॥ णाणाविह रयण-समुच्छलंत - किरणोह-रंजियावयवा । दीसंति जत्थ रविणो किरणा तियसिंदु ( द )धणु-सरिसा || सो इंदनील - सामल-पासाए पेच्छिऊण साणंद । नच्च मयूर - विंदं वेलवियं जलय - संकाए || अंकुर वेलविया रवि-रह-तुरया खणं निसीयंति । मरगय-पासाय- समुच्छलंत - उद्धाट्ठिय करेसु ॥ निम्महिय - सुरहि- परिमल - सुहफंसासाय- गरुय - माहप्पो । कामि व जत्थ सणियं पवियंभइ मारओ दूरं ॥ अह नवर तत्थ दोसो निवट्टियांसेस -दोस - निवहम्मि | अवहत्थिय-मज्जाया रिउणो विलसंति सम-कालं ॥ तत्थ वियंभिय-पडिवक्ख-मत्त मायंग-कुंभ- णिद्दलणो । पणइयण- पूरियासो राया पउम (मुत्तरो नाम ॥ Page #218 -------------------------------------------------------------------------- ________________ सङ्घ गुरुकार्य शक्तिप्रकटने विष्णुकुमार-कथा । १६३ जो य, दिवसारंभो व अणुप्रतिष-मित्त-मंडलो भुवनभुव इंदफलानिवहो व समुव्बूढ-महि-वेढो, कमलापरो व जयलच्छि-समहिडिओ त्ति । अवि य निवावेंति गुण चिय सयलं महिमंडलं जए पयडा । एमेव य पडिवनं मियंक-किरणेहिं महिवेढं ॥ अह पाव विलसिथं दणुयनाह-हिययं व पुरिससीहस्स। जस-पब्भारेहिं दढं नक्खेहिं व दूर विणिभिन्नं ।। तस्स य राइणो सयलंतेउर पहाणा जालाभिहाणा पिययमा । जा य, उजाण-दीहिया विव विसट्ठ-कंदोट्ट-नयण-रेहिरा, कुरुवइ-सेगावइ व सण्णिहिय-कण्णाहरणा, हेमंतसिरी विव रो(रे)हंत-तिलया, सिसिर-लच्छी विव वियसिय-कुंद-दसण त्ति । अवि य-चंदस्स चंदिमा विव अहवा परिगलइ सा वि गोसम्मि । एसा उण नरवइणो न गलइ छाहि व तद्दियहं ॥ मयणारिणो व गोरी अहवा परिवसइ सा वि देहद्धे । एसा पुण निय-पइणो निवसइ सबम्मि देहम्मि ॥ एवं च राइणो तीए सह जम्भंतर-समत्थि(जि)य-पुण्णाणुभाव-जणियं बहुजण-पसंसणिज्जं तिवग्ग-सारं जीयलोग-हमणुहवंतस्स समइकंतो कोइ कालो । अण्णया उच्छं-15 ग-गयं सीहं दट्टण पडिवुद्धा जाल ति । अवि य-- खंध-ट्ठिय-पंजर-केसरोह मुह-कुहर-भासुरं धवलं । तडि-घडिय-सरय-नीरावहं व पुलएइ मयनाहं॥ साहियं पय(इ)णो । तेणावि मुणिय-सत्थाणुसारेणानि(नं)दिया पहाण-पुत्त-जम्मेण । अव(वि)माणिय-डोहला य संपुण्ण-समए पस्या देवकुमारोवमं दारयं । वद्धाविओ राया 20 पियंकरियाए चेडीए । दिण्णं से पारिओसियं । पइट्ठियं दारयस्स नामं विण्हुकुमारो। वडिओ देहोवचएणं, कला-कलावेण य । संपत्तो सयल-जण-सलाहणिज्जं जोवणं ति । अवि य-जयलच्छि-परिग्गहिओ पय-मग्ग-फुरंत-मीण-संसउलो । ___ कमलायर-सारिच्छो रेहइ कुमरो ग्धबिं(मि)दु व ॥ जस्स य, कुडिला चिहुरा, ण सहावा; वित्थरियं वच्छत्थलं, न कडुअं भणियं; 25 तणुओ मज्झदेसो, न हीण-विलासो; भयरद्धय-धणु-कुडिलाओ भमुहाओ, न बुद्धीओ; अइदीहरा भुया-दंडा, न घेराणुबंधा; परिच्चाओ समजिय-विहवस्स, न चरियस्स; अचंतपरिचिआओ कलाओ, न भायाओ; पायडाणि बुहजण-पसंसणिजाणि गुण-विजाणि, न चारपुरिस-जंपियाई; भंगुरा दइया-पणयकलह-कोवा, न महासेण-जोह त्ति । अवि य-जल-संसग्गि-वियंभिय-कमलाण व दुजणाण मुह-सोहं । विमला वि हु जस्स कहा मियंक जोण्ह छ मइलेइ ।। . १. तमीण°। २ क. कमरओ । Page #219 -------------------------------------------------------------------------- ________________ 5 10 १६४ 20 धर्मोपदेशमालायाम् पायड - गुणाई दूरं सहियय-जण - जणिय- हसिय-तोसाईं । चरियाई व जस्स सुभासियाई वेति लोएहिं ॥ निविय सयल - दोसा पयासियासेस-पयड- परमत्था । पसरंति जस्स दूरं कवाबंधा रवि-कर व ॥ सो कालंतरेण य पुणो वि पसूया चोदस महासुमिणय-पिसुणियं जाला सुरकुमर - संकासं दारयं । कयं महावद्भावणयं । पइट्टियं से नामं महापउमो त्ति ! देव-परिगहिओ वढतो तत्थ जुवणं पत्तो । निय-कर- पडिवन्न-धरो उदयत्थो दियहनाहो व || भमिउ वायाए दढं सुहव - पुरिसो व दूरमवगूढो । पायड - गुणावलीए दयाए व सुकय-पुण्णो व ॥ सुविसुद्धा जरा थवरा (ला) चिहुर व जस्स कीरंति । कव कहाए पुरिसा अण्णाण - कलंक करिणा वि ।। अण्णा अणेग-सीस-परिवारो समोसरिओ बाहिरुजाणे सुवयाहिणामो महामुणी । जो य, भूसणं तव - सिरीए, निलओ विरागयाए, कण्णाहरणं नाणलच्छीए, कुलमंदिरं 15 खंतीए, निवासो दयाए, जलनिही गुण-रयण-विभूईए, पुण्णखित्तं अपरिग्गहियाए ति । अवि य - समुक्खाय सल्लो महामोहम (स)ल्लो । गुणाणं सुपल्लो मुणीणं महल्लो || तओ सरिसय संपत्तो राया सह विण्हुकुमार - महापउमेहिं । पत्ता नागरया | भगवया विसमादत्ता धम्मकह त्ति । जेण देवाणुपिया ! असारो संसारो, दारुवा नरया; अहदुविसहाओ तेसु वियणाओ, विचित्ता कम्म-परिण[ई]ओ, समुच्छलंति रागाइणी, अणवदियं मणं, चंचला इंदियतुरंगमा, किंपागफलोपमा विसया, दारुणो पिय-विप्पओगो, दुरंतो वम्महो, नरयसोवाण - भूयाओ इत्थीओ, असासयं जीवियं, समासणं मरणं, वंचणा-परा पाणिणो, 25 कसायानल - संतत्तं जगं, असुंदरी घर-वासो, न सुलहं मणुयत्तं, दुल्लहा धम्म-पडिवत्ती, बहुविग्धं दियहं चंचला रिद्धी, सुविणोवमं पेमं, दुल्लहा आरियखेत्ताई - संपया, मिच्छत्त- मूढो जणो, दारुणमण्णाणं, निंदिओ पाओ, परिहार्यंति भावा, श्रेणीहोंति आगयाई, अप्प - विरियाओ ओसहीओ, काम-भोगाउरा लोगा, सहा, किं बहुणा १ न मोक्ख सोक्खाहिंतो अण्णं सुहमत्थि त्ति । अवि य "धम्माउ चिय जम्हा अत्थाईया हवंति पुरिसत्था । ता सो चिय कायवो विसेसओ मोक्ख कामेहिं ॥" "नारय - तिरिय - नरामर गईसु नीसेस- दुक्ख-तवियाण । मोण सिद्धि-सहिं जियाण सरणं न पेच्छामि ॥ " तओ हियय-द्विय-चित्त-परिणामेण विण्णत्तो गुरू पउमुत्तरराइणा - 'भयवं ! जाव विण्डुकुमारं रजे अहिसिंचामि ताव मे पाय-मूले सफलीकरेमि करि-कण्ण- चंचलं मणुयचणं पद्मजाणुट्ठाणेण । भगवया भणियं - 'देवाणुपिया ! काय मिणमो Page #220 -------------------------------------------------------------------------- ________________ सङ्घ-गुरुकार्य शक्तिप्रकटने विष्णुकुमार-कथा । भवसत्ताण, ता मा पडिबंधं कुणसु' । धुणो वि पणमिऊण गुरुं पविट्ठो नयरिं । वाहरिया मंतिणो, सह पहाण परियोण अण्हुशुमारो य-- 'भो भो ! निसुर्य चिय तुब्भेहिं संसारासारत्तणं । चिओ हं एत्तियं कालं, जं सामणं नाणुट्ठियं, ता संपयं विण्हुकुमारं रज्जे अहिसिंचिय गिहागि पवों' । तओ विण्णत्तं कुमारेण- 'ताय! अलमिमेहिं किंपागोवमेहिं भोगेहि, तुह चरियमेवाणुचरिस्सामो' । तओ जाणिऊण से: निच्छयं वाहरिओ महापउमो- 'पुत्त ! पडिबजसु रजं, जेण पचयामो' । तेण भणियं'तायमेवाणुचरिस्सामो, अहिसिंचन विण्डकुमार, जेण से भिन्चो हवामि' । राइणा भणियं- 'वच्छ ! पुणरुतं भणिओ वि न पडिवाइ, जेग मए सह पवइस्सई । तओ सबोवाहि-विसुद्धे वासरे महाविच्छड्डेणं कओ महापउमस्स रायाभिसेओ । पउमुत्तरेण वि आघोसण-पुव्वयं दवावियं महादाणं, पूइओ समण-संघो, कराविओ सव-जिणाययणेसु अट्टाहिया-महूसवो । पसत्थ-वासरे य अणुगम्नमाणो अणेगेहिं नरिंदाइएहिं, सह विण्हुकुमारेण महाविभूईए पवइओ पउमुत्तरो । वंदिआ। कया गुरुणा धम्मकहा "चत्तारि परमंगाणि दुलहाणि य जंतुणो। माणुसत्तं सुई सद्धा संजमम्मि य वीरियं ॥" तओ खओवसमेण थेवकालं चिय गहिया दुविहा सिक्खा । कालंतरेण य उप्पा- 18 डिऊणं केवलनाणं । महापउमरस वि उदाण्णमाउत्सालाए चकरयणं ति । अवि य अह कय-पूयं चकं तियसिंद-दिसाए जोयणं गंतुं । तत्थेव ठियं राया संपत्तो तस्स मग्गेण ॥ उत्तुंग-रहारूढो संधिय-बाणो समुद्द-मज्झम्मि । तिण्णि दिणे उवउत्तो निय-नामंकं सरं मुयइ ॥ सो बारस-जोयणमवि ठियस्स तित्थाहिवस्स देवस्स । अत्थाणम्मि निवडिओ गुण-मुक्को जगह-तित्थम्मि । तं पुलोइऊणं रुट्ठो 'केणेस विसजिओ सरो एत्थ ?' । दहुं महपउमनामं तक्खणमेत्तेण उवसंतो ॥ गंतूण तओ तियसो चूडामणि-दाण-पुव्वयं भगइ । नरनाह ! एसो हं पुवदिसा-पालओ तुज्झ । आणा-फलं ति रजं तं से दाऊण अट्ट वि दिणाणि । काऊण तस्स महिमं संपत्तो दक्षिण-दिसाओ । तत्थ वि वरदाम-वई एवं चिय साहिओ सुरो रण्णा । पच्छिम-दिसाए पच्छा पभास-सामी वि एमेव ।। सिंधुनय-देवयं साहिऊण वेयव-सेल-देवं च । तिमिसगुहाए य पुणो कयमालं साहए राया ॥ ताहे अद्धबलेणं सिंधूए दक्खिणं दिसाभागं । साहेइ सुसेणवई तिमिसगुहाए कवाडाणि ॥ १. संठि। Page #221 -------------------------------------------------------------------------- ________________ 10 18 20 25 १६६ 30 कहं पुण जुज्झं पसरियं ? - कत्थड कराल- करवाल छणछण संबद्ध -फित-सिहि-सिहावरिय - गणंगणं' | कत्थइ रण-रुहिर-मंस - गंधायड्डिय-निवडंत-खग-सहस्स- पक्खुक्खेवपवण- समासासिय- समुट्ठित - निवडिय - भडयणं । कत्थइ धणु-गुण- विमुक्क-बाण- सेणि-संछाइयासेस - नहि (ह) यलं । कत्थर गुलगुलेंत दंति-दंतग्ग-भिजंत-महासुहड-वच्छत्थलाभोयसंकुलं । कहिं पि पसरंत धणु - जीहा-रव-गिरि - विवर- पडिसद - भरिय महियलं । कहिं पि धणुबाण-सत्ति - सवल - कुंता सि-मसुंठि -झस-तिसूल- मुग्गर- चक्कासि घेणु-दारुणं । कहिं पि नररुहिर - पाण-परितुट्ठ- किलकिलेंत - वेयाल -सय-भीसणं । कहिं पि मुहल बंदियणुग्घुट्ट-जय१. टाई । २ क. सिरि । ३ क. "यं । 35 धर्मापदेशमालायाम् उघाडिऊण सो चिय मणि-रयणं करेड़ कुंडाई' | आयाम - पुहतेहिं पंचैव धणूसथाई तु ॥ एगूणवण्ण-संखाणि दोसु पासेसु तीए सो लिहइ । जो मग्गेणं बल-सहिओ पविसए ताहे ॥ उम्मग्गणिमग्गाओ नईओ सो संक्रमेण वोलेइ । आवाय - चिलाएहि य जुज्झइ रण-जाय-हरिसेहिं || जुज्झम्मि उ ते विजिया कुलदेवे संभरितु मेहमुहे । ते वरिसिउं पयत्ता निरंतरं ताण वयणेहिं ॥ पाणिय- भयाउ लोगो विओ सो वि चम्मरयणम्मि | छत्तरयणेण ताहे चम्मं संछाइयं सर्व्वं ॥ जो हे साली विओ चरमम्मि पच्छिमहमि । तं चिय भुंजंति नरा दिणाणि जा सत्त वर्चति ॥ नरवइ - किंकर - परिनिजिएहिं वणवण देव-निवहेहिं । उवसामिया चिलाया नरवई - आणं पडिच्छंति ॥ पुणरवि हिमर्वतोवर बावचरि-जोयण-डिओ तियसो । सिद्धो सरेण लिहियं निय-नागं समकूडे य ।। सिंधू उत्तरिलं खुणिक्खुडं उह सेणाणी । गंगं च महापउमो तदुत्तरं पुण वि सेणाणी ॥ अह वे पत्तो रण-रहसुन्भिन्न- बहल - पुल एहिं । खयर - नरिंदेहिं समं जुज्झइ सुर-खयर-नय- चलणो ॥ पुणरुत्त-मत्त मायंग - मेह-गर्जत-मुहलिय- दियंतो । निवडत - वाण - वरिसो अंकूरिय- नहयला भोगो || विलसिय-कराल-करवाल- विजुली भड-मयूर रख - मुहलो । तियसिंद-गहिय- चावो जाओ रण- पाउसो ताण ॥ फुङ्कंति सुहड - सिरे-दलाई रुहिरारुणाई सयराहं । घण-मंडलग्ग - धारा-हयाई रण- पाउसे पत्ते ॥ करिनाहाणं करिणो तुरयाण तुरंगमा रहाण रहा । समयं चिय संलग्गा सुहडा दप्पुद्धर भडाण ॥ Page #222 -------------------------------------------------------------------------- ________________ । सङ्घ गुरुकाय शक्तिप्रकटने विष्णुकुमार-कथा । १६७ जयारवापूरिजमाण-दिसा-मंडलं । अवि य, कहं पुण विजाहरा हिंवेण चकवट्टि-बलं सरेहिं छायं ? ति । अवि य छाएइ पर-बलं सो बाण-सहस्सेहिं लद्ध-पस रेहिं । निय वाणेहिं व मयणो सवलं महि-मंडलाभोग ।। दीसइ न गेण्हमागो संधितो वा विकङ्कमाणो वा । कामो व तह वि विंधइ असंख-संवेहि वाणेहिं ।। नासेइ नरिंद-बलं उदय-स्थी दीहरेहिं बाणेहिं । सूरो च दुरालोगो नित्थरिथ तिमिर-निउरबं । इय संकुल-रोणावइ-विचित्त-जुज्झेहिं जुज्झिउं ताहे । लग्गा दुन्नि वि पहुणो विजाहर-भारह-नरिंदा ॥ आयण्णायड्डिय-धणु-विघुक्क-सर-लियर-भरिय-नह-मग्गा । दोनि वि साहस-सोसिय-सुरसुंदरि-मुक-बरमाला ।। दोन्नि वि गुरुय-पयावा दोन्नि वि विलसंत-रुहिर-पडिहत्था । दोनि वि वंचिय-पहरा दुन्नि वि जय-लद्ध-माहप्पा । दोणि वि वग्गिर खग्गा दोनि वि कुल-जलहि-पुण्णिम-मियंका। जुझंति दो वि दूरं नहंगणुग्घुट-जयसदा ।। चकरयणम्मि गहिए फुरति जालाउलम्मि पाए । पडिओ य खयरनाहो भरहाहिराइणो ताहे ॥ खंडप्पवायगुहाए पच्छा गंतूण साहिओ देवो । नामेण नट्टमालो नरवइणा तीए नीहरिओ ॥ गंगा-कूलम्मि तओ नव निहिणो चकिणो उपनमंति । गंगाए दाहिणिल्लं सेणाणी निक्खुडं जिणइ ॥ नेसप्प-पंडु-पिंगल-रयण-महापंउम-कालनामे य । तत्तो य महाकाले माणवगमहानिही संखे ॥ [१] नेसप्पम्मि निवेसो गामागर-नगर-पट्टणाणं च । दोणमुह-मडंबाणं खंधाराणं गिहाणं च ॥ [२] गणियस्स उ उप्पत्ती माणुम्माणस्स जं पमाणं च । धण्णस्स य बीयाण य उप्पत्ती पंडए भणिया ॥ [३] सबा आहरण-विही महिलाणं जा य होइ पुरिसाणं । आसाण य हत्थीण य पिंगलगनिहिम्मि सा भणिया । [४] रयणाण सवरयणे चोद्दस वि वराण चकवाट्टिस्स । उप्पजंते एगिदियाणि पंचेंदियाइं च ॥ [५] वत्थाण य उप्पत्ती निष्फत्ती चेव सबभत्तीणं । रंगाण य गंधाण य सवा एसा महापउमे ॥ Page #223 -------------------------------------------------------------------------- ________________ 6 30 15 20 25 30 १६८ धर्मोपदेशमालायाम् [ ६ ] काले कालण्णाणं गन्भहराणं च तीसु वासेसु । सिप्प - सयं कम्माणि य तिष्णि पयाए हियकराणि ॥ [ ७ ] लोहाण य उप्पत्ती होइ महाकाल आगराणं च । रुष्पस्स सुवण्णस्स य मणि - मोत्ति - सिला - पत्रालस्स || [ ८ ] सेसाण य उपपत्ती आवरणाणं च पहरणाणं च । सवा इ दंडनीई माणवगे रायनीई य || [९] नट्टविहिनागविही कवस्स चउविहस्स उप्पत्ती । संखे महानिहिम्मिय तुडि (रि) यंगाणं च सवेसिं ॥ चक्कट्ठ-पइडाणा अडस्सेहा य नव यभो । बारस दीहा मंजूस - संठिया जान्हवीय मुहे । वेरुलिय- मणिकवाडा कणगमा विविह-रयण- पडिपुण्णा । ससि-सूर-चक्क - लक्खण- अणुराय-वयणोवसत्तीए ॥ पलिओम-ट्टिईया निहि- सरिसा नाम तेसु खलु देवा । तेसिं ते आवासा सुकीलया हीवच्छाया ॥ एएते व हिओ (हिणो) पभूय- घण-कणग-रयण- पडिपुण्णा । जे वसमणुवन्ति सवेसिं मणुयाल || नवजोयण-वित्थिष्णा नव निहिओ अनुजोयणुस्सेहा । बारसजोयण - दीहा हिय-इच्छिय-रण-संपुण्णा ॥ चक्काइयाणि चोदस रयणाणि हवंति चक्किणो तस्स । नामेण सरूवेण य अहकमं कित्तइस्सामो ॥ [१] अरय - सहस्साणुगयं पयन्नधारं फुडंत-रवि-सरिसं । चक्कं रिउ-चकहरं दिवममोहं रयण-चित्त ॥ [२] निद्दलिय सङ्घरोगं लोइय-गयणं मियंक - बिंबं व । उद्दंड - पुंडरीयं दिवमिणं दुइयरयणं से || [३] दरियारि - मत्तमायंग-कुंभ - निद्दलण-पञ्चलं दिवं । जम- जीह - तिक्ख धारं रयण-विचित्तं सहइ स्वग्गं ॥ [ ४ ] निम्मुण्णय - समकरणं पर-वल-निदलण- पचलं दिवं । दंडरयणं विराय अहिट्टियं जक्ख- निवहेण ॥ [ ५ ] चम्मरयणं अभेजं सजण-चित्तं व जणिय-जय-हरिसं । संठाइय- धरणियलं खुपसत्थं सहइ चकिस्स || [ ६ ] चिंतामणि- संकासं मणिरयणं सीस-रोग-निदलणं' । 'विष्फुरिय-किरण- निद्दलिय - बहल-तम- तिमिर - निउरंबं ॥ [ ७ ] निय-कंति तुलिय- ससि - सूर - तेथे पाय डिय - नहयलाभोगं । दिवं कागणिरयणं लंछिय-करि तुरग पाइकं ॥ १. निवणं । क. तेयं । Page #224 -------------------------------------------------------------------------- ________________ सञ्च-गुरुकार्य शक्तिप्रकटने विष्णुकुमार-कथा । [८] रूवेण तुलिय-मयणो कोवेण जमो हरो वि सत्तेण । तेएण वि पलय-रवी सूरो सेणावई रयणं ।। [९] निय-रूव-विह्व-परितुलिय-मयण-वेसमण-जाय-माहप्पो । दिवाणुभाव-कलिओ सेट्ठी रयणं पि से नवमं ।। [१०] निय-सिप्पकला-कोउय-निजिय-कोकास-लद्ध-माहप्पो। रूवाइ-गुणावासो दसमो से वड्डई रयणं ॥ [११] अ(आ)रिसवेद-विहानू विजा-मंताइ-लद्ध-माहप्पो । दुरियाइसु संतिकरो पुरोहिओ गुण-गणावासो । [१२] दप्पुद्धर-सुहड-महानरिंद-मुसुमूरणेक-दुल्ललिओ। तियसिंद-दंति-सरिसो दंती रण-लद्ध-जयसदो । [१३] मण-पवण-वेग-सरिसं तुरंगरयणं मणोहरं तस्स । निन्नासिय रिउ-तिमिरं दिणयर-बिंब व तेरसमं ।। [१४] सोहग्ग-रूब-जोवण-लाइण्ण-कलाइ-गुण-गणावासं । मयरद्धय-कुलभवणं इत्वीरयणं पि नोद्दसमं ॥ पढमाणि सत्त एगिदियाणि पंचिंदियाणि सत्तेव । जक्ख-सहस्साणुगयं एकेकं दिवरयणं से ॥ रक्खंति दो सहस्सा देहं देवाण तस्स एवं तु । सोलस देव-सहस्सा निच्चं वटुंति आणाए । विणमि-सरिच्छाण नराहिवाण बत्तीसई सहस्साई । निचं वटुंति वसे निबद्ध-मउडाण सूराण ।। तदुगुणा रमणीओ सुरसुंदरि-विब्भमाउ लडहाओ । संपत्त-जोवणाओ मयरद्धय-जयपडायाओ । रवि-रह-हरि-दंति-तुरंगमेहिं सरिसाण सयसहस्साई । रह-करि-तुरंगमाणं चउरासी हुंति पत्तेयं ॥ आगराणं पवराणं नगराणं च आसि बावत्तरि सहस्साई। छन्नउई कोडीओ पाइक्काणं रणे अभीयाणं ॥ तह पवर-पट्टणाणं अडयालीसं सहस्साई । छन्नउइं कोडीओ सुग्गामाणं च गामाणं ॥ दोणमुह-सहस्साई नवाणवई इब्भ-जण-समिद्धाई। चउवीसं साहस्सीओ मडंबाण गणियाओ। [गणियाओ] लक्ख-संखा छप्पणं अंतरोदगाइं च । खेडग-सया य सोलस संबाह-सहस्स-चोदसगं ॥ बत्तीसइबद्धाणं अहेसि वर-तरुणि-नाडगाणं च । बत्तीसई सहस्सा सुरवइ-वर-नाडग-निभाणं ।। क. माण। Page #225 -------------------------------------------------------------------------- ________________ धर्मोपदेशमालायाम् इय पुव-भवोवञ्जिय-विसिट्ट-पुन्नाणुभाव-संजणयं । नरवइणो जइ लच्छि वन्नेउं को किर समत्थो? ॥ पउमुत्तरमुणी वि कालंतरेण कय-सामण्णो गओ निवाणं । विण्हुकुमारसाहुणो वि उग्ग-तपोविहाण-निरयस्स नाण-दंसण-चरणेहिं वट्टमाणस्स उप्पण्णाओ आगासगमणविउवियाओ नाणाविहाओ लद्धीउ त्ति । अवि य मेरु व तुंगदेहो वच्चइ गयणम्मि पक्खिनाहो छ । मयणो व रूववंतो अकुलीणो होइ तियसो छ । गयणं पिव सत्वगओ पडाउ एकाउ जणिय-पड-कोडी । घडयाउ घड-सहस्से तेइल्लो पलय-सूरु व ॥ इय चित्त-तव-विचित्ता लद्धीओ होंति साहुवग्गस्स । इह लोगम्मि पसत्था परलोगे सग्ग-मोक्खा य । अण्णया मासकप्पेण विहरमाणो संपत्तो वासारत्तासण्णम्मि हथिणाउरं ससीसो सुयायरिओ । आवासिओ बाहिरुज्जाणे । संपत्ता से वंदण-वडियाए नरिंदाइणो । समाढत्ता धम्मकहा । 'निंदिया मिच्छत्ताइणो पयत्था, पसंसिया सम्मत्ताइणो । तओ के ॥ वि मुणिय-जहट्ठिय-तित्थयर-वयणा पवइया, अवरे सोवगा जाया । अण्ण-दियहम्मि मिच्छत्ताहिनिवेसेण भणिओ आयरिओ नमुइनामेण मंतिणा- "भो भो ! एयारिसा तुब्भे अमुणिय-परमत्था जेण पञ्चक्खोवलब्भमाणाणंद-सरूवं विसय-सुहमुज्झिऊण अंगीकओ सव-पासंडि-दृसिओ विसिट्ठ-जण-परिहरिओ जिणधम्मो । तहा नियय-सिरिं उज्झिऊण अंगीकया भिक्खा । अहवा लोचिय-सीस-तुंडाण च्छाराभाकुंडलियाण 1. केत्तियमेयं ? ति । अवि य जत्थ न इ पुरिस-पूया न अग्गिहोओ न वेय(चेव) दिय-दाणं । सो भो ! न होइ धम्मो अह धम्मो भणसु ता मूढा ॥" 'अबो ! मुक्ख-सढो असमिक्खियाहिवाई य एस मंती, ता किमणेण सह जंपिएण?' भावेतो ठिओ तुहिको सूरि त्ति । अवि य “विद्वानृजुरभिगम्यो विदुषि शठे चाप्रमादिना भाव्यम् । ___ मूर्यो जडोऽनुकम्प्यो मूर्ख-शठः सर्वथा त्याज्यः ॥" तओ लद्धावसरो पुणरुत्तं निंदतो लजायमाणेण भणिओ सूरिणा- 'भो ! जइ वायसामत्थमस्थि, ता करेसु पुव-पक्खं । तओ पाएसु पडिऊण भणिओ चिल्लेणायरिओ त्ति । "विलसंत-दाण-परिमल-गंधायड्डिय-भमंति(त)-भमरेसु । केसरि-कम्मो विरायइ सुरदंति-समेसु दंतीसु ॥ चालिय-नीसेसाचल-जुगंत-पवणस्स देव-सामत्थं । रेहइ कुलसेल-विओइ(ड)णम्मि न य रुक्ख-गहणेसु ॥ निय-दिहि-दिट्टि(ढ)-सो(सा)सिय-समत्थ-सत्तेसु देवगुरुलस्स । दिट्ठीविसेसु छजइ चंचु-निवाओ न कीडेसु ॥ परिमुणियासेस-समत्थ-सत्थ-संजाय-पायड-जसेसु । सुरगुरु-समेसु रेहइ तुह वयणं न उण मुक्खेसु॥ १ क. °णयागं। २ ह. क. °उ। ३ क. घडि । ४ ह. क. निंद। ५ह. क. साम । Page #226 -------------------------------------------------------------------------- ________________ सह- गुरुकार्ये शक्तिप्रकटने विष्णुकुमार-कथा । १७१ ता आदिसंतु गुरुणो जेणाहमेव नासेमि वाद-गवं" । गुरुणा भणिओ - ' एवं कुरु' । तओ चेल्लएण भणिओ मंती - “भो ! जं तए संलत्तं, आणंदरूवं विसय-सुहं तमसंबद्ध, जेण केसि पि जम्मंतर - सुकय-कम्माण विस - विराग - सरिसमिणं ति । " तिण-संथार- निसण्णो मुणिवरो भट्ट -राग-मय-मोहो । जं पावइ मुत्ति-सहं कत्तो तं चक्कवट्टी वि ? ||” जाणं पि कय-पावाणानंदरूवमिणं पडिहाइ, ताणं पि हु विजलया - विलसियं पिव थेवकालियं ति । अवि य "सुरय- सुहं खल- मित्ती संझा-राओ सुरिंद-कोदंडं । कलिकाल - जीवियं जोव्वणं च मा मुणह दीहाई ॥" जं च भणियं, 'सङ्घ- पासंड- दूसिओ जिणधम्मो तं पि न जुत्ति-संगयं ति । अवि य - 10 नाणा - पाडि - वियपिएस सधेसु चैव सत्थेसु । अच्चंत - विरुद्धेसु वि जीव - दया नवरि (र) मविरुद्धा ॥ तिनसया सट्टा पासंडीणं परोप्पर विरुद्धा | न य दूति अहिंसं सो धम्मो जत्थ सा सयला ॥ सा य इहs चिय कीरइ जीवाजीवाइ - जाणणाहिंतो । to पुण जीव श्चिय न मुणिति दया कओ चेव ? ॥ पत्तो वि य आयरिओ विसिट्ठ- सुर- मणुय खयहराईहिं । लच्छी विय बहु-दोसा पेडिवन्ना धम्म- कजेण ॥ जीयं जलबिंदु- समं संपत्तीओ तरंग - लोलाओ । सुमिणय- समं च पेम्मं धम्मि च्चिय आयरं कुणह ॥ भिक्खा पुण इह-परलोगे सुहावह त्ति कह वि । किलेस - विढत्तेण दव-जाएण होइ काणं पि । आहारो भिक्खा पुण जायइ एमेव पुण्णेहिं ॥ “अवधूतां च पूतां च मूर्खायैः परिनिन्दिताम् । चरन्माधुकरी वृत्तिं सर्वपापप्रणाशनीम् ॥” 25 जं च सिर मुंडनं सीसम्म भूइ पक्खेवणं तं बंभयारीण सत्थ-विहियं विभूसणं । अनं च न ति पुरिसा पूयारिहा, राग-दोस- मोहाणुगयत्ताओ, इयरपुरिस छ । जो विगय-राग-दोसो सवण्णू तियसनाह-नय-चलणो । सम्भूय - वत्थु - भणिरो सो पुजो तिहुयणस्सावि ॥ “ षट् शतानि युज्यन्ते पशूनां मध्यमे हनि [ : ] । अश्वमेधस्य वचनात् न्यूनानि पशुभिस्त्रिभिः ॥” अवि य - 30 “कश्चिद् रागी भवति हसितोद्गीत-नृत्त-प्रपञ्चैः प्रद्वेष्टयन्यः प्रहरणगणव्यग्रपाणिः पुमान् यः । बिभ्रन्मोही स्फटिकविमलामक्षमालां यतस्ते तलिङ्गानामभवनमतः सर्ववित् त्वं विरागः ॥” अग्गहोतं पि पाणाइवायाइ - जुत्तत्तणओ न सुंदरं ति । अपि च १ ह. क. पत्तिवत्ता । 15 20 Page #227 -------------------------------------------------------------------------- ________________ १७२ धर्मोपदेशमालायाम् दिया वि रागादिदोस-रहिता पसंसिजंति । ताण दिन्नं महाफलं, रागाइ-जुत्ताण पुणासुंदर-फलं ति । अवि य दाणस्स नत्थि नासो आहम्मिय(ए) धम्मिए य दिण्णस्स । आहम्मिए अहम्मं धम्मं पुण धम्मिए होइ ॥" इय एवमाइ-बहुविह-वियप्प-सय-संकुलम्मि वायम्मि । सो चेल्लएण विजिओ विउसाणं मज्झयारम्मि ॥ तओ छिद्दावलोयण-परस्स संपत्तो वासारत्तो । उम्माहिओ विरहि-यणो, वियंभिओ सिसिर-मारुओ, वित्थरिओ घणय-वो, पणच्चिओ बरहि-गणो, हरिसिओ कासय-जणो, ठाण-डिओ पहिय-जणो, पणट्ठो चंदुजोओ, न विहरिओ मुणि-गणो त्ति । इय एरिस-घण-समए मुणीण कोवेण मग्गिओ राया । रज्जं सचिवेण दढं जागट्ठा कइवय-दिणाणि ॥ रज-ट्ठियम्मि सचिवे पत्ता सव्वे वि आसमा तत्थ । वद्धावया सहरिसा मुत्तूणं नवर जिणमुणिो ॥ संभरिय-पुत्व-वेरो हकारेऊण भणइ सो साहू । तुब्भे त्थ महापावा जे निंदह सव-पासंडे ॥ गुरुणा सो संलत्तो "न वयं पाव त्ति तह विहाणाओ। न य निंदामो वय(इ)णो राग-दोसाए विरहाओ ॥ नरनाह-कया रक्खा सत्वे वि(चि)य आसमा नियं धम्म । साहिति तेण राया धिप्पड़ तजणिय-धम्मेण ॥ तस्स महीए मुणिणो तकर-परचक-दुट्ठ-पुरिसेहिं । जणियं न मुणिति भयं तं नरवइणो महापुण्णं ॥ राय-परिपालियाणि ह सवाणि तवोवणाणि सुपसिद्धं । पूयाणि सामयाणि य सवाणि वि देवहरयाणि ॥ कुसुमाहरण-विलेवण-हवण-बलि-धूव-दीव-जुत्ताओ। निविग्घाओ निचं हवंति नरनाह-रक्खाए ॥ पालिंति सबलोगं नाएणं राइणो विसेसेण । दिय-समण-वुड्ड-जुबई-अणाह-सरणागय-परद्धे ॥ इय देव ! समण-बंभण-लोगाइण्णाणि पालयंतस्स । धम्म-निरयस्स इह इट्टे फलमिणमो राइणो होइ॥ रह-तुरि(र)य-चक्क-पाय(इ)क-मत्तमायंग-संग रजं । न(नि)द्वविय-सत्तु-तिमिरं जायइ सह निम्मल-जसेण ॥ वर-वत्थ-पाण-भोयण-तंबोल-विलेवणाइ-परिभोगो । गिरि-सिहरम्मि वि जायइ समयं नीसेस-रयणेहिं । गरुय-पओहर-झिज्झंत-मज्झ-वित्थिण्ण-गुरु-नियंबाओ । सरसारविंद-सरिसाणणाओ लडहाओ तरुणीओ ॥ Page #228 -------------------------------------------------------------------------- ________________ सङ्घ गुरुका शक्तिप्रकटने विष्णुकुमार- कथा | जय हिन्छे पुत्ता वि य होंति धीर-थिर-चित्ता | मित्ताय चित्त-सरिसा निदेस-परा य परम- सुहडा ॥ वड तेओ कित्ती माहष्पं सयल - सत्य - विष्णाणं । परिविजिओ सोडीरं गुण-निवहो संपया बुद्धी ॥ किं जंपिएण बहुणा ? जं जं हियएण वंछए किंचि । तं सर्व्वं चिय सिज्झइ नरवणो धम्म - निरयस्स ॥ हलो फलमिणमो परलोए सुरभवो य मोक्खो य । पाले सवमिणमो सविसेसं साहुणो सवे ।। अनं च - गह भूय - जलण तक्कर पिसाय-वेयाल - डाइणि- कयाणि । इति परचक्कवि हर- दुब्भिक्ख-भयाणि न हवंति ॥ जायइ सित्रमारुगां किं बहुना ? सङ्घ-कज-निष्पत्ती । विहरति जन्थ मुणिणो जणाण चिंतामणि- सरिच्छा || " तओ से संजायामरिसस्स न परिणयं गुरूण वयणं ति । अवि य - असुंदर पि भणियं को बड्ढे मूढ- पुरिसस्स । अहिणो खीरं पि विसं दिनं परिणमइ किं चोजं १ ॥ नासेइ दोस- जाणं (लं) गुरूवएसो गुणीण सूर छ । वइ नूणं तं चिय खलाण ससि-किरण-नियरो व ॥ सलिलं पिव गुरु-चयणं कण्णावडियं जणेइ मूढस्स । वलं जोग्गस्स पुणो सोहं चिय तालपत्तं व ॥ 'जइ सतह दिणाणं परओ पेच्छामि एत्थ भो ! समणं । तं बंधु समं पि अहं मारिस्सामो न संदेहो ॥' १७३ S 10 18 तओ उआण-गया भणिया सूरिणा साहुणो - 'भो भो ! किमेत्थ काय ?' | एक्केण भणियं - 'विण्डुकुमारसाहु-वयणाओ उवसमिस्सइ नमुई, ता सो वाहिप्पउ । सो य अंगमंदिरे सेले तवं तप्पंतो चिट्ठा, ता जो विजावलेण गंतुं समत्थो सो वच्चउ' । एकेण मुणिणा भणियं - ' अहमागासेण वच्चामि, आगंतुं न सक्कुणोमि । गुरुणा भणियं - 'विहुकुमारो चिय आणेइ' । ' एवं ' ति पडिवजिऊण उप्पइओ आगासं । खणमेत्तेण य पत्तो तमुद्देसं । 'अवो ! किं पि गरुयं संघ - कज्जं, तेणेव वासारत्तम्मि आगओ' । तओ पण मऊण विण्डुसाहुं सिमागमण - पओयणं । थेव - वेलाए य तं घेत्तूण साहुं पयट्टो आगास-जाणं मुणी पत्तो गयपुरे । वंदिया मुणिणो । तओ साहु समेओ गओ विण्हुसाहू नमुइणो दंसणत्थं । तं मोत्तूण वंदिओ सङ्घेहिं पि महानरिंदाइएहिं । सुहासण- 20 त्थस्स धम्मक हाइ- पुब्वयं विण्हुणा - 'वासारतं जाव चिद्वंतु मुणिणो' । तेण भणियं 'किमेत्थ पुणरुतोवण्णा सेणं १, पंच दिवसाणि चिड़ंतु' । तेण भणियं - 'जह एवं, ता पट्टणे चाओ, उज्जाणे च्चिय ठायंतु । तओ संजायामरिसेण भणियं नमुइणा - 'किमेत्थ पुणरुत्तो ? चिउ ताव नगरमुञ्जाणं वा, मम रजे वि सङ्घ- पासंडाहमेहिं निम्मजाए हिं य-लजेहिं वेयाइ-दूसएहिं न ठायचं । ता तुरियं मम रजं मुयह, जइ जीविएण करूं । " 20 Page #229 -------------------------------------------------------------------------- ________________ धर्मोपदेशमालायाम् तओ समुप्पण्ण-कोवानलेण भणियं विण्हुसाहुणा- 'तहा वि तिण्ह पयाणं ठाणं देखें। तओ भणियमणेण-'एवं ता जइ तिण्ह पयाणमुवरि पेच्छिस्सामो तमवस्सं लुय-सीसं करेस्सामो' । तओ समुप्पण्ण-दारुण-कोवानलो बड्ढिउं पयट्टो त्ति । अवि य कत्थइ कयंत-सरिसो, संताविय-सयल-तिहुयणाभोगो। कत्थइ तरुणरवि-णिभो, निण्णासिय-तिमिर-निउरंबो ॥ कत्थइ चंद-सरिच्छो, निय-कर-पडिवन-महिहराभोगो । कत्थइ सुरिंद-सरिसो, विउरुविय-लोयण-सहस्सो॥ कत्थ य पलय-हरि-समो, उम्मूलिय-गिरि-गणाभोगो। कत्थइ तिणयण-सरिसो, खणमेकं सीस-ठिय-चंदो ॥ कत्थ य मयण-सरिच्छो, निय-रूवावयव-तुलिय-जियलोगो। कत्थइ फुरंत-चको संगामे भरहनाहो छ । किरीडी कुंडली माली दिवरुई महजुई ।। धणुवाणी वञ्जपाणी य दिव-खग्गी महाबली ॥ इय नाणाविह-रूवो वडेतो सो कमेण मेर(रु)-समी । जाओ जोयण-लक्खो सुवन्न-वररयण-सोहिल्लो ॥ उच्छलिया जलनिहिणो रंगंत-तरंग-मच्छ-पडहत्था । भय-वेविर-तरलच्छा दिसागइंदा विओ नद्धा(ट्ठा)। महु-मत्त-कामिणी विव पयंपिया दीव-काणण-समेया। वसुहा पडिपड-हुत्तं सरिया संपट्ठिया सवा ॥ फुडिया गिरिणो सवे जोइस-चकं पि विहडियं दूरं । खुद्धा वणयरदेवा समयं चिय भवणवासीहि ॥ तिहुयण-संखोभाओ कुवियं दट्टण मुणिवरं हरिणा । पट्टविया से पासं गायण-सुरसुंदरि-समूहा ॥ गायंति कण्ण-मूले 'कोवोवसमो जिणेहिं पण्णत्तो । मा कोवानल-दड्डा जीवा वच्चंतु नरयम्मि' ॥ 'जं अजिअं चरित्तं' गाहा। "कोहो य माणो य अणिग्गहीया माया य लोभा य पवाडमाणा। चत्तारि एते कसिणो कसाया सिंचंति मूलाई पुणब्भवस्स ॥ उनसमेण हणे कोवं माणं मद्दवया जिणे । मायं चऽजव-भावेण लोभं संतुहिए जिणे ॥ जो चंदणेण वाहं आलिंपइ वासिणा वि तच्छेइ । संथुणइ जो य निंदइ महरिसिणो तत्थ सम-भावा ॥" "क्रोधः परितापकरः सर्वस्योद्वेगकारकः क्रोधः । वैरानुषङ्गजनकः क्रोधः क्रोधः सुगतिहन्ता ॥" Page #230 -------------------------------------------------------------------------- ________________ निःस्पृहतायां सनत्कुमार-कथा। एवं चिय सेसाओ वि किन्नर-खयरिंद-देव-रमणीओ। नचंति य गायति य कोवोवसमेहिं वयणेहिं ॥ संखोहिय-तेल्लोको पलउप्पाओ इमो त्ति कलिऊण । सवायइ(य)णे स-सुरे लोया पूएंति सिव-हेउं ॥ गुरुकोव-मुक्क-हुंकार-पवणमग्ग-ट्टिया महासेला । भय-हिट्ठि-तियस-मुक्का खलोवयारि(र) व विहडंति ॥ कय-पूया-सकारो जिण-पडिमाणं चउबिहो संघो । काओसग्गेण ठिओ संति-निमित्तेण सवत्थ ।। जलनिहि-पुबमिहाए पायं काऊण सो पुणो निमिओ । अवरसमुदं तं मिय-मत्तं धरणीए छोटूण ॥ इय देव-खयर-नरवर-महरिसि-गंधव-संघ-वयणेहिं । सुरसुंदरि-मणहर-गेय-णट्ट-जिण-सिद्ध-मंतेहिं ।। उवसामिओ महप्पा पुणो वि घोरं तवं करेऊण । तं ठाणं संपत्तो जत्थ गया खीण-कम्मंसा ॥ चकहरो वि य रजं विवाग-कडुयं ति जाणिउं ताहे । नरवइ-सहस्स-सहिओ सामण्णे विहरिओ(उ) सिद्धो॥ सुयदेवि-पसाएणं सुयाणुसारेण साहियं चरितं । संखेवेण महत्थं निसुणंतो लहइ सुहमउलं ॥ ॥विण्हुकुमार-क्खाणयं ॥ निच्छंति कह वि किरियं मुणिणो रोगाउरा वि थिर-चि(साता।। नाणाविह-वाहिल्लो सणंकुमार व मुणि-सीहो ॥ ६९ [नेच्छन्ति कथमपि क्रियां मुनयो रोगातुरा अपि स्थिरसत्त्वाः । नानाविधव्याधिमान् सनत्कुमारवत् मुनिसिंहः ॥ ६९] कथमिदम् ? - -[९४. निःस्पृहतायां सनत्कुमार-कथा]जह गयउरम्मि जाओ जहा हितो जह य माणसं पत्तो। जह असियक्खो विजिओ खयर-चहूओ य जह पत्तो॥ जह य सुनंदा दिट्ठा सणंकुमारेति रोविरी रणे । जह वजवेगखयरो पट्टविओ अंतय-घरम्मि ॥ भाउ-मरणेण कुविया जहा य संझावली वि दिट्ठम्मि । मयण-सर-सल्लियंगी सणंकुमारेण उबूढा ॥ जह य हिया जह पत्ता चंद-सुया जह य अणुपयं चंदो । जह तीए सा दिण्णा पण्णत्ती जह य से जणओ ॥ Page #231 -------------------------------------------------------------------------- ________________ धर्मोपदेशमालायाम् असणीवेगो पत्तो जह जुज्झमासि तेण सह घोरं । सो वि य पुत्त-वहेणं पट्टविओ नरवइ-सुएण ॥ पिइ-भाइ-मरण-तविया जह संझावली समोण्हविया । चंदेण जहा पत्ता वेयड्ढे माणसं पुण वि ॥ आसासिऊण गुरुणो महिंदसीहेण जह भमंतेण । दिट्ठो सर्णकुमारो सर-तीरे खहयरी-सहिओ ॥ वेयड्ढे जह पत्ता पुणो वि मुणि-वयण-कंचुइ-कहिए । पुत्वभवे परिणीयं चंदस्स सयं पि धूयाए । विजाहराहिवत्ते चंदं अहिसिंचिऊण निय-नयरे । पत्तो सणंकुमारो महिंद-खयरिंद-ब(व)हु-सहिओ॥ गुरुणो जह परितुहा महिंदसीहो य पादिओ कित्तिं । आणंदिय सयल-जणं वद्धावणथं जहा आसि ।। जहा य-सोलस-जक्ख सहस्सा तदुगुणा राईणो तओ दुगुणा । रमणीओ नव निहिणो चोद्दस रयणाणि भरहं च ।। सिद्ध इमंमि जाओ चकहरो तियसनाह-संकासो । अणुहवइ महाभोगे जम्मंतर-जणिय पुण्णेण ॥ जह सुरनाहो जंपइ सणंकुमारस्स जारिसं रूवं । तं कत्तो तियसाण वि ? का चिंता खयर-मणुएसु ? ॥ सुरवइणो तं वयणं असद्दहंता दुवे सुरा पत्ता । दिट्ठो जहोवइट्ठो बंभण-रूवेहिं देवेहिं ॥ अभंगिओ नरिंदो तेण वि आगमण-कारणं पुट्ठा । तुह रूव-दंसणत्थं तं दिटुं सिट्टमेएहिं ॥ केरिसमहुणा रूवं ? हायालंकारियस्स मे रूवं । पेच्छेजह पट्टविया दटुं व्हायं पुणो विलिया । नरवइणा ते भणिया हरिस-ट्टाणम्मि दुमणा कीस ? । कत्तो हरिस-ट्ठाणं? सवं साहेति हरि-भणियं ।। जारिसयं ते रूवं पुवं ते पुलइयं तओ इहि । वइ अणंत-हीणं वहुविह-वाहीहिं जं भिन्नं ॥ 'जस्स करणं पावं कीरइ जइ नाम भविय अणिचं । असुइ-विरसावसाणं बहुविह-दुक्खाण कुलभवणं ॥ ता रजाइ-समुब्भव-पावेण अलं' ति भाविउं धीरो । नरवइ-सहस्स-सहिओ निक्खंतो जिणवर-मयम्मि । गहणासेवणरूवं किरियं नाऊण कुणइ रन्नम्मि । घोरं महातवं सो अह उदिता सव-वाहीओ ॥ Page #232 -------------------------------------------------------------------------- ________________ १७७ विशेषज्ञतायां दिगम्बरश्राद्धबोध-कथा। निप्पडिकम्म-सरीरो पीडिजंतो वि वाहि-वियणाहिं । अहियासेइ महप्पा महामुणी मुणिय-परमत्थो । दई सणंकुमारं वाही-वियणाउरं हरी भणइ । कय सवरवेज-वेसो वाहीओ अहं पणासेभि ।। सो मुणिणा संलत्तो इह-पर-वाहीओ काओ अवणेसि ? । तेण पलत्तमिह-भवा अवणेमो नेय परलोगा। आमोसहिलद्धीए सडमाणमंगुली फुसेऊण । तरुणदिवायर-सरिसा मुणिणा से दाविया तत्थ ॥ ताहे अप्पाणं संसिऊण नमिऊण साहुणो चलणे । संपत्तो निय-ठाणं सको एसो वि ता वाही ॥ अहियासिऊण सम्मं वास-सया सत्त पच्छिमे काले । कय-भत्त-परिचाओ सणकुमारभिन संपत्तो।। जह कुरु-गयउर-पिइ-माइ-पभिइ सधं सवित्थर भणियं । तस्सेय नियय-चरिए तह सव्वं संकहेयच्वं ।। सुयदेवि-पसाएणं सणंकुमारस्स साहियं चरियं । संखेवेण महत्थं निसुणेतो लहउ कल्लाणं ।। सणंकुमार-क्वाणयं समत्तं ॥ गुण-दोस-विसेसण्णू असरिस-गुण-दसणाओ बुझंति । जह य दियंबरसड्डो बुद्धो दह्रग मुणि-चेटुं ॥ ७० [गुण-दोप-विशेषज्ञा असदृशगुणदर्शनाद् बुध्यन्ते ।। यथा च दिगम्बरश्राद्धो बुद्धो दृष्ट्वा मुनिचेष्टाम् ॥ ७०] कथमिदम् ? -- [९५. विशेषज्ञतायां दिगम्बरश्राद्ध-बोधकथा ] --- अयलपुरे दिगंबर भत्तो अरिकेसरी राया । तेण य काराविओ महापासाओ, पइ-23 हावियाणि तित्थयर-बिंबाणि । काराविया दाणसाला, अणुदियहं सुंबावेइ परमाहारेण पंच-रिसि-सयाणि । अन्नया सत्तर त्तयार सीइयाए झुंजाविया पंच. दिणाणि मुणिणो । थके य अंतरिक्खे तिन्त-इंधणाओ णस्थि पाभो । तभी हट्टाओ आणाविया सत्तुगा । कओ एगत्थ रासी । पक्खित्तं गुड-घयं । पुवाणीच-दहिणा य कुसणिऊण पंतीए ठियाण दवाविया पिंडा राइणा खमणयाण । समाढत्ता भोतुं । चितिय राहणा- 10 "काले दिनस्स पहेणयस्त अग्धो न तीए काउं। सो चे अकाल-पणालियरस गेण्हतया नत्मिा " १ ह. ०णं । २ ह. क. सम्म । ध०२३ Page #233 -------------------------------------------------------------------------- ________________ १७८ धर्मोपदेशमालायाम् थेव-वेलाए य सत्तरत्तोववासी गोयर-चरियाए रीयंतो पत्तो धम्मरुई नाम सियवडो। धम्मलाभ-पुत्वयं च ढिओ से पुरओ । तओ भणिया राइणा पुरिसा - 'देह एयस्स मुणिणो सत्तुगे'। अलिगा संति काउं अगिण्हतो नियत्तो मुणी । राइणा भणियं-'हो ! कीस न गेण्हसि । मुणिणा भणियं-'न गिण्हण-जोग्गा' । राइणा भणियं - 'किं सचेयणा एए?' 'मुणिणा भणियं - 'न सचेयणा, सचेयणाणुगय'त्ति । राइणा भणियं - 'सव(च) सचेयणा पुरिस-णुगया, न पुण अण्ण-जीवहिं । मुणिणा भणियं- 'अण्णेहिं ३दिएहिं अणुगया' । ससूयं भणियं राइणा- 'भो ! कओ एत्थ किमिणो ?' तओ दरिसिया मुणिणा । वलिएण दवावियं दहियं, तं पि रसय-संसत्त त्ति पडिलेहिऊण न गहियं । तओ सरोसं भणियं राइणा-'किमेत्थ किमिणो पडिया ?, जेण न गेण्हसि ?' । मुणिणा भणियं"पडिया। अपेच्छंतेण किमिणो भणियं राइणा- 'अहो! महरिसि-मच्छराओ असञ्चवाइणो सियवडिया' । मुणिणा भणियं- 'नरिंद! मा एवं जंपसु, को गुणेसु मच्छरो ?, किं च अलियं 'ति । तेण भणियं- 'ता कत्थेत्थ जंतुणो?' । तओ कह कह वि निरुद्धं पुलयंतस्स दाविया रस्सया । भुत्तुत्तरकालं च गओ राया घम्मरुइणो समीवं । तओ भावसारं सोऊण साहु-धम्म, पच्छा खवणय-समी । एगंते य पुच्छिओ कुमारनंदी-- ॥ 'भगवं ! खमणाण सियवडाण य एगो तित्थयरो सामीओ, तेण य खमणाण सियवडाण य जीवदयाए धम्मो कहिओ । जेण जीवदया-पालणत्थं सेसाणि सच्चाईणि वयाणि धरिजंति, सा पुण जीवदया अविगला ण वत्थ-पत्ताइ-रहिएहिं साहिजइ, न य ताणि परिग्गहो; जेण भणियमागमे "ज पि य वत्थं व पायं वा कंबलं पायपुंछणं । तं पि संजम-लजट्टा धारिंति परिहरंति य ॥ न सो परिग्गहो वुत्तो नायपुत्तेण ताइणा । मुच्छा परिग्गहो वुत्तो इई वुत्तं महेसिणा ॥" जहा दुमुणियचरिए वाय-हाणं, तहा वत्तवं । अण्णं च किं तुम्हाण तित्थयरेण न साहिया जीवा, जह सियवडाणं ? । तओ सवित्थरं सियंबर-चिट्ठियमागमाणुसारेण १७ सोऊण राया सियंवर-सावगो जाओ त्ति । पुणो वि विन्नत्तं राइणा-'भगवं! कह पुण इह-परलोग-फलमत्थिणा मंत-तंताइ-विहाणेण परमेसरो झाइयो । तओ परमसावगो त्ति काऊण भणियं गुरुणा"प्रणम्य तत्वकर्तारं महावीरं सनातनम् । श्रुतदेवी गुरुं चैव परं तत्वं ब्रवीम्यहम् ॥ १ शान्ताय गुरुभक्ताय विनीताय मनस्विने । श्रद्धावते प्रदातव्यं जिन-भक्ताय दिने दिने । अकारादि-हकारान्ता प्रसिद्धा सिद्धमातृका । युगादौ या खयं प्रोक्ता ऋपमेन महात्मना । एकैकमक्षरं तस्यां तत्त्वरूपं समाश्रितम् । तत्रापि त्रीणि तत्त्वानि येषु तिष्ठति सर्ववित् ।। अकारः प्रथमं तत्त्वं सर्वभूताभयप्रदम् । कण्ठदेशं समाश्रित्य वर्तते सर्वदेहिनाम् ॥५ सर्वात्मानं सर्वगतं सर्वव्यापि सनातनम् । सर्वसत्वाश्रितं दिव्यं चिन्तितं पापनाशनम् ॥ सर्वेषामपि वर्णानां 'खराणां च धुरि स्थितम् । व्यञ्जनेषु च सर्वेषु ककारादिषु संस्थितम् ॥ "पृथिव्यादिषु भूतेषु देवेषु समयेषु च । लोकेषु च सर्वेषु सागरेषु सुरेषु च ।। ८ १६. क. सु। Page #234 -------------------------------------------------------------------------- ________________ १७९ नमस्कार-प्रभावे श्रावकसुत-कथा। मन्त्र-तत्रादियोगेषु सर्वविद्याधरेषु च । विद्यासु च सर्वासु पर्वतेषु वनेषु च ॥९ शब्दादिसर्वशास्त्रेषु व्यन्तरेषु नरेषु च । पन्नगेषु च सर्वेषु देवदेवेषु नित्यशः॥ १० व्योमवद् व्यापिरूपेण सर्वेष्वेतेषु संस्थितम् । नातः परतरं ब्रह्म विद्यते भुवि किञ्चन ॥ इदमाद्यं भवेद् यस्य 'कलातीतं कलाश्रितम् । नाना परमदेवस्य ध्येयोऽसौ मोक्षकाविभिः ॥ १२ दीप्तपावकसंकाशं सर्वेषां शिरसि स्थितम् । विधिना मन्त्रिणा ध्यातं त्रिवर्गफलदं स्मृतम् ॥ १३ यस्य देवाभिधानस्य मध्ये ह्येतद् व्यवस्थितम् । पुण्यं पवित्रं म(मा)ङ्गल्यं पूज्योऽसौ तत्त्वदर्शिभिः॥१४ सर्वेषामपि भूतानां नित्यं यो हृदि संस्थितः । पर्यन्ते सर्ववर्णानां सकलो निष्कलस्तथा ॥ ॥ हकारो हि महाप्राणः लोकशास्त्रेषु पूजितः । विधिना मत्रिणा ध्यातः सर्वकार्यप्रसाधकः॥ यस्य देवाभिधानस्य पर्यन्ते एव वर्तते । मुमुक्षुभिः सदा ध्येयः स देवो मुनिपुङ्गवः ॥१७ सर्वेषामपि सत्वानां नासाग्रे परिसंस्थितम् । विन्दुकं सर्ववर्णानां शिरसि सुव्यवस्थितम् ॥ हकारोपरि यो बिन्दुतुलो जलबिन्दुवत् । योगिभिश्चिन्तितस्तस्थौ मोक्षदः सर्वदेहिनाम् ॥ त्रीण्यक्षराणि बिन्दुश्च यस्य देवस्य नाम वै । स सर्वज्ञः समाख्यातः अहँत इति पण्डितैः ॥ एतदेव समाश्रित्य कला ह्यर्द्धचतुर्थिका । नाद-बिन्दु-लयाश्चेति कीर्तिताः 'परवादिभिः ॥ मूर्तो ह्येष अमूर्तश्च कलातीतः कलान्वितः। सूक्ष्मश्च बादरश्चेति व्यक्तोऽव्यक्तश्च पठ्यते ॥ निर्गुणः सगुणश्चैव सर्वगो देशसंस्थितः । अक्षयः क्षययुक्तश्च अनित्यः शाश्वतस्तथा ॥२३ मयदेवि-पसाएणं मुणि-खवणय-सावयाण चरियाई । कहियाणि जो निसामइ सुंदरमियरं च सो मुणइ ॥ अच्छउ ता परलोगो जीविय-रित्थावहो नमोकारो । इह लोगम्मि वि दिवो दिटुंतो सावयसुएण ॥ ७१ [तिष्ठतु तावत् परलोको जीवित-रिक्थावहो नमस्कारः । इह लोकेऽपि च दृष्टो दृष्टान्तः श्रावकसुतेन ॥ ७१] परलोके सुरभव-मोक्षफल इति । उक्तं च "इह लोए अत्थ-कामा आरोग्गं अहिरुईय-निप्पत्ती । सिद्धी य सम्ग सुकुले पवा(चा)याईओ परलोए ॥" [९६. नमस्कार-प्रभावे श्रावकसुत-कथा]कथमिदम् ?- गयपुरे समहिगय-जीवाजीवाइ-पयत्थो संकाइ-मल-रहिय-सम्मत्ताइ-. महारयणालंकिओ जिण-साहु-पूया-रओ जिणभदो नाम सावगो । पुत्तो से जक्खदिण्णो । सो य सावयकुलुभवो वि जम्मंतर-जणिय-पावकम्मोदएण हिंसओ अलियवाई १ ह. क. का। १६, सो, क. सो। ३६. परि। ४ क. रक्षा। Page #235 -------------------------------------------------------------------------- ________________ 5 १८० धर्मोपदेशमालायाम् चोरो परदारी जूनयरो मत्तवालओ कुणिमाहारो पर वसणकारी निद्र्धसो बुद्धो निकरुण श्रद्धो मामी अगषणो ति । अविथ - एवं च लोगावगार-विसाय व पत्तो जोवणं । विगो (णा) सिओ जणय - विवो । मरण-पजवसागवार जीवलोयस्त मरण-समए गरहणा - पुवयं भणिओ जणएण - 'अणुचिओ चैत्र चिंतामणी पावस, तहा वि सुब-सिणेहेण भगामो - आवयकाले नमो अरहंताणं नमो सिद्धाणमेवमाहओ पंचनमोकार महामंती सुमरियो' । सावणो वि आगमविहिणा मोतून देहं गओ देवलोगं । लुओ चि णासिय घर- विहवो पच्छा घर-परिवाडीओ कुच्छिय-कम्माणि काडमाडो । दिड्डो कावालिएगं 'जोगो'त्ति भणिओ - 'भद्द ! कीस निघावारो चिट्ठति ?' | तेण भणियं - 'किं करेशि ?' । कावालिएग भणियं - 'जड् मज्झ आणं करेसि, तओ से विहेमि जहिच्छिवं दवं' | 'महायसाओ'त्ति भणतो पयत्तो साम(हि) मुहं सह कावालिएण | पता दुरहिगंध-भूमिं निवडिय - सव-सय- समाउलं किलकिलंत-नाणाविह भूयगण - समद्धासियं मासाबद्ध करकरायमाण-धड- रिट्ठाणुगयं "वियरंत घोर रक्खस - पिसाय - डाइणी - निरंतरं पियवणं । जं च अवसाणं पिव जीवलोगस, खित्तं पित्र पावरासिगो, कुलहरं पित्र कर्यंतस्स, वीसाम- द्वाणं पित्र मञ्जुणो, निवासो विव महापात्र - पब्भारस्स ति । अवि य 20 25 देहो व दोष-निलओ उद्दियणिजो जयम्मि सप्पो व । रिडो व छिड-वाई अय-जणओ भीम-रक्खो द ॥ " मारेसु विससु छिंदसु मंसं रुहिरं च गेण्ह एताओ । सुवंति जत्थ सदा अइभीमा रक्ख भूयाणं ||" तओ आणाविओ अक्खय-मडयं । तेग वि तदिवसोलंबियं आणीयं मडयं । एत्थंतरम्मि अत्थमिओ कमलिणीनाहो, वियंभिओ संज्ञा - राओ, समुच्छलिओ बहलतमो, मउलिओ कमल संडो, वियसिओ कुमुयागरो, निलीणो पक्खि-गणो, पसरिओ घूयसो, पयट्टो दूइया- यणो, आउलीहूओ कामिणी- गणोति । अवि य "अत्थमिए दिणना हे महुयर - विरुएहिं रोवए नलिणी । अहवा मित्त-विओगो भण कस्स न दूसहो होइ ? ।। " तओ विचित्त-वहिं लिहियं कावालिएण मंडलं, मुक्का सुपाए सिरा, भरियं रुहिरस्स कवलं, पजालिया बसाए पईवया, अल्फालिओ डमरुओ, पक्खित्तं बलीए सह रुहिरं, पडिच्छिवं गयणाओ भूएहिं । एवं च निवत्तियासेस- तक्कालो चिय- कायवेण निवेसियं मयं मंडलए । निहित्तं से दाहिण करे कराल -करवालं । भणिओ सो कावा● लिएण - 'बसाए मडयस्स चलणे मक्खेसु' । तहा कए समादत्तो मंतं परिचिंतेउं कावालिओ । सप्फरयाए मंतस्स पयलियं मगाय मडयं । तओ संबुद्ध-चित्तेण सुमरिओ पंचनमोकारो सावय-सुरण । निवडियं मडयं । पुणो वि गाढतरं परावत्ति तो । अनियं । पंचनमोकार पावत्तणाओ दुइय-वाराए वि पडियं मडयं । तत्र पुच्छिओ कावालिएग - 'भो ! मंतं न याणसि ?' । तेण भणियं - ' जइ साहस, तओ जाणामि' । तओ अच्चत्थं परावत्तिए मंते मुक्क-ट्टहासं गहिय-खग्गं उप्पइयं Page #236 -------------------------------------------------------------------------- ________________ संयम-प्रवृत्तौ कुलवधू-कथा। १८१ गयणंगणे, भमिऊण थेवंतरं 'दुस्साहिया किच्चा साहगस्स पडई' ति वावाइऊण इ(अ)सिणा कावालियं पडियं मडयं । जाओ कावालिओ दोनि सुवण्ण-कोडीओ । तओ संजाय-पचएण य निदिओ सावय-सुएण अप्पा- 'अहो ! इह-परलोग-सुहावहो न मए पावेण कओ गुरूवएसो, तेण दारुणं बसणं संपत्तो म्हि । नमोकार-सुमरणाओ य न वावाइओ, अत्थो य जाओ; तणभावाओ धम्माइणो वि भविस्संति । ता महाणुभाग- . गय-मग्गमणुसरंताणं न विहलो आसा-बंधो हवइ ति । अपि च - "मातङ्गानां मदान्धभ्रमदलिपटलश्यामगण्डस्थलानां ये मार्गेणानुयाताः क्षणमपि हरिणाः क्षुच्छूमग्लानदेहाः । तेऽवश्यं भूतलस्थैस्तरुणतरुलतापल्लवैर्यान्ति तृप्ति प्रायस्तुगानुगानां न भवति विफलो वीप्सितार्थाभिलाषः ॥" पनूसे पडियाज-सायगवरोण भणिओ दंडवासिओ- 'दाएसु रायाणं' । पुणरुत्तं भणिए कह कह विदाइओ राया। साहिओ एस वुत्तोपच्चइय-पुरिसोवलद्ध-पच्चएण य अणुन्नायं तं तस्सेव सुवण्णायं । सबहा जाओ परमसावगो । तओ तिवग्ग-सारं परत्थ-संपाडण-सगाहं जीयलोग-सुहमणुहविऊण पच्छिम-वयम्मि आगम-विहिणाऽणसणं पंचनमोकार-परो पत्तो देवलोगम्मि । उवणओ कायद्यो । सुयदेवि-पसाएणं सुयाणुसारेण सावयसुयस्स । पंचनमोकार-फल सिहं निसुणेउ मोक्खत्थी॥ सावयसुय-क्खाणं 'समत्तं ॥ कुलवहु-ढयराहरणं सोऊणं निच्चमेव वढेजा। संजम-जोगेसु दढं इच्छंतो सासयं सोक्खं ॥ ७२ [कुलवधू-पिशाचोदाहरणं श्रुत्वा नित्यमेव वर्तेत । __ संयमयोगेषु दृढमिच्छन् शाश्वतं सौख्यम् ॥ ७२] ढयरः पिशाचः । कुलवधू-पिशाचाभ्यामुदाहरणम् , शेषं स्पष्टम् । भावार्थस्तु कथानकाभ्यामवसेयः। → [९७. संयम-प्रवृत्तौ कुलवधू-कथा]पंडवद्धणे नयरे एगो इन्भ-जुवाणओ संपुण्ण-जोवणं नियय-जायं मोत्तूण गओ देसंतरं । समइकंताणि एकारस वासाणि । अण्णया सयल-लोग-उम्माहय-जणणे कुसुमश्य-रेणु-गम्भिणे वियंभिय-दाहिणानिले समुच्छलिय-कलयले मणहर-चचरि-सदाणंदियतरुण-यणे पयट्टे महु-समए सहियायण-परिवुडा गया बाहिरुजाणं वहू । दिहाणि 38 सिणेह-सारं चकवाय-मिहुणयाणि दीहियाए रमंताणि, अण्णया सारस-मिहुणयाणि, तु(पु)लईओ हंसओ हंसियमणुणितो । तओ काम-कोवणयाए वसंतस्स, रम्मयाए काणणस्स, रागुकडयाए परियणस्स, अणेग-भव-भत्थयाए गाम-धम्माणं, विगार-बहलयाए १ ह. क. सं°। Page #237 -------------------------------------------------------------------------- ________________ १८२ धर्मोपदेशमालायाम् जोवणस्स, चंचलयाए इंदियाणं, महावाही विव पयडिय-महादुक्खो वियंभिओ सवंगिओ विसमसरो । चिंतियं च णाए- 'वोलीणो तेण निचुडएण दिनो अवही, न संपत्तो, ता पवेसेमि जुवाणयं किंचि' । भणिया एएण वइयरेण रहस्स-मंजूसियाहिहाणा चेडी । तीए भणियं "एत्तिय-कालं परिरक्खिऊण मा सील-खंडणं कुणसु । को गोपयम्मि बुडइ जलहिं तरिऊण बालो वि? ॥" वहूए भणियं-'हले! संपयं न सकुणामि अणंग-बाण-घायं, ता किमेत्थ बहुणा ? पवेसेसु किं पि' । तीए भणियं- 'जइ एवं ता मा झूरसु, करेमि में समीहियं । तओ साहिओ एस वुत्तंतो सासूए । तीए वि भत्तुणो । तेण वि तीए सह कवड-कलहं काऊण "भणिया बहू - 'वच्छे ! न एसा तव सासू घर-पालणस्स जोग्गा, ता पडिय(व)यसु सई तुमं । 'एवं'ति पडिवन्ने निरूविया सेवेसु गेह-कायवेसु । तओ रयणीए चरम-जामे उहिऊणं तंदुलाई-खंडण-पीसण-सोहण-रंधण-परिसेव(वेस)णाईणि, अण्णाणि य अणेगाणि कायवाणि जहण्ण-मज्झिमुत्तमाणि करतीए कुसुमाभरण-वत्थ-तंबोल-विलेवण-विसिट्ठाहाराहि(इ)-रहियाए कमेण पत्तो रयणीए पढम-जामो । भुत्तं सीयल-लुक्खमणुचिय1 भोयणं । अचंत-खिण्णा पसुत्ता एसा । एवमणुदिणं करेंतीए पण?-रूव-लावण्ण-तंबोलविलेवण-वम्महाए वोलीणो कोइ कालो । 'अवसरो'त्ति काऊण भणिया दासचेडीए - 'किं आणेमि पुरिसं?" । तीए भणियं- 'हले ! मुद्धिया तुमं जा पुरिसं झायसि, मज्झं पुण भोयणे वि संदेहो' । कालंतरेण य आगओ भत्तारो । कयं वद्धावणयं । तुट्ठा वहू सह गुरुयणेणं ति । एसो उवणओ-जहा तीए कायवासत्ताए अप्पा रक्खिओ, एवं साहुणा "वि किरिया-नाणाणुट्ठाणेणं ति । सुयदेवि-पसाएणं सुयाणुसारेण साहियं चरियं । वहुयाए निसुणतो अप्पाणं रक्खए पुरिसो॥ -~~ [९८. नित्यप्रवृत्तौ पिशाच-कथा] - दुइयं-अस्थि कंचणपुरे महेसरदत्तो वाणिओ । तेण य सविहाणो पाविओ को ॥वि पिसाय-साहणो मंतो । कालंतरेण य सिद्धो पिसाओ । भणियं च णेण- 'खणं पि नाहं अबावारो धरेयवो' । 'एवं' ति पडिवन्ने दिन्ना वणिएण आणा- 'करेसु सत्तभूमियालंकियं पासायं' । 'मणसा देवाणं कज-सिद्धि' ति कओ पासाओ । पुणो वि दिण्णो आएसो-'भरेसु सुवण्ण-हिरण्ण-धण-धन्नाईणं' । तम्मि निवत्तिए आणाविया कोसलविसयाओ करिणो, उत्तरावहाओ तुरंगमा ति । अवि य "जं जं जंपइ वणिओ तं तं सवं करेइ सो ढयरो । पच्छा हिमवंताओ खंभमाणाविओ तेण ॥ निक्खिविउं भूमीए उत्तर-चडणाईयं कुणसु ता एत्थ । जाव अवसरेण आणं परिचिंतिय देमि भो! तुज्झ ॥" Page #238 -------------------------------------------------------------------------- ________________ विषण्ण त्यागे क्षुल्लक-कथा । ૨ तओ जाणिऊण से निच्छयं सिट्टो - 'कजेण संभरेसु, जेण भे समीहियं करेमि । उवणओ कायो । उक्तं च वाचकमुख्येन - "पैशाचिकमाख्यानं श्रुत्वा गोपायनं च कुलवध्वाः । संयमयोगैरात्मा निरन्तरं व्यापृतः कार्यः ॥” इति । पिसाच क्खाणयं समत्तं ॥ तव - नियम- संजमाइसु ठाणे ठाणम्मि जो विसीएज्जा । खंतय-खुड्डय सरिसो मोवो सो सुसाहूहिं ॥ ७३ [ तपो नियम-संयमादिषु स्थाने स्थाने यो विषीदेत । खंतक - क्षुल्लकसदृशो मोक्तव्यः स सुसाधुभिः ॥ ७३] तपोऽनशनादिद्वादशभेदम् । नियमः इन्द्रिय-नियमो नोइन्द्रियनियमश्च । संयमः सप्तदशप्रकारः, आदिशब्दात् समित्यादिपरिग्रहः । एवं स्थाने स्थाने पदे पदे खंतकः पिता तस्य क्षुल्लकः इत्यक्षरार्थः । भावार्थस्तु कथानकगम्यः । तच्चेदम् - [ ९९. विषण्ण- त्यागे क्षुल्लक - कथा ] एगो कुलपुत्तगो तहारूवाणं थेराणं समीवे पंचमहवय - लक्खणं पुवावराविरुद्धं पच्चक्खाइ - पमाणावाइयं तित्थयर-पणीयं मुणिधम्मं निसामिऊण तक्कालानुरूप निवत्तियासेस - काय समुप्पन्न - संवेगो पुत्तय सहिओ पद्मइओ । गहिया णेण दुविहा सिक्खा । सो चेल्लओ भणइ - 'खंत ! न तरामि उवाहणा-रहिओ चक्क ( चंक) मिउं' । तओ सिणेहेण अकाय पि मुणंतो से देइ । अपि च "यत्र स्नेहो भयं तत्र स्नेहादू दुःखस्य भाजनम् । स्नेहमूलानि दुःखानि तस्मिंस्त्यक्ते परं सुखम् ॥” "नरयाल - संकासं दुक्खं गेण्हंति नेह-पडिबद्धा । गिति निरुवम- सुहं विणियत्ता नेह-पासाओ ॥" - इय जं जं चिय मग्गइ तं तं मोहेण मोहिओ देइ । मोह-मूढा अहवा येवमिणं सव-सत्ताणं ॥ एवं किमच्छिएहिं पोसेजमाणो संपत्त-जोवणो भणिउमादत्तो - 'खंत ! न तरामि अविरsure विणा चिट्ठिउं' ति । तओ पणट्ट नेहेण 'अजोगो' ति काऊण नीणिओ साहु- मज्झाओ जणएण । विष्णाणाइ-विरहिओ असंपत्त-मगोरहो छणे य सार - भोयण १ ह. क. वृत्य । २६. क. सं । 5 10 अन्न- दियहम्मि 'न सकुणोमि आयवं सोढुं तओ सीस- दुवारियमणुजाण । अन्नया 'खंत ! न तरामि लोयं सहिउं' तओ खुरेग मुंडावेइ । 'खंत ! न संथारए निद्दाई' त्ति 25 तओ पणनामय- सिजमणुजाणइ । 'खंत ! न तरामि एकासणयं काउं' तओ पढमालियं देति । 15 20 39 Page #239 -------------------------------------------------------------------------- ________________ १८४ धर्मोपदेशमालायाम् गरुय-धणए विसूइयाए अदृज्झाणीवगओ मरिऊणोववण्णो महिसएसु । संपत्त-जोवणो गहिओ भम्महेण समारोविय-भरो वहिउमाढत्तो । खंतयसाहू वि तन्निधेएणं चिय पालिऊण निकलंकं सामण्णं जाओ वेमाणिय-सुरो । पउत्तावहिणा य दिट्ठो चेल्लय-जीवो संपत्त-महिस-परियाओ । पुव-सिणेहेण य काऊण पुरिस-वेसं गहिओ भम्महेहितो 5 महिसगो सुरेण । विउविओ गरुय-भारो । तओ तए विंधेऊण पुणरुत्तं भणइ- 'खंत ! न सक्कुणोमि अणोवाहणो, जाव अविरइयाए विण'त्ति । पुणरुतं च सुणेतस्स ईहापोहमग्गण-गवेसणं करितस्स जायं से जाईसरणं । सुमरिओ पुखभो । तओ कया तियसेण धम्मकहा । कय-भत्त-परिचाओ नमोकार-परायणो गओ देवलोए महिसओ त्ति । सुयदेवि-पसाएणं सुयाणुसारेण चेल्लय-कहाणं । कहियं जो सुणइ नरो सो विरमइ पावठाणाउ ॥ ति । चेल्लय-कहाणयं समत्तं ॥ नत्थि तवसो असज्झं तत्तो खंती तहा वि सुपसत्था । मोत्तूण महाग्खमए वंदइ सुरसुंदरी खु९॥ ७४ [नास्ति तपसोऽसाध्यं ततः क्षान्तिस्तथापि सुप्रशस्ता । मुक्त्वा महाक्षपकान् वन्दते सुरसुन्दरी क्षुल्लम् ॥ ७४] क्षान्तियुक्तमिति शेषः । कथमिदम् ? - > [१००. क्षान्तौ क्षुल्लक-कथा] - एगम्मि गच्छे वासारत्तम्मि निग्गया भिक्खट्टा खमग-खुड्डगा । कह वि पमाएण वावाइया खमगेण मंडुकिया। चेल्लएण भणियं- 'महरिसि! मंडुक्कलिया तए वावाइया'। सेस-विवण्णाओ दंसिऊण भणियं खमएण- 'रे! किं दुट्ठसेह ! एयाओ वि मए वावाइयाओ? | ठिओ तुहिको खुड्डओ । आवस्सयकाले नालोइया खवगेण । चेल्लएण भणियं- 'खमगरिसि! मंडुकलियामालोएसु' । 'अहो! अन्ज वि दुरायारो अणुबंधं न मुंचई' चिंतंतो से ताडणत्थं रोसेण चलिओ गहिय-खेल-मल्लओ। अंतरे थंभए य 20 आवडिओ मओ समाणो जाओ जोइसदेवो । इओ य वसंतउरे नयरे अरिदमणस्स राइणो सुओ अहिणा डसिओ । पडहय-पुवयं च मेलिया मंतिणो । तओ एगेण वाइएण लिहावियाणि दोनि मंडलाणि गंधणयागंधणयाहिहाणाणि । सुमरिओ सप्पागरिसिणो मंतो । सप्फुरयाए मंतस्स आगया नगरवासिणो विसहरा । तओ गंधणा गंधणमंडले पविट्ठा, अगंधणा पुण अगंधणयम्मि । तओ पजालिया चिइया । भणिया अहिणो30 'जेण राय-सुओं डक्को, तं मोत्तुं सेसा गच्छतु । ठिओ एको अगंधणो । मंतिणा भणिय- 'विसं वा डंकाउ पियसु, जलणं वा पविससु' विद्धत्तणओ कहं वंतं पिबामि ?' त्ति पविट्टो जलणे । राय-सुओ वि गओ जममंदिरं । तओ राया सप्पाण रुट्ठो सप्पाहेडयं समावेइ । जो य अहिणो सीसमाणेइ, तस्स दीणारं देइ । एवं कालो वच्चइ । क. ओ। २ ह. क. सं°। Page #240 -------------------------------------------------------------------------- ________________ क्षान्तौ क्षुल्लक-कथा। यो यसो खमग-देवो तत्तो चुओ समाणो उप्पण्णो दिद्विविसाण कुले। ते य जाई सरमाणा दिड्डीए 'दहेस्सामो न दिवसओ भमंति, नवरं राईए आहाराई करेंति । अग्णया मंतिणा दिहाणि ताण पयाणि । तयाणुसारेण दिट्ठो विलो, जत्थ सो खमगविसहरो चिट्ठइ । मुकाओ तेण तत्थोसहीओ, ताण तेयमसहतो पुच्छेण नीहरिउमाढत्तो। 'मा सम्मुहो नीहरंतो एयं दहिस्सामो' । सो य जत्तियं जत्तियं नीसरह, . तत्तियं तत्तियं छिदइ । कोव-विवागं भावेंतो पंचनमोकार-पगे मरिऊण उघवन्नो राइणो अग्गमहिसीए पुत्तत्ताए । सो य देवया-परिग्गहिओ । तीए सिर्ट राइणो- 'संपयं विरमसु विसहर-मारणाओ, पुत्तो य ते पहाणो हविस्सइ, नागदत्ताहिहाणं च काय' । विसिह-डोहलय-संपाडणेण वडिओ गम्भो । उचिय-समए पसूया देवी । जाओ दारओ । कयं महावद्धावणयं । पइट्ठावियं से नामं नागदत्तो त्ति । वडिओ देहो-. वचएणं कला-कलावेण य । अच्चंतोवसमाइ-गुणेहिं मुणेइ य जिणधम्मं । पुत्व-भासेण खुडओ चिय पवइओ । अपि च"जन्म जन्म यदभ्यस्तं दानमध्ययनं तपः । तेनैवाभ्यासयोगेन तदेवाभ्यस्यते पुनः ॥" सो य अणंतर-तिरियाणुभावेण अईव-छुहालू सूरुग्गमाओ आरम्भ ताव मुंजइ जाव अस्थमण-समओ त्ति । अवि य वटुंति तस्स दंसण-नाण-चरित्ताणि स-बुभुक्खाए । तम्मि य गच्छे खमगा सहति चत्तारि सुर-पणया ॥ पढम चाउम्मासिय-खमगो, तओ परओ तेमासिओ, तत्तो वि परओ दोमासिओ, तओ वि परओ मासिओ, ततो वि परओ खुड्डओ त्ति । ते य सवे खमगे वोलिऊण वंदिओ खुडओ भाव-सारं देवयाए । नियत्तंती य गहिया चाउम्मासिय-खमएण अंचले'आ कडपूयणे ! वयं परम-तवस्सिणो मोत्तूणं एवं कूरगड्डययं वंदसि । सा भणइ'भावखमगमहं वंदामि' । सा य तं खुड्डयं न मुंचइ । अन्न-दियहम्मि सूरुग्गमे च्चिय गहिय-दोसीणेण य निमंतिओ चाउम्मासिय-खमगो । रोसुप्पिच्छेण य निच्छुढं भाणे । 'मिच्छामि दुक्कड'-पुवयं भणियं चेल्लएण- 'उदर-भरणासत्तेण नोवणीओ खेल-मल्लओ। तं निच्छूढमुद्धरिऊण संवेग-सारं निमंतिओ तेमासिओ । एवं चउण्हं पि निच्छूढमुज्झिऊण : लंब(घ)णयमुक्खिवंतो गहिओ खमगेण हत्थे । संवेग-सारं च चिंतियमणेण- 'अहो! मे अधण्णया, जेण सर्व पि दियहं पसुणो विव आहारंतस्स वच्चइ, अण्णं च जाओ म्हि सबेसि कहाहि व उचेयकारी' एवमप्पाणयं निंदमाणस्स, कम्म-परिणइं भावंतस्स, पसाय-विवागं चिंतेतस्स, संसारासारत्तणं निरूवेंतस्स, पसत्थेसु अज्झवसाय-हाणेसु वडमाणस्स, समुच्छलिय-जीव-वि(वी)रियस्स, समाढत्त-खवगसेढिणो, सुक्कज्झाणानल-. निड-कम्मचउक्कयस्स उप्पण्णं केवलं नाणं ।। जिय-दोस-संग-सूरं थिरमकलंक इमम्मि वरनाणं । उदयाचले व जायं ससिणो य अपुव-बिंब व ॥ तो गजिया वसुमई, अवयरिया तियसा, अवहरियं रय-रेणु-सकर-तणाइयं, वरिसियं गंधोदयं, विमुकं कुसुम-वरिसं, विउरुवियं सीहासणं । निसण्णो तत्थ भगवं 23 १६.क. दे। ध.२४ Page #241 -------------------------------------------------------------------------- ________________ १८६ धर्मोपदेशमालायाम् केवली । पत्थुया धम्मकहा, छिण्णा संसया, संबुद्धा पाणिणो । तओ देवयाए भणिया खवगा- 'मए पुवमेव भणियं जहा हं भावखमगं वंदामि । तओ संवेग-सारं खवगा चिंतिउं पयत्ता- 'अहो ! अम्हाण तुच्छया, जेण पत्तो वि परमगुरु-दाविय-चारितनिही महाविग्घकारि-कसाय-डमरेहिंतो न व(य) भुत्तो' त्ति । "जं अजियं चीरत्तं देसूणाए वि पुनकोडीए । तं पि कसाइयमित्तो नासेइ नरो मुहुत्तेणं ॥" 'धण्णो य एसो खुड्डओ, जेण अम्हारिसेहिं जगडिजंतेणावि भाविय-जहड्डियतित्थयर-वयणेण बालेणावि साहियं नियय-कजं, विजिया रागादओ, खविओ कम्मरासी, तिण्णो भवोदही, अम्हेहिं पुण चिरकाल-दिक्खिएहिं वि वड्डियाणि संसार-महा" तरुणो मूलाई'ति । एवं ताण वि पसत्थ-झाण-दड-कम्मिधणाण उप्पण्णं केवलं ति । अवि य "जं अण्णाणी कम्मं खवेद बयाहिं' वास-कोडीहिं । तं नाणी तिहिं गुत्तो खवेइ ऊसास-मित्तेणं ॥" कया तेसि पि देवेहिं केवलि-महिम त्ति । __पालिय-केवलि-परिया खविऊण भवोवग्गाहि-चउक्कयं । समासातिऊण सेलेसिं पत्ता पंच वि नेवाणं ति ॥ अओ भण्णइ-तवाओ खंती पहायणं ति (हाणत्ति)। सुयदेवि-पसाएणं सुयाणुसारेण साहियं चरियं । खमग-सहियस्स कहियं निसुणंतो होइ गय-कोवो ॥ खुडग-कहाणयं 'समत्तं ॥ जाव न दुक्खं पत्तो न ताव धम्मं करेइ सुहि-पुरिसो । गंधव्वनागदत्तो दिटुंतो एत्थ नायबो ॥ ७५ [यावद् न दुःखं प्राप्तो न तावद् धर्म कुरुते [सुखी ] पुरुषः । __ गन्धर्वनागदत्तो दृष्टान्तोऽत्र ज्ञातव्यः ॥ ७५] ॥ ->[१०१. दुःखे धर्मकर्तृ-गन्धर्वनागदत्त-कथा]__पंचविहायार-रयस्स सूरिणो गच्छे दोनि साहुणो कय-संकेया गया सुरलोगं । ताणं एगो ठिइ-खएण चुओ संतो इहेव भरहवासे वसंतउरे नयरे इन्भ-घरिणीए नागदेवयाऽऽराहणाओ उववण्णो गब्भत्ताए । दिट्ठो य णाए दिवसयरो मुहेणोयरं पविसंतो। सहरिस-विबुद्धाए य पिसुणिओ भत्तुणो । तेण वि आणंदिया पहाण-पुत्तजम्मेण । .पडिस्सुयमिमीए । विसिट्ट-डोहलावूरणेण य बडिओ गम्भो । उचिय-काले य पसूया एसा । जाओ देवकुमारोवमो दारओ । बद्धाविओ इन्भो पियंकरियाए । दिण्णं से पारिओसियं । कयं वद्धावणयं । समइकंते य मासे कयं नाम नागदत्तो । पंचधाईलालिजमाणो हत्थाओ हत्थं धारिजमाणो, कीलाए सएहिं कीलिजमाणो, मणोरह-सएहिं ११. क. इं। २ ह. क. सं°। ३ ह. क. 4°। ४ क. लाएहिं Page #242 -------------------------------------------------------------------------- ________________ दुःखे धर्मकर्तृ-गन्धर्वनागदत्त-कथा । वियपिजमाणो, चाडय-सएहिं उवयरिजमाणो, सबहा अमय-णीसंदो विव सयल-लो. गाण निबुई जणेंतो जाओ अट्टवारिसिओ । पसत्थ-वासरे य समुवणीओ लेहायरियस्स । पुरभव-ज्मासाओ थेव-कालेणं चिय गहियाओ बावतरं कलाओ । कमेण य संपत्तो जोधणं । जाओ विजाहर-रमणीणं पि पत्थणिजो । गंधवे य अचत्थं वसणं, तेण से लोगेणं गंधव-नागदत्तो ति नाम कयं । अवि य सयलम्मि वि जियलोए एकं मोत्तूण नवरि सुर-मंतिं । विण्णाणाइ-गुणेहिं नत्थि सरिच्छो कुमारस्स ॥ वरियाओ .य जणएण तण्णयरवासि-सस्थवाहाण सवगुणाणुगयाओ अणेगाओ बालियाओ, विवाहियाओ महाविच्छड्डेणं । एवं च जम्मंतर-सुकय-समजियं विउसयण-पसंसणिजं तिवग्ग-सुहमणुहवंतस्स सुहियण-मित्ताइ-परिवुडस्स उजाणाइसु विचित्त- " कीडाहिमहिरमंतस्स समइकंतो कोइ कालो त्ति । अवि य "जम्मंतर-सुकय-समन्जियाई पावंति केइ सोक्खाई।। पावेण केइ दुक्खं ता धम्म कुणह जिण-भणियं ॥" देवस्स य(प)योहिंतस्स वि न बुज्झइ । तओ चिंतियमण- 'जावाऽऽवयं न पत्तो, तावेसो न बुज्झइ' । अवि य ___ "सुखी न जानाति परस्य दुःखं न यौवनस्था गणयन्ति शीलम् । आपद्गता निर्गतयौवनाश्च आर्ती नरा धर्मपरा भवन्ति ॥" तओ अपत्त-वेसधारी घेत्तूण चत्तारि करंडए उजाणे अभिरमन्तस्स गंधवनागदत्तस्स समीचे मंहं पयतो । मिचेहिं पुच्छिएण कहियं देवेण- 'एते सप्पे' । तेहिं पि कहि नाणदत्तस्स-'एस सप्पे कीडावेई । वाहरिऊण भणिओ देवो-'तुमं मम । सम्पाहि रमसु, अहं पि तुह सप्पेहि' । देवेण रमाविऊण से सप्पा मुक्का । खद्धो वि न पारिओ । तओ 'विलक्खिएण भणियं नागदत्तेण- 'अहमे[ए]हिं तुह विसहरेहि रमामों। तेण भणियं- 'अचंतमीसणा मे सप्पा, न तरसि एतेहिं रमि' । पुणरुत्वं च भणंतस्स मेलिऊण भणिया से सयण-मेत्त-बंधुणो- 'वारेह नागदत्तं । जाहे तेहिं वि वारिओ न विरमद, तओ लिहिऊण मंडलं चउद्दिसिं वहिऊण करंडए कोहाइ-सारि-॥ च्छयाए सप्पे पसंसिउमाढत्तो त्ति । अवि य गंधवनागदत्तो इत्थ सप्पेहिं खिल्लिइहइ । सो जइ कहिं वि खजह इत्थ हु दोसो न कायद्यो॥ तरुण-दिवायर-नयणो विजुलया-चंचलग्ग-जीहाओ(लो)। पोर-महाविस-दाढो उका इव पजलिय-रोसो॥ उको जेण मणूसो कयाकई वा ण जाणइ सुबहुं पि । अहिस्समाण-मनू' कह घेच्छसि तं महानागं? ॥ मेरुगिरि-तुंग-सरिसो अट्ठ-फणो जमल-जुयल-जीहालो । दाहिण-पासम्मि ठिओ माणेण वियदृए नागो॥ १६.क. 'पि। २ ह. क. °ओ। ३ ह.क. °च्चु । Page #243 -------------------------------------------------------------------------- ________________ ૬૮ धर्मोपदेशमालायाम् डको जेण मणूसो थद्धो न गणेइ देवराई(य) पि । तं मेरुपवय-निभं कह पेच्छसि तं महानागं? ॥ सललिय-वेल्लहल्ल-गई सोत्थिय-लंछण-फणंकिय-पडागा । मायामइया नागी नियडि-कवड-वंचणा-कुसला ॥ तं च सि बालग्गाही अणोसहि-बलो अपरिहत्थो य । सा य चिर-संचिय-विसा गहणम्मि वणे वसइ नागी॥ हुआ उ ते विनिवार्य तीए दाढंतरं उवगयस्स । 'अप्पोसहि-मंत-बलो न अप्पाणं चिकिच्छिहिसि ॥ उच्छरमाणो सवं महालओ पुण्णमेह-निग्घोसो। उत्तर-पासम्मि ठिओ लोहेण वियट्टए नागो॥ डको जेण मणूसो होइ महासागरो विव दुपूरो। तं सव-विसेसमुदयं कह घेच्छसि तं महानागं? ॥ एते ते पावाही चत्तारि वि कोह-माण-मय-लोहा । जेहि सया संतत्तं जरियमिव जयं कलकलेइ ॥ एतेहिं जो उ खजइ चउहि वि आसीविसेहिं सप्पेहिं । अवसस्स नरग-पडणं नस्थि हु आलंबणं किंचि ॥ एवं कहेऊण मुक्का तेण ते सप्या । समकालं च खुद्धो चउहिं पि निवडिओ धरणीए । पुत्व-उत्त-मित्ताइएहिं उवउत्ता मंता गया, न जाओ विसेसो । पच्छा देवेण भणियं-'हा ! केरिसं जायं?' वारिजंतो वि न ठिओ । पाय-पडिय-पधुद्विएण य ७ सयणेण भणिओ देवो- 'जीवावेसु एयं, करेसु पसायं, देसु माणुस-भिक्खं । देवेण भणियं- 'एवं चिय अहं पि खइओ, जइ एरिसं चरित्तमणुचरइ, तो जीवइ, जइ न पालेइ ति तओ जीविओ मरिस्सई' त्ति । अवि य एएहिं अहं खइओ चउहि वि आसीविसेहिं सप्पेहिं । विस-निग्घायण-हेडं चरामि विविहं तओ( वो)-कम्मं ॥ सेवामि सेल-काणण-सुसाण-सुण्णहर-रुक्ख-मूलाई। पावाहीणं तेसिं खणमवि न उवेमि वीसंभं ॥ अच्चाहारो ण सहइ निघणं विसया उदिअंति । जाया (जो य) मायाहारो तं पि पगामं न इच्छामि ॥ उस्सण्ण-कयाहारो अहवा विगई-विवञ्जियाहारो । जं किंचि कयाहारो अवइ(उ)ज्झिय थेवमाहारो॥ "थोवाहारो थोव-भणिओ जो होइ थोव-निदो य । थोवोवहि-उवगरणो तस्स हु देवा वि पणमंति ॥" तओ समय-विहीए लिहिऊण महामंडलं, ठविओ तत्थ नागदत्तो ति । तओ देवेण पउत्ता एसा विज ति 28 Page #244 -------------------------------------------------------------------------- ________________ युवतीनां गुह्याकथने काकजच-कथा। १८९ सिद्धे णमंसिऊण संसारच्छेयजे(गे) महावेजे । वोच्छामि डंड(क)-किरियं सव-विस-निवारणि विजं ॥ सर्व पाणाइवायं पञ्चक्खाइ अलियवयणं च । सवमदत्तादाणं अबंभ-परिग्गहं स्वाहा ॥ जीवियस्स कहिओ से सयणेण वुत्तंतो । असद्दहंतो पहाविओ घराभिमुहं ।। पाडिओ देवेण । सयणाणुरोहेण दुइय-वारं पि जीवाविओ संतो पयट्टो गेहाभिमुहं । पुणो वि पडिओ । तइय-वेलाए सुरो नेच्छइ, जणयाइएहिं निबंधेण भणिएण उट्ठविओ । कहिओ से सयणेण सबो वुत्तंतो- 'वच्चसु इमिणा सह, जीवंतो नरो कल्लाण पावई' । पडिस्सुयमणेण । दद्दूण जणणि-जणयं बंधु-मित्त-नगर-गामाइणो अचंत-सोगविहुरे पयट्ठो(हो) । तेण सह ठिया उजाणे । कहिए य सवित्थरे पुव-भवे ईहाईणि । करेंतस्स जायं जाइस्सरणं, सुमरियं पुवाधीयं सुतं, जाओ पत्तेयबुद्धो, दिण्ण देवयाए य लिंगं । देवो वि पत्तो देवलोगम्मि । तओ विसुद्ध-नाण-चरणाणुढाणाओ गओ देवलोगं दीह-सामन-परियाएण य सिद्धो ति । उवणओ कायचो त्ति ॥ .. सुयदेवि-पसाएणं सुयाणुसारेण साहियमिणमो। भावेणं निसुणतो जाइ नरो सासयं ठाणं ॥ ॥ गंधव्वनागदत्त-क्खाणयं 'समत्तं ॥ . 4 साहेइ जो हयांसो गुज्झं जुवईण चल-सहावाण । कोकासेण समेओ लहइ दुहं कागजंघो ब ॥ ७६. [साध(कथ)यति यो हताशो गुह्यं युवतीनां चलस्वभावानाम् । कोकासेन समेतो लभते दुःखं काकजश्वत् ॥ ७६] कथामदम् ? --[१०२. युवतीनां गुह्याकथने काकजा-कथा]-- सग्गनयरि-तुलियाए उजेणीए जियारी राया जिण-वयण-विहण्णू जिण-साधुपूया-रओ परमसावगो । तस्स य चत्तारि रयणभूया सावगा । एगो महानसिओ, सो एरिसं पागं जणेइ जइ कजं जिमिय-मित्तो परिणमइ, पहरेण, दोहिं, तेहिं, दिवसेमाहोरत्तेण, दोहि, तेहिं, अद्धमासेण, मासेण, उदुणा, अयणेण, संवच्छरेण वा । बिहजो य अब्भंगेह, सो तेल्ल-कुडवं सरीरे छोद्रूण नीणेइ वा ण वा । तइओ सेवापालओ, सो तारिसं सिजं रएइ जह कजं पढम-जामे विउज्झइ, दोसु, तिसु, राई-विगमे वा, दोसु तिसु दिणाईएसु । चउत्थो सिरिघरिओ, सो जा कर मंडागारं दाएइ वा न वा । एवं च तस्स राइणो तिवग्ग-सारं जिणधम्माणुट्ठाण-सहलीकय-मणुयभवं जीवलोग-सुहमणुहवंतस्स समइकतो कोइ कालो । न य एगेणावि सुएण संजुत्तो। निविण्ण-काम-भोगो पवइउकामो चिट्ठइ । इओ पाडलिपुत्ताओ आगं१६. क. । २ ह.क. सं.। Page #245 -------------------------------------------------------------------------- ________________ १९० धर्मोपदेशमालायाम् तूण रोहिया नगरी जियसतुणा । तहाविह' - भवियद्ययाए ये समुप्पण्ण-सूलो राया परिचत्ताहारो नमोकार - परो मरिऊणोववण्णो देवलोए । नागरएहि य समप्पिया जियसो नगरी । सद्दाविया चत्तारि वि सावगा । तेहिं दावियाणि नियय-विष्णाणाणि । नवरमेगेण एगाओ जंघाओ तेल्लं न णीणियं । भणियं च - 'जो मए सरिसो , होज, सो नीहारिही तेल्लं' । सो य तेल्लेण दढजंघो कालंतरेण य 'कागजंघो वि नामं कयं । ते य ते धरिजंता वि न ट्ठिया, कालाणुरूव-कय- कायद्या महाविभूईए पाइया । कोंकणय-विसए वेसमणपुर- संकासं सोप्पारयं नगरं । तत्थ य रहगार - दासीय भण जाओ दारओ । कयं च से नामं कोकासो ति । सो य अभ्यंत- मेहावी । रहगारो य नियम - पुत्ते सिक्खवेइ । तेण य मोणवयं गहियं 'मा ममं न सिक्खवेह' त्ति । ते य मेहाविणो न गेण्हंति । कोकासेण पुण सविसेसं गहियं ति । अपि च 10 मरण- पावसाणयाए जीवलोयस्स रहगारो मओ । जाओ कोकासो जोगो त्ति दिनो से रहगार - घर - विच्छडो राइणा । कालंतरेण कोंकणे दुन्भिक्खं जायं । तओ आओ कोक्कासी उणीए । राइणो जाणावणत्थं जंतमय - कवाडेहिं हराविओ से कुट्ठागाराओ साली । जाणिऊण निवेइयं, राइणा वाहराविओ कोकासो । सबहुमाणं च कप्पिया से वित्ती । समुपण्णो वीसासो । काराविओ जंतमओ गरुडो । तत्थ कोकास- महादेवीए सहारुहिऊण राया उप्पइओ गयणेण आणावेह सब - राहणो । समइकंतो कोइ कालो । सवत्ती- वेहए य पुच्छिया महादेवी सेस देवीहिं- 'काए खीलियाए जंतं उप्पयह, निय120 तइ वा ?' । तीए य पुच्छिओ राया । तओ जाणंतेणावि इत्थियाण चल-सहावं अइरागेण साहिओ परमत्थो । भणिया य एसा - 'न तर अण्णेसि कहेय' । तीए वि साहियं सेस - देवीण | महादेवी-रोसेण वि गहिया नियत्तण-खीलिया सेसाहिं । राया चितं समारूढो, पत्तो कलिंग - विसयं । नियत्तण- समए य न दिट्ठा खीलिया । बिहघल वा भणि(मि)ऊण निवडियं धरणीए जैत । कोकासी ताण विवित्त पएसे मोसूण गओ » उवगरणस्स नगरे । दिट्ठो रहगारो राय-गेहे रह चकं समारंतो, जाइओ उबगरणं । तेण मणियमिमं राय -संतियं, नियगं देमि । जाव नियय-गेहाओ, आणेइ, ताव य अजूसमारियं चक्कं तं तेण समारियं । दिडुं रहकारेण, जाव भूमीए न पडर, पडिफलियं पि पच्छओहुत्तं गच्छइ । 'अहो ! विण्णाणाइसएण इमिणा कोकासेण होय, जस्स य मलेण कागजंघेण राइणो आणाविया' । तओ रहकारेण सिहं राइणो कोकासागमणं । " तेण वि महिऊण बद्धो ति । अपि च "कालिन्द्या दलितेन्द्रनीलसकल श्यामाम्भसोऽन्तर्जले ममस्याञ्जनपुञ्जमेचकनिभस्याहेः कुतोऽन्वेषणम् ? । ताराभाः फणचक्रवालमणयो न स्युर्यदि द्योतिनो यैरेवोन्नतिमाप्नुवन्ति गुणिनस्तैरेव यान्त्यापदम् ॥” 18 "वाजि - वारण- लोहानां काष्ठ-पाषाण- वाससामू । नारी - पुरुष - तोयानामन्तरं महदन्तरम् ॥” १६. क. य० । २ क. अवणिजा । ३ क. काम° । ४ ह. क. वारु° । ५६. क. 'इ' । Page #246 -------------------------------------------------------------------------- ________________ विशेषज्ञतायां सुन्दरीनन्द - कथा । १९१ पीडिअमाणेण य दाविओ राया सह देवीए । नियलिऊण निरुद्धं भोयणं । तओ tra - मीरुएहिं नागरेहिं पवत्तियाओ कागपिंडीओ । कालंतरेण य भणिओ कोकासो'मम पुत्तय-सय-सहियस्स. पासायं कुरु, जेणाहं तत्थ पुत्तेहिं समारूढो राइणो आणमि' । समाढत्तो काउं । निरूविए य पवेस-दिवसे पट्टविओ पच्छण्णो काकजंघस्स सुयस्स हो जहा - 'तए अमुगदिवसे आगंतवं, अहं च कलिंग-राया [णं] मारिस्सामो, तुमं च अम्हे चित्तूण जेण वच्चसि, तहा कायचं' । पत्तो एसो । कलिंग -राया विसपुत्तो पासा - मज्झदेस' - खोडियाए खीलियाए समइकंतो गओ जम- गेहं । "अन्यथैव विचिन्त्यन्ते पुरुषेण मनोरथाः । दैवप्रापितद्भावात् कार्याणां गतिरन्यथा ||" सो विनियय-जणणि जणए कोक्कासं च घेतूण पत्तो उजेणीए ति । अओ जुवईण न गुज्झं साहियवं ति । अपि च 10 " नीयमानः सुपर्णेन नागपीडारकोऽब्रवीत् । यः स्त्रीणां गुह्यमाख्याति तदन्तं तस्य जीवितम् ॥" सुयदेवि पसाएणं सुयानुसारेण काकजंघस्स । भणिमिणं जो निसुणइ जुवईण न साहए गुज्झं ॥ काकजंघ - कखाणयं समत्तं ॥ एताउ इमं लट्ठ इमाउ एयं ति जो विसेसण्णू | सो पावइ सामण्णं सुंदरिनंदेण एत्थुवमा ॥ ७७ [ एतस्मादिदं शोभनमस्मादेतदिति यो विशेषज्ञः । स प्राप्नोति श्रामण्यं सुन्दरीनन्देनात्रोपमा ॥ ७७ ] [ १०३. विशेषज्ञतायां सुन्दरीनन्द - कथा ] दक्खिणावहालंकारभूयं नासिक-नयरं । नंदो इन्भ-सुओ । सुंदरी से जाया अचंतबल्लहा । तओ लोगेण सुंदरीणंदो ति नामं कयं । सो य तीय (ए) रूव - जोवण-सोहग्गलायण्ण-कला-कोसल्ल- मोहिय-चित्तो न सेस - रमणीसु अच्चंत सुंदरा (री) सु वि अहिरमह; न य धम्माइएकोसु पयट्टए । सुयमिमं पुच-पच्चइएण से भाउणा - ' मा विसयासतो संसारं भमउ' ति चिंतेंतो पत्तो साहू, सुहासणत्थो बंदिओ सुंदरीनंदेण । पत्थुया धम्मकहा, राउक्कडो त्ति न परिणया । भणइ य - 'कह धम्म - फलं उवणयं सुंदरीसरिसं कसं खणं पि मुयामि ?' त्ति । -25 15 " सभाओ य सिणेहं सम-सुह- दुक्खं अणिग्गय-रहस्सं । घण्णा सुत्त - विउद्धा महिलं मेतं च (व) पेच्छति ॥" 'अबो ! सुंदरयर - दंसणाओ एस बोहियद्दु' त्ति परिचिन्तिऊण भणियं मुणिणा'नेसु थेवं भूमीओ इमं पत्तयं' । दक्खिण्ण-पडिएण य गहियमणेण । लग्गो सोऽणु- " मग्गेण । लोगो य भणिउं' पयत्तो - 'अहो ! पवइओ सुंदरीनंदो' । बद्धा मुणिणा सउणगंठी । नियत्तामो नियत्तामो चि पुणरुत्तं वाहरमाणो नीओ उज्जाणे । भणिओ मुणिणा१ क. जेणा । २ क. त° । ३ . सं । ४. क. यं । 20 Page #247 -------------------------------------------------------------------------- ________________ १९२ धर्मोपदेशमालायाम् 'नेमि भवंतं सुरसेलं' । तेण भणियं- 'न तरामि एत्तियं कालं विओगं सहिउ सुंदरीए'। मुणिणा भणियं-'झत्ति आणेमो' । दक्खिण्णपडिएण य पडिवण्णं से वयणं । विजा-सामत्थओ पयट्टो साहू तं गहेऊण । दट्टण य वानरं भणिओ सो मुणिणा "किमेरिसी होइ सुंदरी । तेण भणियं- 'गुरु त्ति काऊण ते खमिजह एयारिसं • भणिय'ति । अवि य "कत्थ जय-पायड-जसा केसे(देवे)हिं वि सेविया महागंगा।। सयल-जण-हीलणिजा कत्थ व भण नगर-निद्धमणी ! ॥" थेवंतरं वच्चंतेहिं दिलृ विजाहर-मिहणयं । अण्णे भणंति- 'तेणं चिय विउरुधियं । पुणो वि पुच्छिओ- 'होइ एरिसी सुंदरी । तेण भणियं- 'अणुहरेइ मणायं एसा सुंदरीए । कमेण य पत्ता सासय-दिव-तिहुयणगुरु-पडिमा-समाह-देवहराणुगयं जोयणसयसहस्सूसियं कंचणमेहलालंकियं मेरुं । तत्थ य सिद्धायतणे चउव्वीसं पि तित्थयराण पडिमाओ इमाए जयसद्दकुसुममालाए थोउमाढत्तो मुणि त्ति । अवि य नमिऊण जिणे सुयदेवयं च जयसद्द-कुसुममालाए । पूएमि जिणवरिंदे उसभाई-वीरजिण-चरिमे ॥१ जय मयणानल-जलहर ! जय जय दुट्ट-टुकम्म-घण-पवण!। जय भविय-कमल-दिणयर ! जय उसभजिणिंद ! जय-नाह! ॥१ जय विजिय-दुजय-वम्मह ! जय जण-णीसेस-तिहुयणाणंद ।। जय सिद्धिवहु-विसेसय ! जय अजियजिणिंद ! सुर-नमिय! ॥२ जय गुण-रयण-महोअहि ! जय जय कुल-जलहि-पुण्णिमाइंद।। जय मोह-तिमिर-दिणयर ! जय संभव ! जणिय-जय-हरिस! ॥३ जय मेरुसिहर-भूसण ! जय संसार-जलहि-बरपोय!। जय तवलच्छि-सुसंगय ! अहिनंदण ! सुजय जय-णाह ! ॥४: जय कोव-महोरग-सिद्धमंत! जय जय सुरिंद-नय-चलण। जय माण-महातरु-गंधवाह ! जय जय सुमइ-जिणइंद! ॥५ जय रायलच्छि-पूइय ! जय जय दिवारविंद-कय-चलण!। जय पउमप्पहसामिय ! जय जय भुवणम्मि सुपसिद्ध ! ॥६ जय कित्ति-महानय-दिवसेल ! जय समत्थ-गुण-निहस ।। जय नाणलच्छि-सेविय ! जय जयसु सुपास-जिणयंद! ॥७ जय तिहुयणेकसामिय ! जय जय ससि-कुंद-हार-संकास।। जय मोक्खमग्ग-देसय ! चंदप्पह ! जय जयसु जय-नाह ! ॥८ जय पत्त-दिवकेवल ! जय जय तेलोक-दिट्ठ-दि(द)व्व!। जय जय सिद्ध(द्धि)वहू-पिययम! जय सुविहि-जिणिंद! गय-राग!॥९ जय तिहुयण-सिरि-सेविय ! जय जय नीसेस-पाव-मल-रहिय! । जय सयल-भुवण-भूसण! जय सीतलनाह ! नय-चलण! ॥१० १. 'वियं, क. रूवियं । Page #248 -------------------------------------------------------------------------- ________________ विशेषज्ञतायां सुन्दरीनन्द - कथा । जय सुवण - गेह- मंगलपईव ! जय जय मुणिंद-नय-चलण ! | जय तव ताविय - कलिमल ! जय जयहि जिणिंद ! सेयंस ! ॥ ११ जय नाणलच्छि-लंछिय ! जय जय नीसेस - लक्खणुक्किन्न ! | जय वसुहावा सव- पणय- चलण ! जय जयहि वसुपुज | ॥ १२ जय खविय-कम्म- दढमल ! जय जय तेलोक्क- नहयल-मियंक ! | जय माया - कवड - कुडंगि-जलण ! जय जयसु जिण-विमल ! ॥ १३ जय दुट्ठराग-करि-हरि ! जय जय निय-कंति- दलिय - घणतिमिर ! | जय सह - विजिय-जलहर ! जय जयसु अणंत - जिण- इंद ! ॥ १४ जय पयडिय - पायड - साहुधम्म ! जय जय पसत्थ- वर-ज्झाण ! । जय पणमिय-पणय ! मुणिंद-पणय ! जय जयसु जिण धम्म ! ॥ १५ जय पणय - तियसकामिणि-धम्मेल्लुल्ल कुसुम-कय-सोह ! | जय दुरिय - जलण-जलहर ! जय संति- जिणिंद ! सुर-नमिय ॥ १६ जय तुलिय- कप्पपायच चिंतामणि- कामधेणु-माहप्प ! | जय समवसरण - भूसण ! जय कय-जय हरिस ! जिण कुंथु ! ॥ १७ जय रइ- अरइ-विमद्दण ! जय जय जर मरण - रोग - रय- रहिय ! | जय राग-रोस-जिय ! जय तिहुयण-पणय ! अरणाह ! || १८ जय विजिय-भुवण - डामर - महल्ल-जममल्ल-लद्ध-जयसद्द ! । जय तिहुयण - सरवर - रायहंस ! जय मल्लि-जिणहंद ! ॥ १९ जय वयण - किरण- बोहिय-भव - महाकुमुय-संड- निसिनाह ! | जय मुणि- गणहर-संधुय ! मुणिसुव्वय ! सुजय जय नाह ! ॥ २० जय पणय - पाय-पंकय ! जय जय पष्फुल्ल-पंकय-दलच्छ ! । जय विजय दुजय घणघाइकम्म ! थु (सु) णिन मिय ! नय-चलण ! ॥ २१ जय जायवकुल- मंडण ! जय जय कंदोट्ट-वण्ण-संकास 1 । जय भव भय - निण्णासण ! जय जयसु [अ] रिट्ठवरनेमि ! ॥ २२ जय खुडिय-वियड-दढकम्म-पास ! जय जय पियंगु-संकास ! । जय बत्तीस सुराहिव-कय-मजण ! जयसु जिण-पास ! ॥ २३ जय जंबूणय - वि०भम ! जय जय तिसलाए वड्डियानंद ! | जय जय विजय - परीसह ! जय तिहुयण-नाह ! जिण-वीर ! ॥ २४ इम जिणवरिंद - जयसद्द - कुसुममालं धरेह जो कंठे । १९.३ 10 13 विमलगुणं सो पावइ सासय- सोक्खं सया मोक्खं ॥ दिडाणि य तत्थ अश्चंत -मणहराणि वैमाणिय-तियस मिदुणयाणि सुमिणम्मि वि मणुयाण दुखहाणि । तओ भणिओ साहुणा - 'किमणुहरंति एयाओ सुर-कामिणीओ सुंदरीए " । तेण भणियं - 'भयवं ! एयाण पुरओ सुंदरी मक्कड्डी (डी) न पुजई' चि । अवि य - भ० २५ 28 25 Page #249 -------------------------------------------------------------------------- ________________ & 10 15 १९४ 28 'भयवं ! कहं पुण एताउ पाविअंति ?' । साहुणा भणियं - 'मुणि धम्मेणं नेवाणं पि पाविअ, का गणणा एयासु ?' त्ति । अवि य - मुणिधम्माओ विसिडो फलमिह मोक्खो जिणेहिं पण्णसो । सुर-नर- सुहाई अणुसंगियाई इह किसि-पलालं व ।। धर्मोपदेशमालायाम् सो सुंदरी - विरत्तो इच्छइ रमणीउ दिव-रूवाओ । गुणवंतयम्मि दिट्ठे कस्स मणो ठाइ इयरम्मि १ ॥ तओ पाविओ नासिकपुरं तक्कालाणुरूव-निवत्तियासेस-कायचो पवइओ सुंदरीनंदो । परिपालिय- जहडिय - सामण्णो गओ देवलोगम्मि । मुणियाणंतर - भव- वृत्तंतो निवत्तिय - तियस कायवो सुरसुंदरीहिं सह भोगे भुंजिउं पयत्तो त्ति । उवणओ कायो । सुयदेवि पसाएणं सुयानुसारेण साहियं चरियं । सुंदरिनंदस्स फुडं निसुणंतो लहउ निवाणं ॥ सुंदरीनंद-क्वाणयं 'समत्तं ॥ दो नर- पसुणो वंचइ जुवई एक्केण चैव रुण्णेण । आगमणेणं पइणो गमणेण तहा अणाडस्स ॥ ७८ [ द्वौ नर- पशु वञ्चयति युवतिरेकेन चैव रुदितेन । आगमनेन च पत्युर्गमनेन तथाऽनाट (जार) स्य || ७८ ] अनाटः परपुरुषः । शेषं स्पष्टम् । कथं चैतत् ? [ १०४. स्त्री- चरित्र - कथा ] कुसुमपुरं । धणवाहो सत्थवाह- पुत्तो । बंधुमई से भारिया । तीए य सह जीयलोग - 20 सुहमणुहवंतस्स समइकंतो कोइ कालो । अण्णया विबोहिय-रहना संपत्ते वसंते वारितो व वयंसाइएहिं पयट्टो सत्थाह-सुओ देसंतरं संववहार - वडियाए । अण्णदियहम्मि उज्झिऊण माणं भणिओ बंधुमईए ति 30 - एवं भणिओ अमुणिऊण से वंक भणियं पयट्टो एसो । अण्ण-दियहम्मि अत्थमिए दिणनाहे, मउलिएसु पंके (कए ) सु, विसट्टेसु' कुसुमायरेसु, पह (य) ट्टे दूइया- यणे, दिण्णेसु संज्ञा - पईवेसु, आणं दिसु थी - कुलेसु, हरिसियासु पुंसलीसु, गया एसा नियय-मंदिरुआणे । तओ रम्मयाए काणणाईण संजाय - वम्महाए देट्ठो पंथिय - जुवाणओ । पुलइओ सानुरागं । तओ चंदमुद्दिसिऊण भणियमणाए त्ति - "तणुय-तणु ! अथिर-दंसण ! नयणाणंदयर ! कह व दिट्ठो सि । पंथिय ! घरणि क्खु अहं न वससि 'अब्मत्थिय ! नमो तं (ते) ॥" २ क. मण' । ३६. 'सिट्टे' । ४क. पलोइओ । ५. क. सुपुच्छिय । "त वच्चते पिययम ! वच्चइ सवं पि 'मज्झ तणु- सोक्खं । जइ नीय-सीसं दद्धुं वच्चसि को तं निवारेह १ ।” १६. क. सं । Page #250 -------------------------------------------------------------------------- ________________ परोपकारे कृष्णवासुदेव-कथा। मुणिय-भावत्थेण य भणियमणेणं ति "नयणाणंदो चंदो जो सुंदरि! पणमिओ तए कह वि। सो होइ तुज्झ वरओ थिर-निवसंतो किमच्छरं ? ॥" मुणिय-मण-विजा(यप्पा)ए य नीओ नियय-मंदिरं । एवं च ताण ससंकं विसयमुहमणुहवंताण समइकंतो कोइ कालो। अण्ण-दियहम्मि दिडो तरुण-जुवाणओ व(नोचतो।। चलसहावत्तणओ य इत्थियाणं पट्टविया तम्मि साणुरागा दिट्ठी दूइया । नधण-विरामे आगओ तीए णुमग्गेणं । दिण्णमासणं, पक्खालिया चलणा, गहिया हत्थे, एत्थंतरम्मि पत्तो पदम-जारो। इरिसं च भणियमणेण-'किमेयं । अभेण्ण-मुह-रागाए भणियं बंधुमईए-'धणवाहागमण-वद्धावणय-निमित्तं कडयं हत्थाओ गिहिउमिच्छइ । अण्ण-दियहम्मि कय-विलियं ददृण सरोसं भणियमणेण- 'आ पापे ! किमेयं ?' । सहिए भणि-0 "मह पुरउ च्चिय डका पंकयमाया(मग्घा)इरीए भमरेण । अहरं पलोइऊणं बालय ! मा रूससु इमीए ॥" इय एवं विह-असमंजसांणि दळूण तीए सो विरओ निय-गेहं पट्टविओ । सावि गया तेण सह, पंथे य रच्छोह-मित्ताओ य नियय-भत्तारं आगच्छंतं दट्टण भणिओ अणाडो रोविरीए- 'वच्चसु इण्हि' । गओ एसो । दिट्ठा भत्तुणा वि कलुणं रुवंती, पुच्छिया। तेण-'किमेयं । तीए भणियं-'तुहागमणं सुच्चा सम्मुहमुवागया, तीए तुह दसणेण आणंद-बाह-पूरो जाओ' । तओ तीए दो वि (रोवतीए इकेण रुण्णणं तोसिय ति । अओ एयासु विरमियत्वं ति । सुयदेवि-पसाएणं सुयाणुसारेण अ(इ)त्थि-पुरिसाण । चरियं जो सुणइ नरो सो विरमइ पाव-जुवईसु ॥ पर-कज्ज-करण-निरया महाणुभावा चयंति निय-कजं । असिवोवसमि भेरि पत्थंतो वासुदेवो व ॥ ७९ [परकार्यकरणनिरता महानुभावास्त्यजन्ति निजकार्यम् । अशिवोपशमां मेरी प्रार्थयन् वासुदेववत् ॥ ७९] -~[१०५. परोपकारे कृष्णवासुदेव-कथा]~सुरहाए बारवई नयरि 'त्ति जा कण्ह-हलहराणं कजे तियसेहिं रयण-निम्मविया । महि-महिलाए चूडामणि ब को वनिउं तरह १ ॥ तीए य दसारकुल-नहयल-मियंका बलदेव-वासुदेवराइणो । वासुदेवस्स य गोसीसचंदणमईओ देवयाहिट्टियाओ चत्तारि मेरीओ; तं जहा-संगाममेरी, कोमुईमेरी, १.क. सक। २ ह. क. । Page #251 -------------------------------------------------------------------------- ________________ धर्मोपदेशमालायाम उच्चय(च्छव)मेरी, असिवोवसममेरी । का पुण एताण उप्पत्ती १ -सोहम्मे कप्पे अणेग-देव-परिवुडेण भणियं सक्केणं ति । अवि य "अरहंत चक्कि-हलहर-केसव-नरनाह-पुंगवा दोसं । म लयंति परस्सेए जुझंति न अहम-जुज्झेणं ॥" तो इममसहहंतेण भणियमेगेण देवेण । अवि य सुंदरमियरं रुट्ठा कुणंति इयर पि सुंदरं तुट्ठा । कलिकाल-पिसुण-सरिसा अबो ! सग्गे वि सुरनाहा ॥ कलिकाल-पिसुण-सरिसो होसि तुमं मूढ ! न उण तियसिंदो। किं वा वि पलत्तेणं ? सच्चे गंतुं परिक्खाहि ॥ " आगओ सो परिक्ख-कजेणं । इओ य समोसरिओ अरिहनेमी । अंतराले विउधियं अच्चंत-दुईसणं दुरहिगंधिं किमि-कुलाउलं सुणय-मडयं । पयट्टो स-बलो वंदणस्थं कण्हो । तस्स गंधेण नियत्तो सनो वि लोगो । वासुदेव-पुच्छिएण य मणियमणेण'मंडल-गंधेण न तीरए गंतुं' । भाविय-जहडिय-पोग्गल-परिणामो पयट्टो हरी तेणं चिय मग्गेण । दट्टण य मंडलं भणियमणेणं ति सामे मंडल-वयणे दसणा रेहति संगया धवला । मित्त च बलाप(य)-समा अहवा नव-पाउस-घणम्मि ॥ तओ चिंतियं देवेण- 'न ताव दोस-ग्गाही' । कमेण य पत्तो समोसरणं हरी। वंदिओ तित्थयरो सह गणहराईहिं । भगवया वि पत्थुया धम्मकहा, तयावसाणे य गया देवाइणो नियय-ठाणेसु । एत्थंतरम्मि हरियं आसरयणं देवेण । कओ कलयलो "बंदुरावालएण । सन्नद्ध-बद्ध-कवया निग्गया कुमारा । गयणारूढेण य विजिया सुरेण । मुणिय-वुत्तो निग्गओ सह नरिंदेहिं वासुदेवो । भणिओ सुरो-'कीस तुरयरयणं हरसि । देवेण मणिय- 'जुज्झिउँ नियत्तेसु' । हरिणा मणियं- 'सुंदरं संलत्तं' । नवरमवयरिऊण आरुहसु गइंद-तुरंगमाईसु । देवेण भणियमलमेतेन । हरिणा भणियं'बाहु-मुट्ठि-दंड-खग्गाइएहिं जुज्झामो' त्ति । जं जं जंपइ कण्हो तं तं जुद्धं निसेधए देवो । पच्छा सुरेण भणियं जुज्झामो पो(वों)द-जुझेण ॥ विजिओ म्हि अहं तुमए न नीय-जुद्धेण इत्थ जुज्झामि । हरिणा भणिओ ताहे सम्भावं साहए तियसो ॥ "धण्णो सि तुमं केसव ! जं सग्ग-गएण तियसनाहेण । अणलिय-गुणेहिं थुवसि समत्थ(त्त)-देवाण मज्झम्मि ॥" तुडेण भणिओ सुरेण- 'वरं वरेसु' । हरिणा भणियं-'किं तुह सणाओ वि अण्णो बरो' । देवेण भणियं- 'तहा वि मम निव्वुइ-निमित्तं किंचि पत्थेसु । तओ निश्यकजमगणिऊण भणिओ देवो- 'लोगाणमसिवोवसमि मेरि देसु ति । अपि च Page #252 -------------------------------------------------------------------------- ________________ रागे सागरचन्द्र-कमला मेला-सम्बन्धः । "किं चन्द्रेण महोदधेरुपकृतं दूरेऽपि सन्तिष्ठता & वृद्धौ(द्धे) येन विवर्धते व्रजति च क्षीणे क्षयं सागरः । अ( आ ! ) ज्ञातं परकार्यनिश्चितधियां कोऽपि स्वभावः सतां स्वैरङ्गैरपि येन याति तनुतां दृष्ट्वा परं दुःखितम् ॥” दाऊण भेरिं गओ देवों । ठविओ से आरक्खिओ । छण्हं मासाणं वाइच्छ (अ) ६, सङ्घ- वाहीओ उवसमंति, अण्णाओ य छम्मासे ण भवंति । अण्णया वाइया मेरी । आमओ जराभिभूओ गामंतराओ वाणियओ । दीणार लक्ख-पयाणेण य गहिया ओ (च) रंगुलिया खंडरिया । लोहाणुगएण य कंथीकया भेरी । न सद्दो पुरिमादूरे, वित्थरियाओ नाहीओ । निरूविया भेरी, जाव कंथीकया । तओ वावाइऊण य आरचिखयमद्रुमभत्तेणाराहियेण सुरेण दिण्णा अण्णा भेरी । अण्णो ठइओ आरक्खिओ, ति । उवणओ काययो त्ति । रागानल - पज्जलिओ कज्जाकज्जं न पेच्छए पुरिसी । सागरचंदो व जए कमलामेलाए संबंधे ॥ ८० [ रागानलेन प्रज्वलितः कार्याकार्य न प्रेक्षते पुरुषः । सागरचन्द्रवत् जगति कमलामेलायाः सम्बन्धे ॥ ८०] १. सं० ॥ सुयदेवि पसाएणं सुयानुसारेण साहियं धरियं । कण्हस्स जो निसामह सो पावइ परम कल्लाणं ॥ ave - क्खाणयं 'समतं ॥ १९७ - [ १०६. रागे सागरचन्द्र-कमलामेला-सम्बन्धः ] जहा बारवईए सागरचंदो राय-सुओ । अण्णो नहसेणो । कमलामेला य राय - १०. सुया । सा नइसेणस्स दिण्णा । तेण य नारओ न बहु-मण्णिओ, सो तीए पुरओ निंदिओ । सागरचंदेण बहु-मणिओ, सो पसिओ । तस्स य पुरओ पसंसिया कमलामेला । तीए रसो सर्व्वं चिय कमलामेलं मण्णइ ति । तओ केलीए संवेण द्वियाणि पाणि । 'किं कमलामेला ! आगता तुमं ?'ति । तेण भणियं - 'कमलामेलो हूं'। सामरचंदेण भणियं - 'सच्च पइण्णो हवेजसु' त्ति । तओ पज्जुण्णाई - कुमारेहिं पण्णत्ती- 2 सामत्थेण हरिऊण दारियं परिणाविओ सागरचंदो उज्जाणे । गुणिय वृत्तंतेण सिडुं नहसेणेण हरिणो । निग्गओ स-सिण्णो । लग्गमाओहणं कुमाराण केलीए, हरिणो सम्मावेण । सुणिय- वसंतेण य खमाविओ नहसेणो विण्हुण त्ति । वहा सवित्थरं उबएसमाला-विवरणे भणियं ति । सागरचंद - क्खाणयं 'समत्तं ॥ 15 20 Page #253 -------------------------------------------------------------------------- ________________ १९८ 10 28 धर्मोपदेशमालायाम् नीसेस - गुणाहारं नरनाहं निज-पई पि मोत्तूण । गेues पंगुं सुकुमालिय व मयणाउरा नारी ॥ ८१ [ निःशेषगुणाधारं नरनाथं निजपतिमपि मुक्त्वा । गृह्णाति पङ्कं सुकुमारिकेव मदनातुरा नारी ॥ ८१] [ १०७. मदनातुरतायां सुकुमारिका-कथा ]--- वसंतउरे नयरे जियसत्तू राया । सर्व्वतेउर - पहाणा सुकुमालियाहिहाणा वल्लहा देवी । तीए वि रूव लावण्ण- सोहग्गाई - अक्खित्तो न पेच्छए सेस - रमणीओ । मंतीहिं भण्णमाणो वि न निरूवेह रज-कआणि । 'वसण' त्ति जाणिऊण चलिया सेस-राहणो । मुणिय वृत्तंतेण य भणिओ मंति-मंडलेण - 'देव ! चलियाणि पर-बलाणि, ता संजु (ज) सिं करावेसु' । पुणरुतं भणिओ वि जाहे न करेइ वयणं, तओ पाहऊण महरं तीए सह पत्तो पक्खित्तो अडवीए । ठविओ से सुओ रजे । लद्ध चेयणेण य मुणियमणेणं ति । अवि य 18 भावेंतो पट्टिओ ती सह वसिमाभिमुहं । थेव - वेलाए न तरए गंतुं सुकुमालिया । तेण भणियमेत्थ रुक्ख छाहीए चिट्ठसु, जाव पाणियमाणेमि । जलाभावाओ य मुत्तूण था (बा) हारिसं भरिओ रुंहिरस्स पुर्डओ, पक्खित्ता ओसही । 'कलुसमुदयं, अच्छीणि ठविऊण पियसु' । जहाएट्ठ पाइऊण पयट्टो । पुणो वि थेव वेलाए - 'न तरामि छुहाए गंतुं' । तओ ऊरु-मंसाणि छेत्तूण दवग्गीए पइऊण दिण्णाणि । संरोहणि- मूलिया20 संरोहिय- सरीरो पयट्टो तीए सह । पत्ताणि एगम्मि नगरे । विक्किणिऊणाहरणाणि समादत्तं वणिजं (अं) । एवं चिट्ठताण समइकंतो कोइ कालो । अण्ण-दियहम्मि भणियमणाए - 'न सक्कुणोमि एगागी चिट्ठिउं, बिइजई (यं) देसु' । वीहीसो उवगओं, निरवाउ ति काउं दिण्णो पंगुलओ । तेण य हसिय-गीय - सवियार - जंपिएहिं आवजियं चित्तं, निवैसिओ दइय-सद्दो, अच्चंताणुराग-रत्ता एय-पंगुम्मि । राइणो छिद्दाणि मग्गह । अण्णया वसंतूसवे गया उज्जाणं । महु-मज- पराग (य) तो पवाहिओ राया गंगा-जले । उच्छलिओ एगत्थ नगरे । सुमिणमिव मन्नंतो पत्तो असोगतरु-च्छायाए । तहाविहafrate य मओ तत्थ अपुत्तो राया । अहिवासियाणि पंच दिवाणि । कओ सो चिय राया । अहिसित्तो सामंतेहिं । अपि च "वसम्म अणुव्विग्गा विहवम्मि अगव्विया भये धीरा । होंति अभिण्ण-सहावा समम्मि विसमम्मि य समत्था ||" "भग्नाशस्य करण्डपिण्डिततनोग्लनेन्द्रियस्य क्षुधा कृत्वाऽऽखुर्विवरं स्वयं निपतितो नक्तं मुखे भोगिनः । तृप्तस्तत्पिशितेन सत्वरमसौ तेनैव यातः पथा स्वस्थास्तिष्ठत दैवमेव हि नृणां वृद्धौ क्षये चाकुलम् ॥” सुकुमारिया वि पूरण-मणोरहाए दवं तेण सह खाइऊण पच्छा तं चैव घेत्तुं घरे घरे गायंती भट्ट । पुच्छिया य भणइ - 'एरिसो गुरूहिं दिण्णो भत्तारो ति । एवं च पाव I Page #254 -------------------------------------------------------------------------- ________________ श्रोत्रेन्द्रिये भद्रा-कथा। फलमणुहवंती गामागराइसु भमन्ती पत्ता नरिंद-पुरं । जम(प)णियंतरिया य राइणो पुरओ गाइउं पयत्ता । सुणिच्छेण य पुच्छिया राहणा-'किमेस पंगू ? । तीए भणियं'गुरूहि दिनो भत्तारो, तमणुपालेमि पय(इ)बया होती' । तओ भणियं राइण ति "बाहुभ्यां शोणितं पीतमुरुमांसं च भक्षितम् । गङ्गायां वाहितो भर्ता साधु साधु पतिव्रते ! ॥" .. तओ समाइहाणि निविसयाणि । उवणओ कायद्यो । फासेंदियए वि उवणओ कायद्यो त्ति । सुयदेवि-पसाएणं सुयाणुसारेण साहियं चरियं । सुकुमालियाए पुरिसो निसुणंतो जाव(उ) वेरग्गं । शेषेन्द्रियाण्यधिकृत्याह सोइंदिय-घाणेंदिय-जिभिदिय-परवसा खयं जंति । जह भद्दा रायसुओ सोदासो जह य नरनाहो ॥ ८२ [श्रोत्रेन्द्रिय-प्राणेन्द्रिय-जिह्वेन्द्रिय-परवशाः क्षयं यान्ति । यथा भद्रा राजसुतः सोदासो यथा च नरनाथः ॥ ८२] भावार्थस्तु त्रिभ्यः कथानकेभ्योऽवसेयः । तानि चामूनि [१०८. श्रोत्रेन्द्रिये भद्रा-कथा] - वसंतउरे नयरे सत्थवाह-महिला भद्दा नाम पउत्थवइया । पुप्फसालो य गंधविओ अचंत-विरूवो, गेएण पुणो किन्नरो । तेण य निय-विण्णाणेणावजिओ नगर-लोगो। भद्दा-दासीओ य कारणंतर-पट्ठियाओ. तस्स सद्दायण्णण-खित्त-चित्ताओ चिरकालस्स पत्ताओ । अंबाडियाहिं भणियमेयाहिं- 'सामिणि ! मा कुप्पसु कालाइकमे कारणेण, " जमजमम्हेहिं सुयं तं पसूर्ण पि लोहं जणेइ, किं पुण सयण्ण-विण्णाणं' । संजायकोउयाए भणियं भद्दाए- 'जइ एवं ता दंसेह एयं'। अण्ण-दियहम्मि नगरदेवयाए महसवे पयड्डा-भद्दा सह चेडीहिं । पूइया देवया। गंधविओ य गाइऊण पसुत्तो अंगणे दरिसिओ वेडीहिं । तओ तं पुलइऊण नियं भदाए । एत्थंतरम्मि विबुद्धो एसों। कहियं पासवत्तिय-नरेहिं सत्थवाह-महिलाए तं निंदियं । संजाय-मच्छरेण य विरइया 2 सत्यवाह-कहा । किं च लेहाइसु लिहियं ति "जाणामि तुज्झ विरहे दिप्पंत-हुयासणं पवजामि । मा हियय-पंजरत्था तुम पि डज्झिहिसि बीहेमि ॥ वायाए कि व(च) भण्णउ ? कित्तियमेत्तं व(च) लिक्खए लेहे । तुह विरहे जं दुक्खं तस्स तुमं चेव गहियत्था ॥ मम विरहानल-तवियं देहमिमं सुयणु ! संगम-जलेण । उण्हविऊण समत्था मुत्तूण तुमं कओ अण्णा ?" Page #255 -------------------------------------------------------------------------- ________________ २०० धर्मोपदेशमालायाम् अण्ण-दियहम्मि भणाविया भद्दा- 'सारवेसु घर, ठवेसु मंगलकलसे, पंप बंदणमाला' । राईए य सत्तमभूमिय-पासाओवरि पसुत्ताए पढिया सवा वि भत्तुणो कहा। जाव इमा गाहा कय-मंगलोवयारो एसो दारेण पवेसए नाहो । सहसा अन्मुढेती पडिया पत्ता य जम-गेहं ॥ उक्तं च-"काम-शोक-भयोन्माद-वैर-स्वप्नाद्युपप्लुताः । अभूतानपि पश्यन्ति पुरतोऽवस्थितानिव ॥" "तीरात् तीरमुपैति रौति करुणं चिन्तां समालम्बते किश्चिद् ध्यायति निश्चलेन मनसा योगीव युक्तेक्षणः स्वां छायामवलोक्य कूजति पुनः कान्तेति 'मुग्धः खगो धन्यास्ते भुवि ये निवृत्त-मदना धिग् दुःखिताः कामिनः ॥" सुयदेवि-पसाएणं सुयाणुसारेण साहियं चरियं । भद्दाए निसुणितो वेरग्गं पावह मणूसो॥ [१०९. घ्राणेन्द्रिये राजकुमार-कथा]__ वसंतउरे नयरे गंध-प्पिओ कुमारो । सो य घड-णावाए रमंतो सवकि जणणीए पउत्त-विस-संजोइय-गंध-जिंघणाओ मओ त्ति । ~ [११०. जिह्वेन्द्रिये सोदास-कथा] - सोमणसे नगरे सोदासो राया । भोयण-वेलाए अवहरियमामिसं बिरालेण । अवसरेण न पत्तं मंसं सूवयारेण । तओ डिंभं वावाइऊण सुसंमियं दिणं । 'अहो! न 2. एयारिसे मए कया वि भुत्त-पुर्व' । बिइय-वासरे परिविढं सामण्णमामिसं । तओ भणियं राइणा- 'जारिसं कल्ले परिविडं, तारिसमशुदिणं दाय' । दिण्णामएण पिसुणिए सम्मावे अणुदिणं माणुस-मंसं भुंजिउं पयत्तो । मुणिय-वुत्तंतेण य वारिओ मंति-मंडलेण, अट्ठायंतो य पक्खित्तो अडवीए । ठइओ से पुत्तो रखे । सो य तत्थ अणुदिणं माणुसाणि वावार्यतो चिट्ठइ । अण्णया तेण पएसेण सत्थेण सह मुणिणो ४ वच्चंता ठिया तत्थ काउस्सग्गेण । आगओ एसो । तव-सत्तीए य न उग्गह-भंतरे पविसइ । कया धम्मकहा । वेरग्ग-मग्गावडिओ नियत्तो एयाउ दुववसियाउ ति । उपणओ कायो। 'सोदास-क्खाणयं 'समत्तं ॥ चक्खिदिय-खाणयं [१११] पुखुत्तं जहा माहुरवाणिएण धारिणी दिवा, जहा * विहिय ति। एवं पञ्चापीन्द्रियाणि अनिरुद्धानि दु:खाय भवन्ति; अतस्तानि शासनीयानि । १ . नि । २ ह. क. सं । Page #256 -------------------------------------------------------------------------- ________________ औत्पत्तिकीबुद्धौ रोहकादि-कथाः। उत्पत्तियाइ-चउबिह-बुद्धि-समेया हवंति सुय-जोग्गा । भरहाभयाइणो विव (इह ) दिटुंता आगम-पसिद्धा ॥ ८३ [औत्पत्तिक्यादिचतुर्विधबुद्धिसमेता भवन्ति श्रुतयोग्याः । भरताभयादय इव (ह) दृष्टान्ता आगम-प्रसिद्धाः ॥ ८३] "पुत्रमदितुमसुयमवेइय-तक्खण-विबु(सु)द्ध-गहियत्था। अबाहि(ह)य-फल-जोगा बुद्धी उत्पत्तिया नाम ॥ भरह-सिल-पणिय-रुक्खे खुड्डग-पड-सरड-काय-उच्चारे । गय-घयण-गोल-खंभे खुड्डग-मग्गित्थि-पय(इ)-पुत्ते ॥ [भरह-सिल-मिंढ-कुक्कुड-वालुअ-हत्थी अगड-वणसंडे । पायस-अइआ-पत्ते खाडहिला पंच पिअरो अ॥] महुसिस्थ-मुद्दियंके य नाणए भिक्खु-चेडग-निहाणे। सिक्खायं(इ) अत्थसत्थे इच्छाय(इ) महं सयसहस्से ॥" -~[११२-१४०. औत्पत्तिकीबुद्धौ रोहकादि-कथाः]उजेणीए आसण्णे नडगामो । तत्थेगस्स नडस्स भजा मया । तस्स सुओ रोहयनामो खुडओ । पिउणा अण्णा परिणीया । सा रोहयस्स न सुट्ठ वट्टइ । तेण भणिया- ।। 'जइ तारण कजं, ता मम (संमं) वसु। तीए भणियं-'किं तुमं रुट्ठो काहिस्ति' ति । ... अपि च- "यस्मिन् रुष्ट भयं नास्ति तुष्टे नैव धनागमः । निग्रहानुग्रहौ न स्तः स रुष्टः किं करिष्यति ॥" . तेण राईए पिया भणिओ-'एस पुरिसोति । एवं सुणिऊण सो चिंतेइ- 'अबो! पर-पुरिसासत्ता एसा' । न तीए सह आलवेइ त्ति । तओ तीए रोहय-विलसियं नाऊण 10 मणिओ- 'पुत्तय ! सुड्ड वट्टीहामि त्ति । तओ तेण भणिओ पिया पुणो वि- 'पुरिसो पुरिसोति । 'कत्थ सो पुच्छिएण नियम-छाया दाविया । 'अहो! जारिसो इमो पुरिसो, सो वि एयारिसो'त्ति वेलिओ साणुरागो महिलाए जाओ ॥ अण्णया पिउणा सह उजेणीयं गओ रोहयखुड्डुओ । गहिय-धण्णा य पत्ता सिप्पानई-तीरे । तो तत्थ पुतं मोतूण गओ से जणओ नयरिं पम्हुट्ट-पुडयस्स । रोहएण वि तिय-चउकाइ-सणा- 25 हा लिहिया पुलिणे नगरी । तेण पएसेण राया आगच्छंतो भणिो रोहएण- 'भो! अमुणिय-परमत्थं अपिसुणिओ तुरयारूढो य रायकुले पविससि । संजाय-विम्हएण य पुच्छिओ राइणा । तेण वि जहा-विभागं दाविया नयरी । 'को सि तुमं । तेण भणिओ (यं) भरह-सुओ रोहय-नामो । बाहिरियाए वसामो ॥ राइणो य एगृणाणि पंच मंतिसयाणि । एगं बुद्धिमंत ताण सामियं गवेसेइ । तओ रोहय-बुद्धि-जाणणत्थं भणिया . तग्माम-वासिणो नडा-'जा एसा महल्लिया मे सिला, तीए मंडवं करेह' । तओ विसण्णा सो नि । 'रोहओ य जणएण विणा विस-संकाए न झुंजइ । तओ रोवंतो गओ समवाए जणय-समी । जणएण भणियं- 'वच्छ ! पणट्ठा अम्हाण भोयणासा, जेण १६. हिय । Page #257 -------------------------------------------------------------------------- ________________ २०२ धर्मोपदेशमालायाम् राइणा सिलाए मंडवो कराविओ' । तेण भणियं - 'एहि ताव भुंजामो, पच्छा करिस्सामो' । पुणरुत्तं च तेण भणिया गया सगेहेसु । अण्ण - दियहम्मि खणाविऊण दीह - खडुं निवेसिया तत्थ सिला, तस्स तले ठियं सवं । निवेइयं राइणो । 'केण कथं ?' पुच्छिए सिहं - 'रोहण' ॥ तओ मेंढओ पट्टविओ, भणाविया य - 'एस पक्खेण • एति चिय पचप्पिणियवो, न दुब्बलयरो, न बल(लि) ओ' । रोहओ पुच्छिओ । तेण वरुण सह बंधाविओ । बलं जायं पि तद्दंसणाओ अवेह || पुणो कुक्कुडो पेसिओ 'एस एक्कागी जुज्झावेह' । अदाओ पुरओ कओ, तत्थ चुर्णतं पडिबिंबं दट्ठण जुज्झिउं पयत्तो ॥ पुणरवि तिलाणमणेगाणि खारि-सहस्साणि पेसियाणि; 'तिल-माणेण य तेलं दाय' । तओ आयरिस-माणेण गहिया । पुणो भणाविया - 'वालुया वरत्तं पट्टवेह' । तेहिं " भणियं - 'सण्हा धूरा वा जारिसी कायद्या, तारिसं पमाणं दंसेहि' ।। पुणरवि जुण्णो पेसिओ करी । अणु-दियहं च जीयंतस्स उत्ती दायवा, न मयस्स । तओ तम्मि मए विन्नत्तं राइणो - 'देव ! अज सो हत्थी न उट्ठेइ, न चरइ, न पियइ, न ऊससह, न नीससइ' । राइणा भणियं - 'किं मओ ?' । तेहिं भणियं - 'देवो भणई' ॥ पुणो वि भणाविया - 'नियय - कूवं पटुवेह' । तेहिं मणियं - 'नागरिय - कूवियं पट्टवेसु, जेण से मग्गाणुलग्गो आगच्छइ । पुणरवि भणाविया - 'वणसंड उत्तरदिसाउ दाहिणेण करेह' । तओ आवासिओ उत्तरदिसाए गामो || पुणरवि भणाविया - 'अग्गिणा विणा पायसं रंधेह' । अइवडखर - पलाले खीर- तंदुलेहिं सह थाली निक्खित्ता । उण्हाए य सिद्धो पायसोति ॥ तओ सो च्चिय भणाविओ रोहओ जहा - 'तए आगंतवं, नवरं न कसिण - पक्खे, न सुके; न दिवसओ, न राईए; न च्छायाए, न आयवेणं; न पंथेणं, न 20 उप्पणं; न व्हाएणं, न मइलेणं; न जाणारूढेणं, न पाय चारेणं; न छत्तेणं, न आगासेणं' । तओ अंगोहलिं काऊण चक्क - मज्झभूमीए एडकयारूढो चालणी - निमिउत्तिमंगो संज्झा - समयम्मि अमावासाए आगओ ति । साहियं राइणो- 'जहाssest आगओ रोहओ' । तत्थ सबहुमाणं पूहऊण ठविओ समासणे | पढमजाम-विउद्धेण पुच्छिओ नरवईणा - 'सुत्तो १, जग्गसि ?' । तेण भणियं - 'जग्गामि' । 'किं " चिंतेसि ?' । तेण भणियं - 'अस्सत्थ- पत्ताणं किं दंडो महल्लो, उदाहु सिह ?" ति । राइणा भणियं - 'साहेसु' । तेण भणियं - 'दो वि समाणि' ॥ बिइय- पहरे वि पुच्छिएण कहियं जहा - 'छगलिया - लिंडियाओ वाउणा कढिणाउ हवंति' ॥ तइय- पहरे विबुद्धेण पुच्छिओ - 'किं चिंतेसि ?' । तेण भणियं - 'खाडहिलाए जेत्तियं पुच्छं, एवइयं सरीरं, जेत्तियं पंडरं, तेत्तियं कालं ति ॥ चउत्थ-जामे बोहिंतो वि जाहे वायं न देइ, • तओ कंबियाए विद्धो पुच्छिओ - 'जग्गसि, सुवसि वा ?' । तेण भणियं - 'जग्गामि' । 'किं चितेसि ?' | तेण भणियं - 'पंचहिं पियरेहिं तं जाओ - राइणा, वेसमणेण, चंडालेणं, रयएणं, विछिएणं । 'कहं वियाणसि १' । तेण भणियं - 'नाएण पुहई पालेसि जेण, तेण राय- पुत्तो | अपरिमिय- दव्व-दाणाओ वेसमण-सुओ । रोसेण चंडालो । सङ्घस्स रय-हरणेणं रयगो । कंबियाए विंधणेणं विंछिय-जाओ' ति । निबंघेणं ३ ह. क. उप्प° । ४. के दि° । १. पचिपिण° । २६. विरुवे । 18 Page #258 -------------------------------------------------------------------------- ________________ औत्पत्तिकीबुद्धौ रोहकादि-कथाः। २०३ जणणीए पुच्छियाए सवं सिटुं । राया तुट्टो । सव-मंतीण सामी कओ, देसो य से दिग्णो ॥ 'तस्स सब-स्थामेसु उप्पत्तिया बुद्धि' त्ति । भरह-सिले त्ति गयं । [२] पणिय त्ति । जहा एक्केण वालुंकीओ पणामियाओ । धुत्तेण भणिओ-'जह सबाओ भक्खेमि, किं देसि १ । तेण भणियं-- 'जो नयर-'हारेण मोयगो न निग्गच्छई' । तेण । दसणेहिं डकियाओ । सो भणइ- 'न खद्धाओ' । ओयारियाओ हट्टे । लोगो भणइ'किमेयाहिं खद्धाहिं' । सो मोदगं मग्गिओ विसण्णो । जूयारेहिं बुद्धी दिण्णा'मोदगं पओली-दुवारे काऊण भणसु-'निग्गच्छ भो मोयगास ण निग्गच्छइ । जूआराणमुप्पत्तिया बुद्धी। [३] रुक्खे ति । जहा मकडा फलाणि न देति रुक्खेहितो । लेड्डहि पहया नहा" (देति)। लेड्डप्पहताण उप्पत्तिया बुद्धी। [४] खुडगे। अभओ उदाहरणं । जहा तेण कूवाओ छाणेण विटियं गहियं ति । [५] पडे त्ति । जहा दोण्णि जुवाणया हाएन्ति । एगस्स दढो पडो । अण्णस्स जुण्णो । जुन्नात्तो दढं घेत्तूण पलाणो । मग्गिओ न देइ । ववहारो जाओ। नियय-सुत्तेहिं वणाविया । तओ महिलाणं सुत्त-परिक्खाए नाऊण समप्पिया । कारणियाण उप्पत्तिया बुद्धी। [६] - सरडे त्ति । जहा एगस्स वणिणो बिलासनं पुरीसं वोसिरंतस्स सरडो दुइयसरडेण . सह जुझंतो अवाणं पुच्छेण आहणित्ता बिलं पविट्ठो। 'अछो! मम सरडो अवाणेणं पोट्टं पविट्ठो' । अधिईए दुबलो जाओ । वेजस्स कहियं जहावत् । तओ मइ(य)सरडं लक्खारस-समेयं छोढूण मंडए, दिन्नं से विरेयणं, दाविओ सरडो । सत्थीहूओ वाणिओ । जीविय-दाय' त्ति पूजिओ विजो बहुदवेणं ति । वेजस्स उप्पत्तिया । घुद्धी। [७] 'बिइओ य सरडो । भिक्खुणा खुड्डओ पुच्छिओ- 'एस किं सीसं चालेइ । सो भणइ - 'किं भिक्खू तुम भिक्खुणी वा ?" । खुड्डगस्स उप्पत्तिया बुद्धी । [८] ... कागे त्ति । रत्तंबरेण चेल्लओ पुच्छिओ-'किं तुब्भे सवण्णु-पुत्ता' । चल्लएण भणियं- 'बाढं' । तो कित्तिया एत्थ काया वसंति' । चिल्लएण भणियं- 'सढेि काय-सहस्साई जाय बेण्णायडे परिवसति । जह ऊणा पवसियया अब्भहिया पाहुणा आया ॥' १क. द्वा। २ क. समय। ३ ह. क. दाविय । Page #259 -------------------------------------------------------------------------- ________________ २०४ धर्मोपदेशमालायाम खुड्डगस्स उप्पत्तिया । [९] बिइओ। निहिम्मि दिढे महिलं परिक्खइ 'रहस्सारिहा न व ति । 'न तए कस्स वि कहेयवं- 'मम अवाणेण पंड(डु)र-वण्णो कायो पविट्ठो' । तीए वयंसियाए : सिटुं । परंपरेण राइणा सुयं । हकारिओ वणिओ । सम्भावे सिढे दिण्णो से निही । वणियस्स उप्पत्तिया। [१०] तइओ । विलु विक्खिरंतं दट्टण पुच्छिओ भ(भा)गयेण खुडओ-'फिमेसो निरूवेइ ?'। खुड्डएण भणियं-'विण्डं निहालेइ सब-गयत्तणओ। "जले विष्णुः स्थले विष्णुराकाशे विष्णु-मालिनि । विष्णुमालाकुले लोके नास्ति किश्चिदवैष्णवम् ॥" खुडयस्स उप्पत्तिया। [११] उच्चारे त्ति । जहा एगो दिओ भजाए सह वच्चइ गामंतरम्मि । धुत्तम्मि अणुरत्ताए 1 निच्छूढो भत्तारो । कारि(र)णियाण पुरओ ववहारो लग्गो । दिएण भणियं- 'ममेसा भजा, नवरमेयस्साणुरत्ता' । 'किं भे संबलं ? । दिएण भणियं-'तिल-मोयगा । तिण्हं पि दिण्णं विरेयणं । तओ विड-निरूवणेण निच्छूढो धुत्तो । कारणियाण उप्पत्तिया । [१२] गय त्ति । जहा वसंतउरे राया भणइ- 'जो हत्थि तोलेइ, तस्स लक्खं देमि' । ० एगेण नावाए हत्थि काऊणं नावा · अत्थाह-जले वूढा, रेहा य कया । तओ कड्डिऊणं नावं कट्ठ-लोहाईणि भरिऊण बूढा पुणो वि । तोलिएहिं य कट्ठाईहिं नायं परिमाणं । तस्स उप्पत्तिया बुद्धी। [१३] घयणो त्ति । जहा एगो गायण-भंडो राइणो रहस्सिओ । तस्स पुरओ राया देवि वण्णेइ जहा निसण्ण(राम)या। भंडो भणइ- 'मा एवं भणसु, नवरं जाए वेलाए सा वायमोक्खं करेइ, ताए वेलाए पुप्फ-गंधे वा देई । एवं जाणिऊण दिती न गहियं पुर्फ, तओ वाउ-गंधे समुच्छलिए हसियं राइणा, विलिया देवी, रुट्ठा भंडस्स, आणतो निविसओ । तओ दीहर-वंसमुवाहणाणि भरेऊण पयट्टो देवि-दंसणथं । तीए (तेण) भणियं- 'अणेगा[णि] देसंतराणि गंतवाणि, इमिणा निमित्तेण तेणोवाहणाओ गहियाउ' त्ति । 'मा देसंतरेसु एसो साहेस्सई' ति लजंतीए धरिओ भंडो । घयणस्स उप्पत्तिया । [१४] गोलय त्ति । जहा जउमय-गोलओ नासाए पविट्ठो । तत्थ(त्त)-सलागाए कहि ओ। कड्डयंतस्स उप्पत्तिया। Page #260 -------------------------------------------------------------------------- ________________ औत्पत्तिकी बुद्धौ रोहकादि - कथाः । [१५] खंभित्ति । राइणा मंति-परिक्खणत्थं पायओ लंबिओ - 'तडाग - मज्झ-द्वियं खंभ जो तड-डिओ बंधे; तं मंति करेइ ।' तओ एगेण तडि खिल्लगं बंधिऊण परिवेढेण बद्धो । मं[ती] संवृत्तो । एयस्स उत्पत्तिया । [१६] खुड्डुए ति । जहा परिवट्ठि (वाई) याए पडहओ दवाविओ - 'जो जं करेइ, तमहं करेमि' । खुडओ पडहयं वारिऊग राय सभं गओ । तीए भणियं - ' कत्तो गिलामि ?' । खुइएण साहणं दरिसियं । काइयाए पउमं दरिसियं, सा न तरइ । खुड्डयस्स उप्पचिया । [ १७ ] २०५ मग्गस्थि ति । जहा मूलदेव-कंडरीएहिं पंथे वच्चंतेहिं दिट्ठो एगो जुवाणओ " तरुणमहिलाए सह वच्चतो । तओ महिलाए अज्झोववण्णं कंडरियं नाऊण गया दो वि अग्गओ | कंडरियं वण-कुंजे ठवेऊण ठिओ मग्गम्मि मूलदेवो । भणिओ य णेण से भंचारो - 'एयं महिलं पट्टवेसु मम महिला - पसवणत्थं' । गया सा, दिट्ठो सो कंडरीओ चि । अवि य सो तीए दिट्ठो भद्दउ व तेण वि सिरीव सा दिट्ठा । अण्णोण - नेह-सारं जायं सुरयं दुवेहं पि ॥ 'खड बल्ल - दारओ जाओ' भणतीए मूलदेवाउ गहियमुत्तरित्रं । मूलदेवस्स उप्पतिया, विसेसं पुण महिलाए ति । 5 [१८] पइ सि । जहा दोण्ह भाउगाणं एगा भजा । दो वि से सर (रि) सत्ति लोग-वाओ । " राहणा मंती पुच्छिओ - 'किमेवमेयं ?' । मंतिणा भणियं - 'अत्थि विसेसो' । तओ भणाविया पुव पच्छिम-गामेसु गंतून तम्मि दिवसे आगच्छंतु ते पइणो । तओ वल्लहो पच्छिमदिसाए पेसिओ, इयरो पुवाए; जेण से जंतस्स आगच्छंतस्स य सम्मुहो सूरो | अहवा दो वि गाम-गया जरयाभिभूया पसिट्ठा । तओ पच्छिमदिस - ष्ठियस्स गया। मंतिस्स उप्पत्तिया । [२०] मसित्थे ति । कुविंद - भारियाए धुत्तेण सह गुविले निहुवण-ठियाए महुयंडयं दङ्कं । भत्तारो य किर्णितो वारिओ । गयाणि तत्थ न पेच्छइ । तओ तह च्चिय उइऊण 11 [१९] पुतति । जहा एगो वणिओ दोहिं भजाहिं समं रजंतरं गओ । तत्थेव मओ । एगाए भजाए लहुओ दारओ जणणीए विसेसं न याणइ । पुत्त-जणणीए दवं हवइ । 'मम एसो दारओ' बिइयाइ भणइ ममं ति । तओ मंतिणा दोनि दव-रासीओ काऊ दारयं घेत्तृण 'छिंदेह' त्ति भणिया । ठिया तुहिक्का सवक्की । जणणीए भणियमलं ॥ मम दद्देणं, मा दारयं छिंदह । तओ दिण्णं तीए दवं दारओ य । मंतिस्स उप्पत्तिया । 23 Page #261 -------------------------------------------------------------------------- ________________ २०६ धर्मोपदेशमालायाम् दावियं भत्तुणो महं । तओ नायमणेण - 'नूणमसई एसा, कहमनहा एवंविहं सुरयट्ठाणयं दावइ ? त्ति । कुविंदस्स उप्पत्तिया । [२१] मुद्दिय ति । जहा पुरोहिओ लोगाण नासे गिण्हइ, अप्पेइ य । तओ दमगेण । किलेसेण विद्वत्तो समप्पिओ साहस्सिओ नउलो । कालंतरेण य मग्गिओ न देइ । दमगो याउलीहूओं । तओ अमच्चं पंथेण वच्चंत भणइ - 'अप्पेसु मे भो ! पुरोहिया नउलयं । समुप्पण्ण-करुणेण भणिओ रायाऽमच्चेण - 'एयस्स नउलं पुरोहिओ पुव-गहियं न समप्पेई । तओ संवच्छरायण-मास-दिवस-परियणाइ-पुवं पुच्छिओ सविसेसं पउत्ति दमगो । राइणा वि जूय-छलेण घेत्तूण पुरोहिया मुद्दियं पहाविओ मणूसो पुरोहिय"भारिया-समीधे- 'पुरोहिओ भणइ एएणाभिण्णाणेण अमुग-कालाइसु जो गहिओ नउलगो तं समप्पेसु' । ततो य चित्तण आगओ पुरिसो । दरिसिओ दमगस्स, परियाणिऊण गहिओ । पुरोहियस्स वित्ती छिन्ना । जहा राइणो उप्पत्तिया । [२२] अंके त्ति । जहा एगेण नउलगो दीणाराण भरिओ समप्पियं(ओ)। ती मग्गिएण . कूडाण भरिऊण समप्पिओ । ववहारो जाओ । कारणिएहिं पुच्छिओ- 'केत्तिया मायंति' । तओ नउलय-परिमाणममुणंतेण भणियं गेहंतए[ण] जहा- 'सहस्सं पक्खित्ता' । ण माया । इयरेण- 'अट्ठ सयाणि' तेहिं पडिपुण्णो । तओ दवाविओ सुंदरं दवं ति । कारणियाणमुप्पत्तिया। [२३] ॥ नाणय त्ति । जहा एवं चिय सवं, नवरं कालो बहवो समप्पिओ नउलयस्स । एते य नवा दीणारा । तओ नाऊण दवाविओ अण्णे सुंदरे । कारणियाणं उप्पत्तिया । [२४] . भिक्खु त्ति । जहा एवं चिय रत्तवडस्त य नउलगो अप्पिओ । न देइ । तेण जूआरा ओलग्गिया । तेहिं भणियं- 'जाए वाराए वयं तेण सह जंपामो, ताए वेलाए ७ मग्गेजसु' । तओ जूआरा रत्तंबर-वेसं काऊण गया । भणियं च हिं- 'जाव चेहयाई. वंदिऊणागच्छामो पुवेदेसाओ, ताव एवं सुवण्णयं ठवेसु, अण्णे य गहिय-सुवण्णा भिक्खुणो आगमिस्संति, ताण.वि ठविय' । एयम्मि अवसरे मग्गिओ तेण नउलओ। तओ तीए लोलि(ल)याए मग्गिओ अप्पिओ नउलओ त्ति । जूआराणमुप्पत्तिया । [२५] . चेडग-निहाणे ति । दोहिं मेत्तेहिं निही दिछो 'कल्लं सुंदर-दिणे बलिदाणाइ-पुत्वयं गिहिस्सामो' त्ति भणिऊण गया निय-गेहेसु । तओ एकेण घेतूण दई इंगाला तत्थ छूढा । बिइय-दिवसे वि सो इंगालापूरिओ दिट्ठो । धुत्तेण भणियं- 'अओ मंद-पुण्णा वयं, जेण दीणारा इंगाला जाया' । अहो! वंचिओ त्ति इमिणा धुत्तेण विगारं अदावेंतेण भणियं दुइएणं पि१. क. य स विच्छि । २६.क. 'दि । Page #262 -------------------------------------------------------------------------- ________________ २०७ औत्पत्तिकीबुद्धौ रोहकादि-कथाः। "न हि भवति यन्न भाव्यं भवति च भाव्यं विनाऽपि यत्नेन । करतल-गतमपि नश्यति यस्य तु भवितव्यता नास्ति ॥" तओ गंतूण गेहं को तस्स सरिसो जक्खो । पूइऊण देइ तदुवरि मकडाण भत्तं, ते य तमारुहिऊण खायंति । अण्ण-दियहम्मि निमंतिया से पुत्ता, थे(गो)विया य । गवसंतस्स य सिटुं जहा- 'ते सुया मकडा जाया' । आगओ से गेहं, जक्खमवणेऊण : निवेसिओ से द्वाणम्मि । तओ किलकिलेंता आरूढा तदुवरिया मकडा । तेण भणियं'जहा दीणारा इंगाला जाया, तहा पुत्ता वि ते मकडा' । तओ दिण्णं निहिस्स अद्धं । उप्पत्तिया एयस्स वि त्ति । [२६] सिक्ख त्ति । जहा एगो उवज्झाओ ईसर-दारए 'अज्झावेइ । तेण बहु दवं लद्धं । । 'गच्छंतं मारिस्सामों' न दई से नीणिउं देति । अण्णया जाणावियं सयणाण । अह च्छाणि पडिय-च्छलेण दवं नईए पट्टविस्सामो, तं तुब्भे चित्तवं' । तेण य अट्टमिचउपसि-पमुहासु तिहीसु 'एस अम्हाण आयारु ति भणंतेण माणाय(नीणियं) सर्च दछ । ते पच्छा अप्पणा पण्णा(ला)णा ति । एयस्स उप्पत्तिया । [२७] अत्थसत्थे त्ति । जहा दुण्ह महिलाण एगो दारओ । नवरं देवीए भणियाओ'मम सुओ मे ववहारं छिंदिस्सइ, ताव एगट्ठा खाइह' । न पुत्त-मायाए पडिवनं, सा निद्धाडिया । देवीए उप्पत्तिया । [२८] इच्छाइ त्ति । जहा मय-वइयाए पइ-मेत्तो भणिओ । सभावे कहिए मंतिणा ॥ एगत्थ तुच्छं कयं दई पच्छा अप्पणो अन्नत्थ बहुयं । सो पुच्छिओ- 'कयरं इच्छसि । तेण बहुगमिच्छियं । मंतिणा भणियं-'ता देसु एवं एयाए' त्ति । मंतिस्स उप्पत्तिया । [२९] सयसहस्स त्ति । जहा एगो धुत्तो भणइ - 'जो मं अपुर्व सुणावेइ, तस्साहं । सयसहस्स-मोल्लं खोरयं देमि' । सिद्धपुत्तेण भणियं "तुझ पिया मम पिउणो धारेइ अणूणगं सयसहस्सं । जइ सुय-पुव्वं दिजउ अह न सुयं खोरयं देसु ॥" सिद्धपुत्तस्स उप्पत्तिया। इय एवमाई बहवो दिलुता आगमाणुसारेण साहेज जहाऽवसरं भवियाण बोहणद्वाए। भरहाइ-चरियं भणियं । . १६. क. अधिष्ठा। Page #263 -------------------------------------------------------------------------- ________________ २०८ धर्मोपदेशमालायाम् अण्णासत्ता महिला घर-सारं पुत्तयं च भत्तारं । नासेइ कट्ठ-जाया वज्ज व निरंकुसा पावा ॥ ८४ [अन्यासक्ता महिला गृहसारं पुत्रकं च भर्तारम् । नाशयति काष्ठ-जाया वनेव निरङ्कुशा पापा ॥ ८४ ] कथमिदम् ? -[१४१. दुष्टस्त्रियां वज्रा-कथा] - वसंतउरे नयरे कट्ठो सेट्ठी । वजा से भारिया । आवन-सत्ता पसूया दारयं । जाओ अट्ठवारसिओ। तओ 'महिला पुत्तो सुही होउ' ति भावंतो णेगंतियमरुयं सप्पच्छो एए मोत्तूण गओ देसंतरं दव-निमित्तं सेट्ठी । आलवणाईहिं नट्टिया मरुगस्स त्ति । "जत्थ तरुणो महलो तरुणी-मज्झम्मि तत्थ किं सीलं १ । 'पुट्ठो च्चिय बिडालो रसोरुओ मंडलो अहमो॥" तस्स य तिण्णि रयणाणि कुक्कुडो केणइल्लो मयणसंलागा य । सा य तं मरुयं पविसंतं से(स)वइ । मुणिया हियएण वारिया सुएण स त्ति "गुण-दोसे णावेक्खइ जो रत्तो होइ जम्मि वत्थुम्मि । जो आण्णियाए दइओ अहवा सो अम्ह बंप्पो त्ति ॥" पुणरुत्तं च कलहंती वावाइया मयणसैलाया । सुयं च जालंतरिएण महएण भिक्खा-गय-मुणि-जुवलयं परोप्परं सणियमुल्लवंतं- 'जो एयस्स कुकूडयस्स सीसं खाइस्सइ, सो ज्झत्ति राया भविस्सई' । तओ बंभणेण भणिया वजा- 'कुकुखस्स मंसं पया(सा)हेसु । तीए भणियं- 'पुत्त-सरिच्छो एसो, अण्णं ते मंसं देमि । तेण भणियं- 'किमेत्थ बहुणा ?, इमस्स मंसं देसु' त्ति । तओ मारिऊण पसाहियं से मंसं । जाव भट्टो आगच्छइ हाइऊण, ताव लेहसालाए पत्तो [पुत्तो] छुहालुओ 'दाएउ भचं' मग्गंतो । तओ खाविऊण कुकुडय-सीसं पट्टविओ । आगओ मरुओ। परिविलु सीसरहियं मंसं । 'कत्थ सीसं ?' ति पुच्छियाए तीए भणियं- 'पुत्तस्स दिण्णं' । तेण भणियं- 'हा! दुट्ट कयं, सीस-कएण मए मारिओ, तं च तए पुत्तस्स दिण्णं; ता जइ तं चिय पुत्तं मारिऊण देसि, तओ ते हं पुरिसो' । तीए भणियं-'मा एवं भणसु, परिचत्तो एस मग्गो चिलातेहिं पि' । तेण भणियं-'किमेत्थ बहु 'पलत्तेण?; जब मए कजं, ता ज्झत्ति पुत्तं मारिऊण देसु । 'एवं' ति पडिवण्णे थणधाई दारयं घेत्तूण मुणि[य]-वुत्तंता पलामा, कमेण य पत्ता देसंतरं । अपुत्त-नरिंद-मरण पंचदिवाहिवासणेण सो चिय दारओ राया जाओ ति । "येन यथा भवितव्यं न तद् भवति अन्यथा । नीयते तेन मार्गेण स्वयं वा तत्र गच्छति ॥" कालंतरेण पत्तो कट्ठसेट्ठी । पणढ-सोहं मसाण-सरिसं मंदिरं निएऊण पुच्छिया वजा जाहे पञ्चुत्तरं न देइ, तओ पुच्छिओ कीरो । तेण भणियं-'ताय ! पंजराओ १ क. मुद्धो। २ ह. क. °सिला । ३ ह. क. पलि° । Page #264 -------------------------------------------------------------------------- ________________ २०९ विनये निम्बक-कथा। मुचसु । तहा कर सिटुं सवं । अहो! जाण कए एत्थियाण किलेसो किजह, ताण एयारिसं चेट्ठियं ति । तओ तहारूवाणं थेराणं अंते पसइओ । विहरंतो य तहाविहभवियद्ययाए पत्तो तत्थ, जत्थ सो सुओ राया जाओ । भिक्खं भमंतो य पविहो मुद्यावासिय-वजाए घरं । नाऊण य दिन्नं मंडएहिं सह सुवण्णय । नीहरंते य साहुम्मि को कलयलो- 'एस चोरु त्ति । दिटुं सुवण्णर्य । नीओ नरिंद-समीवे । पञ्चभिण्णाओ थणधाईए, रोईऊण साहिया पउत्ती राइणो । तेण वि पणमिओ भाव-सारं । वमा वि आणता निविसया । कओ तत्थ वासारत्तो । कओ राया सावगो, सेस-लोगो य । गच्छंतस्स य वासारत्तय-समत्तीए भणाविया परिभट्ठिया घिजाईएहिं जहा- 'मम पोर्ट काऊण मा वच्चसु' । तीए एवं लवंतीए वि 'पवयणस्स उपणई भवः' चि मण्पामाणेण भणियमणेणं त्ति- 'जइ मए कयं, काल-कमेण जोणीए । नीहरउ, जई अमेण तो ज्झत्ति' । तओ पुढं फोडें । जाया पवयणस्स उण्णइ त्ति । ॥ वज्जा-कहाणयं समत्तं ॥ विणय-रहिओ न ठाणं पावइ जह निंबओ पुणो लहइ । विणयाहिंतो पुरिसो दिर्सेतो निंबओ चेव ॥ ८५ [विनयरहितो न स्थानं लभते यथा निम्बकः पुनलभते । विनयवान् पुरुषो दृष्टान्तो निम्बकश्चैव ॥ ८५] कथमिदम् - [१४२. विनये निम्बक-कथा]धणयपुरि-संकासाए उजेणीए जिणवयण-भाविय-मई अंबरिसी बंभणी, मालुगा ३० से भारिया । निंबओ सिं पुत्तो । मालुगा पंचनमोकार-परा पंचत्तीभूय त्ति । अपि च- "सर्वे क्षयान्ता निचयाः पतनान्ताः समुच्छूयाः । संयोगा विप्रयोगान्ता मरणान्तं हि जीवितम् ॥" तो अंबरिसी निवएण सह पबइओ । सो य निंबओ पावोदयाओ काइय-भूमीए कंटके निक्खिवह, सज्झाय-पढण-समए छिकइ, वक्खाण-वेलाए विकहं करेइ, सबहा । सर्व सामारि वितहं करेइ त्ति । 'जं भणसि तं न काहं जत्तो वारेसि तत्थ वच्चामि । किं ते अलिंजराओ उदयं पित्तुं नय(ई) नेमि ॥" तओ भणिओ सूरी साहहिं - 'निंपओ वा चिट्ठउ, वयं वा चिट्ठामो' । तओ नीणिओ निंबओ । तेण य सह नीसरिओ जणओ वि । अण्ण-विहारे गया, तत्थ वि अविणी- 30 यत्तणओ निकालिया । एवं किल उजेणीए पंचसु वि वसही-सएसु कत्थ वि हाणं न लहूं। १ क. भ'। २ ह. क. जहा। ३ ह. क. सं० । ध. २७ Page #265 -------------------------------------------------------------------------- ________________ 5 10 18 अमुणिय जिणिंद-वयणा संजम - कलिया विनेय (व) उवइङ्कं । पडिवज्जंते सम्मं जह सीसा पूसमित्त (भूइ )स्स ॥ ८६ [ अमुनि (ज्ञा) तजिनेन्द्रवचनाः संयमकलिता अपि नैवोपदिष्टम् । प्रतिपद्यन्ते सम्यग् यथा शिष्याः पुष्यमित्रस्य ( भूतेः) ॥ ८६ ] [ १४३. अज्ञाने पुष्यभूति-शिष्य-कथा ] अत्थि भरहद्धवासे सुरनगर - विब्भमं सिववद्धणं नगरं जयलच्छि-संकेय-द्वाणं । मु (तु) - डिंबगो राया । बहुसीस-परिवारो पूसभूई आयरिओ । तेण य राया सावगो कओ । अण्णया सुहुमं झाणं पविसिउकामेण सूरिणा चाहरिओ सण्णो बहुस्सुओ पूसमित्ता20 भिहाणो साहू | समाढत्तं एगत्थ निगुंजे ज्झाणं । ते वंदमाणे सीसे दूराओ अवणेह ' मा विग्धं भविस्सइ' । तं च ज्झाणं महापाण- सरिसं, ऊसासा वि न सम्मं उवलक्खिअंति । तओ तहाविहं आयरियं दट्ठण भणियं सेस- मुणीहिं- 'भो ! काल-गयं पि आयरियं न कहेसि !" । तेण भणियं - 'मा विग्धं करेह ज्झाणस्स' । तओ जाहे ऊसास-. नीसासा वि नोवलक्खिति । तओ गंतूण कहियं राइणो जहा - 'काल-गयं पि आयरियं वेयाल - साहणत्थं न एस लिंगी अम्हाण कहेइ' । तओ आगंतूण निरुस्सासो दिट्ठो खरी राइणा । पूसमित्तेण वारिजंता वि समाढत्ता 'संजत्ती । 'नूर्ण' विणासिजर' त्ति मण्णमापेण छित्तो पायंगुट्ठए । विबुद्धेण य भणियं गुरुणा - 'अअं कीस झाण-वाघाओ कओ ?' । तेण भणियं - 'किं न पेच्छसि एते अगीयत्थे नियय-सीसे १' । तओ ते खरंटिऊण भणियं गुरुण ति । अपि च - " अज्ञानं खलु कष्टं क्रोधादिभ्योऽपि सर्वपापेभ्यः । अर्थ हितमहितं वा न वेत्ति येनावृतो लोकः ॥" उवणओ कायat | पूस भूइ - सीस-कहाणयं समत्तं ॥ 25 २१०. धर्मोपदेशमालायाम् अवि य - "कलहकरो डमरकरो असमाहिकरो अणेव वुइकरो य । एसो य अप्पसत्थो परिहरियव्वो पयत्तेण ॥" 30 तओ उज्जाण-गयं पियरं रोयतं दट्ठण भणियं निंबरण - 'ताय ! किमेयं १' । तेण भणिओ - 'तुज्झ चिट्ठियएणं आवया - मंदिरमहं पि संवत्तो हि । तओ समुप- पच्छायावेण भणियं निंबएण - 'ताय ! एकवारा (रं) पवेसं करेसु, जेणावणेमि ते दुक्खं' । तओ पुणरुत्तं भणिओ गओ से जणओ आयरिय-समीवे । तं च चेल्लय- सहियं दहूण संखुद्धा सवे मुणिणो । अंबरिसिणा भणिओ गुरू - 'संपयं सामायारीए चिट्ठि - (a) स्स' । तहा वि च्छंति साहुणो निंबयं । आयरिएहिं भणियं - 'तहा वि इक दिवसं पाहुणया संपत्ता (संता) चिट्टंतु' । एवं च कए जह-ट्ठियं सामायारं (रिं) परंजंतेण आराहिया गुरुणा सह सधे मुणिणो; जाव सहसंघो त्ति । उवणओ कायो । १. संजु । २ क. मूलं । ३ इ. क. सं० । Page #266 -------------------------------------------------------------------------- ________________ द्वेष नाविकनन्द-कथा। दोसानल-पज्जलिओ इह परलोए य पावए दुक्खं । गंगा-नावियनंदो व धम्मरुइणो सगासाओ ॥ ८७ [दो(द्वे)षानलप्रज्वलित इह परलोके च प्राप्नोति दुःखम् । ___ गङ्गा-नाविकनन्दवद् धर्मरुचेः सकाशात् ॥ ८७] कथमिदम् ? - [१४४. द्वेषे नाविकनन्द-कथा] - नावियनंदो गंगं उत्तारेइ । तत्थ य लोगेण सह नावारूढो धम्मरुई नाम साहू उत्तारिओ। लोगो य मोल्लं दाऊण गओ, मुणिणो तं नत्थि । तेण सो तत्थ वालुगा-मज्झे निरुद्धो । ससइक्वंता भिक्खा-वेला । समुप्पण्ण-रोसेण य दिट्ठीविस-लद्धीए च्छारीकओ नंदो । अट्टज्झाण-दोसेण य सहाए घर-कोइलगो जाओ। धम्मरुई वि विहरमाणो ।" गहिय-पाण-भोयणो तं चिय सहमल्लीणो । दद्रुण य मुणिं संजाय-रोसो तदुवरि कयवरं पाडिउमाढत्तो । पुणरुत्तं निद्धाडिओ वि जाहे न हाइ, तओ दड्डो पुणो वि दिट्ठीए । तओ मयंग-तीरे उप्पण्णो हंसत्ताए । साहू वि सीयकाले भमंतो पत्तो तमुद्देसं । पयडीहूय-कोवो य भरिऊणमुदयस्स पक्खाओ मुणि-उवारं वरिसिउं पयत्तो । जाहे न ठाइ, तओ दडो पुणो वि दिट्ठीए । जाओ अंजणपवए केसरी । साहू वि तहाविह-मवियब- 16 याए सत्येण सह तेण समीवेण गंतुं पयत्तो । दट्टण तं, मोत्तूण सत्थं पहाविओ मुणिणोऽभिमुहं । तत्थ वि मारिओ संतो वाणारसीए दिय-सुओ जाओ । जाओ अद्ववारिसिओ । दट्टण य तं रिसिं अण्ण-डिंभेहिं सह धूलि-लेडमाइएहिं उवसम्गं काउमाढत्तो । नियत्तेसु वि डिमेसु जाहे न सो चिहइ, तओ छारीको समाणो उप्पण्णो तत्थेव राया। सुमरिया पुव-भवा । तओ समुप्पण्ण-भएण मुणिणो जाणणत्थं अवलंबिया 10 एसा पण्हा "गंगाए नाविओ नंदो, सभाए घरकोइलो । हंसो मयंग-तीराए, सीहो अंजणपव्वए । वाणारसीए बडुओ, राया तत्थेव आगओ।" जो एयं पण्हं पूरेइ तस्स राया अद्धरज देइ । तओ सवे वि पूरिउमारद्धा; न तयाणुरूवमुत्तरं जाइ । जाव विहरमाणो पत्तो नयरीए मुणी । आरह]ट्टिएण भणियं-25 'भयवं! पण्हं पूरेसु' । तेण भणियं- 'पढसु' । 'गंगाए 'नाविओ नंदो ति, इचाइमणिएण पूरिया मुणिणा "एतेसिं घायओ जो उ सो ते आरे( अज, एत्थेव) समागओ॥" गओ आरहडिओ । पडिहारेण निवेइयं राइणो । पविहो । पूरिए य पण्हाए मुच्छिओ राया, समासासिओ चंदणरसाइएहिं । दिट्ठो हम्ममाणो आरहडिओ तेहिं पुरिसेहिं । ते ४ वारिऊण भणियं राइणा- 'भो! कहं तए पण्हत्थो नाओ ? तेण भणियं- 'देव ! एस सँमाणत्थो(तो) पवइएण पण्हत्थं घडतेणाणीओ' । राइणा भणियं- 'कत्थ सो मुणी । ११. क. विय । २ ह. क. मारिओ। ३ क. आण। ४ क. ममा । Page #267 -------------------------------------------------------------------------- ________________ २१२ धर्मोपदेशमालायाम् तेण भणियं-'उजाणे चिट्ठई। तओ पट्टविया मंतिणो-'अभय-पसाए कए आगच्छा. मो मे वंदणत्थं । आगओ राया । कया धम्मकहा । जाओ सावगो । कया खामणा । आलोइय-निंदिय-पडिकंत-कय-जहारिह-पायच्छित्तो य सिद्धो मुणि ति। उवणओ कायबो। नंद-क्खाणयं समतं ॥ तव-सोसिया वि मुणिणो कोव-परा मारिऊण जंतु-गणे । सावेण महानरए वच्चंती(ते) करड-कुरुडु(ड) व ॥ ८८ [तपःशोषिता अपि मुनयः कोपपरा मारयित्वा जन्तुगणान् । शापेन महानरके व्रजन्ति करट-कुरुटाविव ॥ ८८] कथमिदम् ? [१४५. कोपे करट-कुरुट-कथा] वेसमणनयरि-कप्पाए कुणालाए महानयरीए नाणाविह-तव-विसेस-सोसिय-तणुणो मासकप्पेण विहरमाणा संपत्ता सद्धिवरोवज्झा(ग्णा)या दोन्नि करड-कुरुडाहिहाणा तव" स्सियो । नयर-निद्धमणासण्ण-वसहीए आवासिया । 'मा मुणीणमुववो हवउ' ति देवया निओगेण न नयरि-मज्झे वरिसइ । नागरया य निंदिर पयत्ता । पुणरत्तं च हीलिजमाणेहिं समुप्पण्ण-कोवानलेहि भणियमेएहिं'वरिससु देव ! कुणालाए' करडेण इमम्मि भणिए, कुरुडेण भणियं- 'दिवसाणि दस पंच य' । ७. पुणो वि भणियं करडेण - 'मुट्ठि-मित्ताहिं धाराहिं' कुरुडेण भणियं- 'जहा राई तहा दिवस(वा) ॥ भणिऊण गया साकेयं । नगरी वि सजणवया पभरसहिं अहोरत्तेहि पक्खित्ता समुदमि । ते वि तइयवरिसे* रुद्दज्झाणोवगया मरिऊण उववण्णा सत्तमपुढवीए कालनयरे(रए) बावीससागरोवमाउणो नेरइया जाया । कुणाला-विणासकालाओ य ७ तेरसमे वरिसे महावीरस्स केवलं समुप्पण्णं । उवणओ कायद्यो । करड-कुरुड-क्खाणयं 'समत्तं ॥ 30 सम्ममणालोएंतो मच्छियमल्लो व वञ्चइ विणासं । आलोएं(य)तो सम्मं फलहीमल्लोवमो होइ ॥ ८९ [सम्यगनालोचयन् मिच्छि(मात्स्यि)कमल्लवद् व्रजति विनाशम् । · आलोचयन् सम्यग् फलहीमल्लोपमो भवति ॥ ८९] १ह. क. से। *१०७ तमपत्रादनन्तरं ह. प्रतिरितोऽपूर्णा । Page #268 -------------------------------------------------------------------------- ________________ कथमिदम् १ - - [ १४६ . आलोचनानालोचने मलद्वय - कथा ] आलोचनानालोचने मल्लद्वय-कथा । Syste १ क. सं० । कुबेरपुर - संकासाए उजेणीए जियसत्तू राया । सवत्थ रज-विक्खाओ समत्थ-मल्लचूडामणी अडणो ने (ना) म मल्लो । इओ य सोपारए नयरे सीहगिरी राया । सो य मल्ल-महूसवं कुणइ वरिस - वरिसं । सो ( जो ) य जिगह, तस्स पडागाए सह बहु रित्थं देइ । सो य अट्टणो तत्थ गंतूण दद्वेण सह जइ (य) पडागं गेण्ड [इ] । अण्णया चिंतियं राणा - 'ओहावणा मम एसा, जमण्ण-रजाओ पडागं गेण्हह । तओ दिट्ठो मच्छिओ वसं पितो । 'जोगो' ति काऊण गाहिओ निजुद्धं । पोसिओ बलकारि दवेहिं । पत्ते य महूसवे तरुणो ति विणिजिओ अट्टणो, मच्छिय-मल्लेण गहिया पडागा सह दव-साहुकारेण । विमण-दुम्मणो गओ अडणो उजेणि-हुतं । चिंतियं च णेण - अण्णं जुवाणय- 10 मणिस्सामि । बच्चतेण सुरट्ठाविसए दूरुल्लकुतिया - णाम गामो, तत्थ डिएण दिट्ठो एगो हि (हालि ) ओ एगेण हत्थेण हलं वाहेंतो, दुइएण फलि (ल) हीओ उप्पाडेंतों, कूर- छबयं तीमिण-घडण अंजमाणो, आवडिय - पुरीसं च वोसिरंतो । 'उचिओ एसो मल्लत्तणस्स' भावेंतेण भणिओ अडणेण - ' का ते जीविया १' । तेण भणियं - 'करिसणेणं' । तेण भणियमहमट्टणो भवंतमीसरं करेमि, जइ मे वयणं करेसि' । 'एवं' ति य पडिवण्णे महिलाए कप्पास मोल्लं दाऊण नीओ सो उज्जेणीए । वमण-विरेयणपुवयं आरोवियं बलं । जाओ महाबल - परक्कमो । सिक्खविओ वि (नि) जुद्धं । पयडो सोवारि (पार) याभिमुहं । कमेण य अहावेंतो बलं पत्तो महूसवे । निग्गओ राया । संपतो योग-मल्ल-सहिओ मच्छियमल्लो । मंगलतूरेसु, आरिएस संखेसु, जयजयावियं मागहेहिं, पणचिउमारद्धा मच्छिय-फलिह (लहि) मल्लि त्ति । अवि य वरति दो विनचंति दो वि पहरंति दो वि जय-लुद्धा | निवडंति दो वि उति दो वि अहिणो व धरणीए ॥ प(पा) यतल-मुट्ठि-कोप्पर - जाणु- पहारेहिं जुज्झिउं दिवसं । संणिय सवंगा संपत्ता दो वि निय-ठाणे ॥ २१३ तओ पुच्छिओ अडणेण फलहीमल्लो - 'पुत्तय ! किं ते बाहइ ?' । तेण वि 'गुरु' ति " काऊण निरासंकेण साहियं जह-ट्ठियं । तेण वि अब्भंग - सेव (च) ण-मलणाइएहिं पउणीकओ । मच्छिमल्लो वि राइणा पुट्ठो - 'किं ते बाहइ १" । तओ गारव - लजाइ-विनडिय-मणेण भणियमणेण माणेण - 'अलं मद्दण-भंगणोवकमेण, न मे तेण य वराएण थेवा वि पीडा कीरह' त्ति । पचूसे तह चिय लग्गा दोणि । मच्छियमल्लो अंचिय- सरीरो जाहे न तरह जुज्झिउं, तओ वइसाह- द्वाणं काऊण ठविओ । तेण भणिओ अनुषेण फलहि " चि । तओ सणालं तोडियं सीसं । गहिया पडागा । पुरिं संपता संपत्त-चिकगा-सुहं ति । अओ भण्णइ - अट्टणेण पुच्छिएण जह-ट्ठियं फलिह (लहि) मल्लेण सिहं, तहा गुरुणो आलोएयवं; न जहा मंच्छियमल्लेण कयं तहा काय । फलिह (लहि) मल्ल- क्खाणयं 'समत्तं । 8 20 Page #269 -------------------------------------------------------------------------- ________________ २१४ धर्मोपदेशमालायाम् जुवईए राग-रत्तो राय - विरुद्धं करावए पुरिसो । मित्तं पि आवयाए पक्खिवइ जहा य धणमित्तौ ॥ ९० [ युवतौ रागरक्तो राजविरुद्धं कारयति पुरुषः । मित्रमप्यापदि प्रक्षिपति यथा च धनमित्रः ॥ ९०] कथमिदम् १ ― [ १४७. रागे धनमित्र - कथा ] दंतपुरे दंतच (व) को गया । सच्चवई से महादेवी । आवण्ण-सत्ताए य दंतमय-पासायकीडणम्मि डोहले जाए राइणा निय-देस - पडहत्थि-दंता आणाविया नरिंदार्हितो । अण्णो गेहंतो दंडिजइ । समाढत्ता दंत- वलहिया । इओ य तत्थेव धणमित्तो वणिय-सुओ । "दोनि से भारिया । धणसिरी पढमा । पउमसिरी बिइया अच्चंत वल्लहा य । अण्णया सिं भंडणे पयट्टे भणियं धणसिरीए - 'हला ! किं ते ममाहिंतो अब्भहियं १, जेण गवसुधहसि; नयते सच्चवईए विव दंत - वलहिया कीरह' । तीए भणियं - ' अवस्सं कारवेस्सामो' । पविट्ठा को घरे । पुच्छिओ परियणो वणिणा- 'कत्थ पिययमा १' । दाविया परियप्रणेण । तेण भणियं - 'पिए ! किं केण ते अवरर्द्ध १, किं वा न संपण्णं ?; जेण कुविया " सि' । पुणरुत्तं च वाहरियाए साहिओ निययाभिप्पाओ - 'जह दंत- वलहियं न करेसि', तओ अवस्सं पाणे परिच्चयामि' । चिंता - भर - निब्भरस्स संपत्तो नियय-चित्त-विब्भमो सम्भाव-निही दढमित्ताहिहाणो बाल- सुही । भणियं च णेण - 'कीस विसण्णो ?' । ओ सब्भावे पिसुणिए भणियं दढमित्तेण - 'वयंस ! पियाए विणा तुमं न हवसि, तए मरते अहं न जीवामि । जह ममेत्थ पत्त-कालं - अडवीए पुलिंदेहिंतो मुल्लेण घेत्तूण अचंत-गुत्ते 2• आणेमि दंते' । तओ पुलिंदय - जुग्ग-दद्वाणि वेत्तूण गओ एसो । गहिय-दंतो य पत्तो नगर-बाहिं, तण- पूलय-विट्ठिए य पइसारिउमारद्धो । तओ वसमेण गहिए पूलए 'खड' त्ति पडिओ दंतो । 'विरुद्धकारि' त्ति गहिओ नरेंद-पुरिसेहिं । समपिओ नरिंदर । तेण विय वज्झो समाइट्ठो । तओ सोऊण पाय-वडिओ धणमित्तो विष्णविउमाढत्तो - 'देव ! न एयस्स महाणुभावस्स दोसो, मए एयं राय - विरुद्धं काराविओ; 2. ता मोत्तूण एयं ममं वावाएसु' । दढमित्तो पुच्छिओ - 'किं व सच्चमिणमो ?' । तेण भणियं - 'देव ! नाहमेयं वियाणामि, नवरं मम पाण-संरक्खणत्थं निय-जीवियमुज्झई' । तओ कह कह वि मुणिय-वृत्तंतेण राइणा सकारिऊण मुक्का । उवणओ कायो । धणमित्त क्खाणयं समन्तं ॥ १ क. मि । २. सं Page #270 -------------------------------------------------------------------------- ________________ २१५ २१५ निःस्पृहपूजायां धर्मघोष-धर्मयशः-कथा। इच्छंतस्स वि पूया न होइ जह धम्मघोससाहुस्स । पुण्ण-रहियस्स जायइ धम्मजसस्सेव पुण्णेहिं ॥ ९१ [इच्छतोऽपि पूजा न भवति यथा धर्मघोषसाधोः। पुण्यरहितस्य जायते धर्मयशस इव पुण्यैः ॥ ९१] कथमिदम् ? [१४८. निःस्पृहपूजायां धर्मघोष-धर्मयशः-कथा]-- तिवग्ग-साहणुञ्जय-जण-समाउलाए बारवइ-संकासाए कोसंबीए महानयरीए रायलच्छिमंदिरं अजियसेणोराया। धारिणी महादेवी । तीए च्चिय सुयरयण-महोअहिणो धम्मवसू आयरिया । ताणं च दो पहाणसीसा धम्मघोसो धम्मजसो य । अञ्जचंदणाणुकारिणी विणयवई पवत्तिणी । विगय-भया से सीसणिया। तीए भत्तं पञ्चक्खायं। 10 संघण य महापूया-सक्कारेण य निजविया । ते य धम्मघोस-धम्मजसा 'चत्तारि विचित्ताई विगह-निजूहियाणि चत्तारि' इमिणाऽऽगम-विहाणेण सरीर-परिकम्मं काउमा - इओ य उजेणीए नयरीए अणेग-नरनाह-पणय-पाय-पंकओ रायसिरि-संकेयट्ठाणं चंडपोओ महानरिंदो । तस्स य दोनि पहाण-पुत्ता भाउणो पालगो, .गोपालगो। य । गोपालगो निविण्ण-काम-भोगो पबइओ । पालगो राया संवुचो । तस्स दोण्णि वि पहाण-पुत्ता भाउणो अवंतिवद्धणो, 'रि(र)वद्धणो य । अवंतिवद्धणं रायाणं 'रि(र)द्ववद्धणं च जुवरायं काऊण पवइओ पालगो त्ति । अण्णया वसंतूसवे नंदणवणोवमे बाहिरुजाणे वीसत्थं रमंतीए जुवराय-भारियाए धारिणीए सरीर-सोहं निएऊण चिंतियमचंतिवद्धणनरिंदेणं । अवि य "किं मज्झ जीविएणं ? रजेण वि जइ इमाइ सह भोगे । सुरसुंदरि-सरिसाए जहिच्छियं भो! न झुंजामो॥ सो चिय जयम्मि धण्णो सो च्चिय सोहग्ग-गविओ स-मओ। जो एयाए पावइ मुह-कमलं चंचरीउ व ॥" तओ संजाय-वम्महेण पट्टविया दुई । साहिओ नरिंद-हिप्पाओ । तीए भणियमलमे-22 याए संकहाए, परिहरिओ एस मग्गो खुड्ड(६)-सत्तेहिं पि । "अपि चण्डानिलोद्भूत-तरङ्गस्य महोदधेः । । । _शक्येत प्रसरो रोढुं नानुरक्तस्य चेतसः ॥" पुणरुत्तं च पत्थिजंतीए अवियप्पं भणियमणाए- 'हला! दुइए ! किं भाउणो विन लज्जए राया ? । एयं सोऊण वावाइओ रट्टवद्धणो । पुणो वि भणाविया- 'संपयं । इच्छसु, अवणीयं ते सल्लं । 'अबो ! मम लुद्धेण वावाइओ गुण-रयण-महोअही अजउत्तो इमिणा नरिंदाहमेण, तो जाव सील-भंगं न करेइ, ताव अवंतिसेणं पुतं मोतू१ क. रिट्ट। Page #271 -------------------------------------------------------------------------- ________________ २१६ धर्मोपदेशमालायाम् णमिहेव अनत्थ वच्चामो' चिंतिऊण गहियाभरणा पयट्टा सत्थेण सह, कोसंबीए कमेण य संपत्ता । तत्थ दिट्ठाओ साहुणीओ । वंदिऊण य पुणरुत्तं पुच्छियाए साहिओ परमत्थो । संजाय-संवेगाइसया य निक्खंता एसा । अपत्था(च्छा)सिणो विव वाही वडिउमाढत्तं पोट्टं । पुच्छिया ए(य) पवत्तिणीए- 'वच्छे ! किमेयं " । तीए भणियमावण्ण-सत्ता पपइया, न पुवं सिटुं, मा पवजा न होहिति' त्ति । मयहरियाए भणियं'न सुंदरं कयं । पच्छण्णाए वड्डिओ गब्भो । कमेण य सव-लक्खण-जुत्तं पम्या दारयं । 'मा साहु-साहुणीणमुवघाय-किलेसाइणो हवंतु' चिंतंतीए रि(र)डघद्धण-नामंकियाए रयणमुहियाए सह मुको नरिंद-भवणंगणे । मोत्तूण अवकंता साहुणी । दारओ वि उवरि[म-तलारूढेण मणि-प्पभा-समुञ्जोय-गयणंगणो दिट्ठो राइणा; घेतूण य दिण्णो "धारिणीए- 'एस ते अपुत्ताए पुत्तो' त्ति । 'पच्छण्ण-गब्भा देवी पसूय' त्ति कयं महावद्धावणयं । अपि च- "रणे वने शत्रु-जलाग्निमध्ये महार्णवे पर्वत-मस्तके वा। ... सुप्तं प्रमत्तं विषम-स्थितं वा रक्षन्ति पुण्यानि पुराकृतानि ॥" साहुणीहिं पुच्छिया- 'कत्थ एगागिणी गया । तीए भणियं- 'वावणं डिंभरुवं " जायं, तस्स परिढवणत्थं' । सो य पंचधाई-परिवुडो वड्डिङ पवत्तो । कयं च से नाम मणिप्पभो । साहुणी य महादेवीए सह मित्तिं काऊण दारयमभिनंदावेइ । कमेण संपत्त-जोषणस्स मओ ज(ऽजि)यसेन(ण)नरिंदो । 'असाधारण-गुणावास' त्ति काऊण अणिच्छतो वि अहिसित्तो महासामंतेहिं रायाहिसेएणं । अपि च- "नोदन्वार्थितामेति न वाऽम्भोभिन पूर्यते । आत्मा तु पात्रतां नेयः पात्रमायान्ति सम्पदः ॥" पयाणुरागाइ-गुण-गणावज्जियं परिणयं रजं । एवं च जम्मंतर-समुवञ्जिय-पुण्णाणुभाव-जणियं तिवग्ग-सारं जीवलोय-सुहमणुहवंतस्स समइकंतो कोई कालो। 'अहो ! जीए कएण माया वावाइओ, सा वि देवी न जाया' समुप्पण्ण-पच्छायावो तेणं चिय सुयस्स अवंतिसेणकुमारस्स रजं दाऊण तक्कालाणुरूव-कय-कायबो महाविभूईए - पवइओ अवंतिवद्धणनरिंदो । अवंतिसेणराइणा वि सिद्धा सवे वि पुखराइणो, नवरं मणिप्पभराइणा पस-कालो वि न पट्टाविओ करो। तस्स मग्गणत्थं पेसिओ दूओ । पडिहार-निवेइओ य पविट्ठो एसो । कय-जहारिह-कायबो भणिउं पयत्तो ति "आइसइ महाराओ अवंतिसेणो मणिप्पभनरिंदं । कालाणुरूव-कप्पं दाऊणं रजमणुहवसु ॥" . तओ अपुव-ऽवमाण-'सदं सोऊण समुप्पण्ण-दारुण-कोवानल-पम्हुट्ठ-कायवेण भणियं राइणा- 'अरे रे ! एयस्स असमिक्खिय-जंपिरस्स झत्ति जिब्भं छिंदह' । तओ जं महाराओ आणवेइ' गहिय-सत्था समुट्ठिया पुरिसा। एत्थंतरम्मि मुणिय-मणो-वियप्पेण पडियं दूएणं ति १ क.°णु। Page #272 -------------------------------------------------------------------------- ________________ २१७ निःस्पृहपूजायां धर्मघोष-धर्मयश:-कथा। "राजन् ! वाक्यं परस्येदं वयं वाग्मात्रीपहारिणः । त्वं चान्ये च महीपालाः सर्वे दूत-मुखा यतः ॥ निपतत्स्वपि शस्त्रेषु संवृत्ते च महाहवे । दूतानां प्रेषणं युक्तमवध्यत्वं च नीतिषु ॥" तओ मुणिय-नीईसत्थेण पुणो वि भणियं पहुण त्ति "य 'त्ति जं न वज्झो एवं भणिऊण वचसि हयास!। इहरा एवं भणिरो' जीवंतो जाइ कि पुरिसो ? ॥" दूएण वि गंतूण निवेइओ एस वुत्तंतो अवंतिसेणराइणो । सो वि महाबल-समुद्दएणं पयट्टो कोसंबी-हुत्तं । कमेण य समासण्णीहूओ तीए । मुणिय-वुत्तंतेण य कया मणिप्पहराइणा वि जुज्झ-सामग्गी । ताण य धम्मघोस-धम्मजसमुणीण कय-पडिकम्माण ॥ पढमसाहुणा चिंतियं- 'जहा समण-संघाओ विगयभयाए सकारो इह-ट्ठियाए पाविओ, तहाऽहमवि पाविस्सामो । इहइ च्चिय अणसणे ठामि' । तहा कयं । धम्मजसो पुण'कम्म-क्खए समाढत्ते किं पूया-सकारेण कायचं ? । तत्थ वच्चामि, जत्थ न कोइ जाणई' भावेंतो कोसंबीए उजेणीए य अंतरे वच्छगा-तीर-पवयस्स कंदरम्मि ठिओ अणसणेणं ति । अवि य "नो इहलोगट्ठाए तवमहिटिज्जा, नो परलोगट्ठियाए तवमहिडिजा, नो कित्ति-वण्ण-सहसिलोग-ट्ठियाए तवमहिडिजा; नण्णत्थ निजरट्टियाए तवमहिद्विजा, नण्णत्थ अरि(आर )हंतिएहिं हेऊहिं तवमहिडिज त्ति ॥" एवं अवंतिसेणेण य आगंतूण रोहिया कोसंबी । तओ सण्णजंति महासुहडा, आउलीहोति निओइणो, कपिजंति करिणो, पक्खरिजंति तुरंगमा, सजिजन्ति संदणा, सम्माणिजंति सुहडा, सच्चविजंति पहरण-गणा, अणुणिजंति पिययमाओ, विलहिजंति जहारिह-करि-तुरंगमाइणो, 'किमेत्थ भविस्सइ ' त्ति समाउलीहोति जागरया । इय सच्चे चिय लोगा निय-निय-कायव-वावडा जाया । न य कोइ धम्मघोसं अभिनंदइ भारहीए वि ।। अपि च- "अन्यथैव विचिन्त्यन्ते पुरुषेण मनोरथाः । दैवप्रापितसद्भावात् कार्याणां गतिरन्यथा ॥" अभ-दियहम्मि पट्टविओ अवंतिसेणेण मागहो मणिप्पभस्स । भणियं च णेण . "जइ सच्चं चिय सीहो नयरि-गुहाए झत्ति नीहरउ(सु) । ___ अह गोमाऊ सच्चं मा नयरि-दरीए नीहरसु ॥" राइणा भणियं ति- 'सच्चं निवसइ सीहो कोसंबि-गुहाए तेण जइ कजं । निय-जीविएण नवरं मा सुत्तं तं विबोहेसु ॥" अह बंदिणा पलत्तं 'पुणरुत्तं बोहिओ सि पुण एसो। संबोहिओ नराहिवे ! नीहर नयरीए जुज्झामो ॥ १ क. ज. दूइ त्ति जमव। २क. ज.णिओ। ३ क. मणु। ४ क. ज. रिओ। ५क. हिवं । ध.२८ Page #273 -------------------------------------------------------------------------- ________________ 10 धर्मोपदेशमालायाम् ' एवं ' ति पडिवने गंतूर्णं मागहेण निय-पहुणो । सिमिणं सो ताहे सन्नद्धो निय-बल-समेओ ॥ तओ मणिपभराया वि स खंधावारो नयरीए नीहरिउं पयत्तो त्ति । अवि य - हाओ कय-बल ( लि) कम्मो सियवत्थाहरण- कुसुम - सोहिल्लो | धवल - गईंदारूढो सको 'इव नीइ नरनाहो ॥ रह- तुरि (र) य-पक पाइक - मत्तकरिनाह- परिगओ एसो रण - रहस - पुलइयंगो भरहनरिंदो व नीहरइ ॥ एत्थंतरम्मि चिंतियं से जणणीए साहुणीए - 'जाव निरवराह-जण - संखओ न होइ, ताव संबोहिऊण एवं निवारेमि भंडणं' । तओ गंतूण भणिओ राया अजाए- 'वच्छ ! 'वेगलावेसु जणं, साहेमि दुन्नि वयणाणि' । तहा कए भणियमणाए - 'कीस निययसहोयरेण सह जुज्झसि ?' । तेण भणियं - 'भगवई ! कीस अलियं वाहरसि ?' । तीए भणियं - 'वच्छ ! न मरण - समए वि साहुणीओ अलियं जंपंति' । तेण भणियं - 'ता कहं मे सहोयरो ?' | तओ जह-द्वियं सवित्थरं कहेऊण निय-वृत्तंतं पच्छा भणिओ - 'जइ न पत्तियसि, तो एयं जणणि दाणिं पुच्छसु, रट्ठवण - नामंकिय मुद्दे च कैड्डावि (ड्डि) ऊण पेच्छसु' । एवं कए पणट्ट-संकेण वि भणियं तेण - 'तहा वि संपयं नियत्तंतो लज्जामि' । तीए भणियं - 'वच्छ ! अलं जुज्झ ज्झवसाएणं, भायरं पि ते उवसामेमि' । गया तत्थ । पडिहारेण विन्नत्तो राया- 'देव ! पवइया दडुमिच्छइ' । पविट्ठा एसा, निसन्ना आसणे । 'अहो ! अम्हाण सामिणीए सारिच्छा का वि एसा अजा, 'निस्संसयं धारिणि' त्ति जाणिऊण पाय- वडिओ परियणो रोविडं पयत्तो । पच्छा सवित्थरं 21 नियय- वृत्तं कहेऊण पुणो वि साहियं जहा - 'एस ते सहोयरो, ता अलं जुज्झेण' । तओ कया दोन्हं पि भाउयाणं अजाए परमपीइ ति । 18 25 २१८ “तं किं पि अणण्ण-समं सोक्खं खलु आसि ताण तव्वेलं | - जं कहिऊण न तीरइ वास - सहस्सेहिं वि बहूहिं ॥" अपि च – “पादा हिमांशोर्ललितं वधूनां गन्धः स्रजां भ्रातृसमागम । एकैकमप्येषु मुदं विधत्ते कः संहतानां पुनरस्ति मल्लः १ ॥” ? एवं च कोसंबीए कंचि कालं हिययाणुकूलं सुहमणुहविऊण पुणो पयट्टा सह मयहरिया साहुणीहिं जणणीहिं उज्जेणि-हुत्तं । कमेण य पूइखमाणा जणवएण, पडिच्छता पाहुड-सयाणि, घोसावेंता अमारिं, पूता जिण-मुणिणो अणुकंपमाणा दीणाणाह - सरणागए पत्ता वच्छगा-तीरम्मि पवए । तत्थ तद्देसयारिणो मुणि- सावयाइणो आगच्छंते दहूण गयाओ ताओ वि । वंदिओ भाव-सारं, भणिया य एताहिं रायाणी'वयं ताव उत्तिमट्ट द्वियस्स मुणिणो वंदणत्थं चिट्ठिस्सामो' । तेहिं भणियं - 'वयं पि से पूयं करेमो' । तओऽणुदियहं समण-संघेण नरिंदेहि य पूइजमाणो दिजमाणो मोचूण कडेवरं गओ देवलोगम्मि । ते वि संपत्ता उज्जेणीए सह साहुणीहिं ति । 30 १ क. व । २ क. निंदणं । ३ क. ज. कय० । ४क. कविट्ठा। ५ क. ज. रणि । ६ क. ज. 'त' । Page #274 -------------------------------------------------------------------------- ________________ दोष-दाने रुद्र-कथा। २१९ अओ भण्णइ - 'अणिच्छतस्स वि धम्मजसस्स पूया जाया, इयरस्स इच्छंतस्स वि न जाया; अओ जहा धम्मजसेण कयं तहा कायई ।। सुयदेवि-पसाएणं सुयाणुसारेण साहियं चरियं । दोण्ह वि मुणीण पुवं निसुणंतो लहइ निवाणं ॥ धम्मघोस-धम्मजस-क्खाणयं समत्तं ॥ सुद्ध-सहावम्मि जणे जो दोसं देइ पडइ तस्सेव । रुदस्स व गुंडिज्जइ जो धूलिं खिवइ चंदस्स ॥ ९२ [शुद्धस्वभावे जने यो दोषं ददाति पतति तस्यैव ।। रुद्रस्येव गुण्ड्यते यो धूलिं क्षिपति चन्द्रस्य ॥ ९२] कथमिदम् ? [१४९. दोष-दाने रुद्र-कथा]चंपाए 'कोसियो उवज्झाओ । दोनि से सीसा अचंत-गुण-दोसागरा अंगरिसी रुद्दओ य । पट्टविया य दारुगाणं । कीडा-सत्तस्स य पम्हुट्ठो गुरूवएसो रुदस्स । नवरमत्थमण-समए अंगरिसिं समारोविय-कट्ठ-भारयं दट्टण उवज्झाय भीओ पयट्टो अडवि-हुत्तं । दिट्ठा जोइजसा' नाम वच्छवाली पंचयाहिहाणस्स सुयस्स भत्तं ।। दाऊण गहिय-कट्ठ-भारा आगच्छंती । तं मारिऊण गहिओ कट्ठ-भारओ, उवणीओ उवज्झायस्स । तओ करे धरिऊण भणियं रुद्देण- 'एतेण तुज्झ सुसीसेण वच्छवालिं मारिऊण णीओ तीए संतओ कट्ठ-भारओ । तओ नीणिओ अंगरिसी । नियय-कम्मं सोएंतो पसत्थ-ज्झवसाय-ट्ठाणेसु वट्टमाणो केवली जाओ । देवा अवयरिया । भणियं च णेहिंरुद्दएण सा मारिया । तओ लोगेण निदिजमाणो सो वि जाय-संवेगो सुमरिय-पुव- 20 भवंतरो केवली जाओ । उवज्झाओ सह भट्टिणीए पबइओ । चत्वारि वि सिद्ध त्ति । उवणओ कायबो। ‘रुद्द-क्खाणयं समत्तं ॥ जो न वि वट्टइ रागे न य दोसे दोण्ह मउझयारम्मि । सो भण्णइ मज्झत्थो सुबयसाहु व कय-पुण्णो ॥ ९३ [यो नापि वर्तते रागे न च द्वेषे द्वयोर्मध्ये । स भण्यते मध्यस्थः सुव्रतसाधुवत् कृतपुण्यः ॥ ९३] ___द्वयोर्मध्ये राग-द्वेषयोर्मध्ये वर्तते स मध्यस्थो राग-द्वेषाभ्यां न स्पृश्यत इति अक्षरार्थः । भावार्थः कथानक-गम्यस्तञ्चेदम् - १ क. न. पूइया । २क. ज. सं। ३ क. कोऽपि सज्जो। ४ क. गसा । ५ ज. पंथ । ६ . ज. भद्द । ७क. ज. सं० । Page #275 -------------------------------------------------------------------------- ________________ २२० [ १५०. माध्यस्थ्ये सुव्रतसाधु - कथा ] सुदंसणपुरे सुलसनामो गाहावई । सुजसा से भज्जा । ताण य जिण-वयण - भावि- मईणं' तिवग्ग - सारं मणुय- सुहमणुहवंताण जाओ दारओ । कयं वद्धावणयं, पट्ठियं च से नामं सुबह (य) त्ति । गन्भ - कालाउ आरम्भ सुहंसुहेण वडमाणो संपत्तो जोवणं । • जाओ विजाहरीणं पि पत्थणि । तहाविह थेराण समीवे साहु-धम्मं सोऊण निव्विण्णभव-पवंचो कह कह वि गुरुयणाणुण्णाओ पूइय- जिण साहु-संघो महाविभूईए पवइओ एसो । गहिया दुविहा वि सिक्खा । कालेण य एकल्लविहार-पडिमं पडिवजिऊण विहरिउमादत्तो । तओ उवओग-पुवयं देव-परिसा गएणं भणियं पुरंदरेण - 'अहो ! सुबयसाहू न राग-दोसेहिं चालिजई' ति । इममसद्दहंता पत्ता दोणि तियसा परिक्खणत्थं । 12 एकेण भणियं - 'अहो! 'महाणुभावो एस मुणी कुमार- बंभयारी' । दुइएण भणियं - 'अदट्ठवो एसो, जेण कुल-वंस-विवच्छेओ कओ' त्ति । 20 अपि च धर्मोपदेशमालायाम् पुणो वि दाविया जणणि-जणयां विसयासत्ता विलवंता मारिजमाणा य । पुणो समाढत्ता अणुकूलोवसग्गा, विउरूविया सवे उउणो । समोयरियाओ सुरसुंदरीयाओ। समा18 दत्तं नाणाविह-रस- हाव-भाव करणं हा राइ जुयं पिक्खणयं । तहा वि न राग-दोसेहिं अभिभूओ त्ति । तओ उप्पण्णं केवलं, जाव संपत्तो नेवाणं ति । सुवय- क्खाणयं समत्तं ॥ R - "अपुत्रस्य गतिर्नास्ति ० " इति श्लोकः । आलोयणाइ - पुवं आराहेंताण जायए सिद्धी । पंडव-रुक्ख-लयाणं धि-मईणं वै नरलोए ॥ ९४ [ आलोचनादिपूर्वमाराधयतां जायते सिद्धिः । पाण्डव - वृक्ष-लतयोर्धृति-मत्योरिव नेरलोके ॥ ९४ ] कथमिदम् १ - [ १५१. आराधक - सिद्धौ धृति-मति-कथा ] 28 पंड - महुराए निविष्ण-काम-भोगा जोग-पुत्त- निक्खित्त-रज-भारा तक्कालाणुरूव-निवत्तिय सेस - कायद्या महाविच्छड्डेणं निक्खंता जुहिट्ठिलरायाइणो पंच वि पंडवा महाविजा ( पहाविया) अरिट्ठनेमिणो तित्थयरस्स सगासं । कमेण य पत्ता हत्थकप्पं । भिक्खं भमंतेहिं दिट्ठा स-विमाणा गयण-मग्गेण वोलिता तियसा । 'किमेयं ?' ति । देवे हिं भणियं - 'तेलोक - दिवायरोऽरिट्ठनेमितित्थयरो नेवाणं पत्तो । तस्स पूया निमित्तं अवरिया बत्तीस पि सपरियरा तियसाहिवइणो । 'अहो ! अलमम्हाणं जीविएणं, तेलोकदिवायरम्मि अत्थमिए' भावेंता परिट्ठविऊण भिक्खं समारूढा सत्तुंजयं सेलं । ठिया पायवोवगमणेणं । तओ भावेंताण संसारासारत्तणं, निंदमाणाण अणेग-भव- निवत्ति१. ज. ०ई य । २ क. ज. महाराय । ३ क. जसं । 1 ४ क. ज. धी । ५ क. ज. नवर । ६ क. ज. पं० । ७ क्र. ज. रायणो । Page #276 -------------------------------------------------------------------------- ________________ अविधि-श्रामण्ये पद्मश्री-कथा । २२१ य-पावकम्म, पवड्डमाण-संवेग-समुच्छलिय-जीववि(वी)रियाण, समारोविय-खवगसेढीण, सुक्कझाणानल-निदव-घणघाइ-कम्भिधणाणं समुप्पन्नं वितिमिरं दिवमणंतं लोगालोग-पगासगं केवलनाणं । चलियासणा संता पत्ता तियसा । कया केवलि-महिमा । पुणो वि खविऊण भवोवग्गाहि-कम्म-चउक्कयं एगसमएण संपत्ता परमपदं ति । एताण वंसुब्भवस्स राइणो दोणि धृयाओ धिइ-मईनामाओ । ताओ पवहणारूढा समुद्द-मज्झेण , उज्जेतय-वंदणत्थं पयट्टाओ । वाणमंतरुप्पाएण(य) पवहणं दंडाहय-कुलाल-चकं व समुद्दमज्झे भमिउं पयत्तं । तओ मरण-भय-भीया लोगा खंद-रुद्द-चंद-सुगं(रिं)द-नागिंदाइणो विण्णविउं पयत्ता । धिइ-मईओ वि 'एस मरण-कालो' त्ति आलोयण-गरहण-निंदण-पुत्वयं भावओ परिचत्त-सयल-सावज-जोगाण पडिवण्ण-सामण्णाण पञ्चक्खाय-चउबिहाहाराण समुच्छलिय-सुहपरिणामाण समारोविय-सुक्कज्झाणाण समुप्पण्णं केवलं ॥ नाणं । भिण्णे पवहणे खविऊण भवोवग्गाहि-कम्म-चउक्कयं पत्ताओ नेवाणं । एगत्थ तीरे सरीराणि उच्छलियाणि । ताणं लवणसमुद्दाहिवइणा स-परियण-सुरेण महिमा कया । देवुजोओ य जाओ । तप्पभिई तं पभासाहिहाणं तित्थं जायं ति । अओ भण्णइ-जहा ताहिं आराहियं, तहा आराहेयवं । सुयदेवि-पसाएणं सुयाणुसारेण पंडु-तणुयाण । सिलु विसिट्ठ-चरियं निसुणेतो लहउ निवाणं ॥ अविहीए सामण्णं कयं पि अप्पफलं समक्खायं । गोवालि-सिस्सिणीए पउमसिरीए ब लोगम्मि ॥ ९५ [अविधिना श्रामण्यं कृतमप्यल्पफलं समाख्यातम् । गोपालि-शिष्यिण्या पद्मश्रियेव लोके ॥ ९५] गोपाल्याः शिष्यिणी गोपालि-शिष्यिणी तस्याः । कथमिदम् ? - [१५२. अविधि-श्रामण्ये पद्मश्री-कथा]रायगिहे समोसरिओ तेलोक-दिवायरो वद्धमाणसामी । सेणिएण पुच्छिओ'भयवं! का एसा देवया ?, जा नट्टविहिं दाऊण गया । भगवया भणियं-'वाणारसीए नयरीए भद्दसेणनाम जुण्णसेट्टी। नंदसिरी से भारिया। ताण य कसिणभुयंगि । छ उबियणिजा, कागि व अणिट्ट-सद्दा, कवियच्छु-वेल्लि व अणिह-फासा, विट्ठ-रासि छ दुरहिगंधा, तालउड-विसलय व असुंदर-रसा पउमसिरी नाम धूय त्ति । अवि य जम्मंतर-कय-पावा रूवाइ-गुणेहिं वजिया एसा । दिट्ठा जणेइ दुक्खं कयंत-मुत्ति व सोसि ॥ मयणानल-संतत्ता जं जं पत्थेइ मंगुलनरं पि। . नरयपुढवि व तेण वि मणसा वि न झायए कह वि ॥ Page #277 -------------------------------------------------------------------------- ________________ २२२ धर्मोपदेशमालायाम् अण्णया समोसरिओ पाससामी तित्थयरो कोहए चेइए । कयं समोसरणमागया देव-नरिंदाइणो । पत्थुया धम्मकहा । तओ भगवओ पायमूले धम्मं सोऊण पवइया पउमसिरी । समप्पिया गोवालिनामाए मयहरियाए । तओ पुवं जहुत्तेण संजमाणुहाणेण विहरिऊण, पच्छा उसण्णीहूया । सा (चो)इजमाणा य ठिया पुढो-वसहीए । तओ । एयाओ ठाणाओ अणालोइय-पडिकंता मरिऊणोववण्णा चुल्लहिमवंते पउमदहे सिरी देव-गणिया । [ती]ए नट्ट दाइयं । अण्णे आयरिया भणंति-हत्थिणी-रूवं काऊण महया सद्देण वायं मोत्तुमाढत्ता परिसाए बोहणत्थं ति । पउमसिरी-क्खाणयं 'समत्तं ।। जो मरणम्मि वि पत्ते वयं न सिढिलेइ नियय-सत्ताओ। सो जिणदेव-सरिच्छो वच्चइ अयरामरं ठाणं ॥ ९६ [यो मरणेऽपि प्राप्ते व्रतं न शिथिलयति निजसत्त्वात् । स जिनदेव-सदृशो व्रजत्यजरामरं स्थानम् ॥ ९६] कथमिदम् ? -[१५३. बतदाढ्ये जिनदेव-कथा ] - बारवईए वेसमण-संकासो अरहमित्तो सेट्ठी । अणुधरी से भारिया । ताण य जिणधम्माणुट्ठाण-परायणाण जाओ पुत्तो । कयं च से नामं जिणदेवो। वडिओ देहोवचएणं, सम्मदंसणोवसम-णाणाइ-गुणेहि य । संपत्तो जोवणं । जाओ विजाहरीणं पि पत्थणिजो । अण्णया समुप्पण्णो दारुणो वाही । समु[व]ट्ठिया धनंतरि-सरिसा वेजा। • समाढत्ता चउप्पगारा चिकिच्छ त्ति । अपि च-"भिषग्-भेषज-रोगार्त-प्रतिचारकसम्पदः । चिकित्साऽङ्गानि चत्वारि विपरीतानि न्य) सिद्धये ॥" न जाओ विसेसो । तओ भणिओ वेजेहिं-'किमेत्थ बहुणा १, जइ परं मंस-रसेण मुंजइ, मंसं च खायइ तओ पउणीहोइ, णण्णह त्ति । तेण भणियं- 'किमेत्थ बहुणा ? 25 अलं मे जीविएण; जं वय-भंगेण हवई' त्ति । "वरं प्रवेष्टुं ज्वलितं हुताशनं न चापि भग्नं चिर-संचितं व्रतम् । वरं हि मृत्युः सुविशुद्धकर्मणो न चापि शीलस्खलितस्य जीवितम् ॥" वेजेहिं भणियं- 'कुमार ! को मांस-भक्षणे दोषः ? । अपि च "न मांसभक्षणे दोषो न मद्ये न च मैथुने । _ प्रवृत्तिरेषा भूतानां निवृत्तिस्तु महाफला ॥" ___ कुमारेण भणियं- 'कहं पंचेंदिय-वहुप्पण्णेण, सवागम-गरहिएण, असुइ-देहुब्भवेण, मंसेण [ण] दोसो। १ क. ज. संम°। २ क. अण्णहा नव । Page #278 -------------------------------------------------------------------------- ________________ व्रत-त्यागे जाति-कुलद्दीन-सङ्गमानुमतिका-कथा | - मज्जं पि सारीर-माणसाणेग-दोस- कारणं' ति । अपि च"वैरूप्यं व्याधिपिण्डः स्वजनपरिभवः कार्यकालातिपातः, विद्वेषो ज्ञाननाशः स्मृति-मति - हरणं विप्रयोगश्च सद्भिः । पारुष्यं नीचसेवा कुलबल तुलना धर्म-कामार्थ '- हानि:, कष्टं भोः ! षोडशैते' निरुपचयकरा मद्यपानस्य दोषाः || ” मेहुणं महापुरिस - गरहियं संसार - निबंधणं सुणयाईणं पि साहारणं ति । अपि च - " श्वादीनामपि सामान्यं मैथुनं यो निषेवते । स पापो नरकं याति बहुदुःखसमाकुलम् ॥” तओ अक-वेज-वयणस्स 'मरामि' त्ति संजाय - निच्छि (च्छ ) यस्स भावओ पडिवण्णपवअस्स, हियय-निहित्त - पंचनमोकारस्स वेयणीय-खओवसम-सत्थीहूय - सरीरो कह कह 10 वि गुरुयणाणुणाओ' कय- जिण - साहु संघ महापूयाइसओ महाविच्छड्डेणं पवइओ एसो । गहिया दुविहा सिक्खा । कालंतरेण समुप्पण्ण-दिखनाणो पत्तो निवाणं ति । जिणदेव - क्खाणयं समत्तं ॥ जाई - कुल-परिहीणा गहियं पि वयं पुणो वि मुंचति । जह संगमओ दासो अणुमइया जह य दासिति ॥ ९७ [ जाति-कुल-परिहीना गृहीतमपि व्रतं पुनरपि मुञ्चन्ति । यथासङ्गमको दासोऽनुमतिका यथा च दासीति ॥ ९७] कथमिदम् १ - - [ १५४. व्रत-त्यागे जाति- कुलहीनसङ्गमानुमतिका - कथा ] - उणीए नयरीए देविला-सुओ राया, अणुरचलोयणा से भारिया । तीए य पण चिह्नरे समारिंतीए पलियं दडूण भणिओ राया- - 'दूओ आगओ' । स मच्छरं 'कहम निवेइओ इहं पविट्ठो ?' त्ति पुल एंतो भणिओ देवीए - 'देव ! आगओ' । धम्म- दूओ "उज्झ विसए, परिहरसु दुण्णए, ठवसु निय-महं धम्मे । ठाऊण कण्ण-मूले इटुं सिद्धं च (व) पलिएणं ॥" तओ उप्पाडिऊण दावियं ससि - संकासं खोम- जुवलय- वेढियं सोवण्णय-थाले कयपूया-सक्कारं नयरे भामियं । 'अहो ! खलु अणु (ण) दिट्ठ - पलिएहिं पुव - पुरिसेहिं पडिवण्णो वणवासो, अहं पुण ताव विसयासत्तो ठिओ, जाव जराए अभिभूओ म्हि । "पलिय-च्छलेण दूओ कण्णासण्णम्मि संठिओ भगइ । आगच्छइ एस जरा जं कायवं तयं कुणसु ॥" १. कर्मा । ६ क. ज. दास । २२३ २ क. ज. शेति । ३ क. ज. गओ । ४ क. ज. समा° । ७ क. ज. उग्घा । ८. नेहियं । ५ क. ज. संम° । 15 20 23 20 Page #279 -------------------------------------------------------------------------- ________________ धर्मोपदेशमालायाम् तओ पउमरहं पुत्तं रजे अहिसिंचिऊण पयट्टो असियगिरिम्मि ताव [स]-तवोवणे पत्तो । तत्थ पवइओ सह देवीए । तयणुरागेण य पवइयाणि संगमओ अणुमइया दोनि दासरुवाणि । कालांतरेण य समुप्पण्ण-विसयाहिलासाणि उप्पव [इ]याणि । देवी य पुहुप्पण्ण गमेणावूरिजमाणी अयस-भीरू लज्जायमाणेण कह वि सारविया राहणा । कमेण य • पसूया दारिय; सूइया-दोसेण गया जम-मंदिरं । दारिया वि 'संगुत्ता सेस - तावसीहिं । कयं च से नाम मद्धसंकासा । कमेण य वतौ पत्ता जोवणं । आपूरिया लायण्णाह-गुणेहिं । अडवीए य आगयं जणयं संवाहे । तओ से सरूव-जोवण-कर- फासाखित्त-चित्तेण चिंतियं जणएण - 'अखं कल्लं वा गेहामि' ति । अण्ण-दियहम्मि अणवेक्खिऊण इह-परलोग - भयं पहाविओ संजाय-मयणो तीए गहणत्थं, अंतरा व (प) डिओ खड्डाए । दूमियं सरीरं, भग्गा दंता, विणासियं वाम-लोयणं, खुड्डिया कण्णा, चुण्णिया नासिया । अवि य – “वम्मह-ढयराणुगओ न मुयइ निय-धूयं पि पसवो व्व । 10 इह य परत्थ य लोए पावइ तिव्वाणि वसणाणि ॥ " २२४ 15 20 25 30 तओ समुपण्ण-वेरग्गो परिमुणिय- जिणधम्मो साहुणीणं दाऊण धूयं 'सङ्घ- कामेहिंतो विरण होय' भावेंतो पवइओ एसो, दारिया य । संगमयाणुमइया कहाणयं समत्तं ॥ संपत्त- महावणो धम्मं सेविज्ज तेयलि-सुय छ । अपमायं मा मंचसु दिडंतो मगहगणियाए ॥ ९८ [ सम्प्राप्तमहाव्यसनो धर्म सेवेत तेय (त) लिसुतवत् । अप्रमादं मा मुञ्चत् दृष्टान्तो मगधगणिकायाः ॥ ९८] कथमिदम् ? - - [ १५५. व्यसने धर्म सेवने तेतलि-सुत-कथा ] विजाहर [पुर - ] संकासं जण- निरंतरं सुविभत्त-तिय- चउक्क-चच्चरं छुहा- पंक-धवलहराणुयं तेयलिपुरं नाम नगरं । तत्थ य रिऊ-वण-दावानलो कामिणी- कुसुमसंड-मयलंछणो कणगरहो राया । सुरसुंदरि - विन्भमा कमलावई से भारिया । तेयलिसुओ से मंती | मूसियारसेट्ठि-धूया अच्चंत रूववई पोट्टिला से भारिया । सो य राय (या) विसयतहाओ जाए पत्ते वावाइए ( एइ) । अण्ण-दियहम्मि भणिओ मंती कमलावईए' रक्खसु एकं दारयं, जेण अम्हाण आवया - काले तरणं हवई' | तेनोक्तम् - " यदभावि न तद् भावि भावि चेन्न तदन्यथा । इति चिन्ता विषन्नोऽयमगदः किं नि(न) पीयते ? || " देवीए भणियं - 'परमत्थओ एवमेव, तहा वि लोग-ठिई एसा । तहाविह भवियarre समकालं पोट्टिलि (ल) या दारियं, कमलावई दारयं पसूया । तओ दिनो दारओ पोट्टिलया (लाए), इयरीए दारिया । राइणा पुच्छियं - 'किं जायं देवीए ?" । परियणेण १ क. संवु, ज. संपु । २ क. ज. यरं । ३ क. ज. सं° । ४ क. ज. सेवते । Page #280 -------------------------------------------------------------------------- ________________ व्यसने धर्म-सेवने तेतलिसुत-कथा। ५२५ सिटुं- 'पालिया' । तओ [कमेण] कयं से नामं कणगज्झओ। मरण-पअवसाणयाए य समत्थ(त्त-)सत्ताणं अण्ण-दियहम्मि पंचत्तीहूओ राया। चिंताउराण य नरिंदाण देवीए परमत्थं कहेऊण अहिसित्तो कणगझओ । अण्णया पोट्टिला मंतिणो अणिट्ठा जाया। साहुणीओ वसीकरणाणि पुच्छंतीए ताहिं साहु-धम्मे पडिबोहिया तेयलिसुयं भणेइ'तए मुका करेमि पवझं । तेण भणियं- 'पडिबोहेसु । 'एवं' ति पडिवजिऊण कय, निकलंक-सामण्णा उप्पना सुरलोयम्मि देवत्ताए । कणगज्झओ वि जाओ महानरिंदो । मणिओ जणणीए- 'वच्छ ! ते एस जीविय-दायओ मन्ती, एयस्स सम्मं वट्टिजसु' । तओ नियत्तो सवेसु रज-निबंधणेसु कायवेसु त्ति । एवं तिवग्ग-सारं 'बुहयण-पसंसणिजं जीवलोय-सुहमणुहवंताण समइकंतो कोइ कालो । पोट्टिलादेवस्स बोहिंतस्स वि न मंती संबुज्झइ । तओ चिंतियं सुरेण-'जाव आवयं न पत्तो, ताव न बुज्झई' त्ति । । उक्तं च-"सुखी न जानाति परस्य दुःखं, न यौवनस्था गणयन्ति शीलम् । आपद्गता निर्गतयौवनाश्च आती नरा धर्मपरा भवन्ति ॥" अण्ण-दियहमि विपरिणामिओ राया, जत्तो जत्तो पाएसु पडइ, तत्तो तत्तो उप्पराहुत्तो ठाइ । गओ गेहं । तत्थ 'थुडंकिय मुह-परिणयं दट्टण निक्खंतो । कालकूल(ड) खद्धं, अमयं जायं । कंकासिणा ख(क)धराए पहारो दिण्णो, न विवण्णो । 'ओलंबिओ. अप्पा। रुक्ख-साहुलीए, रज्जु खुडिया । जलणम्मि पविट्ठो, हिमं जायं । गिरिणो पडिओ, न मि[ओ] । अत्थाह-जले पविट्ठो, थाहं संवुत्तं ति । अवि य - गच्छंतु संपयाओ पावे कम्मम्मि विप्फुरतम्मि । मरणं पि मे न जायइ परिचिंतिय पंडिओ पंथे ॥ तत्थ वि मत्तगइंदो पुट्ठीएँ एइ मग्गओ खड्डा । पासेसु सिंह-वग्याँ सरा य निवडंति मज्झम्मि ॥ धरिणी गयणं नीरं दिसाओ सवं पि झत्ति पु(प)अलियं । हा पोट्टलि ! मे साहसे गय-सरणो कत्थ वच्चामि ॥ "पोट्टिलयरूवे सुरेण संबोहिओ" इमं भणइ । 'ता भे! सुणियं इण्हि करेमि समणत्तणं जेण ॥ अण्णिसँमाणस्स तओ नरवइणो साहिओ सवुत्तंतो।" मंती रगणा ताहे पवेसिओ" विभूईए ॥ दाऊण महादाणं "सिबिया-रूढो महाविभूईए । पूहअंतो रण्णा पवइओ सूरि-पासम्मि ॥ १ ज. क. बहु । २ प. अदियहमि। ३ प. राउ। ४ प. थुडं। ५ ज. °णायं। प. उलंबिउ। ७ प. तद्वमिः । ८ प. सर्वृत्तं, ज. सुवु। ९ प. °उ। १० ज. पठि । ११ प. ज. पह। १२ प.ज. क. खुशा। १३ प. वधो। १४ क. प. साहुस। १५ प. पाडि। १६ प. °उं। १७ प. सम। १८ प. तउ नव। १९ क. ज. प. सअरंतत्थो। २. प. °ए दान २१ प. सिविय। . . ध० २१ Page #281 -------------------------------------------------------------------------- ________________ धर्मोपदेशमालायाम् जह तेयलि-णाए गणहरेहिं सुत्तम्मि साहियमिमस्स । निक्खमणं तह सम्मं सवित्थरं होइ नायवं ॥ सुयदेवि-पसाएणं सुयाणुसारेण 'तेयलिसुयस्स । संखेवेणं चरियं 'सिष्टुं निसुणेह मोक्खस्स ॥ तेयलिसुय-क्खाणयं 'समत्तं ॥ - [१५६. अप्रमादे मगधसुन्दरी-कथा]पुरंदरपुर-संकासं रायगिह पुराण पवरं । सयल-नरनाह-मउड-किरणावली-मिलंत१. नह-मयूहो तिहुयणसिरि-संकेयहाणं जरासंधो महानरिंदो । तत्थ य समत्थ(त)-वेसाण चूडामणीभूयाओ रूवाइ-गुण-तुलिय-रइ-गोरि-रूवाओ दोणि विलासिणीओ मगह"सुंदरी मगहसिरी य । मगहसिरी चिंतइ- 'जइ एसा न होजा, ता को मम आणं खंडेजा १, राया य वसवत्ती होजा, निम्मल-जसो पाविजा' । तओ से छिह-णेसणपरायणा पि । अण्ण-दियहम्मि मगहसुंदरीए नच्चण-दिवसे विसधूव-धूवियाणि सहसोवण्ण-तोलाय-पोइयाणि नच्चणभूमीए पइण्णाणि कणियार-कुसुमाणि । तओ मगहसुंदरीए मयहरिवाए भमरेहिं परिहरिजंताणि दट्टण चिंतियं - 'नूणं सदोसाणि एयाणि, ॥ तेण महुयरा 'चूय-गहणम्मि वचं(च)ति' । तओ गीतिया-पढण-छलेण वारिया सा तीए ति "पत्तए वसंतमासए आमोद-पमोद-पवत्तयम्मि । मोत्तूणं कणियारए भमरा सेवन्ति 'चूय-कुसुमाणि ॥" । तओ चिंतियं मगहसुंदरीए - 'किं पुण अकंडे एसा गीइया गाइया ?, ता नूण कारणेणे होयई । तओ भमर-परिहरियाए नायं जहा 'सविसाणि कणियाराणि । तो अप्पमचा नच्चिया, न य छलिया। एवं मुणिणा वि अप्पमाओ कायद्यो । मगहसुंदरी-कहाणयं संमत्तं ॥ - [महावीर-गणधर-संस्तवः] - उसभाइ-जिणिंदाणं सवेसि गणहरे य थेरे य । पढमाणुओग-भणिया अह भणिमो वीरनाहस्स ॥१ नमिऊण महावीरं सह सुयदेवीए गणहरे थुणिमो । देसाओ(ऊ)-जणय-जणणी-कम-नाम-थएण सुय-विहिणा ॥२ १ प.तेयलिय। २५. क. ज. सिद्धं। ३ क. ज. सं। ४ क. प. पुवर, ज. गुवर। ५ . जर" क. ज. सिंधो। ६ प. °उ। ७ प. सणसण। ८ प. मूला। ९ ज. प. भूय । १० ज.प. गीतीप° । ११. सलिण। १२ ज. पभू',प. 'य। १३ प. णे हो। १४ क. ज. सं° । Page #282 -------------------------------------------------------------------------- ________________ महावीर - तीर्थ- श्रुतस्थविरानुकीर्तनम् ( स्थविरावली ) । [१] पुई- वसुभूई-सुओ गणहारी जयह इंदभूइ ति । बाई - वासाऊ गोवरगामुब्भवो पढमो || ३ [२] पुहवी-वसुभूह-सुओ गणहारी जयइ अग्गिभूह 'त्ति । उत्तरिवासाऊ गोवरगामुब्भवो वीओ ॥ ४ [३] पुई- वसुभ्रई -सुओ गणहारी जयइ वाउभूइ ति । इह 'सतरवासाऊ गोवरगामुब्भवो तइओ ॥ ५ [ ४ ] कोल्लाग सन्निवेसे उप्पण्णो जयइ गणहर - चउत्थो । धारिणि धणमित्त-सुओ असीइ वरिसाउओ वुत्तो ॥ ६ [५] महिल- धम्मिल-तणओ गणहारी जयह पंचम - सुहम्मो | कोल्लाग सन्निवेसे उप्पण्णो वरिस-सय-जीओ ॥ ७ [ ६ ] धणदेव-विजयदेवाइ नंदणो जयह मंडिओ छट्ठो । तेसीईवरिसाऊ मोरियदेसुब्भवो भयवं ॥ ८ [७] मोरीए विजयदेवाए नंदणो पंचनऊय - वरिसाऊ । मोरियनिवेस - जाओ मोरियपुत्तोति सत्तमओ ॥ ९ [८] देव-जयंतीण सुओ अकंपिओ नाम अट्ठमो जयइ । अत्तरवरिसाऊ मिहिलाए समुब्भवो भगवं ॥ १० [९] नंदा वसूण तणओ गणहारी जयइ अयलग (भा) यत्ति । बावत्तरिवरिसाऊ कोसलदे सुब्भवो नवमो ॥ ११ [१०] तुंगिणिदेसुप्पण्णो मेयज्जो जयइ गणहरो दसमो । वारुणदेवीए सुअ दत्तस्स विसट्टिवरिसाऊ ॥ १२ [ ११ ] अहभदाए बलस्स य पुत्तो चालीसवरिसओ जाओ । fit उपort कारसमो पभासु त्ति ॥ १३ इय दिय-वसुप्पण्णा समत्थ (च) - सत्थत्थ- पारगा सवे । चरम- सरीरा मोक्खं विमल-गुण- गणहरा दिंतु ॥ १४ [ महावीर तीर्थ श्रुतस्थविरानुकीर्तनम् ( स्थविरावली ) ] - नमिऊण महावीरं सह सुयदेवीए तस्स तित्थम्मि । दामो सुय धेरे आगम बिहिणा - ऽणुपुत्रीए । १ जंबुं पभवं सेअंभवं च तत्तो नमामि जसभद्दं । संभूय-थूलभद्दे महागिरि - बलिस्सए वमिमो ॥ २ अह अञ्जना हथि रेवय-सीहे" य खंदिलाय रियं । १. ईसा । २ प रिव्व । ३ क. वरिसाउओ, प. वरिसीउ उ° । ४ प. मंदणे । ५ प. जंती । ६५. इड" । ७ प. वम । ८ प. गुणहरा वितुं, ज. दिनं । ९प । १० प. क. ज. पु ११ प. ह । 10 20 28 Page #283 -------------------------------------------------------------------------- ________________ २२८ धर्मोपदेशमालायाम् अभिमंतं नागजुणसूरिं पणमामि विणएण ॥३ तत्तो य भूयदि लोहचंता उ दूसगणिसूरि । अह देववायगं पि य चउवीसइमं सया नमिमो॥४ इय एवमाई बहवे वोलीणे तह य वट्टमाणे य । आगामिणो य थेरे दुप्पसहं जाव पणमामि ॥५ इय सुयरयण-महोयहि-थेराणुकित्तणं दुह-विणासं । विमलगुणं पढमाणो लहइ नरो सासयं ठाणं ॥६ - [ग्रन्थकार-गुरुपरम्परा-प्रशस्तिः ]एसा थेरावलिया जा पुव-मुणीहिं वीरजिण-भणिया । सेसावलियं 'इण्हि अहयं भणामि तं सुणह ॥१ अह देववायगाओं समइकंतेसु णेगसूरीसु । मिच्छत्त-तिमिर-सूरो वडसरो आसि खमासमणो ॥२ तस्स जय-पायड-जसो पंचविहायार-सुडिओ सीसो। जिण-पवयण-गयण-ससी तत्तायरिउ त्ति सुपसिद्धो ॥ ३ तस्स वि पहाण-सीसो नामेणं जक्खमयहरो आसि । खट्ठउयम्मि निविढे जिणभवणं जेण सुपसिद्धं ॥४ तस्स तव-तेय-रासी दुसमा नरनाह-सीस-कय-सूलो। भवारविंद-भाणू कण्हमुणी आसि से सीसो ॥५ अवयरण-जम्म-निक्खमण-नाण-निवाण-जिणवर-धराओं। संघ-सहिएण जेणं नमियाओ भारहे बहुहा ।। ६ इगमासिय-दोमासिय-तेमासिय-चउमासियाणि खमणाणि । काय-किलेसेण विणा कयाणि जिणकप्पिएणं व ॥ ७ सुर-मणुय-तिरिय गह-भूय-रोग-उवसग्ग-मारि-रिउ-जणिर्य । चोराहि-य(म)त्त-पत्थिव-दुस्सुमिणासउण-विहियं च ॥८ मत्तीय(इ) "नाम-गहणेण जस्स पुरिसाण "झत्ति खयं नेह । तरणि-कर-नियर-भिण्णं तम-तिमिरं कत्थ संवाओ?॥९ दिवाइ-बहुविहेहि य मसाणभूमीसु सवराईए । उवसग्गेहि महप्पा न चौलिओ जो सुमेरु च ॥ १० जेण भरहम्मि वासे अन्नाण-तमंधयार-पडियाण । जिणवयण-पईवेणं पायडिओ सिद्धपुर-मग्गो ॥११ पवाविया बहुविहा नरिंद-दिय-सिद्विणो महासत्ता । अण्णे अभय-सरिच्छा ठाणे ठाणे कया सद्धा(ड्डा) ॥१२ , १प.क. ज. °ए। २ प. क. ज. °व । ३ क. प. दिणि। ४ प. °उ। ५ज.प. °यणे । ६क. प. भयरो। प. द्ध। ८ क. प.ह कयमू। ९क. ज. प. °उ। १. प. माना। ११ प. 'मा सति बवे । १२ प. चलि । १३ क. प. मम। Page #284 -------------------------------------------------------------------------- ________________ ग्रन्थकार - गुरुपरम्परा प्रशस्तिः । कारावियाणि जिणमंदिराणि नेगाणि 'जेण गच्छाण । देसेसु बहुविसुं च विह- सिरिसंघ - जेत्ताणि ॥ १३ नयने (रे) सु सयं (य सं) वुच्छो भुत्तुं वा जाव गुजरत्ताए । नागउराइसु जिण मंदिराणि जायाणि णेगाणि ॥ १४ आमोसहि-खेलोसहि-विप्पोसहि-जल्लमाई - चित्ताई । वाहीओ नासैतो परमोसहि विन्भमो एसो ॥ १५ इय तस्स महामुणिणो गुणार्णं [अं]तो न तीरए गंतुं । को वा मुणउ पमाणं गयणाभोमम्मि दद्वाण १ ॥ १६ तस्स सुर-मय- संथुय-चलण-ट्ठिय-पंसुरेण असमेण । सीसावयवेण कथं जयसिंहायरियनामेणं ॥ १७ धम्मोवएस माला-विवरणमहियागमाणुसारेण । सुयदेवि - पसाएणं विमल गुणं कुसुम-दामं व ॥ १८ अण्णाण - राग-दोसाइएहिं जं किंचि विरइयमजुत्तं । तं सुदेवी - गुणिणो खलि (मि) ऊण करिंतु सुसिलिहं ॥ १९ आगम - विहिणा भणियं सवमिणं नत्थि कप्पणा - नूर्ण । ता जिण वयण - सय हा आगम-भत्तीए गेण्हंतु ॥ २० जो सुयदेवि - सण्णेज्झ - विरइयं चिंतिऊण वाएइ । परिसाए सो जाणइ तीए संबंध - मोक्खाई ॥ २१ "बंधाइ परिहरंतो मोक्खत्थम्मि हुजओ स- सत्तीए । पुरिसत्थेहिं न मुंचइ सेसेहिं वि कण-पलालं व ॥ २२ जम्हा जिण - गणहर-चक्कवंहि बलदेव - वासुदेवाण । केवलि - मणोहि - पत्तेयबुद्ध-जिणकप्पियाईणं ॥ २३ चरियं एत्थ कहिज्जइ तमणिट्ठ-विघाइ चिंतिय-सुहं च । चिंतामणि व इह परलोए मोक्ख-सुह-जणणं ॥ २४ तम् दुरिय विधाई इह परलोगे य जं च कल्लाणं । इच्छंतो सुण इमं वापसु यं स ( भ ) व सत्ताणं ॥ २५ वाएंतोनिसुर्णेतो भणियाणुट्टाणगम्मि वर्द्धतो । सिज्झइ तइयमि भवे अहवा सत्त- ट्ठमाईसु ॥ २६ जावई (A) दीव - समुद्दा कुलगिरिणो चंद-सूर" दिवि देवा । ता पसरउ अक्खलियं मणोहरं नेमि चरियं व ॥ २७ १ प. जोण । .६ . णतो, प णणो । १२ प. गंधा संरवाणं । २ क. प. जा° । ३५. वि। ४ प. क. ज. उ । ७ क. सा । ८ प प ।९ प. साग । १० प. एसो । १३. प. ज. सुरि' । ५ प. क. ज. °हिहि । ११. प. जाणं | १७ 20 25 Page #285 -------------------------------------------------------------------------- ________________ in' धर्मोपदेशमाला [विवरण-रचना-समय-राज्य-स्थलादि] संवच्छराण 'नवहि सएहिं पण्णरस-पास-अहिरहि । भहवय-सुद्धपंचमि-बुहवारे साई-रिक्खम्मि ॥२८ सिरिभोजदेव-रज्जे पवट्टमाणम्मि जण-मणाणंदे । मागउर-जिणायतणे समाणियं विवरणं एय।। २९ विवरण-करणा कुसलं' जं किंचि समलियं मर तेण । भधा लहंतु 'मोक्खं कय(णा सह सासयं सोक्खं ॥ ३० इय जय-पयड-कण्हमुणि-सीस-जयसिंहसूरिणा रइयं । धम्मोवएसमाला-विवरणमिह विमल-गुण-कलियं ॥ ३१ [क. ज. जयसिंहाचार्यकृतेः सद्धर्मोपदेशमालायाः। सङ्ख्याऽनुष्टुपश्लोकः सप्तोत्तरशतेन सङ्कलिता ॥ ३२ सङ्कलनया चागतम् ५७७८] धर्मोपदेशमालापुस्तकं समासम् ।।* .प. नाहिंव। २ क. रक्खं। ३ क. प. लं तु। ४ प. सोक्खं ३.। *प. वातं ॥ ग्रंथानं ज. क.प. करकृतमपराधं संतुमर्हति संतः॥ शुभं भवतु ॥ "ज. १४३ पत्रे-संवत् १६७७ वर्षे वैशाषमासे शुक्लपक्षे सप्तमी बुधवासरे पुष्यनक्षत्रे कोठारी गोगदास लिपावितं देवचंदपुन्यार्थ ॥ छ ॥ सुभं भूयात् लेषक-पाठकस्य ॥ छ ॥ श्रीः ॥ Page #286 -------------------------------------------------------------------------- ________________ परिशिष्टम् [१] धर्मोपदेशमाला-विवरणान्तर्गतोदाहृतपद्यानां सूची । इदंसणा पीई भइनेह-गभिणाई अइसुंदरं पि भणियं शंकुसेण जहा नामो अच्छउ वा दिवलोगो अरि-निमीलिय से तं अहिवंतेणं इमीए जब पि जर्स अज्ञानं खलु कष्टम् अण्णाणो वह पूर्ण अत एव मुखं निपीयते अस्थमिए दिणना हे अस्थी कामो मोक्खो अन्न-पानैर्हरेद् बालाम् व्यथैव विचिन्त्यते सपात्रे रमते नारी अपि चण्डानिलोदूतगतिर्नाति अप्पा देव दमियो शभितरया खुडिया अभिचन्द्र नवसः अमरतद व वरुणं अरहंत-पक्षि-इकारअर्थनाशं मनस्तापम् अनामर्जनेश्व -सुसिर- पण-तपअवधूतां च पूच अवरोप्परं जिसे अवश्यं यौवनस्पेन अचिराहिय-सामग्र तस्स रूप- ब्रिजिलो आदावत्यभ्युदया बावासो मावसानां भासामेव नृपतिर्भजते काहार-भय-परिवाहशाहातो भगवं लय सुर पृष्ठे ४० इंदिय-लद्धी नेवत्तणा य ४४ इय देव ! समण - बंभण१७३ इह खलु भो ! पन्चइए (गद्य) ५० ४५ इह होए अस्थ- कामा ४४ इह लोए फलमिणमो २४७ उपकारिणि विश्रब्धे ११५ उपदेशो हि मूर्खाणाम् २१० उवभुंजद्द य जहिच्छं ५१ उवरोहयाए कर्ज कीरह ५१ उवरोहयाए की रह १८० | उसमे हणे कोवं ३७ एगम्मि महारुक्खे ४७- एत्तिय कालं परिरक्खिऊण १९१,२१७ | एयाहं ताइं चिर-चिंतियाई १०२ एष प्रयाति सार्थः २१६ | कत्थ जय पायड· जसा १३५,२२० | कथं संबोध्यते स्थाणुः ? ५३ | कय-पावो वि मणूसो ८४ कय- पूया-सकारो ७ कर छाइय- गुझे ? ३७ | कलहकरो डमरकरो १९६ | कश्चिदू रागी भवति कारूण नमोक्कारं ५८ की पाति न्यायतो राजा ? १४ | काम ! जानामि ते मूलम् १७१ | कामः शोक- भमोन्माद ७१ ४३ कालिया दलितेन्द्रनील६२, ११२ काले दिवस पणयस्स पृष्ठे ३७ कुल जलनिहिणो वुडिं १७२ कुवियरस आउरस्त य ६४ ५१ किं जंपिएण बहुणा ? ३४ किं ताए नाण- लच्छीए ? ९० किं ताए सिरीए पराए ? ८७ कुप्रामवासः कुनरेन्द्र सेवा १३५ कुमारेण कंचणगिरी कुसुमाहरण- विलेवण ६२ कृमिकुलचितं कालावि १७९ केसरि सुत्नं च लब्बो ७९ १७४ १७४ ४४ १७३ | कोऽर्थान् प्राप्य न गर्वितः ? १०३ १२५ कोहो य माणो य भणि७४ क्रोधः परितापकरः १७३ खज्जउ जं वा तं वा १३५ | खोड्डाइएहिं पंचहिं ११३ | गंगाए नाविभो नंदो १७४ गणयन्ति न रूपायं ८४ गणिमं धरिमं मेयं १८२ गरुअ-पओहर११५ ६६ गह-भूय-जळण-तक्कर १६० गिन्हह दोसे वि गुणे १९२ गुण-दोसे णावेक्खइ ४३ घंमा वंसा सेला ५२ चक्षुष्मन्तस्त एवेह चत्तारि परमंगाणि १७४ ५२ २०९ १७१ १४ ४३ ६५ २०० १९० १७७ ३३ ८२ काले प्रसुप्तस्य जनार्दनस्य ४७ किं चन्द्रेण महोदधेरुपकृतम् ? जस्थ तरुणो महल्लो जरथ राया सयं चोरो जन्म जन्म यदद्भ्यां जं भजिअ चरितं जं अण्णाणी कम्मं खवेड़ जमहं दिया य राम्रो १९७ | जं कहिऊण न तीरह १७३ जं पिय वत्थं व पार्य वा १४६ जम्मंतर-कय-पावा ५८ जम्मंतर - सुकय- समलियाई ४३ जले विष्णुः स्थले विष्णुः ८७ |जह चोलयाइएहिं चालिय-नी से साचलचोलग पासगधपणे जई फुल्ला कणियारया जत्तियमित्तो संगो २९ १३० १५२ १० २०९ ५० १५७ १७२ १७३ ६५ २०८ 8% ४४ १६५ 990 १७ ६१ १२३ ३०६ 翼 १८५ १७४,१८६ 16$ ८३ ४५ * २२१ १८१ २०* Page #287 -------------------------------------------------------------------------- ________________ २३२ धर्मोपदेशमाला - विवरणान्तर्गतोदाहृतपद्यानां सूची । पृष्ठे ३५ देवलोकोपमं सौख्यम् १५६ |देसे कालेऽवसरे पत्ते १९९ द्वीपादन्यस्मादपि १७३ धनाणं खु नराणं ८४ धन्नो अन्निय- पुत्तो ४५ धम्माड चिय जम्हा ९९ धरणेंदो कं धारेह ? १७१ धर्माजन्म कुले शरीरपटुता ८४ न चाद्भुतमूलं कस्य ? ८४ न मांसभक्षणे दोषः ८३ नयणाई नूण जाइ-सराई ८३ १७४ ३५ जह जह कीरह कम्मं जहा लाभो वहा लोभो जाणामि तुज्झ विरहे जायइ सिवमाहगं जाव वुच्छं सुहं वत्थं जिणधम्मागुडाणाभो निणवर आणाए पुणो जीयं जल-बिंदु- समं जेट्ठासाढेसु मासे सु जेण जीवंति सत्ताणि जेण भिक्खं बलिं देमि जेण रोहंति बीयाणि जो चंदणेण बाह जो लोगाण विरुद्धं जो विगय-राग-दोसो णीया कोयमभूया वह वश्चंते पिययम ! तं किंपि अणवण (न) - समं ९१,९३,११९,१२४, १५७, तज्ज्ञानमेव न भवति राण-सरिसं पिण सिझद्द तं णत्थि णूण क वशुअतणु ! अथिरदंसण ! तपस्विनि क्षमाशीले तरियव्वा य पइनिया तस्स महीए मुणिणो वस मुह-रूव तुलिभो वाओ जयम्मि धन्ना ताज इच्छसि द तिण- संथार- निसण्णो तिथि समा तेसट्टा तिर्हि णाणेहिं समग्गा वीरात् तीरमुपैति तुझ विभोयानलते धना ताण नमो व्यजन्ति भर्तृनुपकारकर्तृन् स्वम्मतामृतबाह्यानां त्वद्वाक्यतोऽपि केषांचित् थोवाहारो थोव भणिओ दहून सिरिं तह आव दाणस्स नत्थि नासो दीहर- काळं सीलं दुःस्वभाषा यतश्रुताः नयणाणंदो चंदो नरनाह कयारक्खा १७१ ११६ १९४ | न (ण) रयाणल-संकासं नरवइ-वसयाण नराण | न राग-कलिओ कजं ५४, नवि अस्थि माणुसाणं २१८ नवि दर्द बाहिंति ममं ३२ न सो परिग्गहो वुत्तो ५६ नाणा-पाखंडि - वियप्पिएसु ३८ नाणा- विमाण- कलिया १९४ | नारय- तिरिय - नरामर • नासेद्र दोस- जालं निचं चिय विवयाओ १२३ ६२ १७२ ४८ १६ ४२ पृष्ठे ६५ परिमुणिया से स- समरथ- १७० ९७ पादा हिमांशोर्ललितं वधूनाम् २१८ ९३ पालिति सम्बलोगं १७२. १०४ | पिसुणो गुरु- पडणीओ ४४ (गद्य) ५४ | नोदन्वानर्थितामेति १८७ पक्खंदे जलियं जोइं १२१ पच्चूसे संमिलिया १७२ पत्तए वसंतमासए ६६ पंथ-बयरी- समाणा ५० परलोय - निरविक्खा ४२ पुष्णाग- नागचंपय१६४ पैशाचिकमाख्यानम् ४३ प्रकाशितं यथैकेन १४९ प्रमाणानि प्रमाणस्यैः ५४ | प्रियादर्शनमेवास्तु २२२ प्रेक्षावतां प्रवृत्यर्थम् १२७, बहुवयणेण दुवयणं १५३ बहु सुणेइ कण्णेहिं १९४ बहुस्सुयं चित्तकरं १७२ | बाहुभ्यां शोणितं पीतम् 910 १३३ ሪ १९९ १६, १८३ | भग्नाशस्य करण्ड पिण्डिततनोः १९८ भवणव इ. वाणमंतर ९९ ४५ ४१ | भिषग् भेषज- रोगार्त्तः २२२ १५६ ૧૦૫ १६१ १५७ १७८ १७१ ४४ ९९,११७, १२७,१६४ निद्दलिय · मत्त मायंग / निपतत्स्वपि शस्त्रेषु निय कज्ज-सिद्धि हे उं १७१ १७१ १५ २०० निय दिट्टि दिट्ठ-सा सियनिवसइ जस्थ अहध्वो निव-सम्म बहुमओ ४२ नीयमानः सुपर्णेन ३३ नेह लोके सुखं किंचित् ५१ नो इहलो गट्टाए तवमहिट्टिजा ३७ भुजाउ जं वा तं वा . भुंजसु ममं जहिच्छं भृत्यो मया नियुक्तः भ्रातृसमं पुत्रसमं मत्तकारि आरूढा मम विरहानल-तवियं मयणानल - संतत्ता १७३ ११७ मह पुरउ चिय डक्का | महानुभाव- सम्पर्कः ३९ माणोस्स. खेत्तजाई १४ ६५ मोत्तण साहु-धम्मं २१७ | यच्चाशिषोऽप्यविषय२१६ यत्र स्नेहो भयं तत्र १७ यदभावि न तद् भावि ८७ यदि तां चैव तां चैव २२६ | यद्यपि निषेव्यमाणाः ७१ यस्मिन् रुष्टे भयं नास्ति ४४ येन यथा भवितव्यम् ६३ ર ** ५० ४९ १९९ २२१ २१७ मातङ्गानां मदान्धभ्रमद लिपटल ३९ ५१,३८३ १९५ ६९ ༢༠ १७० मा वह को वि गवं ११२ मुणिधम्माओ विसिट्ठो १५७ मुणि- बूढो सील-भरो १९१ मुह-महुरं परिणइ (य) -मंगुरूं १२२, १३९ ३३ ९९ १२ १८३ २२४ १५० १९४ ५३ १६० ६४ -२०१ २०८ Page #288 -------------------------------------------------------------------------- ________________ धर्मोपदेशमाला-विवरणान्तर्ग तोदाहृत पद्यानां सूची । पृष्ठे २१० सर्वेक्षयान्ता निचयाः सलिलं पिव गुरुवयणं यौवनमुदकाले यं दृष्ट्वा वर्धते क्रोधः यं ष्ष्ट्वा वर्धते स्नेहः रह- सोक्खं किति जी वियं रज्जायेंति न रजंति रणे वने शत्रुजलाभिमध्ये रह-तुरय-चक्कराई - सरिसवमित्ताणि रागमेकपद एव हि गवा राजन् ! वाक्यं परस्येदम् राय परिपालियाणि ह रिट्टेण रायहंसी रूव-रस-गंध-फासा रूसउ वा परो मा वा रेणुं व पड-विलगं लंघण-पवण- समरथो लालना बहवो दोषाः वग्धस्स मए भीएण वचनेन हरन्ति वल्गुना वढह तेभो कित्ती वडिय नयणाणंदो पृष्ठे ११२ वरिस देव ! कुणालाए १२७ वसणम्मि न उब्विग्गा ( अणुत्रिग्गा) १२७ ५० वसहि कह - णिसे जिंदिय १४८ वाजि - वारण-लोहानां २१६ वाणारसीए बहुओ १७२ वायाए किं च भण्णउ ? ८६ विद्योतयति वा लोकं ५१ विद्वान् ऋजुरभिगम्यः २१७ | विज्ञान-गुण- विहीणा १७२|विलसंत दाण-परिमल३९ विहिणो वसेण कम्मं ४४ वैरूप्यं व्याधिपिण्डः १२२ वम्मह ढयराणुगओ बरं प्रवेष्टुं ज्वलितं हुताशनम् वर-वस्थ पाण- भोयण १२१ ७४ वोज्झति नाम भारा ८४ श्वादीनामपि सामान्यम् श्वासः किं ? स्वरितागमात् ८३ | षट् शतानि नियुज्यन्ते ५१ | सग्ग- सरिच्छा वि पुरी १७३ | संकेत- दिव्त्र-पेमा १०५ सहि काय सहरलाई १५७ सम्भाभो य सिणेहूं २२४ समणाणं सउणाणं | समुद्रविजयोऽक्षोभ्यः ६२, २२२ सयल - जण - मध्थयत्थो १७२ | सर्वस्य हि मनो लोके १६,१९८ | सलं कामा विसं कामा सव्वे वि एगदूसेण ३६ सामलदेहो जाओ १९० २१० | साय इह हूं चिय कीरइ सारय-ससंक- धवला १९९ ३७ १७० ७५ १७० २३३ पृष्ठे २०९ १७३ ६० १४ ४७ १७१ १०५ १३ ५२ दुःखम् १८७, २२५ ६६ विजियासु सु वि पियासु १४८ सारस्सय माइश्चा साहीणं मंसं उज्झिऊण सुखी न जानाति परस्य ५० २२३ ५३ ४७ २२३ ४३ ४६ १६१ ३१,१७१ १७१ सुहायं ते पुच्छइ | सुत्ती सेवा वत्थं | सुद्ध-सहावम्मि जणे सुरय-सुहं खल- मित्ती ३३ | सुल लिय-पय-संचारा ८२ सुहगा होंतु नईओ २०३ सेयं सुजायं सुविभत्त - सिंगं १२० १९१ सो चिय जयंमि जाभो ६८ संवच्छर-बारस एण ६१ ४७ ३ ४५ | सुहु गाइयं सुहु वाइयं सु ८३ ७ स्त्रीमुद्रां झषकेतनस्य १०३ हसियं तुह हरइ मणं ११२ | हिंसाऽलिय-परदन्वा- ४४ (२) ३५ Page #289 -------------------------------------------------------------------------- ________________ पृष्ठे २०९ १७७ २२ १३८ १८३ ८१,८८, - परिशिष्टम् [२] धर्मोपदेशमाला-विवरण-निर्दिष्टानां विशिष्टनाम्नां वर्णक्रमेण सूची। विशिष्टनाम पृष्टे विशिष्टनाम पृष्ठे विशिष्टनाम अइभदा २२७ अभिचन्द्र ७आरिय देस अकंपिन अंबरिसी * आवस्सय-विवरण अक्खपाय अयल (सत्यवाह) १०१-१०५ आसग्गीव १२६ अक्षोभ्य आसाढ (आषाढ) सूरि " (बलदेव) अगंधण १७,१८ इंदकेउ 卐 अयलपुर अग्गिभूद इंददत्त ७४,७६ अयलग(भा)य २२७ -सुय अग्मियम अर णाह १९३ इंदनाग १५६-१५८ 卐 अंग देस ५५,११२, अरहंत ११३) इंदपुर ११६,१२२ अरहमित्त २२२ इंदभूह १४०,२२७ ज, मंदिर सेल भरिकेसरी १७७ इंद-महूसव १२६ अंग रिसि अरिकेसी १११ इलाइपुत्त २४-२६ अंगारमहा 1 भरिट्टनेमि १९,५४,८१,१९३, इलादेवी २४ ,, मर्दक १९६,२२०.5 इलावद्धण २३ अचल अरिदमण उग्गसेण ११,१२ 卐 भच्चुभ कप्प अर्हन् 卐 उज्जेणी(णिया) ७६,७७, अजिय जिणिंद १९२म अवंती १००,१०५,१०९,१४५,१४८, भजियसेण (१) १६१,१८९,१९१,२०१,२०९, अवंतिवद्धण २१५,२१६ २१५,२१६ अवंतिसेण २१३,२१७, २२३ २१५-२१७ अज्ज रक्खिय १०७ के उजिं(जे)त पब्वय अवब्भंस १३, अज्जा १४, १९,२२१ म अवर विदेह * उत्तरज्झयण(भ.२३) १४२ अज्जुण अश्वमेध 5 उत्तर महुरा 卐 अंजण पब्वय ४१,५९ असणीवेग १७६ - माहुर अट्टण मल्ल असियक्ख १७६७ उत्तरावह अणंगलेणा (गणिया) १८२ असिवोवसमी (भेरी) १९५,१९६ उदयण १०९,१६० अणंत जिण असोग(य)वणिया उदिच १४७ अणंतवीरिय १३५ महिणंदण उप्पत्तिया बुद्धि २०१-२०० १९२ अणुधरी * उवएसमाला आइचजस ७९,१००, अणुमइया १०९,१३८ अंधगवन्हि म आइच-मंडल *- वक्खाण भन्निया ४१,४२ 卐 आइयर-मंडल *- विवरण ८९,११६,१२६, * आगम ४१-४३ १७८,२०७ १२८,१३०,१३२,१३६,१४४, अब्भंगिम आगासगमण (लद्धी) १७० १४५,१५८,१६०,१६१,१९७ अभयकुमार ५५,७१,७४,७८, भामोसही १७७,२२९ उसभ(ह) जिणि ११,२९,१६२, ९२,९३,१४०,१४४,१४५,१५७, * आयप्पवाय (पुत्र) · १५४ १९२,२२६ १६१,२०१,२०३,२२० *आयारकप्प ६७ -नाह (सामी)५,८७,१४१ 9 एतादृक् चिह्नमत्र देश-नगर-ग्राम-गिरि-गुहाऽटवी-सरः-सरिदुद्यान-चैत्य-भवनादिस्थलज्ञापनाय । * ईदृचिह्वेनात्र ग्रन्थ-निर्देशो ज्ञापितः।। - ११७ १९३ २२२ २२३ Page #290 -------------------------------------------------------------------------- ________________ पृष्ठे धमोपदेशमाला-विवरणनिर्दिष्टानां विशिष्टनाम्नां सूची । विशिष्टनाम पृष्ठे विशिष्टनाम पृष्ठे विशिष्टनाम उसमसामि-परिमा १५२, कालिंजर ८१卐 गयपुर ७९,८०,८७,१७३, 卐 उसभकूड १६६ कावालि १८०,१८१ १७५,१७७,१७९ उसमदत्त १२९ कित्तिमई गायण १७३ ऋषभ १७८॥ कुणाला २१३ गारुडय 卐 एलउर १६१) कुत्तियावण ४९.गुजारत्ता २२९ कवायणी कुंती ७ गुणचंद कंचंणपुर ११८,१८२ कुथु जिण १९३/गुणसिल (उजाण)९४,१५७ कट्ठ (काष्ठं श्रेष्ठी) २००७ कुबेरपुर २१४ गोहामाहिल १०० कडपूयणा १८५ कुमारनंदी १३१,१७८ गोपालग कणगउझ २५) कुरु १६२,१७७卐 गोबर गाम २२७ कणगरह २४ -राजा गोभद्द ९७,९० कणभक्ख ३७ कुरुड (कुरुट) २१२ गोयम (गौतम) ९४,१२८, कंडरीम(रिय) २०५॥ कुसुमपुर १३३,१९४ १४०.१४२,१५८ 卐कण्णकुज १३५ कूरगड्य १८५ गोवाली (गोपाली) २२१ कण्णपाल ६६ केसव ८८,९०,१९६,१९७ गोविंद कण्ह (कृष्ण) ७,१९,५४,८१, * केसि-गोयम-चरिय १४२ गोसीस चंदण १९४,१९७ केसी गणहर १४०-१४२ घयपूसमित्त १०८,१५० * कण्ह-जणय(वसुदेव)-हिंडी कोका(का)स १८९-१९१/चंडगजोम १०९,२१६ ८८卐कोंकणय ५३,१९० चंडरुद(ब) १४५ कण्ह मुणि २२८,२३०॥ कोढ़ग(अ) (उजाण, चेह) चंड(द)वडेंसय कत्तबीरिय १३५ १४०,२२२ चंद *कप ६७कोल्लाग २२७ चंदगुत्त १२९,१३८ कमलामेला १९७卐 कोसंबी १०९,२१६,२१७/चंदणा(ना) ८६,८९,२१५ कमलावई २२४॥ कोसल देस १८२,२२७ चंदप्पह 卐 कंपिलपुर ११०,१२५ कोसिय २१९ चंपा ३४,५५,८९,११६,११८, कंबहरयण ८३卐 खट्टउय २२८ ११९,१३१,१३,१५३,२१९ * कम्मपवाय पुण्य १५.卐 खंडप्पवाय गुहा १६७/चाणक (चाणक्य) १२९,१३८, कायपुत्र(पण)य(कृतपुण्य) खेदय (स्कन्दक) १४५ ८६,९०.९४,९६ खंदिलायरिय २२७/चित्त(चित्र) मुणि १२३,१२४, ११६,११८ खम(व)(ग) १८३ | खमणग (य) १६१,१७७-१७९ चित्तगर-सुय कर (करट) के खिइपइट्ठिय - सुया * कलिंग १३७ ११६,५१८, २,१२०,१२२ चित्तसभा १२०,१९०,१९१ गंगदत्त चिलाय(इ) १२६ कविल ज गंगा ८१,१६७,१९८ चि(चे)लणा ९८,१४४ काग(क)जंघ१८९-१९१ गणहर २२६,२२७ चीणंसुभ काणप्रिंडी * गणि-पिडग १२४ $ कामरूव गंधणय १८४) चुल्लहिमवंत -राया "गंधक जचेइय ११७,२०६ कारणिय २०४] , (गान्धर्व) नागदत्त -थूभ काब(लि)(क,ग,य) भायरिअ १८६-१८९ चेडय (चेटक) ११६,१७,१३६ ३०-३२,१५४-१५० गंधविक्ष १९९,२०० जक्ख मयहर २२८ कालवट्ठ १) गंधार ११६,१२१ जक्खदिण्ण १७९ १० १२८ १५४ चुलणी २३ Page #291 -------------------------------------------------------------------------- ________________ २३६ विशिष्टनाम जणय-तणया जंतमय कवाड (कवोय ) -गरुड जम जमदग्गि जमालि 5 जंबुद्दीव जंबू जयंती जयसंधि जरासंध जलकंत्र मणि अलणप्पह जसभद्द जसभद्दा धर्मोपदेशमाला-विवरण निर्दिष्टानां विशिष्टनानां सूची । पृष्ठे | विशिष्टनाम पृष्ठे | विशिष्टनाम ३) जिणि (णें ) द ( जिनेन्द्र ) 5 दंतपुर १४२, १९३ | दंतच (च) क १४ | दंत - वलहिया २६, २८ दमग मुणि ४ दमदंत 5-धरा -पडिमा जयसिंहायरिय ( सूरि) २२९,२३० जयसेन = अजियसेण १९० १९० * आगम मार्ग १२८, १२९, १५१,२२७ १३४ १३४, १३५ - मुणि १३० | जियसत्तु ३,२२,३०-३२,४६, दस कप्प-यवहार ६७ ११० २,२१,२३,३२, ५५,६१,७४,८४,११,१३४, * दसका लिअ ( वेबालि ) १५४ ४६,५५ १३७,१५४,१९०, १९८, २१४ क दुसण्णपुर १३३,१८९ | दसणभद्द ( दशार्णभद्र ) ११० ८०,२२० | 5 दसपुर १०७, १०८ ७,१०-१५, २१९ दसारचक (कुल) १६० १०७ दहिवाहण ३ दाणसाला १९, १९५ ८९,११६,११८ * पवयण -पूया भक्त फ-भवण 5 - मंदिर * मय ( मत ) * वयण जिण कपिल जिद (य जियारि २२७ जु (जो ) हिट्ठिल ६६ जोइजसा जोगंधरायण ७९,२२६ ९२ १४६ ६६,१५४, २२७ जायव जाला जिण (जिन ) १८, ५७, १४१, १७४, १७५, १९२ तिरथयर १, १३, १४, १७, तारादेवी जिणदेव (जिनदेव ) जिणभद्द ७, १८, ५४, १९३ तत्तायरिअ 5 जिणायत (य) ण * जयसद्द - कुसुममाला १९२, पडिमा १९३ - बिंब - धम्म ३७,५६,९८, १५२, १८९ ढढर णउल णं दिसेण ( नन्दिषेण ) ण ( न ) मोक्कार णिण्हव ६२ मि (नेमि १६३,१६४ तमाला ( अडवी ) मंदिर ७९,१७९,१८९ विठ्ठ (ट्ठ) २२९| थूलभद्द ३३,३९,५५, * थेरावलिया ५६,७१,७२ 5 दक्खिणावह १७८ 5 लुंगिणि देस १४८, २२८ तुरुमिणी ५७, २२९ तेयलिपुर १७६ |तेय लिसुभ १८९,२२८ धूभ २२८ | तिनयण ७१,१७५ तिमिसा ( गुहा ) १४२ |तिविक्रम ९८ १०८ | ६-१२,१७,५४ ७२, १००, १६५ ] दुहुर देव ११३ - 5 दाहिण महुरा ११५,१२७,१२८ | 5 दिगं (यं) बर-वसही 5 दिव्वमहाभ २२८ | दीणार ३ दु (दो) जोहण १३५ | दुष्पसह ३७,१७८, १८३ | दुब्बलिय पूसमित्त ११७,२१४ ११७,२१४ ७६,७९,८० ,, सड्ढ (श्राद्ध) दिट्टिवान ३० | 5 देवउल २२४ देवदत्त २१५ १४५ १७७ ४१,५९ १६१ १७७ १०७ ३२ ४०, १२९, १८४ ८० २२८ १०८ ३२ * दुमुणिचरिr ( द्विमुनिचरित) १७७ १०८, १२८, १३२,१५१, १७८ ७१ दुमु (मु) ह ११९-१२२ ४७ 5 दुरुल्लकुतिया गाम १६५ | दूलगणि सूरि ८५ देव (१) १२६ | देव ( २ ) वायग २२७ देवई "" २१४ २२८ २२७ २२८ ७, १८, १२७ ८५, ११२ ६९ २२४,२२६ | देवदत्ता ( गणिया ) १०० - १०५ ८५,८८ | देवसम्म ६९ २२७ धण ( १ ) 60 २२८ (२ धन ) सरथवाह २.५, १६१, १९१ ३४-३९, १५४, १५६ २२७ ८९ २१४ २२७ २२२ | दढप्पहारी (दृढप्रहारी ) २१-२३ | धणदेव १७९ दढमित ५९, दत्त २१५ | धणपाल ३०, ३१ धणमित्त ( १ धनमित्र ) १३२ | ” (२) Page #292 -------------------------------------------------------------------------- ________________ १९० पडिमा २१५-२१८ नाइ(य)णी ३६,९९ नागजुण सूरि . धर्मोपदेशमाला-विवरण निर्दिष्टानां विशिष्टनाम्नां सूची। बिशिष्टनाम पृष्ठे विशिष्टनाम पृष्ठे विशिष्टनाम धणवद्धण ७३ नमि (२) पत्तेयबुद्ध १३९.१२२, पंचाल १३९,१२० धणवाह १९४,१९५ १४१ पजुन्न(ण) ८८,१९७ धणसिरी २१५ नमुह मंती १२३-१७० पज्जोअ(य) १०९,१६१ धन ९७ नमोकार (पंच) १५३,१७९, * पटविद्या १२० घसंतरी ८१,१३४,२२२ १२२,१५२ धम्मकित्ति नहसेण १९७ * पढमाणुओग २२६ धम्मजस (धर्मयशः) नाइ(गि)ल १३१,१३२॥ पंडमहरा २२० १३३ पंडव (पंडु-तणुअ)७९,८०,२२० धम्म जिण १९३ नागउर २२९,२३०卐 पंड(डु)वद्धण १८१ धम्मघोस (धर्मघोष) मायरिभ -जिणायतण " पंडुरंग २२८ * पण्णत्ती २१६,२१७ नागदत्त १८५-१८८ पण्होत्तर ४२,९० धम्मर १७८,२११ नागदेवया १८६ पत्तेयबुद्ध १२२,१५८,१८९ धम्मलाभ नागपीडारक १९१ पभव (प्रभव) १२८,१२९, धम्मवसु २१६ नागहत्थी २२७ १५०.१५४,२२७ धम्मिल नाडय-विहि १६८ पभास (१) गणहर * धम्मोवएसमाला-विवरण २२९, २२७ * नाय-ज्झयण ६७) पभास (२) तित्थ १६५,२२१ २३० नायपुत्त धरण १७८ पयाग तिस्थ म धरणिट्टिय नारम १९७/पयावह -१२६ 卐धारा-जलजंत 卐 मासिक पुर १११,१९४ * परमेसर-शाण १७८ निनामा भारिणी (1)३२,४०,४६,६१,८९ ८८ परसुराम (राम) १३४,१३६ निबम(निम्बक) " (२) १२४,१२९ २०९ पवत्तिणी ११७,११८ , (३) २००,२१५ ७४,७५/पहासा २२७ पाडल १६७ * नीह(नीति)सस्थ २२० 卐 पाडलिपुत्त ३९,२१७ १०७,१२९, नेउरपंडिया (नूपुरपण्डिता)४६, १३८,१३९,१४६,१८९ नउलग नगरदेवया पायय नग्गह ५४,२१५ ११९-१२१ * नेमि-चरिय २२० पालय(क, ग) नग्ग खवणय |卐 पउमइह २२२ पास जिण (सामी)१४०,१९३, नहमाल १६७/पउमप्पह जिण २२२ १९२ पिक्खणय नविहि १६८,२२० |पउमरह १३४,२२५ पिंगल नाहिया ६५,६६ पउमसिरी(पद्मश्री) १३६,२१५ | पिंडोलक 卐नडगाम २०३ , (२) २२१,२२२ १२९ पियंकरिया मंड (१) १२९,१११ पउमावई ११६-११९ ३२,१६३,१८६ , (२) नाविक २११-२१२ पउमुत्तर १६२-१६५,१७० पियदसणा नंदण १६१ पंचनमोकार महामंत ५७,७२,८१, पिसाइय नंदसिरी २२० ८२,८६,११०,१८०-१८५, पिसाय ૧૮૨ २२४ २०९,२२३ पुं(पों)डरी ६२,६३,६५ नंदिसेण ११३-११५,१२७,१२८ पंचय २१८॥ पुंडरीगिणी 卐 नंदीसर १३. पंचयण्ण संख ९) पुप्फकरंड (उज्जाण) १२५ नमि () जिण १९३मपंचसेल दीव १३ पुष्फकेट १२२ . ११८ निध्वुह निहि २२० ८८ १२ Page #293 -------------------------------------------------------------------------- ________________ १. ० मुह-पोती २३८ धर्मोपदेशमाला-विवरणनिर्दिष्टानां विशिष्टनानो सूची। विशिष्टनाम पृष्ठे विशिष्टनाम पृष्ठे विशिष्टनाम पुप्फचूल ४२ भरह (.) २७,२९,१०९, महासाल १४० पुप्फचूला (पुष्पचूला) ११-४६ १२९,१५१,१७६ महिंदसीह ॐ पुष्फभह नयर ४२ भरह (२)नट २०१,२०३,२०७ महुमहण ९,४७ पुप्फवई ४२,४३,७४+ भरहद्ध (भरतार्ध)१०,४१,卐 महुरा (मथुरा) ४०,४१, पुफ्फसाल (गंधधिअ) १९९ ६२,७४,७९,२१० ५८,७४,१०८,१४६ + पुरिमताल १२ ॥ भ(भा)रह वास २१, महेसरदत्त फ़ पुरिसपुर १२१ २३,३०,३२,३४,४६,५४,८८, मा(म)गह तिस्थ ४३,१६५ पुरिसोत्तम १८६,२२० 卐 माणस(सरोवर) १७५,१७६ पुहई(वी) भरहाहिव(भरहनाह) १६७,१७४ २२७ मारी ४० भरुयच्छ १४६,१४७,१६० मालुगा पूरण | भागव २०४ पूसमूह माहुर (माथुर) ४०,५१,५८, * भारह-कहा पूसमित्स(पुष्यमित्र) १०८,२१० भिल ६०,२०० पेच्छणय 卐 मिगाकोट ४०,८३ भुज १३४ ३८,१३९ पैशाचिक आख्यान मिगावई १८३ भूयदिन्न २२८ पोसाक भोअगवंस 卐मिहिला १२१,१३४,२२७ पोहिला भोजदेव मुणिचंद २२४,२२ मुणिसुब्वय जिण मह फग्गुरक्खिभ १९३ , तिस्थयर-पडिमा मइसुंदर मंती फलही मल्ल १६० बत्तीसइबद्ध-नाडय-विहि मगह-गणिया(मगध-गणिका)२२४ मगह सिरी (गणिया) मूलदेव १००-१०६,२०५ ११०,१६९ मगहसुंदरी (गणिया) मूसियार बंधुमई २२४ १९४ मच्छिय मल्ल २१३ मेयज ( मेतार्य) ७६-८० बंभ (१) ११४ मझोत्तर २२७ " (२) मणग १५३,१५४ १७५,१९२ बंभदत्त १२४,१५६,१५८ मणिप्पभ(ह) २१६,२१७ मेहनाअ २२७ मंडिय (१) १०६) मोरिय देस २२७ बलदेव ७,१३,१८,१९,८१,१९५" (२) २२५ मोरियपुत्त २२७ बलिस्सभ(ह) २२७ मद्री मोरी म बारवई ६,१८,१९,५४,८१, के मयंग २१२ रक्खिय १९५,१९७,२१६,२२२ मयणपडागा (गणिया) ६९ रंग बालचंद मयह रिया ११७ रद्धवद्धण २१५,२१७ बावत्तरि कला मरहट्ठय भासा ४ रत्तपड मरुदेवी बाहुबली २९ रत्तंबर बिंदुसार 卐 मरुभूमि १३०,१३८,१३ ११ रहणेमि (रथनेमि) १६.२१ मरुय(ग) म बि(बे)मा(पणा)यड २०० रहस्समंजूसिया मल्लि जिण १९३ राइ(य)मई(राजीमती) २५,१०३-१०५,२०३ महागिरि ५,६, २२७ ब्रक्ष १७८,१७९ ११-२१ महानसिम १८९ रामपरसुराम म भंडीरवण-चेय महापउम १६४,१६५ * रामायण भगुप्त २,९० महापाण झाण २१० जरायगिह ७८,७९,८९,९७, भहसेण २२१ ॐ महाविदेह १००,११५,१२४,१२५,१२७, भहा ३०,८९,९०,१९९,२०० महावीर १००,११०,१४४, १२९,१३२,१४५,१५१-१६१, भदिल २२७ १५२,१७८,२२७ २२१,२२६,२२७ १२४ १३६ १८६ २०६ Page #294 -------------------------------------------------------------------------- ________________ 9 २२७ २२३ ७,१८,१२७ वासवदत्ता ८१,१९५० सञ्चबई ८८ धर्मोपदेशमाला-विवरणनिर्दिष्टानां विशिष्टनानां सूची। विशिष्टनाम पृष्ठे | विशिष्टनाम पृष्ठे विशिष्टनाम रायललिभ १२६,१२७ वसंतसेणा (गणिया) ९०-१३卐बेसाली राहा-वेह सउण-गंठी १९० *रिसि-चरिभ १६०,१६१ वसुदेव ७ सउलि (णि)या-विहार १६० रुव (रुद्र) २१९ वसुपुज १९३ सक्य रेणुगा १३५ वसुभूह |संकर ११४ मरेवय (१) उजाण ७,१८,५४ वसुमई संकुल २२७ वाउभूह संख (साङ्ख्य) रोपिणी १० वाचकमुख्य . संगम (1) ९७,१०० रोहगुत्त १३०,१३१॥ वाणारसी , (२) २११,२२१ २०१,२०२ वारुणदेवी संगमायरिय (३) १३२ २२७ रोहिणी * सप्पवाय पुरव जलंका पुरी सञ्चभामा ३ वासुदेव ७,१३,१८,१९,५४, सञ्चवई २१५ लंख (खि)य २४,२५ ८१,१९५,१९६॥ सज्झ (सर) गिरि जलडिछ-निहेलण (सरोवर) ७ वासुपुज ५३ १३४ संझावली १७५,१७६ लच्छी १३३ विगयभया २१६ सणकुमार (1) १२३,१२४ ललियंग विगारधवल " (२) १७५-१७७ जलवणसमुह २२१ विजयदेवा * - चरिभ १७९,१८२ जलाड देस १४६,१६० विजया सत्तुंजय (शत्रुजय)शैल २२० लेहसाला २००विंझ () १०३.१०५ लैहायरिय ७४,१८६ , (२) संति जिण १९३ 卐 लोहग्गल विणमि सप्पागरिसण मंत १८४ लोह(हि) २२८ विणयवई संभव जिण १९२ बंकचूल(लि) ६७-७२ विण्ड(विष्णु)कुमार संभूय फवच्छगा २१७,२१८ १६१-१६५,१७०-१७५ ५ समु(मो)हविजय (समुद्रविमल जिण बजवेग १७५ १९३ विजय) ७,१०,१८ बजा | वियड्डिया २०८,२०९ बिसाहनंदी बड(डे)सर खमासमण सयसहस्सपाग तेल्ल विसाहभूह १२४ वस्थमित्त १०८,१५० सयाणिक्ष विस्सकम्म बद्धमाण सामी ९४,१०९,१४०, संरोह(हि)णि मूली ८१,१९८ १४५,१५७ बिस्सनंदी ६९,१२४ज सम्वट्ठसिद्ध |बिस्सभूह १२४ वंदिकाचार्य सवण्णु-पुत्त २०३ वीर जिण (नाह) ९४,१४०, वयर ससरक्ख ३६,३९ १२८ । १५१,१५८,१९२,१९३,२२६ वयरजंघ 卐 सहस्सार ७२,८१ वीरंग - ११६॥ साकेय(त) ६२,६५,७६, वयरनाभ वु(विय)त्त २२७ १०९ ॐ वरदाम तिस्थ १६५ ज वेभारगिरि ७८ सागर * ववहार ६७* वेय (वेद) ६,१७३ सागरचंद ७६,७७,१४९,१५०, 卐 वसंतपु(उ)र ३,४,२१,२६,' वेयड्ड १६५,१७६ ३४,४६,५२,६७,७२,८१,१११, वेयरणी ८०-८२ सामि-लेह १२६,१३३,१३४,१३७,१५४, वेसमण २२२ सारस्सय १५६,१८३,१८६,१९० वेसानर १३४॥ सालिगाम २२१६ संब ६ १०७,१४८ विण्हु २२७ ३५ सयंपभा २२८ ९७ M M Page #295 -------------------------------------------------------------------------- ________________ १९२ २४० धर्मोपदेशमाला विवरणनिर्दिष्टानां विशिष्टनाम्नां सूची। विशिष्टनाम पृष्ठ | विशिष्टनाम पृष्ठे विशिष्टनाम सालिभा (शालिभद्र) ८६ सुदंसण (१) 卐 सावत्थी ६३,१११,१४०) , (२) पुर २२० * सूयगड सिंघल-दुहिया १६० सुदंसणा (1) ७६ सेजापालभ सि(से)जंभव २१,१५१-१५४, , (२) १६० सेडुवभ २२७ सुधम्म १४५,१५१ सेणिअ (य) सि(सेजस (श्रेयांस) ८६.८८ सुनंदा १७५९४,९८,११६,१२७,१३)। सिद्ध ५३ सुंदरी १९१ १४४,१५ सिद्धस्थ (सस्थवाह) १५७ सुंदरीनंद १९१,१९४ सेयणय सिद्धृत ८२ |सुपास जिण १९२ सेयवड सिद्धपुत्त३३,३९,१२९,१३४,२०७ सुबंधु १३८,१३९ सेयंस सिस सिद्धमातृका १७८ सुबुद्धि ८७ सेयंस (२) जिण सिद्धसेन दिवाकर सुभद्दा (सुभद्रा) ५५-५७,१२६ सोदास 卐 सिद्धायय(त)ण सुभूम १२३,१२४,१३४.१३६, सोप्पा(पा)रम १९.. म सिंधु नय १६५ सुमइ जिण सोमणस 卐 सिप्पा नई २०१ सुमंगल सियंवर सोमदेव (1) १७८ सुयदेवी (देवया)-श्रुतदेवी । सियवड ,(२) (देवता) १,२३,२५,२६, सोमप्पभ सियवडिय ८८,९६,१००,१०६,१०८, सिरिकता सोमप्पभा १११,१२२,१३६,१३८, सिरिघरिभ सोमसिरी १४२,१४५,१४८,१५०,१५६, 卐 सिरिपुर ॐ सोहम १६१, १७५,१७७,१७८सिरिमाली स्तिमित १८४,१८६,१८९,१९१,१९२, सिरी देवी २२२ १९४,१९५,१९७,१९९,२००, 卐 हस्थकप्प 卐 सिववद्धण २१८,२२१,२२६,२२७,२२९ म हस्थिणाउ(पु)र १२३," सिव(वा)देवी ७,१८,१९) सुरहा(ह)६,५८,१९५,२१३ १३५,१३६,१६२, सीतल जिण १९२ सुरप्पिय १०९॥ हस्थिसीसय सीमंधर १०८,१४८॥ सुरसेल १९२ हरि सीह २४ सुरेंददत्त ७४,७५ हरिनंदी सीहगिरि (१) १४८ सुलस २२० हरिवंस २१३ सुलसा ११२-११६ हलधर सुकुमारि(लिया १९८,१९९ सुविहि जिण १९२ हारप्पभा(हा) सुगय(त) सुब्वय (सुबत) साधु २१९ हासा. सुजसा २२० सुग्वय (२) ७१,१६४,१७०) हिमवंत सुजिट्ठा ११६ सुसेण ७३ हिमवान् 0.59 Page #296 -------------------------------------------------------------------------- ________________ For Privale & Personal use only www.jainelibrary.