SearchBrowseAboutContactDonate
Page Preview
Page 193
Loading...
Download File
Download File
Page Text
________________ १३८ धर्मोपदेशमालायाम् त्ति काउं समुट्टिया सवे वि वीवाहिउं । ' कहं एत्तियाणं महिला हवामि ?' त्ति मण्णमाणीए भणियमणाए - 'जो मे सह जलणंमि पविसइ, तस्साहं भारिया हवामि, न असिं' । ता को तीए सह जलणे पइसिस्सइ ? | दासचेडीए भणियं - 'सामिणि । न याणामो, साहेइ (सु)' । तीए भणियं - 'कलं कहिस्सामो' । तओ बियइ (इ) - दिवसे सिहं - 'नेमित्तिओ तीए सह चडिस्सइ, जहा सुरंगाए नीहरिस्सइ' । एवं च एरिसएहिं कहाणएहिं छम्मासं निरंतरं राया कामिओ । सेस - महिलाओ छिड्डाण अणि (णि)संतीओ निच्चं चिठ्ठेति । मज्झण्हसमए य उवरए पइसिऊण चित्तयर-वेसं काऊण अप्पाणं निंदति । अवि य - 5 'एयं ते पिउ- संत जरदंडी खंडं काय-मणियाई । एयं नरिंद-तणयं पट्टसुय- रयणमाईयं ॥ तामा गवं काहिस अप्पाणं जाणिऊण रे जीव ! ।' महिलाहिं निवो भणिओ एसा तुह साहणं कुणइ || जाल - गवक्खेण तओ अप्पाणं पुलइऊण निंदंती । ता स चि इट्ठा जाया सवाण नरवणो ॥ उवणओ कायat | 10 15 20 28 30 सुयदेवि पसाएणं सुयानुसारेण साहियं चरियं । चित्तकर-दारियाए निसुणंतो हवइ गय-माणो ॥ ॥ 'चित्तकर-दारियाए कहाणयं समत्तं ॥ भावं विणा करेंतो मुणि-चिट्ठे नेय पावए मोक्खं । अंगारमदओ विव अहवा वि सुबंधु सचिवो व्व ॥ ५० [ भावं विना कुर्वन् मुनि चेष्टां नैव प्राप्नोति मोक्षम् । अङ्गारमर्द्दकवत्, अथवाऽपि सुबन्धुसचिव इव ॥ ५० ] कथमिदम् ? [ ६८ ] अङ्गारमद्दय-कहाणयं जहोवएसमालाए ॥ [ ६९. अभाव- चरणे सुबन्धुसचिव - कथा ] Jain Education International दुइय मक्खाणयं पुण - पाडलिपुत्ते कम्मण-भयाओ रसायणत्थं च चाणक्केण चंदगुण विस भाविओ आहारो पवत्तिओ । अन्नया चंदगुत्त थाले उक्कडयाए निविडा महादेव भोतुं । तं च दडूण भणियं चाणकेण - हा ! दुट्ठ (ई) कथं । तओ विवण्णाए पोट्टं फाडिऊण कडिओ दारओ । तस्स सीसे से विसेण कओ बिंदू, तं चैव दारयस्स नामं hi बिंदुसारो । वडमाणो य जाओ जोवणत्थो । चंदगुत्ते य पंचत्तीभूए सो चिय राया संवृत्तो । अण्णया जहाऽवसरं भणिओ सुबंधु-नामेण पुत्र- मंतिणा - 'देव ! जइ वि संपयं १ इ. ज. गर । २ ह. क. ज. सं ३ ह. क. ज. सायण । For Private & Personal Use Only www.jainelibrary.org
SR No.002785
Book TitleDharmopadeshmala Vivaran
Original Sutra AuthorN/A
AuthorJinvijay
PublisherSinghi Jain Shastra Shiksha Pith Mumbai
Publication Year1949
Total Pages296
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Religion
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy