________________
दाने मूलदेव-कथा। ततो चित्तूण दस कवडियाउ, गहियाओ दो-कवडियाहिं दोनि पहाणा उच्छु-लट्ठीओ, दोहि य दोन्नि णव-सरावाणि, सेसाण चाउजाययं । निच्छल्लेऊण लट्ठीओ, कयाउ गंडलियाओ, वासियाउ चाउजाएणं, विद्धा थूल-सूलाहिं, ठवियाओ सराव-संपुडे समप्पियाओ। देवदत्ताए संजायाणंदाए भणिया जणणी- 'पेच्छसु पुरिसाण विन्नाणंतरं!, जेण अयलेण अणेग-दव-विणियोगेण वि न भक्खणारुहाओ कय ति । मूलदेवेण : पुण दवं विणा वि चाउज्जायाइ-भाविया अछिप्पमाणा एव भक्खणारुहा कय त्ति । ता सचं नत्थि विनाणाइ-गुणेहिं मूलदेव-सरिसो' । तओ रोसानल-पजलिया ठिया तुहिक्का, मूलदेवस्स छिदाणि अन्नेसमाणी । विसयासत्ताण य न दुल्लहाणि छिदाणि । अवि य-"कोऽर्थान प्राप्य न गर्वितो ? विषयिणः कस्यापदोऽस्तं गताः ?
स्त्रीभिः कस्य न खण्डितं भुवि मनः ? को नाम राज्ञां प्रियः । कः कालस्य न गोचरान्तरगतः १ कोऽर्थी गतो गौरवं ?
को वा दुर्जन-वागुरासु पतितः क्षेमेण जातः पुमान् ? ॥" अन-दियहमि भणिओ अयलो जणणीए जहा 'गाम-गमणं कहिऊणं पओसे एजसु'। एव ति कहिए हरिसिय-मणाए वाहि(ह)राविओ मूलदेवो देवदत्ताए । पत्तो से मंदिरं, समाढत्तो तीए सह रमिउं । इत्थंतरंमि मुणिय-वोत्तंतेण वेढियं समंता देवदत्ताए । धवलहरं अयलेण । भय-भीओ य ठिओ पल्लंक-हेटुंमि मूलदेवो । अयलो वि गहियाउहो पविठ्ठो रइहरं, निसन्नो पल्लंके । लक्खिऊण मूलदेवं भणिया देवदत्ता- 'हाणविहिमुवसु' । निप्फाइयं सासणं, उवणीया ण्हाण-पुत्ती। 'इत्थ आसणे निविससुत्ति मणिएण भणियमयलेण - 'पल्लंकारूढेण व्हायई' । देवदत्ताए भणियं - 'सयणेशं विणासिआई' । तेण भणियं- 'अन्नं क(का)हामो' । तह चिय अणेग-जलापूरिय-कणग-१ कलसेहि व्हायमाणस्स जल-णिवायमसहंतो नीहरमाणो चित्तण केसेसु भणियमयलेण'किं करेमो' । मूलदेवेण भणियं- 'जं ते रोचइ' । 'अबो! महाणुभावो एसो । कस्स वा देव-वसवत्तिणो विसम-दसा-विभागो ण हवइ ? । न य विसयासत्ताण दुल्लहाओ आवयाउ' त्ति । अवि य
"सयल-जण-मत्थयत्थो देवासुर-खयर-संथुय-पयाओ।
दिव वसेण गसिज्जइ गह-कल्लोलेण सूरो वि॥" विभावेंतेण 'ममं पि संपत्त-विवयं मुइजसु ति भणिऊण पूइऊण य मुक्को मूलदेवो। 'अबो ! कहमप्पाणं पच्चोग्गय-अयस-कलंकियं नागरयाण दायेमि'?' मन्नमाणो पयट्टो "बेनायडाभिमुहं । वच्चंतो य समासन्नीभूओ महाडवीए । दिट्ठो णेण तत्थ गहियपाहेओ सद्धडाभिहाणो दृको । 'अबो ! इमस्स संबला(ले)णाहं पि महाडवि लंघिस्सामि । त्ति भावेतो पयट्टो सद्धडेण सह गंतुं । समासन्नीभूओ मज्झण्ह-कालो, संपत्ता तडायं, निसन्ना णग्गोह-च्छायाए । जल-तीरे य समाढत्तो भुत्तुं सद्धडो । 'भुत्ते मज्झ वि देसइ'
25
३ क. ज. निव।
४ ह. क. प्पमा । ५क. एमि ।
१ह. क. मूला। २ क. ज. °णाओ। ६ ह. क. 'यट्ठो। ७ क. ज. विन्ना।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org