________________
धर्मोपदेशमालायाम् नाम दूओ। भणिया य णेण- 'अञ्ज ते अयलो पाहुणओ'। तीए भणिय - 'सागयं सयमागच्छंतस्स वम्महस्स' । कयं तयणुरूवं समत्थं पि कायवं । ततो व्हाय-विलित्तालंकारिय-समाणिय-तंबोलो, अणुगम्ममाणो म(मि)त्तेहि, विप्पइन्न-कुसुमोवयारं,
पञ्जालिय-रयण-पईवं, नाणाविह-रयण-रंजियं, सचित्तकम्मोजलं, कुलभक्णं पिव जय, लच्छीए पत्तो देवदत्ताए भवणं पओस-समये अयलो त्ति । निसनो पहाणासणे ।
कयं चलण-पक्खालणाइयं समत्थं पि कायत्वं । ततो केंचि खणंतरं वंक-भणियपहाणाहि अचंताणुराग-पराहि कहाहि चिट्ठिऊण गया मेत्ताइणो नियय-ट्ठाणेसु । अयलो वि तीए सह नाणाविह-हाव-भाव-विलास-विब्भमाइ-सणाहं अचंताणुरागगम्भिणं रइ-सुहमणुहविउं पयत्तो त्ति । अवि य
तह सुरय-दुवियड्ढाए रूव-सोहग्ग-निरुवम-गुणाए ।
दूरमभिरामिओ सो जह तं चिय महइ सुविणेसु ॥ एवं च तीए सह जहिच्छिय-दव-पयाणेण वि सुहमणुहवंतस्स वच्चइ कोइ कालो । अहिलसंती वि मूलदेवं जणणि-भएणं न पवेसेइ । अन्न-दियहमि भणिया जणणी'पवेसेसु मूलदेवं' ति । अवि य
चिर-संचिय-विरहानल-तावं मुत्तूण मूलदेवं तु ।
न समत्थो अवणेउं अन्नो मयरद्धय-समो वि॥ जनन्योक्तम् - सत्यं खल्वयं प्रवादः
"अपात्रे रमते नारी, गिरौ वर्षति माधवः ।
नीचमाश्रयते लक्ष्मीः, प्राज्ञः प्रायेण निर्धनः ॥" जेण- मोत्तणमयल-देवं समत्थ-गुण-रयण-सायरं एसा ।
अहिलसइ मूलदेवं चोरं जूइ(य)यरं रोरं च ॥ देवदत्ताए भणियं ति
"रुवंमि णेय मुद्धा नाहं नव-जोवणमि न य दवे । गवरं गुणेसु लुद्धा ते य गुणा एत्थ निवसन्ति । जं मूलदेव-णाहे निवसइ विनाण-नाण-कोसल्लं ।
तं कत्तो तियसेसु वि विसेसओ सव्व-मणुएसु ॥" जणणीए भणियं - 'वच्छे! न कला-कोसल्लाइएहिं पि ऊणो अयलसामी मूलदेवाओ। देवदत्ताए भणियं- 'अंब! मा एवं असमंजसं पलवसु' । तीए भणियं- 'वच्छे! न किंचि वि असमंजसं, अहवा कीरउ परिक्खा' । देवदत्ताए भणियं-अंब! सुंदरं पलतं, ता गंतूण 30 भणसु अयलं- 'देवदत्ताए उच्छंमि अहिलासो, तं पट्टवेसु' । कहिए य अञ्चंत-निन्भरेणं णियावियाणि अणेगाणि उच्छ(च्छु)-सगडाणि । हरिसियाए भणियं जणणीए- 'वच्छे! पेच्छसु अयलसामिणो दाण-सत्ति' । सविसायं च भणियं देवदत्ताए- 'अंब! किमहं करेणुकया, जेणेवं उच्छु-पुंजी केजइ ?, ता संपयं भणसु मूलदेवं । भणिओ सो वि।
१ ज.उ. २ज, ण। ३ ज.न ।
20
जण
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org