________________
१७८
धर्मोपदेशमालायाम् थेव-वेलाए य सत्तरत्तोववासी गोयर-चरियाए रीयंतो पत्तो धम्मरुई नाम सियवडो। धम्मलाभ-पुत्वयं च ढिओ से पुरओ । तओ भणिया राइणा पुरिसा - 'देह एयस्स मुणिणो सत्तुगे'। अलिगा संति काउं अगिण्हतो नियत्तो मुणी । राइणा भणियं-'हो ! कीस न
गेण्हसि । मुणिणा भणियं-'न गिण्हण-जोग्गा' । राइणा भणियं - 'किं सचेयणा एए?' 'मुणिणा भणियं - 'न सचेयणा, सचेयणाणुगय'त्ति । राइणा भणियं - 'सव(च) सचेयणा पुरिस-णुगया, न पुण अण्ण-जीवहिं । मुणिणा भणियं- 'अण्णेहिं ३दिएहिं अणुगया' । ससूयं भणियं राइणा- 'भो ! कओ एत्थ किमिणो ?' तओ दरिसिया मुणिणा । वलिएण दवावियं दहियं, तं पि रसय-संसत्त त्ति पडिलेहिऊण न गहियं । तओ सरोसं भणियं राइणा-'किमेत्थ किमिणो पडिया ?, जेण न गेण्हसि ?' । मुणिणा भणियं"पडिया। अपेच्छंतेण किमिणो भणियं राइणा- 'अहो! महरिसि-मच्छराओ असञ्चवाइणो सियवडिया' । मुणिणा भणियं- 'नरिंद! मा एवं जंपसु, को गुणेसु मच्छरो ?, किं च अलियं 'ति । तेण भणियं- 'ता कत्थेत्थ जंतुणो?' । तओ कह कह वि निरुद्धं पुलयंतस्स दाविया रस्सया । भुत्तुत्तरकालं च गओ राया घम्मरुइणो समीवं । तओ भावसारं सोऊण साहु-धम्म, पच्छा खवणय-समी । एगंते य पुच्छिओ कुमारनंदी-- ॥ 'भगवं ! खमणाण सियवडाण य एगो तित्थयरो सामीओ, तेण य खमणाण सियवडाण य जीवदयाए धम्मो कहिओ । जेण जीवदया-पालणत्थं सेसाणि सच्चाईणि वयाणि धरिजंति, सा पुण जीवदया अविगला ण वत्थ-पत्ताइ-रहिएहिं साहिजइ, न य ताणि परिग्गहो; जेण भणियमागमे
"ज पि य वत्थं व पायं वा कंबलं पायपुंछणं । तं पि संजम-लजट्टा धारिंति परिहरंति य ॥ न सो परिग्गहो वुत्तो नायपुत्तेण ताइणा ।
मुच्छा परिग्गहो वुत्तो इई वुत्तं महेसिणा ॥" जहा दुमुणियचरिए वाय-हाणं, तहा वत्तवं । अण्णं च किं तुम्हाण तित्थयरेण न साहिया जीवा, जह सियवडाणं ? । तओ सवित्थरं सियंबर-चिट्ठियमागमाणुसारेण १७ सोऊण राया सियंवर-सावगो जाओ त्ति । पुणो वि विन्नत्तं राइणा-'भगवं! कह पुण इह-परलोग-फलमत्थिणा मंत-तंताइ-विहाणेण परमेसरो झाइयो । तओ परमसावगो त्ति काऊण भणियं गुरुणा"प्रणम्य तत्वकर्तारं महावीरं सनातनम् । श्रुतदेवी गुरुं चैव परं तत्वं ब्रवीम्यहम् ॥ १ शान्ताय गुरुभक्ताय विनीताय मनस्विने । श्रद्धावते प्रदातव्यं जिन-भक्ताय दिने दिने । अकारादि-हकारान्ता प्रसिद्धा सिद्धमातृका । युगादौ या खयं प्रोक्ता ऋपमेन महात्मना । एकैकमक्षरं तस्यां तत्त्वरूपं समाश्रितम् । तत्रापि त्रीणि तत्त्वानि येषु तिष्ठति सर्ववित् ।। अकारः प्रथमं तत्त्वं सर्वभूताभयप्रदम् । कण्ठदेशं समाश्रित्य वर्तते सर्वदेहिनाम् ॥५ सर्वात्मानं सर्वगतं सर्वव्यापि सनातनम् । सर्वसत्वाश्रितं दिव्यं चिन्तितं पापनाशनम् ॥ सर्वेषामपि वर्णानां 'खराणां च धुरि स्थितम् । व्यञ्जनेषु च सर्वेषु ककारादिषु संस्थितम् ॥ "पृथिव्यादिषु भूतेषु देवेषु समयेषु च । लोकेषु च सर्वेषु सागरेषु सुरेषु च ।। ८
१६. क. सु।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org